SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥ ६७३ ॥ Jain Education Intem 28 to हेड मुहर काकारसमं छिवि रयहरणं । 'यं' सद्देणं समयं पुणो वि सीसं तह चेअ ॥ १२ ॥ 'का' कारसमुच्चारणसमयं रयहरणमालुहेऊण । 'य' ति असद्देण समं पुणो वि सीसं तह चेअ ॥ १३ ॥ संफासं ति भणतो सीसेणं पणमिऊण रयहरणे । उन्नामयमुद्धंजलि अच्वाचाहं तओ पुच्छे ॥ १४ ॥ खमणिओ में किलामो अप्प कितीण बहुसुभेण मे । दि पक्खो वसो वा वहकंतो इय तओ तुसिणी ।। १५ ।। गुरुणा तह ति भणि जत्ता जवणा य पुच्छियव्वा य । परिसंठिएण ईणमो सराण जोएण कायव्वं ॥ १६ ॥ १ पुनरधोमुखकरतलः 'का' कारसमं स्पृशेद् रजोहरणम् । ''शब्देन समकं पुनरपि शीर्ष तथैव ॥ १२ ॥ 'का' कारस मुच्चारणसमं रजोहरणम् आस्पृश्य । 'य' इति च शब्देन समं पुनरपि शीर्ष तथैव ॥ १३ ॥ 'संफासं' इति भणन शीर्षेण प्रणम्य रजोहरणे। उन्नमितमूर्धाञ्जलिः अव्याबाधं ततः पृच्छेत् ॥ १४ ॥ खमणिजो मे किलामो अप्पकिलंताण बहुसुभेण भे । दिण पक्खो वरिसो वा वइक्कंतो इति ततः तूष्णीकः ॥ १५ ॥ गुरुणा 'तह त्ति' भणिते यात्रा या पना च प्रष्टव्या । परिसंस्थितेन इदं स्वराणां योगेन कर्तव्यम् ॥ १६ ॥ २ हेट्ठोमुह० - सं. ॥ ३ ०यलं - काकारसमं ठविज्ज-मु. ॥ ४ तहचेय-सं. ॥ ५ चेयशां. ॥ ६०ताणं बहुसुभेण भे- मु. ॥ ७ इ तओ-सं. ॥ ८ इमो - सं. ॥ For Private & Personal Use Only Bardereddere 10 ॥ ६७३ ॥ w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy