SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥९२८॥ लकि THEHREERIEHENERRIERTEREHENSIBIRTERRISHCH मानुषोत्तरात् परतस्तु पुष्करबरद्वीपस्य द्वितीयमर्धम् । पुष्करद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः । समुद्रः। ततो वारुणिवरद्वीप-समुद्रौ, क्षीरवरद्वीप-समुद्रौ, घृतवरद्वीप-समुद्रौ, इक्षुवरद्वीप-समुद्रौ च भवतः। चतुर्थः प्रकाशः अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासो श्लोकः १०५ द्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपाताभिरुचिरः स्वेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र तस्य मध्यभागे । ॥९२८॥ चतुसृषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छ्याः (८४०००), दशयोजनसहस्रातिरिक्तविस्तारा मृले, साहस्राः । ते च क्रमाद्देवरमण-नित्योद्योत-स्वयंप्रभ-रमणीयनामानः। तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोचानि। तत्र षोडशयोजनोच्चानि अष्टयोजनविस्ताराणि अष्टयोजनप्रवेशानि देवा-ऽसुर-नागसुपर्णाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये मणिपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः, भावनाया तिर्यग्लोकतदुपरि देवच्छन्दकाः साधिकार्यामोच्चाः, तेषु प्रत्येकमृषभा-वर्धमाना-वारिषेणा-चन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां स्वरूपम् पर्यङ्कनिषण्णानां स्वपरिवारवृतानामष्टोत्तरं शतम् । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरमतिमे चामरधरप्रतिमे च भवतः, पृष्ठत छत्रधरप्रतिमैका। तानि च दाम-घण्टा-धूपटिका-ऽष्टमङ्गलक-तोरण-ध्वज-पुष्पचङ्गेरिका-पटल च्छत्रा सनादिमन्ति तपनीयरुचिररजोवालुकाप्रैस्तृतानि षोडशपूर्णकलशादिभूषितानि आयातनमानमुखमण्डप-प्रेक्षामण्डपा-ऽक्षवाटक-मणिपीठिका-स्तूप-प्रतिमा-चैत्यवृक्षेन्द्रध्वज-पुष्करिणीक्रमरचनानि । १ वरद्वीपात्-मु.॥ २ ०पातातिरुचिर:-मु. खं॥ ३ ०च्छाया-मु.॥ ४ मोचकाः-मु.॥ ५ ०धूपघंटिका-हे. मु. विना ॥ ६ प्रमृष्टानि-शां.॥ ७ पिठिका०-संपू. खं.। ०पीठका०-शां.॥ Jain Education InteSu2 For Private & Personal use only FAlww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy