SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्वोपच वृति विभूषितं योगशास्त्रम् ॥ ४४२ ॥ Jain Education Inter Bade lalele बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् एवं यावत् सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन् " स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि " इति न परेभ्य उपदिशति ॥ २९ ॥ इदानीं मांसभक्षकाणां मूढतामुपदर्शयति केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देव - पित्नतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ ३० ॥ केचित् कुशास्त्रविप्रलब्धा महतो मोहाच केवलं स्वयं मांसमश्नन्ति, किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति, यद् यस्मादूचिरे तद्धर्मशास्त्रकाराः ।। ३० ।। उक्तमेवाह 66 'क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥ ३१ ॥” [ मनुस्मृति ५।३२ ] १ तयैव - मु. ॥ For Private & Personal Use Only Helelek तृतीय प्रकाशः लोकाः ३०-३१ ॥ ४४२ ॥ 5 10 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy