________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीय: प्रकाशः श्लोकः ४८
॥ ४५४॥
॥४५४॥
| अज्ञातमिति संवन्धिविशेषानिर्देशात् , स्वयमात्मना परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान्, यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत् । अज्ञातफलभक्षणे दोषोऽयम्-निषिद्धे फले विषफले वा अन्नानादस्य विशारदस्य मा भूत् प्रवृत्तिः। अंजानतो हि प्रतिषिद्धे फले प्रवर्षमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥ ४७ ॥ ___ अथ क्रमप्राप्तं रात्रिभोजनं निषेर्दूमाह
अन्नं प्रेत-पिशाचाद्यैः सञ्चरद्भिनिरङ्कुशैः।
उच्छिष्टं क्रियते यत्र तत्र नाद्याद् दिनात्यये ॥४८॥ प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव, आद्यग्रहणाद्राक्षसादिपरिग्रहः, निशाचरत्वान्निरङ्कशैः सर्वत्र सश्वरद्भिः स्पर्शादिनोच्छिष्टमभोन्यं क्रियते पत्र दिनात्यये रात्रौ तत्र नायाम भजीत । यदाहुः
“ मालिंति महियेलं जामिणीसु रयणीयरा समंवेणं ।
ते विद्वालिंति फडं रमणीए भुंजमाणं तु ॥१॥"॥ [ ] ४८ तथा१ "अमन्तकायमझातफलं रात्रौ च भोजनम् ॥ ६॥" इति पूर्वमुक्तं तदत्र 'अबातम्' इति शब्देन परामृश्यते ॥ २-क... ।। भवानतो-मु. शां. वं. ॥ ३ निषेधयितु-शां.॥ ४ महिअनं-मु.॥ मात्रयन्ति महीतलं बामिनीषु रजनीचराः समन्तात् । ते विद्यालयन्ति स्फुट रजम्यां भुञ्जानं तु॥ ५रवणीमरा-मु.॥ ६ ते वि उलंति हु फुडं-इति रत्नशेखरसरिविरचितावां श्राद्धप्रतिक्रमणसूत्रटीकावाम् ॥
BHOHSHRIERSIKERMERSHISHCHEARRIEREICHEREIGNERISHCHIDIYOHE
Jain Education Inte
For Private & Personal Use Only
w
.jainelibrary.org