________________
ત્તિસહિત
बागરાજના
'आ ज्ञातं भरतोऽवादील्लोकोत्तर पराक्रमः । अस्मद्वन्धुर्महाबाहुरेको बाहुबलिर्बली ॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । 'मृगारिरेको यत् कुर्यान्मृगकुला ...... ॥ एकतः संहताः सर्वे देवदानवमानवाः । तथान्यतो बाहुबलिः प्रतिमल्लो न विद्यते ॥ ए रुतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो(मितो) बाहुः संकटे पतितोऽस्म्यहम् ॥ किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी कि कदाचन ॥ एवं विमृशतस्तस्य 'सेनानीर्जगदे ह्यदः । 'स्वामिस्त्वद्द(स्तव ब)लस्याग्रे त्रैलोक्यं च तृणायते ॥
આ નવ શ્લોકો પણ અમારી જોયેલી એકે ય તાડપત્રીય પ્રતિમાં નથી. માત્ર છે. પ્રતિમાં આ નવ કે
१ आः ज्ञातं-हे. ॥ २ मृगारिरेको......वा कुर्यान्मृगकुलानि......हे. । अनी हे. भा 21 अक्षरे। छेने भूसी नाभवामा साया तथा अति in 20 गया छ तेथी थी महेनत ५२१ त २५४ वाया शाता नथा. मृगारिरेकतो यद् वा कुर्यान्मृगकुलानि न मे पडेसांना जुनी पाहाय हाय सेभ गरे। ५२था ४६५ना थाय छे. 241 स्थणे मु. भाटिपyभा ‘मृगारिरेको यत् कुर्यात् कुर्यान्मृगकुल न तत् ॥' इति संभवति अभ सपा काव्यु छ. ३ सोद्धताः -हे.॥ ४ पतितोऽस्मि हो-हे.॥ ५ सेनानी जगाद खदः-हे. ॥ ६ स्वामिन्. [भ]वद्बलस्याग्रे-हे.॥
દ્વિતીય વિભાગની પ્રસ્તાવના
[30]
Jain Education Interatis
For Private & Personal Use Only
allww.jainelibrary.org