________________
।। ७३५॥
CHECHCHEHETERNEERIENCETRICTETBHEHEREICHETEHETRICT
एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ ९७ ॥ उवाच श्रीयकोऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः ॥९८॥ सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ ९९॥ श्रीयकस्तु द्वितीयेऽसि सर्वेषामीयुषां सदः । वपुंसा शिक्षितेनाऽयं पद्ममेकैकमार्पयत् ॥ १० ॥ तत्कालं मदनफलरसभावनयाऽश्चितम् । दुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १०१॥ कुतस्त्यमद्भतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युर्नासाग्रे वस्वमम्बुजम् ॥ १० ॥ सोऽपि भट्टोऽनयद् घातुं प्राणाग्रे पङ्कजं निजम् । चन्द्राहासमुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ १०३ ॥ धिगमुं सीधुपं ब्रह्मबन्धु बन्धयधोचितम् । सर्वैरित्याक्रुश्यमानो निर्ययौ सदसोऽथ सः ॥ १०४ ॥ ब्रामणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापाणाघघातकम् ॥ १०५ ॥ मूषया तापितमथ पपौ वररुचिस्त्रषु । प्राणैश्च मुमुचे सद्यस्तत्मदाहभयादिव ॥ १०६ ॥ स्थूलभद्रोऽपि संभूतविजयाचार्यसनिधौ । प्रवज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ १०७॥ वर्षाकालेऽन्यदाऽऽयाते संभूतविजयं गुरुम् । प्रणम्य मूर्ना मुनय इत्यगृह्णन्नभिग्रहान् ॥ १०८॥ अहं सिंहगुहाद्वारे कृतोत्सर्ग उपोषितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ १० ॥ १ स्वं स्व-संपू. मु.॥ २ शीधुपं-शां. खं. हे.॥ ३ गृह्णनभि०-शां. खं.॥
HCHCHCHCHCHHSHSHCHCHEIGHBHIGHCHEHEHEROHIBHISHEKHKOMAL
।। ७३५॥
Jain Education Inter
For Private & Personal Use Only
Daw.jainelibrary.org