SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ॥४४५॥ RCHESHCHECHCHEHRENCHAHEENCHAHEECHEHREENERATEE अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांस न पापाय स्यात् । उच्यते--यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पलभिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥ ३२ ॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरति सद्यः संमूञ्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ? ॥३३॥ सद्यो जन्तुविशसनकाल एव संमूञ्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुनर्भवनं तेन दूषितम् । यदाहुः "आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीरा।। सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥ १॥" [ ] ___ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तम्, कोऽश्नीयात् पिशितं सुधीरित्युपसंहारः। अत्रान्तरश्लोकाः-- मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकायात्याद्गदितं मांसभक्षणम् ॥१॥ १ यदाह-सं. मु.॥ २ निगोय. सं. ॥-आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । सततमेष उपपातो भणितस्तु निगोदजीवानाम् ॥ ClalRELETECEBHECHEHREENETELEHENECTRETEHRICHE ॥४४५॥ Jain Education in For Private & Personal Use Only 4ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy