________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ ९३० ॥
Jain Education Inter
aaaaaaaaaak
पूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीः पूजाः कुर्वन्ति । इह चाञ्जनेषु ( ४ ) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपञ्चाशत् । राजधानीषु द्वात्रिंशजिनायतनानि, केचित्तु षोडश मन्यते ।
एतदर्थसंवादिन्यो गाथाः --
'जोयणकोडिसयतिसङ्घचउरी सीलक्खवलयविक्खंभो । अहमदीवो नंदीसरोऽत्थि सह विलसिरसुरोहो ॥ १ ॥ तत्थ हु मज्झे चउरो दिसासु अंजणगिरी गवलवन्ना । जोयणसहस्स चुलसी मूसिया सहसमवगाढा || २ ||
66
भूमितले दस सहसा (१००००) चउनउइ सया च (९४००) सहसमुवरितले (१०००) । पिहुला अडवीसंसत्तिगं (३) दसंसो वै खयवुड्ढी || ३ |
५ य क्षय० - मु. ॥
१० हिकीपूजा:- संपू. सु. । ०हिकी पूजा हे । हिकीपूजां खं. ॥ २ ०सी० - संपू. हे ॥ ३ तत्थ मज्झे-मु. ॥ ४ व शां. खं । य-मु. ॥ दृश्यतां स्थानाङ्गवृत्तौ पृ० २३१ B पं० ११ ।। योजनकोटिशतत्रिषष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसत्सुरौघः ॥ १ ॥ तत्र हु मध्ये चत्वारो दिक्षु अञ्जनगिरयो गवलवर्णाः । योजनसहस्रचतुरशीतिमुच्छ्रिताः सहस्रमवगाढाः ॥ २॥ भूमितले दश सहस्राः चतुर्नवतिः शतानि च सहस्रमुपरितले । पृथुला अष्टाविंशांशत्रिकं दशांशश्च क्षयवृद्धी ॥ ३ ॥
*
For Private & Personal Use Only
heleelacier
aererere
चतुर्थः
प्रकाशः
श्लोकः १०५
॥ ९३० ॥
5
लोक
भावनायां
तिर्यग्लोक
स्वरूपम्
10
15
w.jainelibrary.org