SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ ९३० ॥ Jain Education Inter aaaaaaaaaak पूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीः पूजाः कुर्वन्ति । इह चाञ्जनेषु ( ४ ) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपञ्चाशत् । राजधानीषु द्वात्रिंशजिनायतनानि, केचित्तु षोडश मन्यते । एतदर्थसंवादिन्यो गाथाः -- 'जोयणकोडिसयतिसङ्घचउरी सीलक्खवलयविक्खंभो । अहमदीवो नंदीसरोऽत्थि सह विलसिरसुरोहो ॥ १ ॥ तत्थ हु मज्झे चउरो दिसासु अंजणगिरी गवलवन्ना । जोयणसहस्स चुलसी मूसिया सहसमवगाढा || २ || 66 भूमितले दस सहसा (१००००) चउनउइ सया च (९४००) सहसमुवरितले (१०००) । पिहुला अडवीसंसत्तिगं (३) दसंसो वै खयवुड्ढी || ३ | ५ य क्षय० - मु. ॥ १० हिकीपूजा:- संपू. सु. । ०हिकी पूजा हे । हिकीपूजां खं. ॥ २ ०सी० - संपू. हे ॥ ३ तत्थ मज्झे-मु. ॥ ४ व शां. खं । य-मु. ॥ दृश्यतां स्थानाङ्गवृत्तौ पृ० २३१ B पं० ११ ।। योजनकोटिशतत्रिषष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसत्सुरौघः ॥ १ ॥ तत्र हु मध्ये चत्वारो दिक्षु अञ्जनगिरयो गवलवर्णाः । योजनसहस्रचतुरशीतिमुच्छ्रिताः सहस्रमवगाढाः ॥ २॥ भूमितले दश सहस्राः चतुर्नवतिः शतानि च सहस्रमुपरितले । पृथुला अष्टाविंशांशत्रिकं दशांशश्च क्षयवृद्धी ॥ ३ ॥ * For Private & Personal Use Only heleelacier aererere चतुर्थः प्रकाशः श्लोकः १०५ ॥ ९३० ॥ 5 लोक भावनायां तिर्यग्लोक स्वरूपम् 10 15 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy