________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम
॥ ७३४ ॥
Jain Education
Saalaat
स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातुस्तत्प्रियापि कुलीनैर्बहु मन्यते ॥ ८३ ॥ स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य सारुदत् । इष्टे दृष्टे हि दुःखार्ता न दुःखं धर्तुमीशते ॥ ८४ ॥ ततस्तां श्रीकोsवोचदायें ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयञ्जनकं हि नः ॥ ८५ ॥ अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् ॥ ८६ ॥ त्वाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काञ्चिद् विचिन्तय मनखिनि ! ॥ ८७ ॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ८८ ॥ प्रेयोवियोजनाद् वैराद् दाक्षिण्याद् देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् ॥ ८९ ॥ कोशायाश्च निदेशेनोपकोशा तं तथा व्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ ९० ॥ सुरापाणं वररुचिः स्वैरं भट्टोऽय कारितः । उपकोशेति कोशायै शशंसाथ निशात्यये ॥ ९१ ॥ अथ कोशामुखात् सर्वं शुश्राव श्रीयकोऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ ९२ ॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः ॥ ९३ ॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्व सगौरवमदृश्यत ॥ ९४ ॥ अन्यदा नन्दराड् मन्त्रिगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादैवं सगद्गदम् ॥ ९५ ॥ भक्तिमान् शक्तिमान् नित्यं शकटालो महामतिः । अभवद् मे महामात्यः शक्रस्येव बृहस्पतिः ॥ ९६ ॥
१ सुरापानं-मु. ॥
For Private & Personal Use Only
adalalel
तृतीय
प्रकाशः
श्लोकः १३१
॥ ७३४ ॥
5
स्थूलभद्रचरित्रम्
10
www.jainelibrary.org