SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ॥६७१ ॥ उठेउं परिसंठियकुप्परठियपट्टगो नमिअकाओ । जुत्तिपिहिअपच्छरो पवयणकुच्छा जह न होई ॥ ३॥ वामंगुलिमुहपोत्तीकरजुयलतलत्थजुत्तरयहरणो । अवणिय जहोत्तदोसं गुरुसमुहं भणइ पयडमिणं ॥ ४ ॥ इच्छामि खमासमणो इंचाई जा निसीहियाए त्ति । छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥५॥ अणुजाणह मे मिउग्गहमणुजाणामि त्ति भासिए गुरुणा । उग्गहखेत्तं पविसइ पमज संडासए निसिए ॥ ६॥ १ उद्धेयं-खं.॥ २ उत्थाय परिसंस्थितकूपरस्थितपट्टको नतकायः। युक्तिपिहितपश्चाधः प्रवचनकुत्सा यथा न भवति ॥३॥ वामाङ्गलिमुखवत्रिकाकरयुगलतलस्थयुक्तरजोहरणः। अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम् ॥४॥ ३ संमुह म०॥ साइच्छामि खमासमणो' इत्यादि यावत् 'निसीहियाए' इति। 'छंदेणं' इति श्रुत्वा गुरुवचनमवग्रह याचेत ॥५॥ 'अणजाणह मे मिउग्गह', 'अणुजाणामि' इति भाषिते गुरुणा। अवग्रहक्षेत्र प्रविशति प्रमृज्य सन्दंशकी निषीदेत् ॥६॥ ५ इच्चाई-सं. का निसीए-मु.॥ Jain Education Interna For Private & Personal Use Only b.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy