SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॥६४९॥ REHEHEHEHEHEHEHEHEHEHEHCHCHEHCHEHEHREHEREHEHEHEHEHEHE तथा मार्गानुसारिता असगृहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः। तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोकविरुदानुष्ठानवर्जनम् । यदाह “ सव्वस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूणिजाणं ॥ १॥ बहुजणविरुद्धसंगो देसादाचारलंघणं चेव। उव्वणभोओ अ तहा दाणाइ वि पयडमन्ने उ ॥ २ ॥ साहुवसणम्मि तोसो सइ सामथम्मि अपडियारो ज। ऐमाइयाइं इत्थं लोगविरुद्धाई णेआई ॥३॥" [ पञ्चाशके २।८-१०] गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्व यद्यपि धर्माचार्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम् १ सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमृद्धानाम् । ऋजुधर्मकरणहसनं हीला जनपूजनीयानाम् ॥१॥ बहुजनविरुद्धसङ्गो देशाद्याचारलानं चैव। उत्खणभोगश्च तथा दानाद्यपि प्रकटमन्ये तु ॥२॥ साधुव्यसने तोषः सति सामर्थ्य - प्रतिकारश्च । एवमादिकानि अत्र लोकविरुद्धानि ज्ञेयानि ॥३॥ २०वाण-खं. सं.॥ ३ देसाचारस्स लंघणं चेव-मु. शां.॥ ४ दाणाइबियडमन्नेओ-मु०॥ ५ एमाइयाइ-सं. खं.॥ ६ द्धाय णेआइ-खं.॥ KEHCHEHEHCHEHREHESHESHEHEHESHCHEICHEREHEHEREHEHSHCHEHER ॥६४९॥ Jain Education in 1795 For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy