SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥६००॥ CURREEEEEEERRIEREBERRRRRECERENCE " सुद्विषाहः सत्रिशत्रस्तुत्ये "[ सि० ५।२।२६] इति वर्तमानकाले अतृश् । कथं वर्तमानकालत्वमिति चेत् , बी . पूजारम्भस्याऽनुपरमात् । एष एव हि न्याय्यो वर्तमानः कालो यत्रारब्धस्यापवर्गो नास्ति । प्रकाशः तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्पैरायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां श्लोकः १२३ हननार्दहन्तः । तथा रजोहननार्दैहन्तः, रजश्च घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे धनसमूह- ॥ ६०० ॥ स्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादहन्तः। तथा रहस्याभावार्दहन्तः, 25 तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत् प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद् रहस्याभावादहन्तः । एषु त्रिवर्थेषु पृषोदरादित्वा चैत्यवन्दनदहदिति सिद्धयति । सूत्रव्याख्या ___ अथवा अविद्यमानं रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां । तेऽरहोऽन्तरः, तेभ्योऽरहोऽन्तर्व्यः । अथवा अरहद्भ्यः क्षीणरागत्वात् क्वचिदप्यासक्तिमगच्छद्भयः । अथवा अरहद्भ्यो है। रागद्वेषहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं खभावमत्यजद्भयः । १०मानकालो-मु. शां. ॥ २ साम्परायककर्म-सं. ख.॥ ३,४,५,६ ०दर्हतः-खं.॥ ७०रहोंतेभ्यः-खं.। रहांतभ्यःसं.॥ ८ "रहि गतो" [ पा० धा० ७३२] इति धातुमाश्रित्य अर्थमभिधत्ते ॥ ९ रह त्यागे [पा० धा० ७३१] इति धातुमाश्रित्य अर्थमाह ॥ १० स्वं स्व-खं.। स्वं भाव० सं.॥ HEHEREHEHEACHEREICHCHOICHCHERSHISHCHE अनुमभित्र अनिश्चित की त्याने त्या का Jain Education Internal For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy