SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ६७० ।। Jain Education एवं तत्रस्थ एवावनतकायः पुनरेवं भणति -' इच्छामि खमासमणो' इत्यारभ्य यावद् ' वोसिरामि' इति । परमयं | विशेषः - अवग्रहाद् वहिर्निष्क्रमणरहित आवैश्यिकीविरहितं दण्डकसूत्रं पठति । चन्दनक विधिविशेषसंवादिकाश्वेमा गाथाः -- यारस उ मूलं विणओ सो गुणवओ अ पडिवत्ती । साय विविंदणाओ विही इमो बारसावते ॥ १ ॥ होउमहाजाओबहि सैंडास पमज उक्कु अठाणो । पडिलेहियमुहपौत्तीपमञ्जिओवरिमदेहद्धो ॥ २ ॥ १ आवश्यकी० - मु.। २ आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनात् विधिरयं द्वादशावते ॥१॥ भूत्वा यथाजातोपधिः सन्देशं प्रमृज्य उत्कुटुकस्थानः । प्रतिलेखितमुखवस्त्रि काप्रमार्जितोपरिमदेहार्धः ॥ २ ॥ सो-खं. ॥ ४ व्वत्तो- मु. ॥ ५ ०जा उवहि-शां. सं. ॥ ०जाओ बहि-मु. ॥ मु० अनुसारेण 'यथाजातो बहिः' इत्यर्थो भवति ॥ " यथा| जातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च तत्र रजोहरण-मुखवस्त्रिका चोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः " इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ पृ० ५४२ ॥ ६ संडासं - मु. ॥ ७ उक्कुडुअठाणे - शां. सं. । उक्कुट्टुअट्ठाणोमु. ॥ ८ पडिलेहीय० - सं. ॥ ९ ०पत्ती०-मु. ॥ १० ०ज्जिडव०- शां. ॥ nal For Private & Personal Use Only Iddadaaeeddedealcare तृतीयः प्रकाश: श्लोकः १२९ ॥ ६ ॥ आवश्यकेषु वन्दन कस्य व्याख्या 10 1726 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy