________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम् ॥५६२॥
तथा संस्तीयते यः प्रतिपन्नपोषधनतेन दर्भ-कुश-कम्बलीवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय च कर्तव्यः,
तृतीयः अनवेक्ष्याप्रमृज्य च करणेऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम् , अप्रमार्जनेन दुष्पमार्जनं संगृह्यते, नञः कुत्सार्थस्याऽपि
प्रकाशः दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । यत् सूत्रम्
श्लोकः ११८ अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए, अप्पमज्जियदुप्पमज्जियसेज्जासंथारए, अप्पडिलेहियटुप्पडिलेहियउच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ॥" [उपासकदशाङ्गे सू० ७ ] इति तृतीयः ३ । तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४।
के देशविरतौ तथा स्मृत्यनुपस्थापनं तद्विषयमेवेति पञ्चमः ५।
एकादशपोषधे सर्वतः पोषधे, देशतः पोषधे तु नायं विधिः ॥११७ ।।
द्वादशव्रताअथातिथिसंविभागवतस्यातिचारानाह- .
तिचाराः सचित्ते क्षेपणं तेन पिधानं काललवनम् ।
मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥ ११८ ॥ सूत्रमिदम् आवश्यकसूत्रे प्रत्याख्यानाध्ययनेऽपि वर्तते। अप्रतिलेखित-दुष्पतिलेखितशय्यासंस्तारकः, अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारकः, अप्रतिलेखित-दुष्पतिलेखितोचारप्रसवणभूमिः, अप्रमार्जित-दुष्प्रमार्जितोच्चारप्रस्रवणभूमिः । उद्धतमिद सूत्रं पञ्चाशकवृत्ती [ पृ० २६ ] धर्मसंग्रहवृत्ती [ पृ० ११६ ] नवपदप्रकरणवृहद्वत्तौ [पृ० २८३ ] च॥ र अप०-शां. सं. ॥ ३ दुप०-शां.॥ ४ अप०-सं. ॥ .
Jain Education in
For Private & Personal use only
| www.jainelibrary.org