________________
स्वोपज्ञवृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८८
॥५१४॥
सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्त्वत्र लोहचणकाश्चर्वणीया निरन्तरम् ॥ ७६ ॥ सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥ ७७ ॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ॥ ७८ ॥ त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान सहस्व च । इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा ॥ ७९ ॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भायोमेकां तूलिकां च मुञ्चति स्म दिने दिने ॥ ८॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ॥ ८१ ॥ शालिभद्रस्वसा साश्रु स्नपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ।। ८२ ॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्या च तूलिकां चाहं हेतुना तेन रोदिमि ॥ ८३ ॥ य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ। हीनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥ ८४ ॥ सुकरं चेद्वतं नाथ ! क्रियते किं न हि त्वया । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥ ८५ ॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥ ८६ ॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनखिन् ! नित्यलालिताः ॥ ८७॥ अनित्यं स्त्री-धनाद्येतत् प्रोज्झ्य नित्यपदेच्छया। अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥ ८८ ॥ १ सास्नु-शां. खं, । साभुः-संख च, त्रिषष्टि०१०।१०११३७ ॥ धय-2॥ २ प्रोज्झन् सच॥
BHRTCHENERACHCHEHCHEHRIENCETRICHCHHORORSCIRCHCHCHINCIYE
अतिथिसंविभागवते सङ्गमकस्य
शालिभद्रस्य] का कथा
w.jainelibrary.org
Jain Education Interna