SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् अत्र स्तुतिप्रस्तावान्न पौनरुक्त्यशङ्का करणीया, यदाह तृतीयः " सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइ-पैयाणेसु । प्रकाशः संतगुणकित्तणेसु य न होंति पुणरुत्तदोसा उ ॥" [ आवश्यकनियुक्तौ १५१८] श्लोकः १२३ एताभिर्नवमिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात् , जिनजन्मादिषु स्वविमानेषु तीर्थ- ॥ १८ ॥ प्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते। अयश्च प्रायेण भावाहविषयो भावार्हदध्यारोपाच्च स्थापना-25 तामपि पुरः पठ्यमानो न दोषाय । प्रणिपातदण्डकानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनार्थ केचिदेतां गाथां पठन्ति-- चैत्यवन्दनजे अ अईआ सिद्धा, जे अ भविस्संतऽणागए काले । मसूत्रव्याख्या संपइ अ वट्टमाणा, सब्वे तिविहेण वंदामि ॥१॥ सुगमा चेयम् । ततश्चोत्थाय स्थापनार्हद्वन्दनाथ जिनमुद्रया 'अरिहंतचेईयाणं' इत्यादिसूत्रं पठति । अर्हतां पूर्वोक्तस्वरूपाणां चैत्यानि ।। प्रतिमालक्षणानि अर्हचैत्यानि। चित्तमन्तःकरणम् , तस्य भावः कर्म वा वर्णदृढादित्वात् व्यणि चैत्यम् , बहुविषयत्वे चैत्यानि । तत्रार्हता प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते, तेषां किम् ? वन्दनादिप्रत्ययं कायोत्सर्ग १०पमाणेसु-खं ॥ २ स्वर्विमा०-मु.॥ ३ अइआ-खं. । अइया-सं.॥ ४ भविस्संति-णागए-मु.॥ ५ अरहंत०-शां. ।। ६ चेइआण-खं. ॥ ७ पटति-खं.॥ ८ " वर्णदृढादिभ्यष्टयण च वा" [सि०७१।५९] ॥ ९ प्रतिमा हि प्रश-मु.॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy