SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ॥ ८५९ ॥ Jain Education sees onal आत्म-देहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहमहारादौ कथमात्मा प्रपीड्यते ॥ ३ ॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहमहारादावात्मपीडोपजायते ॥ ४ ॥ ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे। तेषां देहप्रहारादावपि नात्मा प्रपीड्यते ॥ ५ ॥ तथाहि लोहचक्रेण क्षैरेयी पचनेन च । देहबाधेऽप्यबाधात्मा तद्भेदज्ञोऽन्तिमो जिनः ॥ ६ ॥ नेमिर्धना-ऽऽत्मभेदज्ञः पूर्दाहेऽपीन्द्रमत्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७ ॥ भेदं विद्वान् न पीडयेत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ ८ ॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ९ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निवध्य दधतेतरां खमिह कोशकारा इव । विविच्य तदिदं मुहुर्वितथभावनावर्जनाद्, भजेत ममताच्छिदे सततमन्यताभावनाम् ॥ १० ॥ || अन्यत्वभावना ५ ॥ ७१ ॥ १ दृश्यताम् उत्तराध्ययनसूत्रे नवमे नमिप्रव्रज्याध्ययने गाथा १४ ।।] २ ० मन्यत्वभा०- मु. ॥ For Private & Personal Use Only 5 10 ॥। ८५९ ।। www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy