________________
॥ ५०५॥
विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह १ ॥ १५ ॥ अपत्यदत्तं चेदानं पितॄणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गा-गयादौ दानेन तरन्ति पितरो यदि । तंत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा द्रमास्तदा ॥ १७ ॥ गतानुगतिकैः क्लुप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि, पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं पूणे काले सुरैरपि । दत्तोपयाचितैस्तेषां विम्बैस्त्राणं महाद्भतम् ॥ १९ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ २० ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोपं ग्रहीता मांसलोलुपः ॥२१॥ अपात्रपाणिनो हत्वा[5]पात्रं पुष्णन्ति ये पुनः । अनेकभेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ।। २३ ॥ ज्ञान-दर्शन-चारित्ररूपरत्नत्रयान्विताः। समितीः पञ्च विभ्राणा गुप्तित्रितयशालिनः ॥ २४॥ महाव्रतमहाभारधरणकधुरन्धराः । परीषहोपसगारिचमूजयमहाभटाः ॥२५॥ निर्ममत्वाः शरीरेऽपि किमुतान्येषु वस्तुषु ?। धर्मोपकरणं मुक्त्वा परित्यक्तपरिग्रहाः ॥२६॥ द्विचत्वारिंशता दोषैरदुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥
नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि परस्वे विगतस्पृहाः ॥ २८ ॥ १ पुत्रेणा०-खं ॥ २ तत्रोप्यन्तां क ख च ॥ ३ वह्निदग्धा-का॥
WHICHRISTSHENETBHEHECHEHEICHEHREVERESISTRISHSHAR
॥५०५॥
Jain Education in
For Private & Personal use only
|www.jainelibrary.org