SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥ ४२५॥ ॥ श्रीऋषभदेवस्वामिने नमः ॥ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ ॥ श्रीसद्गुरुदेवेभ्यो नमः॥ परमार्हतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यप्रणीतं स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् । NCHEHREEEEEEEEEERHREVEACHEMEERERNMENEURI ॥ अहम् ॥ तृतीयः प्रकाशः अणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरः । तत्रापि प्रथमं गुणवतमाह दशस्वपि कृता दिक्षु यत्र सीमा न लध्यते । ख्यातं दिग्विरतिरिति प्रथमं तद् गुणव्रतम् ॥ १॥ ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौवेरी, ऐशानी, नागौ, ब्राझीति दश दिशस्तासु, १ द०॥ अर्ह ॥ मु. विना ॥२ अथाणुवत. मुलगा ॥४२५॥ Jain Education Inter For Private & Personal Use Only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy