SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ चतुर्थः वृत्ति विभूषितं योगशास्त्रम् प्रकाशः श्लोकः ८६ ॥ ८७४॥ ॥८७४॥ निर्जरा गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते। मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंबरः ॥७॥ तथा देशविरत्यादौ स्यादविरतिसंवरः। अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ ८॥ प्रशान्तक्षीणमोहादी भवेत् कषायसंवरः। अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः॥९॥ एवमाश्रवनिरोधकारण, संवरः प्रकटितः प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ १०॥ ॥ संवरभावना ॥८॥८५॥ अथ निर्जराभावनामाह-- संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८६ ॥ जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात् ' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोक-परलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः-"-नो इहलोगट्ठयाए तवमहिद्विज्जा, नो परलोग १ अयोगाख्य०-हे. मु.॥ RIBICHCHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHE भावनावर्णनम् Jain Education Intem For Private & Personal Use Only vw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy