________________
॥८८५॥
लग्गुद्धियम्मि बीए मलिज्झइ परं अदूरगे सल्ले । उद्धरण-मलण-पूरण दूरयरगए तइयगम्मि ॥२॥ मा वेयणा उ तो उद्धरित्तु गालिंति सोणिअ चउत्थे । रुज्झउ लहुं ति चेट्ठा वारिज्जइ पंचमे वणिणो ॥ ३ ॥
१ रुज्झइ-मु.॥
5
MCHCHCHCHEHEHEREHREHCHEHEHDHEHCHCHCHCHCHEHICHCHHER
के मन्यकर्तृकी सोपयोगा चेति व्याख्यायते। मूलगुणाः प्राणातिपातादिविरमणलक्षणाः, पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एव करूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः, तस्य अपराधाः गोचरादिगोचराः, त एव
शल्यानि, तेभ्यः प्रभवः सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्यः इति गाथार्थः। साम्प्रतमस्य अनेकमेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र 'भिक्खायरियाइ' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद् विकटक नयैव आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूमिगमनजो गृह्यते, इह चातिचार एव वणः २ = अतिचारव्रणः?], एवं सर्वत्र योज्यम् । बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः। शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा गतः, अत्र तइओ तृतीयो व्रणः मिश्रभैषजविचिकित्स्यः,
आलोचनाप्रतिक्रमणशोध्य इत्यर्थः । ज्ञात्या अनेषणीयं भक्तादिविगिश्चना चतुर्थ इति गाथार्थः । उस्सग्गेण वि सुज्झइ, कायों मत्सर्गेणापि शुद्धयति अतिचारः कश्चित् , कश्चित् तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुद्धय
मानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः" - इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ० ७६५-७६६ ॥ १४ अवउज्झइ-मु.॥
CHCHEHENSISTRICIENCYCYCreverRISHCHEMICHEHINDICHEHEIGN
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org