SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ।। ७८९ ॥ Jain Education Internatio Gales शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ २ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो श्यामली कुरुतेतराम् ॥ ३ ॥ यो वैराग्यशमीपत्र पुटैः शमरसोऽर्जितः । शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् ? ॥ ४ ॥ वर्धमानः क्रोधोऽयं किमकार्यं करोति न ? । जज्ञे हि द्वारका द्वैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यतः कार्यसिद्धिर्यान सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत्फलम् ॥ ६ ॥ स्वस्थ लोकद्वयोच्छियै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ॥ ७ ॥ पश्य निम्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानपि निर्घृणाः ॥ ८ ॥ १० ॥ क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशति वह्नेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११ ॥ यस्मात् क्रोध एवंविधस्तत् तस्मात् क्रोधवह्नेरह्नाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः । अह्नायग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहतः सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, १ दृश्यतां पृ० ७८८ टि० ४ ॥ २ द्वारिका - खं. ॥ For Private & Personal Use Only yeeeeelakakak aalaanaaa 10 ॥ ७८९ ॥ inelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy