SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्वोपत्रवृत्तिविभूषित बोगशालाम् दतीच: प्रकाश श्लोक:३२ ॥४४४॥ ॥४४४॥ NEHCHEIRRHEHEMECHHATRNETRICITRUCHCHCICIRICIRIDHANE आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥” [ तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥३१॥ ननु मंत्रसंस्कृतो बहिर्न दहति पचति वा, तद् मन्त्र-संस्कृतं मांस न दोषाय स्यात् । यन्मनुः-- “असंस्कृतान् पशून् मन्त्रै धाद्विप्रः कथशन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥१॥" [मनुस्मृति ५।३६ ] शाश्वतो नित्यो वैदिक इत्यर्थः ।। अत्राह-- मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेजीवितनाशाय हालाहललवोऽपि हि ॥३२॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि पलं नाद्यात्, न हि मन्त्रा अग्नेर्दहनशक्तिवन्नरकादिप्रापणशक्ति मांसस्य प्रतिबघ्नन्ति ।। तथा सति सर्वपापानि कृत्वा पापनमन्त्रानुस्मरणमात्रात् कृतार्था भवेयुः । एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात् , सर्वपापाना मन्त्रादेव नाशप्रसक्तः। १ कृतार्थीभवेयुः खं. मु.। कतार्थ । भवेयुः-सं.। WalenciawaaaaaaaalCHCHCHCHEHCHCHECHEHENare Jain Education Int For Private & Personal Use Only %Elww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy