________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
।। ८२६ ॥
Jain Education Inte
Baddaleelaar
चतुर्थः
ननु च उपशान्तकषाये क्षीणकषाये सयोगिकेवलिनि च शुक्ला लेश्यास्तीति आगमः, तत्र कषायानुरञ्जनाभावादौदयिकीत्वं नोपपद्यते ; नैष दोषः, पूर्वभावप्रज्ञापननयापेक्षया यासौ योगप्रवृत्तिः कषायानुरक्षिता 'सैवेयम्' इत्युपचारादौ दयिकीत्युच्यते । प्रकाशः तदभावादयोगिकेवली अलेश्यः " इति तत्त्वार्थराजवार्तिके २६, पृ० १०७ ॥
"कायुक्त योग [प्र ] वृत्तिर्लेश्या । सा षड्विधा कृष्ण - नील- कपोत- तेजः - पद्म- शुक्लविकल्पात्। शरीरनामो| दयापादिता द्रव्यलेश्या ” इति तत्त्वार्थराजवार्तिके ९१७, पृ० ६०४ ॥
Baidaidioaaraaaaaaaa
“लिपs अप्पीकीरs पदीप णियअपुण्णपुण्णं च । जीवो ति होदि लेस्सा लेस्सागुणजाणयक्खादा || ४८९ ।। जोगपत्ती लेस्सा कसाय उदयानुरंजिया होइ। तत्तो दोण्णं कज्जं बंधचउकं समुद्दिनं ॥ ४९० ॥
नकसाये लेस्सा उच्चदि सा भूदपुव्वगदिणाया ।
वण्णोदयेण जणिदो सरीरवण्णो दु दव्वदो लेस्सा। सो सोढा किण्हादी अणेयभेया सभेयेण ॥ ४९४ ॥
अहवा जोगपउत्ती मुक्खो त्ति तहिं हवे लेस्सा ॥ ५३२ ॥
वण्णोदय संपादित सरीरवण्णो दु दव्वदो लेस्सा। मोहुदयखओवसमोवसमखयजजीवफंदणं भावो ॥ ५३५ ॥ ”
| इति नेमिचन्द्राचार्यविरचिते गोम्मटसारे जीवकाण्डे । Private & Personal Use Only
श्लोकः ४४
5
“ कषायोदयतो योगप्रवृत्तिरुपदर्शिता । लेश्या जीवस्य कृष्णादिषड्भेदा भावतोऽनयैः ॥ ११ ॥ " इति विद्यानन्दिविरचिते। लेश्यातत्वार्थश्लोकवार्तिके २६ |
Balalala
॥ ८२६ ॥
स्वरूपम्
10
www.jainelibrary.org