SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् अंत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छुसितेनेत्यादि, तेषामविरतत्वात् । इत्थमेव तद्भाववृद्ध तृतीयः रुपकारदर्शनात् । एतद्व्याख्या च पूर्ववत् । नवरं स्तुतियावृत्यर्कराणाम् । प्रकाशः श्लोकः १२३ पुनः स ते वा विधिना उपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं करोति कुर्वन्ति वा । यथा ॥६४८॥ जय वीयराय ! जंगगुरु ! होउ मैहं तुह पहावओ भयवं ! । भवनिव्वेओ मग्गाणुसारिया इट्टफलसिद्धी ॥ १॥ लोगविरुद्धच्चाओ गुरुजणपूओं परत्थकरणं च ।। 'सिद्धाणं सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ॥ २॥ बुद्धाणं'. जय वीतराग ! जगद्गरो! इति भगवतस्त्रिलोकनाथस्य बुद्धौ सन्निधापनार्थमामन्त्रणम् , भवतु जायताम् , ममेत्यात्मनिर्देशः, तव प्रभावतः तव सामर्थेन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याह-भवनिर्वेदः ।। संसारनिर्वेदः । न हि भवादनिर्विष्णो मोक्षाय यतते, अनिर्विष्णस्य तत्प्रतिबन्धान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । HEHREERRIERRHETRIEEEEEEEEEEEEEEEEERE सूत्रव्याख्या १ अत्र वन्दना०-मु.॥ २ काराणाम्-खं. ॥ ३ पुनः स ते ना विधिना-खं.। पुनस्तेनैव विधिना-मु. शां.। "पुनः स ते वा संवेगभावितमतयो विधिना उपविश्य .............."प्रणिधानं करोति कुर्वन्ति बा"-ललितविस्तरा॥ ४ ०धानं कुर्वन्ति। यथा-मु.॥ ५ जयगुरु-शां. खं.॥ ६ ममं-मु.॥ ७ पभावओ-मु. ८ पूया-शां॥ ९ बुद्धयां सन्निधानार्थ-मु.॥ For Private & Personal use only Jain Education Intel Earww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy