________________
॥ ४२५॥
॥ श्रीऋषभदेवस्वामिने नमः ॥ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥
॥ श्रीसद्गुरुदेवेभ्यो नमः॥ परमार्हतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यप्रणीतं
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।
NCHEHREEEEEEEEEERHREVEACHEMEERERNMENEURI
॥ अहम् ॥
तृतीयः प्रकाशः अणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरः । तत्रापि प्रथमं गुणवतमाह
दशस्वपि कृता दिक्षु यत्र सीमा न लध्यते ।
ख्यातं दिग्विरतिरिति प्रथमं तद् गुणव्रतम् ॥ १॥ ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौवेरी, ऐशानी, नागौ, ब्राझीति दश दिशस्तासु, १ द०॥ अर्ह ॥ मु. विना ॥२ अथाणुवत. मुलगा
॥४२५॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org