SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष चतुर्थः वृत्ति विभूषितं पोशास प्रकाशः श्लोकः १०४ ॥९०६ ॥ ॥९०६॥ 5 CICICHRISHCHCHCHCHCHEHICHCHHICHCHRISHCHEICHERCICISINDURIK ____ कटिः श्रोणिः, तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं च तत्र तिष्ठति तत्स्थः, स चासौ नरश्च, तद्वदाकृतिर्यस्य तं लोकमाकाशक्षेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत । किंविशिष्टम् ? द्रव्यैर्धर्मा-ऽधर्म-काल-जीव-पुद्गलैः पूर्णम् , किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः, स्थितिधौव्यम् , उत्पत्तिरुत्पादः, व्ययो विनाशः, ते आत्मानः स्वरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम् , यदाह-- " उत्पाद-व्यय-ध्रौव्ययुक्तं सत् " [तत्त्वार्थ० ५।२९] । आकाशादयोऽपि हि नित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च। प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पाद-विनाशयोगि वा किश्चिदस्ति, यदवोचाम "आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वादाज्ञाद्विषतां प्रलापाः॥ १॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका ५] इति ॥ १०३॥ . लोकस्वरूपमेवाह लोको जगत्त्रयाकीर्णो भुवः सप्तात्र वेष्टिताः । __ घनाम्भोधि महावात-तनुवातैर्महाबलैः ॥ १०४ ॥ BHEHEKSHEKSHEKSHEKCHEREICHEREMEMOREMCHEMIEREHEKCIRCHCHER भावनावर्णनम् Jain Education Inter www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy