________________
स्वोपवृत्ति
विभूषितं
योगशास्त्रम्
॥६६६॥
___ ततो गुरुर्भणति-अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन् गुर्ववग्रहे प्रविशति । निसीहीति निषिद्ध
तृतीयः
प्रकाशः सर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः। ततः सन्देशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं
श्लोकः १२९ तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्ण यावल्ललाटमविच्छिन्नं च यामं जानु है त्रिः प्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति। ततोऽकारोचारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्टा यंकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च काकारोच्चाकारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति। ततः संफासमिति वदन शिरसा पाणिभ्यां
षट्सु च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमणिजो भे किलामो' इत्यारभ्य ‘दिवसो वइकतो' इति यावद् ।
आवश्यकेषु गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात् कायोऽधःकायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्त-ललाटलक्षणेन संस्पर्श
वन्दनकस्य आमर्शस्तं करोमि' इति गम्यते । एतदपि ममानुजानीध्वम्' इत्यनेन योगः। आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः ____ ततो वक्ति---खमणिजो' क्षमणीयः सोढव्यः, 'भे' भवद्भिः, 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः। तथा 10 - अप्पकिलंताण', अल्पं स्तोक क्लान्तं क्लमो येषां तेऽल्पक्लान्ताः, तेषामल्पवेदनानामित्यर्थः । 'बहुसुभेण ,' बहु च तच्छुभं । च बहुशुभम् , तेन बहुसुखेनेत्यर्थः, 'भे' भवताम् , 'दिवसो वइक्कतो' दिवसो व्यतिक्रान्तः। अत्र दिवसग्रहणं रात्रि-पक्षादीनामुपलक्षणं द्रष्टव्यं ।
१ निसीही निषिद्ध-सं.॥ २ इति-नास्ति मु.॥ ३ ताण-मु.॥ दृश्यतां पृ० ६६२ पं०६॥
व्याख्या
Jain Education Intel
For Private & Personal Use Only
Jnww.jainelibrary.org