________________
स्वापो
वृत्ति
विभूषितं योगशास्त्रम्
॥ ५१८ ॥
Jain Education I
सत्पात्रदानफलसम्पदमद्वितीयां स प्राप सङ्गमक आयतिबर्द्धमानाम् ।
कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिर्ननु ततः सततं प्रयत्नः ॥ १२७ ॥ ८८ ॥ [ इति सङ्गमककथानकम् ]
उक्तानि द्वादश व्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह-
तानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥ ८९ ॥
अतिचारो मालिन्यं, तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् पञ्च पञ्चातिचाराः परिहरणीयाः । नैनु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह —
" सैव्वे वि अ अइयारा संजलणाणं तु उदयतो हुंति ।
मूलच्छित्रं पुण होइ बारसहं कसायाणं ॥ १ ॥ " [ आव० नि० ११२ ]
१ नरैरपि तथा० - शां. ॥ २ [ ] एतदन्तर्गतः पाठो नास्ति शां. खं. सं. ॥ ३ सर्वमेतत् प्रायोऽक्षरशः पञ्चाशकवृत्तौ [पृष्ठ०८-९] वर्तते, तथा धर्मसंग्रहटीकायां पृ० ९६-९७ ।। ४ सर्वेऽपि च अतिचाराः सज्वलनानां तूदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
श्लोकः ८९
॥ ५१८ ॥
5
द्वादश व्रतातिचार
निरूपणम्
10
www.jainelibrary.org