________________
स्वोपत्रवृत्तिविभूषित बोगशालाम्
दतीच: प्रकाश
श्लोक:३२
॥४४४॥
॥४४४॥
NEHCHEIRRHEHEMECHHATRNETRICITRUCHCHCICIRICIRIDHANE
आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः,
स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥” [ तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥३१॥ ननु मंत्रसंस्कृतो बहिर्न दहति पचति वा, तद् मन्त्र-संस्कृतं मांस न दोषाय स्यात् । यन्मनुः--
“असंस्कृतान् पशून् मन्त्रै धाद्विप्रः कथशन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥१॥" [मनुस्मृति ५।३६ ] शाश्वतो नित्यो वैदिक इत्यर्थः ।। अत्राह--
मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् ।
भवेजीवितनाशाय हालाहललवोऽपि हि ॥३२॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि पलं नाद्यात्, न हि मन्त्रा अग्नेर्दहनशक्तिवन्नरकादिप्रापणशक्ति मांसस्य प्रतिबघ्नन्ति ।। तथा सति सर्वपापानि कृत्वा पापनमन्त्रानुस्मरणमात्रात् कृतार्था भवेयुः । एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात् , सर्वपापाना मन्त्रादेव नाशप्रसक्तः।
१ कृतार्थीभवेयुः खं. मु.। कतार्थ । भवेयुः-सं.।
WalenciawaaaaaaaalCHCHCHCHEHCHCHECHEHENare
Jain Education Int
For Private & Personal Use Only
%Elww.jainelibrary.org