________________
स्वोपच
वृति
विभूषितं
योगशास्त्रम्
॥ ४४२ ॥
Jain Education Inter
Bade
lalele
बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् एवं यावत् सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन्
" स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि "
इति न परेभ्य उपदिशति ॥ २९ ॥
इदानीं मांसभक्षकाणां मूढतामुपदर्शयति
केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् ।
देव - पित्नतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ ३० ॥
केचित् कुशास्त्रविप्रलब्धा महतो मोहाच केवलं स्वयं मांसमश्नन्ति, किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति, यद् यस्मादूचिरे तद्धर्मशास्त्रकाराः ।। ३० ।।
उक्तमेवाह
66
'क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा ।
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥ ३१ ॥” [ मनुस्मृति ५।३२ ]
१ तयैव - मु. ॥
For Private & Personal Use Only
Helelek
तृतीय
प्रकाशः
लोकाः
३०-३१
॥ ४४२ ॥
5
10
w.jainelibrary.org