SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ वोपक्ष वृत्ति विभूषितं योगशास्त्रम् _5 TRISHCHETCHEHRISHISHISHISHEHSHRIKHRISHISHEKHABHEEMENOR विराधनाप्रकारमाह-अभिहया' अभिमुखागता हतावरणेन घट्टिताः, उक्षिप्य क्षिप्ता वा । वत्तिआ' वर्तिताः तृतीयः पुञ्जीकृताः धूलिचिखल्लादिना वा स्थगिताः। 'लेसिआ' श्लेषिताः पिष्टा भूम्यादिषु वा लगिताः। 'संघाइया' संघातिताः । प्रकाश श्लोकः १२४ अन्योन्यगात्रैरेका लगिताः। 'संघट्टिया' संघट्टिताः मनाक् स्पृष्टाः । परिआविआ' परितापिताः समन्ततः पीडिताः। ॥५९२॥ किलामिआ' क्लमिता ग्लानिमापादिता मारणान्तिकं समुद्घातं नीता इत्यर्थः। 'उद्दविआ' अवद्राविता उत्त्रासिताः ।। ठाणाओ ठाणं संकामिया' स्वस्थानात् परस्थानं नीताः । जीवियाओ ववरोविया' जीविताद् व्यपरोपिता मारिता इत्यर्थः । ___'तस्स' तस्य 'अभिहया' इत्यारभ्योक्तस्य विराधनाप्रकारस्य सर्वस्य, 'मिच्छा मि दुक्कडं' मिथ्या मे दुष्कृतम्, एतद् चैत्यवन्दनदुष्कृतं मिथ्या मे भवतु, विफलं भवत्वित्यर्थः । मिच्छा मि दुक्कड'मित्यस्य पूर्वाचार्या निरुक्तविधिमुपदर्शयन्ति, तद्यथा विविधौ 'तस्स उत्तरी'सूत्र"मि त्ति मिउमद्दवत्ते, छ त्ति य दोसाण छायणे होइ । मि त्ति अ मेराए ठिओ दु ति दुर्गुच्छामि अप्पाणं ॥१॥. १ गता-नास्ति मु.॥ २ चिक्खिल्लादिना-सं. ॥ ३ संघाइआ-शां. खं.॥ ४ संघट्टिआ-शां.॥ ५ परियाविआ-शां.॥ ६ किलामिया-सं.॥ ७ उद्दविया-सं.॥ ८ संकामिआ-खं.॥ ९ जीविआओ ववरोविआ-शां. खं.॥ १० इत्यारभ्योक्तविरा०-| -मुः। इत्यारम्भोक्तविरा०-जैमु.॥ ११ मि इति मृदुमार्दवत्वे छा इति च दोषाणां छादने भवति । मि इति मर्यादायां स्थितः दु |इति जुगुप्सामि आत्मानम् । १२ व्वत्थे-मुः ॥ १३ मे त्ति-शां. खं. ॥ १४ दुर्गच्छामि-मु.॥ REHRISHISHISHEHEICHEREHEHEREHEHEREHAHERCHEMEHCHEHEHCHEHET व्याख्या Jain Education Inte For Private & Personal use only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy