SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् श्लोकः १०४ ॥९०८॥ ॥९०८॥ लोक HEHEREHENSHINDICHICHCHCHCHCHCHCHCHHEHENSHCHCHCHEHRIME दुपरि योजनविभागो घनोदधौ, घनवाते गव्यूतम् , तनुवाते च गव्यूतत्रिभागो वर्तते । एतच्छर्करामभायां वलयमानम् । एवं शर्कराप्रभावलयमानादुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथ्वी यावत् , यदाह "तिभागो गाउयं चेव तिभागो गाउयस्स य । आइधुवे पक्खेवो अहो अहो जाव सत्तमिआ ॥ १॥" [ बृहत्संग्रहणी गा० २४५ ] प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवसेयम् , तद्यथा-- "छस्सतिभाग पउणा य पंच वलयाण जोअणपमाणं । एगं बारसभागा सत्त कमा बीयपुढवीए ॥१॥ जोअण सत्त तिभागोण पंच एग च वलयपरिमाणं । बारस भागा अट्ठ उ तइयाइ जहक्कम नेयं ॥२॥ १ पृथिवीं-मु.॥ २ त्रिभागो गव्यूतं चैव त्रिभागो गब्यूतस्य च । आदिध्रुवे प्रक्षेपः अधोऽधो यावत् सप्तमी। ३ षट् सत्रिभागाः पादोनाः पञ्च वलयानां योजनप्रमाणम्। एकं द्वादशभागाः सप्त क्रमेण द्वितीयपृथिव्याम् ॥ योजनानि सप्त त्रिभागोनानि पञ्चैकं च वलयपरिमाणम्। द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं ज्ञेयम् ॥ ४ भागा पउणा पंच-संपू.। भागा पउणा यं पंच-खं.॥ भावनायां लोकस्वरूपवर्णनम् Jain Education Inten For Private & Personal Use Only 22 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy