SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ere HECHCHCHCHEMEHCHEHCHCHCHCHEEHCHCHEHEYEHCHCHEHEHEHEHE अथ पूर्वार्धपत्याख्यानम् सूरे उग्गए पुरिमड्ढं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ। | पूर्व च तदर्धं च पूर्वार्ध दिनस्याद्यं प्रहरद्वयम् , पूर्वाधं प्रत्याख्याति पूर्वार्धमत्याख्यानं करोति। षडाकाराः पूर्ववत् । 'महत्तरागारेणं' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभृतं पुरुषान्तरासाध्यं ग्लान-चैत्यसंघादिप्रयोजनम् , तदेवाकारः प्रत्याख्यानापवादो महत्तराकारः, तस्मात् 'अन्यत्र' इति योगः। यच्चात्रैव महत्तराकारस्या|भिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते । अथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः, यत् सूत्रम्-- एकासणगं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । एकं सकृदशनं भोजनम् , एकं वाऽऽसनं पुताचलनतो यत्र तदेकाशनमेकासनं च, प्राकृते द्वयोरपि 'एगासणं' इति । रूपम् , तत् प्रत्याख्याति, एकाशनप्रत्याख्यानं करोतीत्यर्थः। अत्राद्यावन्त्यौ च द्वावाकारौ पूर्ववत् । सागारिआगारेणं, सह अगारेण वर्तते इति सागारः, स एव सागारिको गृहस्थः, स एवाकारः प्रत्याख्यानापवादः सागारिकाकारः, तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् , अत एवोक्तम् १ एक्का०-सं. मु.॥ CHCHEHRIMEHBHISHEHEHCHEHICHCHRISHCHEVCHH ॥७१३॥ Jain Education in 100 For Private & Personal Use Only Diww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy