SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ किम् ? मितवासाववग्रहश्च मितावग्रहः। इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहः, तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते, यदाह "आयप्पमाणमित्तो चउद्दिसिं होईऽवग्गहो गुरुणो। अणणुण्णायस्स सया न कप्पए तत्थ पविसेउं ॥१॥ [ ] १ आत्मप्रमाणमात्रश्चतुर्दिशं भवति अवग्रहो गुरोः। अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ २ होइ अवग्ग-शां. विना। होइ उग्ग-प्रवचनसारोद्धारे गा० १२६, विचारसारे गा० ७३४, धर्मसंग्रहवृत्तौ पृ० १७५।। मे किलामो, अप्पकिलंताणं बहुसुमेण दिवसो वतिकतो'१। रायणियस्स संफासो वि अणणुण्णवेत्ता ण वट्टति कातुं, तो एवमाह-अहोकायं आस(नि)त्य मम कायसंफासं, 'अणुजाणह' त्ति पत्थ वि संबज्झति। अहोकायो पादाः, ते हि रयहरणे जाणिवेसित्ता अप्पणो कायेण हत्थेहिं फुसिस्सामि, तं च मे अणुजाणह त्ति, भणति य-खमणिज्जो मे किलामो', "क्षमूष् सहने" [पा० धा० ४४२] सहितब्बो तुब्मेहिं किलामो, “क्लमु ग्लानौ” [पा० धा० १२०७], संफासे सति वेदणारूवे” इति । आवश्यकचूर्णी पृ०४७। “ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीध्वम् अनुज्ञां प्रयच्छथ, 'मम' इत्यात्मनिर्देशे, है कम् ? मितश्चासाववग्रहश्चेति मितावग्रहस्तम् , चतुर्दिशमिहाचार्यस्य आत्मप्रमाणं क्षेत्रमवग्रहः, तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजाणामि। ततः शिष्यो नैषधिक्या प्रविश्य गुरुपादान्तिक निधाय तत्र रजोहरणं तद् ललाटं च । कराभ्यां संस्पृशन्निदं भणति-अधस्तात् कायः अधःकायः पादलक्षणः, तमधःकार्य प्रति कायेन निजदेहेन संस्पर्शः कायसंस्पर्शः, का 15 तं करोमि, एतच्चानुजानीत। तथा क्षमणीयः सह्यो भवताम् अधुना क्लमो देहग्लानिरूपः” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ५४७॥ For Private & Personal Use Only Jain Education Inte $2 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy