SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सदिति विद्यमानम् , असतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्यं शरीरादहिभूतम् , आन्तरस्य तु कस्यचिदानं स्वोपश तृतीयः हैन शक्यं कर्तुम् , बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेतापि, इदं त्वनित्यं चौर-जल-ज्वलन-दायाद-पार्थिवा-2 वृत्ति प्रकाशः विभूषितं दिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति; यदस्मद्गुरवः-- श्लोकः १२० योगशास्त्रम् " अत्थं चोरा विलुपति, उद्दालंति य दाइया। राया वा संवरावेइ, बलामोडीइ कत्थइ ॥ १ ॥ ।।५७८ ॥ जलणो वा विणासेइ, पाणियं वा पलावए । अवदारेण निग्गच्छे, वसणोवहयस्स वा ॥ २ ॥ भूमीसंगोवियं चेव, हरंति वंतरा सुरा। उज्झित्ता जाइ सव्वं पि, मरंतो वा परं भवं ॥३॥" जिनबिम्बादि | सप्तक्षेत्र्यां अनित्यमपि स्वधनं किञ्चित् क्षेप्तुं न शक्यते, न हि बहु तैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम्-क्षेत्रेष्विति, क्षेत्राणि धनवपनस्य है येषप्तं धनं शत-सहस्र-लक्ष-कोटिगुणं भवति । एवंविधायामपि सामग्रयां यः स्वधनं न वपेत् स वराकः निःसत्त्वश्चारित्रं महा- वर्णनम् सत्त्वसेवनीयमत एव दृश्चरं कथं समाचरेत् ? धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत? अनाराधितचारित्रश्च कथं सद्गति प्राप्नुयात् ?, सर्वविरतिप्रतिपत्तिकलशारोपणो हि श्रावकधर्मप्रासाद इति ॥ १२० ॥ १ अर्थ चौरा विलम्पन्ति आच्छिन्दन्ति च दायादाः। राजा वा संवारयति बलात्कारेण कुत्रचित् ॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयेत्। अपद्वारेण निर्गच्छेद् व्यसनोपहतस्य वा। भूमिसंगोपितं चैव हरन्ति व्यन्तराः सुराः । उज्झित्वा याति की सर्वमपि म्रियमाणः परं भवम् ॥ २ क्षेप्तुं शक्यते-मु.॥ ३०कलसारोपणो हि-शां. खं. सं. ॥ कलशारोपणफलो हि-मु.॥ का For Private Personal www.jainelibrary.org,
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy