SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् ॥५६२॥ तथा संस्तीयते यः प्रतिपन्नपोषधनतेन दर्भ-कुश-कम्बलीवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय च कर्तव्यः, तृतीयः अनवेक्ष्याप्रमृज्य च करणेऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम् , अप्रमार्जनेन दुष्पमार्जनं संगृह्यते, नञः कुत्सार्थस्याऽपि प्रकाशः दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । यत् सूत्रम् श्लोकः ११८ अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए, अप्पमज्जियदुप्पमज्जियसेज्जासंथारए, अप्पडिलेहियटुप्पडिलेहियउच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ॥" [उपासकदशाङ्गे सू० ७ ] इति तृतीयः ३ । तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४। के देशविरतौ तथा स्मृत्यनुपस्थापनं तद्विषयमेवेति पञ्चमः ५। एकादशपोषधे सर्वतः पोषधे, देशतः पोषधे तु नायं विधिः ॥११७ ।। द्वादशव्रताअथातिथिसंविभागवतस्यातिचारानाह- . तिचाराः सचित्ते क्षेपणं तेन पिधानं काललवनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥ ११८ ॥ सूत्रमिदम् आवश्यकसूत्रे प्रत्याख्यानाध्ययनेऽपि वर्तते। अप्रतिलेखित-दुष्पतिलेखितशय्यासंस्तारकः, अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारकः, अप्रतिलेखित-दुष्पतिलेखितोचारप्रसवणभूमिः, अप्रमार्जित-दुष्प्रमार्जितोच्चारप्रस्रवणभूमिः । उद्धतमिद सूत्रं पञ्चाशकवृत्ती [ पृ० २६ ] धर्मसंग्रहवृत्ती [ पृ० ११६ ] नवपदप्रकरणवृहद्वत्तौ [पृ० २८३ ] च॥ र अप०-शां. सं. ॥ ३ दुप०-शां.॥ ४ अप०-सं. ॥ . Jain Education in For Private & Personal use only | www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy