SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् चतुर्थः प्रकाशः श्लोको ७९-८० ॥८७०॥ ॥ ८७०॥ संवर प्रस्तावतः खलु शुभास्रव एष उक्तो वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभास्रव एव भाव्यो भव्यैर्जनैः सपदि निर्ममतानिमित्तम् ॥५०॥ ॥ आस्रवभावना ॥ ७ ॥ ७८ ॥ अथ संवरभावनामाह सर्वेषामाश्रयाणां तु निरोधः संवरः स्मृतः। स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ ७९ ॥ सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवरः स्मृतः, संवियतेऽनेनेति कृत्वा। स चायोगिकेवलिजीनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एक-द्वि-त्र्याद्यास्रवनिरोधस्तु सामर्थ्याद् देशसंवरः। स चायोगिकेवलिनः प्राग्गुण स्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्य-भावभेदेन द्विविधः ॥ ७९ ॥ द्वैविध्यमेवाह यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८॥ १ संवर उक्तः-शां. विना ॥ SHBHEHETRIEURICHEIGHERISTRICKETCHERCHOICIRCEIGHSSCREEK भावना वर्णनम Jain Education Int For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy