________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६७२ ॥
Jain Education Inter
वामदसं रयहरणं पञ्ज भूमीए संठवेण । सीसफुसणेण होही कति तओ पढममेव ॥ ७ ॥ वामकर गहि अपोती एग देसेण वामकन्नाओ । आरभिऊण डालं पमञ्ज जा दाहिणो कण्णो ॥ ८ ॥ अव्वोच्छिन्नं वामयजाणुं नसिऊण तत्थ मुहपोत्तिं । रयहरणमज्झ सम्मि ठाव पुञ्जपायजुगं ॥ ९ ॥ सुपसारियबाहुजुओ ऊरुजुयलंतरं अफुसमाणो ।
मलअिग्गपाणी 'अ' कारमुच्चारयं फुसइ ॥ १० ॥ अन्तरपरिअट्टियकरयलमुबणीय सीसफुसणंतं । तो करजुयलं निञ्जा 'हो' कारोच्चरणसमकालं ॥ ११ ॥
१ वामदशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य शीर्षस्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ॥ ७ ॥ वामकरगृहीतमुखवस्त्रैकदेशेन वामकर्णात्। आरभ्य ललाटं प्रमृज्य यावद् दक्षिणं कर्णम् ॥ ८ ॥ अव्यवच्छिन्नं वामकजानु न्यस्य तत्र मुखवस्त्रिकाम् । | रजोहरणमध्यदेशे स्थापयेत् पूज्यपादयुगम् ॥ ९॥ सुप्रसारितबाहुयुग ऊरुयुगलान्तरम् अस्पृशन् । यमलस्थिताग्रपाणि: 'अ'कारमुच्चारयन् स्पृशति ॥ १० ॥ अभ्यन्तरपरिवर्तितकरतलमुपनीय शीर्षस्पर्शनान्तम् । ततः करयुगल नयत् 'हो' कारोचारण| समकालम् ॥ ११ ॥ २०ऊणं-खं. ॥ ३ आरंभि० - मु. ॥ ४ णिडालं- मु. ॥ ५ अब्बु- मु. ॥ ६ जमलट्ठअग्ग०-सं. ॥ ७ परियट्टिय० - सं. ॥ ८ होकारो०- खं. सं. । ०होकारोच्चारसमकालं- मु. ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
श्लोकः १२९.
।। ६७२ ।।
5
षट्सु आवश्यकेषु
वन्दनकस्य
व्याख्या
10
www.jainelibrary.org