________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ६८८ ॥
Beeeeeeee
Jain Education Inter
करेइ, चिरकालडिओओ अप्पकालडिहआओ करेइ, तिव्बाणुभावाओ मंदाणुभावाओ करेई, बहुप्पएसंग्गाओ अप्पपए संग्गाओ करेइ, अणाइअं च णं अणवदग्गं संसारकंतारं नो परिअड्डड् ।
"
]
[
तथा—“ वैदणएर्णे भंते ! जीवे किं अज्जिणइ ? । गोअमा ! वंदणएणं नीयागोत्तं कम्मं खवेइ, उच्चागोत्तं निबंध, सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ । ” [ उत्तराध्ययने ३० | १० ]
तथा -- “ विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स ।
[आवश्यक निर्युक्त १२२९]
अथ प्रतिक्रमणम् -- प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा; " क्रमृ पादविक्षेपे, " [ धा० पा० ३८५ ], अस्य | प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् । अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम्, यदाह-
तित्यराण य आणा सुअधम्माराहणाऽकिरिया || १ ॥ "
१,२ ० लगाओ - शां. ॥ ३ वंदणेणं खं ॥ ४ वन्दनकेन भदन्त ! जीवः किमर्जयति ? गौतम ! वन्दनकेन नीचैत्रिं कर्म क्षपयति, उच्चैर्गोत्रं निबध्नाति, सौभाग्यं च अप्रतिहतमाज्ञाफलं निर्वर्तयति । ५ “ विनयोपचारः कृतो भवति' 'मानस्य भञ्जना......... पूजना गुरुजनस्य तीर्थकराणां चाज्ञाऽनुपालिता भवति 'श्रुतधर्माराधना कृता भवति ...... पारम्पर्येण अक्रिया भवति, यतोऽक्रियः सिद्धः " - आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ५४५ ॥ ६ तुला - आवश्यक सूत्रस्य प्रति|क्रमणाध्ययनस्य हारिभद्रीवृत्तिः पृ० ५५१, आवश्यकचूर्णिः पृ०५२ | प्रवचनसारोद्धारवृत्तिः पृ० ३९ । धर्मसंग्रहवृत्तिः पृ० २०८ ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
श्लोक १२९.
॥ ६८८ ॥
5
षट्सु
आवश्यकेषु
अतिचारा
लोचनम्
10
www.jainelibrary.org