SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ॥ ८१३ ।। Jain Education Intern रसे स्वादौ च भक्ष्यादेरितस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्योच्चैर्जिह्वेन्द्रियजयी भव ॥ ७ ॥ घ्राणदेशमनुप्राप्ते शुभे गंधे परत्र वा । ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥ ८ ॥ मैनो रूपमालोक्य यदि वा तद्विलक्षणम् । स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे कोsपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा शुभाशुभायन्ते शुभायन्तेऽशुभा अपि । स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । । । त्यजन् हर्ष जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ९ ॥ रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव ॥ १० ॥ य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते १ ॥ ११ ॥ विषयास्तत् क्व रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ शुभाशुभत्वं भावानां तन्न तत्वेन जातुचित् ॥ १३ ॥ एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदधिमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियं प्रति कोऽसाधारण उपाय इत्याह-- मनः शुद्धया, मनसो निर्मलत्वेन । सन्त्यन्यान्यपि यम-नियमवृद्धसेवा-शास्त्राभ्यासादीनीन्द्रियजयकारणानि, किन्तु साधकतमं मनः शुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा | अविशुद्धे हि मनसि यम-नियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां बिना यमेत्यादि । यां मनःशुद्धिं विना २ गन्धेऽपरत्र - मु. ॥ ३ मनोज्ञरूप० - शां. ॥ ४ त्यज हर्ष - खं. ॥ ५ ०शुभायान्ते शुभा अपि-खं. ॥ ७ ० तदविमुक्ति० - मू ।। ८०करणानि-शां ॥ ९ ०कानि नात्यन्तिकानि - शां. ॥ T For Private & Personal Use Only १ च खं. ॥ ६ भव्यो- शां. ॥ ddddddde 10 ॥ ८१३ ॥ w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy