SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ८१० ॥ seeeeeeeee Jain Education Interna आ विरञ्चादा च कीटाद् ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ १२ ॥ २७ ॥ एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादीन्द्रियाणां श्लोकपञ्चकेन दोषानाह - वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ २८ ॥ पयस्यगाधे विचरन गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ २९ ॥ निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥ ३० ॥ कनकच्छेदसंकाशशिखालोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥ ३१ ॥ १ विरिञ्चा०-मु.॥ २ दोषमाह - शां. । दोषामाह-खं. ॥ For Private & Personal Use Only aaaaaaaaaaaaa चतुर्थः प्रकाशः श्लोकाः २८ २९-३०-३१ 11 280 11 5 इन्द्रियदोषवर्णनम् 10 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy