SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ॥ ५९१ ॥ Jain Education Int श्रीणिनो द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणम्, तत्र । तथा 'वीअकमणे' बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, तथा 'हेरियकमणे' हरिताक्रमणे, अनेन सकलवनस्पतेः । तथा 'ओसाडा तंगपणगदगमट्टीमकडासंताणासंकमणे, ' अवश्यायो जलविशेषः इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम्, उत्तिंगा गर्दभाकृतयो जीवाः, ते हि 3 भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः, पनकः पञ्चवर्णोलिः, दकमृत्तिका अनुपहतभूमौ चिक्खलः, अथवा | दक्शब्देनापकायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति मर्कटः कोलिकः, तस्य सन्तानो जालकम्, ततश्चावश्यायश्रोत्तिङ्गवेत्यादिद्वन्द्वः, तेषां संक्रमणमाक्रमणं, तस्मिन् । कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-' जे मे जीवा विराहिया, ' ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः । ते च एगिंदिया, एक स्पैर्शनमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः । बेइंदिया, द्वे स्पर्शन- रसने इन्द्रिये येषां ते द्वीन्द्रियाः कृम्यादयः । तैइंदिया, त्रीणि स्पर्शन- रसन-प्राणानि इन्द्रियाणि येषां ते श्रीन्द्रियाः पिपीलिकादयः । चउरिंदिया, चत्वारि स्पर्शन-रसन-प्राण-चक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भ्रमरादयः । पंचेंदिया, पञ्च श्रोत्रान्तानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया मूषकादयः । धर्म संग्रहवृत्तिः पृ० १४२ ॥ २ हरिअक्क०मु० ॥ ६ पंचिंदिया- मु. ॥ । १ तुलना - आवश्यकसूत्रे प्रतिक्रमणाध्ययनस्य हारिभद्रीं वृत्तिः पृ० ५७३ ३ चिक्खिल:- मु. ॥ ४ स्पर्शनमात्रमिन्द्रियं - मु. ॥ ५ तेइंदिआ शां. खं. ॥ For Private & Personal Use Only 5 10 ॥ ५९१ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy