________________
।। ८५५ ।।
deeeeeeeeeeeeee
Jain Education Inter
हा ! स्त्री गर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥ ८६ ॥ हा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विसोढव्यं बद्धेन निजकर्मणा ॥ ८७ ॥ तेरिव निधानानि क्वतास्ताः सुरयोषितः ? । काऽशुचिस्यन्दबीभत्सा भोक्तव्या नरयोषितः १ ॥ ८८ ॥ एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥ ८९ ॥ नवभिः कुलकम् ।।
एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां,
दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया
अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥ ९० ॥ ॥ भवभावना ३ ॥ ६७ ॥
arrantari लोकद्वयेनाह-
एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८ ॥
एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि
१ हा हा ह. मु. ॥ २ संसारभावना - संपू. मु. ॥
For Private & Personal Use Only
10
॥ ८५५ ॥
www.jainelibrary.org