Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/009516/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ San Mahall Jain Aradhana Kendrs Asheva Shil Kalassag y armandir Fara Andronese any Page #2 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra TAAS. ॐ www.kobatirth.org श्री राय महिज यूरोका विज विवेक श्री 79 नंदर For Private And Personal Use Only Acharya Shi Kallassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्रीजिनायनमः ॥ ॥ श्रीशत्रुंजयमाहात्म्यं ॥ ___eoçuço पावी प्रसिद्ध करनार. पंमित श्रावक हीरालाल हंसराज. जामनगरवाला. ) संवत् - १०६५. किं रु. १२-०-० सने १९७०८. For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org जामनगर जैननारकरोदय बापखानामां बायुं. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #5 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १ ॥ www.kobatirth.org ॥ श्रीजिनाय नमः || ॥ श्रीशत्रुंजयमाहात्म्यं प्रारभ्यते ॥ ॥ श्लोक ॥ ( कर्त्ता श्रीधनेश्वरसूरिः ) तँ नमो विश्वनाथाय । विश्वस्थितिविधायिने ॥ ते व्यक्तरूपाय ! युगादीशाय योगिने ॥ १ ॥ Acharya Shn Kailassagarsuri Gyanmandir क्रिश्रियः स्वामी । चामीकरसमप्रभः ॥ स्तुत्यः सत्कृत्यलानाय । श्रीशांतिः शुभकृत् ॥ २ ॥ देलांदोलितदैत्यारि-र्जरासंघप्रतापहृत् ॥ स्मरणीयं स्मरं कुर्वन् । श्रीमात्रेमिः पुनातु वः ॥ ३ ॥ यस्य दृष्टिसुवावृष्टि-दानाद हिरदीश्वरः । जातस्तापत्रयान्मुक्तः । स श्रीपार्श्वो मुदेऽस्तु वः ॥ ५ ॥ सुरादिं सुरनाथस्य । संशयापनयाय यः ॥ अकंप For Private And Personal Use Only माहाण् ॥ १ ॥ Page #6 -------------------------------------------------------------------------- ________________ Ste in Arakende Acharya Sh Kalassagansen Gyanmandie शत्रुजय माहा ॥२॥ यत्रिधा वीरः। श्रीवीरः श्रेयसेऽस्तु सः॥५॥ श्रेयःश्रियः पुमरीकं । पुमरीकं शिवश्रियः॥ पुमरीकशिरोरत्नं । पुमरीकं नमामि तम्॥६॥ जिनानादीश्वरमुखान। पुरीकमुखान् मुनीन् ॥ ध्यात्वा शासनदेवीं च । कुर्वे सचरितोद्यमम्॥ ७ ॥ श्रीयुगादिजिनादेशात् । पुमरीको गणाधिपः॥ सपादलक्षामित। नानाश्चर्यकरंविर्तम्॥ ॥ श्री शत्रुजयमाहात्म्यं । सर्वतत्वसमन्वितम्।। चकार पूर्व विश्चैक-हिताय महितं सुरैः ।। ए ॥ मना वईमाननियोगेन । सुधर्मा गणनृत्ततः॥ हस्वायुष्कान नरान जानन् । तस्मात्संक्षिप्य तक्ष्यधात् ॥१०॥ चतुर्विंशतिसहस्रात् । तस्मादालोड्य सारतः ॥ स्याहादवादवशतः। कुर्वन वौज्ञान गलन्मदान ॥ ११ ॥ सर्वांगयोगनिपुणो । नोगानोगेऽपि निःस्पृहः ॥ नानालब्धिप्रबुज्ञत्मा। राजगछैकममनम्॥ १२॥ सञ्चारित्रपवित्रांगो । वैराग्यरससागरः॥ श्रीमान् धनेश्वरः सूरिः। सर्वविद्याविशारदः ॥ १३ ॥ शत्रुजयोक्षरकर्तु-रष्टादशनृपेशितुः ॥ वलन्यां श्रीसुराष्ट्रेश-शि- लादित्यस्य चाग्रहात् ॥ १४ ॥ तत्प्रतिश्रुतितुल्यं तत् । माहात्म्यं सुखबोधकृत् ॥ वक्ति शजयस्याई-नत्या शृणुत हे जनाः॥ १५ ॥ पंचति कुलकं ॥ किं तपोन्निर्जपैः किं वा। ॥२॥ For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं दानैः सत्फलैरपि ॥ शत्रुंजयस्य माहात्म्य - मेकवेलं निशम्यतां । १६ ॥ भ्रम्यते कथं धर्म-वांग्या सर्वदिङ्मुखम्।। गयापि पुंमरीका: । स्पृश्यतामितरैरलम्॥ १७ ॥ श्रासाद्य मानवं जन्म। श्रुत्वा शास्त्राण्यनेकशः ॥ सफली क्रियतां सर्वे । शत्रुंजयकथाश्रुतेः ॥ १८ ॥ जिज्ञासा यदि तत्वेषु | धर्मे धीर्यदि वास्ति वः ॥ त्यक्त्वा तदान्यत्सकल-ममुं श्रयत सि रिन्।। १८७ ॥ नास्त्यतः परमं तीर्थ । धर्मो नातः परो वरः ॥ शत्रुंजये जिनध्यानं । यज्जगत्सौख्यकारणम्॥ २० ॥ त्रिधार्जितं कुलेश्यानिः । पापमापत्प्रदं जनाः ॥ स्मृत्यापि पुंरुरीकाः । क्षिपंत्यपि सुदारुणम्॥ २१ ॥ सिंहव्याघ्रादिशबर - पहिलोऽन्येऽपि पापिनः ॥ दृष्ट्वा शत्रुंजयेऽर्हतं जवंति स्वर्गजाजिनः ॥ २२ ॥ सुरासुरमनुष्यादि - नवेष्वालोकितो न यैः ॥ शत्रुंजयस्ते पशवो । न शिवोदयज्ञाजिनः ॥ २३ ॥ अन्यतीर्थेषु सख्यान - शीलदानार्चनादिनिः ॥ यत्फलं स्यात्तदधिकं । शत्रुंजयकथाश्रुतेः ॥ २४ ॥ तत् एवंतु महाजक्त्या । माहात्म्यं गिरिभूपतेः ॥ यस्य श्रवणमात्रेण । संपदः स्युर्निरापदः ॥ २५ ॥ 1 वृतो वृंदारकैर्वई - मानोऽन्येद्युः सप्रयतः ॥ शत्रुंजयं द्विधा शत्रु-जयं पर्वतमागमत् ॥ For Private And Personal Use Only माहाण् ॥३॥ Page #8 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाद A R॥ ॥ २६ ॥ ततो विततसरन-मकंपंत विमौजसा ॥ श्रासनानि जिनानंतुं । त्वरयंतीव तानलम्। ॥ २७ ॥ विंशतिनवनस्यज्ञ । हात्रिंशध्यंतराधिपाः ॥ ौ ज्योतिरिौ दश चा-प्यू_लोकनिवासिनः ॥ २७ ॥ चतुःषष्टिमिता एव-मिता देवैर्वृता धनैः ॥ शत्रुजयं जगन्नाय-नूषितं पाकशासनाः ॥ २५ ॥ मुर्म। पालोक्यालोक्य लोकैका-लोक्यं कौतुकतो गिरिमा। मन उधुवुर्देवाः । सेवकांश्चैतउजगुः ।। ३० ।। अहो महोदितैरनै-निःसपत्नैर्मरीचिन्तिः ॥ पवित्रचित्रितो नाति । सर्वस्फातिलुतो गिरिः॥ ३१ ॥ सुवर्णशिखरैः शोना-संतृतः शिखरी सुराः॥ सर्वपर्वतनायत्वा-न्मुकटैरिव मंमितः ॥ ३२ ॥ सुवर्णरूप्यरत्नाौँ । मृगैः कर्बुरितांव । पुनानोऽयं समं द्यावा-नूम्यावघहरोऽनवत् ।। ३३ ।। स्वर्णगिरिब्रह्मगिर्यु-दयार्बुदमुखैरैः ॥ अष्टोत्तरशतेनोच्चै-ति शंगैरयं गिरिः ॥ ३४ ॥ सर्वतः सियतनै-रर्दघेश्मविन्नूषितः ॥ यक्षालयलक्षितोऽसौ । सिौलो विनासते ।। ३५ ॥ यक्षकिन्नरगंधर्व-विद्याधरसुरवजैः ॥ अप्सरोलिः सदा व्यो । जाति शत्रुजयो गिरिः ॥ ३६ ॥ मुमुक्कयो योगिनोऽत्र । विद्याधरनरोरगाः ॥ कंदरासु पवित्रासु । ध्यायंत्यहन्मयं महः ॥ ॥ रसकूपीरत्ननिधि For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५ ॥ www.kobatirth.org दिव्यौषधिनिरन्वितः ॥ सदा शत्रुंजयोऽस्त्येव । सर्वपर्वतगर्वनित् ॥ ३८ ॥ कस्तूरीमृगयूथैश्च । मयूरैर्मत्तकुंजरैः ॥ संचरचमरीवृंदैः । सर्वतो जात्ययं गिरिः || ३ || मंदारपारिजातक - संतानहरिचंदनैः ॥ विचित्रचंपकाशोक-सन की कुल संकुलः ॥ ४० ॥ केतकी कुसुमामोदसुरजीकृत दिङ्मुखः ॥ ऊर निऊरिलीवारि - ऊंकारमुखरः सदा ॥ ४० ॥ मालती पाटलाका - रा-गुरुचूतमुखैडुमैः ॥ शत्रुंजयो राजतेऽयं । सदापुष्पः सदाफलः ॥ ४१ ॥ निर्विशेषकम् ॥ कल्पवृक्षधनछाया - सीनाः किन्नरनायिकाः ॥ गायँत्यो जिननाश्रस्य । गुणान् पापं क्षिपंत्यमूः ॥ ४२ ॥ गिरिर्जरनिर्जरांबु - शीकरैरेष तत्प्रियः ॥ मुक्तिसीमंतिनीदार - कृते मुक्ताः किरन्निव ॥ ४३ ॥ . इतः कलापिनो वारि - शीकरैर्निऊरोजवैः ॥ मेघादयत्रमन्नृतो । नृत्येत्यईत्पुरोऽनितः ॥ ॥ ४४ ॥ इतः पातालनापोऽयं । सहस्रफणमंमितः ॥ जिननाथपुरो जाति । नाटयन् दिव्यनाटकं ॥ ४५ ॥ इतः संभूतनेपथ्याः । खेचर्यो वर्यगीतयः ॥ वीणाहस्ता विलोक्यते । गृणंत्योद्गुणावलीः ॥ ४६ ॥ परस्परं विरुा ये । सत्त्वा आजन्मतोऽपि ते ॥ त्यक्तवैरा रमं Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only माहा० · 11 42 11 Page #10 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण तेऽत्र । जिनाननविलोकिनः ॥ ४ ॥ इतः शत्रुजयां पश्य । नदी पूर्वाब्धिगामिनीम्॥ कृता- मिव पुण्यरेखां । पश्यतां भगवतामपि ॥ ७ ॥ तालध्वजनगोत्संगे। तटीनी तटिनीपतेः॥ अटतीह तटं नाति । यास्ति शत्रुजयापगा ॥ ए ॥ दिश्युत्तरस्यां पश्याच-पयःप्राप्तमहोदयाम्।। ईण निर्मितेत्यैसँ । तटिनी स्फुटनीरजाम।। ५॥ कपर्दिकां नदी दिव्य-जलकलो लालितां ॥ पश्यांनोरुहमध्यस्थ-हंससारससेवितां ॥५१॥ प्रनोः पश्चिमदिग्नागे । ब्राह्मी विश्वोपकारिणी ॥ सरित्सलिलसंपूर्णा । नाति पापापहारिणी ॥ ५२ ॥ शत्रुजयेही नागेंडी। म कपिला यमला तथा ॥ तालध्वजी च पक्षांगा । ब्राह्मी माहेश्वरी तथा ॥ ५३ ॥ सान्रमती शवलापि । वरतोयाजयंतिके ॥ नश चेति महानद्य । श्मा नांति चतुर्दश ॥ ५० ॥ सूर्योद्यानममानधि । पूर्वस्यां दिश्यदोऽत्रुतं ॥ स्वर्णोद्यानमपाच्यां च। स्वर्गाद्यानसमानरुक् ५५॥ प्रतीच्यां च सुराश्चारु । चंद्यानमिदं महत् ।। लक्ष्मीलीलाविलासाख्यं । कौवेयों विपिनं ह्यदः ॥ ५६ ॥ चतुर्दिग्न्यः समागव-बदमीधम्मिल्लसबित्नैः ॥ अदीप्यतामीनिरयं । श्री. शत्रुजयपर्वतः ॥ १७ ॥ सौधर्मेनियोगेन । धनदेन विनिर्मितं ॥ कुंकं कश्मलसंघात-वि ॥६ ॥ For Private And Personal use only Page #11 -------------------------------------------------------------------------- ________________ Acerva Sh a man Shun Mahavir Jain Aradhana Kendra शत्रुजय माहाण ॥ ७ ॥ घात्यमिदं पुरः॥ ५० ॥ सरः स्फुरचदिकाल-जलोमिरवराजितं ॥ जरतस्य यशोराशि- - रिवैतभाति नारतं ।। एए । ईषत्पवननिर्धूत-तरंगावलिलालितं ॥ सरः कपर्दियकस्य । पश्य कस्य सुखाय न ॥ ६ ॥ मुक्तिसोमंतिनीशोना-समालोकनदर्पणं ॥ तटागं विकसज्ञगं । मुनेः पश्य तपस्यतः ॥६॥ सर्वतीर्थावताराख्यं । चांई सौरं च सत्पयः॥ कुंकमन्यदपि सृष्ट- मन्तिः पश्यतामराः ॥ ६ ॥ इतस्तपांसि तनुते । मुनिरेष विशेषधीः ॥ विचित्रचरित्रस्यास्य । श्रुणु वाती सकौतुकां ।। ६३ ॥ पुरा चंपुराधीश । आसीत् कीनाससंनिन्नः ॥ सोऽयं कंडुरिति ख्यातो । नूपः पापकृतां प्रभुः॥६५॥ न देवान गुरुन् वृक्षन् । न मातृन पितृन मनाक् ।। मन्यते मदिरामतो। वित्तोइतमनाः स हि ॥ ३५ ॥ पापानामपि वइते । संपदः प्राच्यपुण्यतः ॥ पश्चात्समूला नश्यति । तृणवाह्विशिखा श्व ॥ ६६ ॥ सुप्तो ध्यायति मुग्धोऽसौ । परदारान् परश्रियं ॥ लोकाईनं घनोपायै-र्धनापायकृते रतः॥ ६७ ॥ प्रातः समुत्थितः सोऽय । लोकानाकारयत्यपि ॥ आदत्ते संपदस्तेन्यो । गतदोनोऽपि तत्प्रियाः ॥ ६॥ ॥ प्रायो नूपतयः पुण्यात्। SOOR 4. ॥७॥ For Private And Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजर स प्राप्त संपूर्णसंपढ़ः ॥ तदेव ते क्षितीह । ततो दुर्गतिगामिनः ॥ ७० ॥ कदर्शनां विधायैवं । माहाण लोके कोके शशीव सः॥ कयेन कीसदेहोऽय । धर्म मित्रमिवास्मरत् ॥ १ ॥ सर्वतोऽस्ति सुखं यावत् । तावत् किंचित्र मन्यते ॥ प्राप्ते कीनाशपाशे तु । धर्म स्मरति मूढधीः॥ ॥७२॥ अन्यदा स सन्नासीनः । सर्वतः करसेवितः॥ यावदस्ति परशेह-चिंतान्निः क्लिटमानसः ॥ ७३ ॥ तावन्नस्तः केनापि । कल्पडुमदलस्थितः ॥ मुक्तोऽपतदश्रो दिव्य-श्लोकस्तत्र पुरः स्फुरन् ॥ १४ ॥ ॥ धर्मादधिगतैश्चर्यो । धर्ममेव निहंति यः ॥ कयं शुनायति वी। स स्वामिशेहपातकी॥ ५ ॥ इत्यम पत्रलिखितं । श्लोकं सोऽवाचयन्मुदा ॥ अव व्य तदर्थं च । चेतस्येवमचिंतयत् ॥ ७६ ॥ अहो मया महामोह-मायाधारेण चेतसा ॥ चरितं पापमाकष्टं । स्पष्टं फलितमप्यदः ॥ ७७ ॥ मयामिषवदासाद्य । संपदो म-2 त्स्यवन्मुधा ॥ स्वात्मायं ग्रासलुब्धेन । वः संसृतिजालके ॥ ७ ॥ न्यायमार्गानुगोनूपो। ॥७॥ नवेनवयुगेऽन्नयः ॥ असन्मार्गरतो लोके । कुलराज्यवयाय सः ॥ ७ ॥ चिंतातुरश्चचालेति । मुक्त्वा राज्यं नृपो निशि ॥ मुमूर्षुर्मूर्खमुख्योऽसा-वब्धिपातापिया ॥ ७० ॥ या For Private And Personal use only Page #13 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वद्याति वहि: कंडू - रुमभुजदंमभृत् || तावज्ञामनवद्यांगों । पुरतः पश्यतिस्म सः ॥ ८१ ॥ अतर्कितैव सान्येत्य । पुचमुत्राम्य कोपतः ॥ श्रतामय दिवाणायैः । स्वैरिणी वैरिणीव तं ॥ || २ || पूर्वानुभूतिवशतः । खमुद्यम्य कंडुराद् ॥ दधावे तांप्रति क्रुद्धः । स्पर्द्धमानो यमश्रिया ॥ ८३ ॥ ततो गौरपि संक्रुद्धा । युद्धाय समधात्रत ॥ फूत्कारं यमसीत्कार - सन्निनं कुर्वती नृशं ॥ ८४ ॥ कोपेनानिपतंतीं तां । न्यहनूपोऽसिना रयात् ॥ दिधाऽजिनत्तत्करंकात् । योषित् काचिद्दिनिर्ययौ ॥ ८५ ॥ जीवणांग्यतिरक्ताही | नर्त्तयंती च कर्त्तिकां ॥ साहवायाह्वयत्रूपं । निष्ठुराकरया गिरा || ६ || अरे त्वया पशुदना । हता गौः शस्त्रवर्जिता । यद्यस्ति कापि ते शक्ति-स्तद्युध्यस्व मया सह || 3 || श्रुत्वेति हेतुसहितं । तस्या यस्याञ्चः स च ॥ सस्मितां तां प्रतिप्राह । अशुचिः खऊदत्तदृक् ॥ ८८ ॥ जवती युवती काचित् । कदलीदकोमला || अहं तु क्षत्रियः शूरः । शस्त्रशास्त्रविशारदः || ८ || तद्युइमावयोः किं स्यातू । प्रशस्यं वद मानिनि ॥ सिंहो मृगीरणं क्वापि । याचतेऽमवानपि ॥ ५० ॥ इति वि ' ગ્ For Private And Personal Use Only माहाण् ॥ ए ॥ Page #14 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 70 || www.kobatirth.org श्रांतवचसं । सापि तं दृप्तमुज्जगौ ॥ न वाक्यूरास्मि नृपते । जवानिव जवाहवे ॥ ९१ ॥ श्रुत्वेति नूपतिः खम- पाणिस्तां प्रति संचरन् ॥ स्वं तत्कर्त्तिकया विध-मपश्यत निर्जरं || २ || सावदच्च नृप ज्ञातं । स्वपौरुषमितस्त्वया ॥ उत्तिष्टोचिष्ट युद्धाय । सोऽसि यदि सांप्रतं || ३ || निशम्येति गिरं कंमू-श्वेतसीति व्यचिंतयत् ॥ ग्रहो पराङ्मुखे दैवे । ना दमपि निर्जितः || ४ || तावद्दलं महस्तावत् । तावत्कीर्त्तिरखंहिता ॥ यावत्पुराकृतं पुएयं । न म्लानिमधिगत्रुति || ५ || पुण्यमेव प्रमाणं स्यादं गिनां शुभकर्मणि ॥ की - तेजाः कियत्कालं । तपत्यपि विज्ञाकरः || ६ || पुण्यैः संभाव्यते सर्वे । सुखदायि सदायति ॥ तदेव दीनपुण्यस्य । विषवद्दुःखदायकं ॥ ए७ ॥ योऽहं गजघटां धृत्वा । लीलया चामरे || पुरोदलालयं व्योनि । जितः सोऽप्यनयाधुना ॥ ए८ ॥ इति चिंतयतस्तस्य । स्मृतिमार्गमुपागमत् । राज्यत्यागो महारोगात् । क्रोधात्सुरनिसंहतिः || || पुनस्तेनातिदुःखी स । चिंतयामासिवानिति ॥ चलितोऽहं मृतेः स्मृत्वा । जीतोऽस्मि सुरजेः कथं || १०० || प्रसंगान्मरणं मुक्त्वा । कृतं गोवधपातकं ॥ श्रयातमेव For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ॥ १० ॥ Page #15 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 तन्मे ही । तच्चापि कुगतिप्रदं ॥ १ ॥ अनासादितपुण्यः सन् । जंतुर्भवति दुःखितः ॥ विना aai सुपि । पुमान् सीदति दीनवत् ॥ २ ॥ अधुना विपदजोधि-निमग्नः करवाणि किं ॥ ल प्रदीपने कूपः । खन्यमानः सुखाय न ॥ ३ ॥ इत्यलं शोचतस्तस्य । सावदद्देवसुंदरी ॥ रे मूढ प्रौढपापाढ्य । किं चिंतयसि दुःखितः ॥ ४ ॥ पूर्व राज्यमदांधेन । धर्मशेहः कृतस्त्वया || अधुनार्त्तावुपेतायां । धर्मं स्मरति किं पुनः ॥ ५ ॥ न धर्मादपरो धन्यो । मन्यते धीधनैर्यतः ॥ प्रांतकाले स्मृतो यः स्व-शेहिणं तारयत्यपि ॥ ६ ॥ न धर्मबुद्धिस्ते चित्ते । किं तु रोगोरगार्त्तितः ॥ पुण्यं स्मरसि रे मूढ । त्वं मया हि परीक्षितः ॥ ७ ॥ त्वदेव्यं विकाख्या । सैषा त्वत्सत्ववीक्षणे ॥ सादरा सुरजीरूपं । विरचय्य मुदागमं || अद्यापि कोपकलुषं । विद्यते नृप ते मनः ॥ न शुद्धधर्मवासाईं । न च साम्यामृतप्लुतं | त्वं सर्वदेशेषु । म तीर्थान्यनेकशः ॥ धर्माराधनवेलां ते । कथयिष्यामि निश्चितं ॥ १० ॥ इत्युक्त्वा सा तिरोभूता । कंडुराहित्यचिंतयत् ॥ अहो जागर्ति मे जाग्यं । यत्साका दू गोत्रेदव्यनूत् || ११ || प्रयते स्वमनःकुँजि - दमनाय दिवानिशं ॥ यथासौ मोकलक्ष्मीमें For Private And Personal Use Only माहाण् '॥ ११ ॥ Page #16 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १५ ॥ www.kobatirth.org Sध्यतामति ॥ १२ ॥ प्रत्यूषे चिंतयित्वेति । किंचिद्दिग्मुखमप्यसौ ॥ प्रतस्थे स्वस्थचित्तत्वा- न मनागपि दुःखितः ॥ १३ ॥ भ्रमन्नेवं भुवो जागे । विध्यातक्रोधपावकः ॥ समचित्तः स सत्वेषु । गिरिं कोल्लाक माप्तवान् ॥ १४ ॥ इतश्च पश्चिमे यामे । यामिन्या जातमत्सरः ॥ पूर्ववै तदा यक्षः । प्रत्यक्षस्तत्पुरोऽभवत् ॥ १५ ॥ कराल हग्गदापाणी-रक्तास्यो मन वं ॥ सोऽवदत्तं प्रति क्रोधो को इततरं वचः ॥ १६ ॥ स्मराधेन त्वया हत्वा । यन्मां कामिनी हृता ॥ स्मरसि प्रियसे तेना-धुना त्वं दैवतं स्मर ॥ १७ ॥ सदाधेन विधीयते । पापान्यापातसौख्यतः ॥ समये दारुलानि स्यु-स्तानीति समरं कुरु ॥ १० ॥ इ-त्युक्ते मौनमाधाय । स्थिते नरपतौ सति ॥ तमुत्पाट्य महायकों-तरिकं कणतो ययौ ॥१५॥ ततः पर्वतमध्यस्थ- गुहायां स च गुह्यकः ॥ प्रक्षिप्य विविधैर्बंध - बंबंध नृपतिं क्रुधा ॥ २० ॥ ताड्यमानः सप्रिघातैः । पिव्यमानश्च पेटया || पूर्वनिर्मितपापानां । प्रायश्चित्तमिवामृशत् ॥ ॥ २१ ॥ पर्वताग्रे समुदेऽपि । कंट किडुवनेऽवटे || देष देषं गुहाक्षिप्तं । तं मुक्त्वा स तिरोदधे ॥ २२ ॥ रक्षितः प्राक्तनैरेव । कर्मनिर्दत्तशर्मनिः ॥ सोऽन्यथा तस्य निर्घात - स्त्रैलोक्य For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादाण ॥ १२ ॥ Page #17 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजयमपि दीयते ॥ २३ ॥ करनिर्जरसंपृक्ता-नर्कस्पृड्मारुतैर्नृपः॥ मात्सचेतनश्चिते। चतुरो Vथ व्यचिंतयत् ।। ३५ ॥ अहो प्रागुप्तपापशेः । पल्लवोऽयमनून्मम ॥ पुष्पं फलं पुनर्नावि। उर्योंनिनरकादिषु ॥ २५ ॥ सहसारयते पापं । तन्मदांधैर्नराधमैः ॥ कंदभिरपि न स्वात्मा । शक्यो मोचयितुं यतः ॥ २६ ॥ इत्यमात्मकृतानर्थ-विकत्यनपरो नृपः॥ तत्क्षयाय शुजध्यानी। तीर्यमुहिश्य सोऽचलत् ॥ २७ ॥ आत्मवत्सर्वसत्वान् स । पश्यन अविवर्जितः ॥ यत्र तत्रापि बभ्राम । पुण्यप्राप्तिकृतोद्यमः॥॥ __इतश्च शासनसुरी । तस्यांबा पुरतः स्थिता ॥ सादाता प्रसन्नास्या । पुरांगीकृतवाक् स्थिता ॥ श्ए ॥ जगाद वत्स गछ त्वं । श्रीशत्रुजयपर्वतं ॥ तत्र हत्यादिपापानि । यास्यति विलयं तव ।। ३०॥ त्वत्पूर्वपुंसां सन्नक्ति-रंजिता पुरा तव ॥ सुनाषितमवोचं त दधुना तीर्थमप्यदः ॥ ३१ ॥ मुग्धः किं तीर्थलकेषु । संसारी बंभ्रमत्यहो ॥ एक शत्रुजयं - चैक-वेलं किं न स्मरत्यसौ ॥ ३२ ॥ यदा शत्रुजयः साधु-पूजितो वा स्मृतः स्तुतः ॥ श्रुतो वा दृपयं प्राप्तः । तदा कर्मक्षयोजयेत् ॥ ३३॥ पाप्मनां शल्यरूपोऽयं । धर्मिणां For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जप सशर्मदः ॥ कामिनां कामितदाता । जीयात् शत्रुजयो गिरिः॥३५॥ विना तपो विना माहा दामं । विनाची शुन्नन्नावतः ॥ केवलं स्पर्शनं सिह-केत्रस्याश्यसौख्यदं ॥ ३५ ॥ निबिझ तव कर्मेदं । नरकादिगतिप्रदं ।। शत्रुजयं विना नान्यैः । दीयते सुकृतैः क्वचित् ॥ ३६॥ श्यत्कालं मया वत्सो-पेक्षितोऽसि समत्सरः। अधुना तीर्थनाथस्य । योग्योऽसीति च कथ्यते ॥ ३७॥ अप्येकवेलमेतस्य । सेवनं विश्वपावनं ॥ जवलक्षार्जितं पाप । व्यपोति समंततः ॥ ३०॥ शत्रुजयसमं तीर्थ-मादिदेवसमः प्रभुः॥ जीवरक्षासमो धर्मो। नास्तिर विश्वत्रये वरः ॥ ३५॥ मुक्तिसीमंतिनीपाणि-ग्रहणाय सुवेदिका ॥ शत्रुजयो जयत्यत्र। पर्वतप्रभूरदतः ॥४०॥ संसारसागरे मज-ज्जनसंघातसंश्रयः ॥ अंतरीपो विमलादि-नाति मुक्तितटाश्रयः॥४१॥ शत्रुजयो जयन् पापं । चिन्वन् धर्म बदन्छ सुखं ॥ पुनानः सकलान लोकान् । गिरिर्जयति शाश्वतः ॥ ४२ ॥ जवांस्तत्र पवित्रात्मा । साम्यांनसि नि- ॥१४॥ मजनात् ॥ आत्माराममुपास्याशु । तीर्थयोगेन सेत्स्यसि ॥ ३ ॥ इति श्रुत्वा गिरेः प्रौढमहिमानं महीपतिः॥ देवीमुखसरोजांत-निर्गछन्मधुसंनिन्नं ॥ ४ ॥ पीयूषैरिव संसिक्तः। For Private And Personal use only Page #19 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शाचंजय ॥ १५॥ कालितः पयसेव सः ॥ ज्योत्स्नयेवोदितः सद्यो । हृद्यं वैशद्यमासदत् ॥ ४५ ॥ युमा । । माहाण - स नत्वा जगतोऽप्यवा-मंबां कंबूज्ज्वलाशयः ॥ चचालाचलमुद्दिश्य । चारुचारित्रसंस्पृहः । ॥ ४६॥ श्रातीर्थाप्तिकृताहार-परिहारः स हारिन्तिः॥ हृतस्वांतो गिरिगुणैः । पथि संचरतिस्म च ॥ ७ ॥ मानसध्यानयोगेषु । संकास्वपि पार्थिवः ॥ शत्रुजयं यथाख्यातं । स्पृशन स पाप च क्रमात् । ४ ।। सप्तनिर्दिवसैः शृंगं । ददर्श च गिरेः पुरः॥ नेत्रे तद्दर्शनोत्कंठे । वदतिस्मेति कंडुराट् ॥ ॥ युवयोः पुण्यसंजारैः। प्रत्यकोऽयं महागिरिः ॥ संजातस्तदम नेत्रे । विनिन्नालयतं बहु ॥५०॥ युमें॥ इत्यं प्रमोदवान कंडुः । पनि प्राप्य महामुनि ॥ ननाम निषसादाय । तन्मुखे दत्तलोचनः॥ १ ॥ संवेगसंगतं ज्ञात्वा । मुनिझानी दयोज्ज्वलः॥ नृपं देशनया सयो-ऽनुजग्रादेति सादरं ॥ ५॥ धोऽस्तु कोऽसि वत्स त्वं । गन्नसि गिरीश्वरं ।। सत्सत्वधरस्तत्तत्वं । श्रुणु चारित्रलक्षणं ॥ ५३ ॥ कर्मकहलवित्रं त-चारित्रं पंचधा जगुः ॥ नदंचत्पंचममति-प्रदं सर्वविदो जिनाः ॥ ५५ ॥ आद्यं सामायिकं चान्य-वेदोपस्थापनीयकं ॥ सूक्ष्म For Private And Personal use only Page #20 -------------------------------------------------------------------------- ________________ Sh in Arkende Acharya Sha Kalassaganan Gyanmandir शत्रुजय क्रियं परिहार-विशुई च यथोक्तिमत् ॥ ५५ ॥ चारित्रेण विना ज्ञान-दर्शने पंगुवद् वृया॥ माहाए MA वंध्यमंधवदप्येत-देतान्यां परिवर्जितं ॥ ५६ ॥ यत्सुधायुक् हेमघटः । सौरनं देनि यरं ॥शु ॥१६॥ यञ्च चंदनालेपो । मुज्ञयां यन्मणिस्थितिः ॥ ५॥ यत्पर्वणि महादानं । दाने यशासना भुता ॥ शत्रुजये जिनध्यानं । तच्चारित्रयुतं मतं ॥ ५॥ ॥ मुनिवाएयेति संहृष्ट-स्तस्मादासाद्य सद्वतं ॥ धिा परिग्रहोन्मुक्त-स्तीर्थ प्राप प्रसन्नदृक् ।। एए ॥ आरुह्य शीलसनाहः । शैलं कंडुर्वतास्त्रनृत् ।। दयाखेटकसंयुक्तः। पापारि हतवान् रयात् ॥ ६ ॥ स मूतिमादिदेवस्य । दर्श दर्शमतृप्तिवान् ॥ निर्निमेषं सरोमांच-श्चक्षुर्व्यापारयद्रनं ॥ ३१ ॥ हर शृंगाग्रनागेऽसौ । तप्यते ऽस्तपं तपः॥ क्षीणकर्माधुना ज्ञान-मवाप्स्यति शुनोदयः॥६॥ क्षेत्र महाविदेहाख्यं । गतोऽनूवमदं सुराः ॥ श्रीमत्सीमंधरस्वामि-मुखादऔषमित्यपि ॥ ॥ ६३ ॥ महापापोऽपि हि पुमान् । श्रीशत्रुजयसेवनात् ॥ विशुः सिझिनाग नावी । य- ॥१६॥ थायं कंडुलूपतिः॥ ६ ॥ अथान्येऽपि सुराः सर्वे । द्योतयंतोंबरं रुचा ॥ नंतुं जिनान् समाजग्मु-स्तुंगरंगतरंगि For Private And Personal use only Page #21 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण ॥१७॥ हार्बुजयणः ॥६५॥ दुःकर्मसूदनी फुटा-दनी राजादनी ततः ॥ कशात्प्रदक्षिणीकृत्य । नेमुझेर सु- रेश्वराः ॥ ६६ ॥ ततः कांश्चिन्मुनिवरान् । नानालब्धिमहानिधीन ॥ अष्टांगयोगनिपुणान् । महिमोदयमेथुरान् ॥६७॥ ध्यानाधीनात्मनः कांश्चि-कांश्चिन्मौनावलंविनः॥ वदतो धर्ममाहात्म्यं । कांश्चिजपपरान मुनीन् ॥ ६७ ।। व्यावयतश्च परान् । जपमालामणीगणान॥ मिथः कयाः प्रकुर्वाणान । कायोत्सर्गरतान् परान् ॥ ६ ॥ पद्मासनसमासीना-नदीनान - जनितांजलीन ॥ आदिदेवमुखांनोज-विलोकनपरान् परान ॥६५॥ तीसरश्मौ दत्तने त्रान् । कांश्चित्पुस्तकसत्करान ॥ तप्यमानांस्तपः कश्चित् । तीर्थसेवां प्रकुर्वतः ॥ ७॥ कांश्चित्समग्रसिशंत-तत्वविद्याविशारदान ॥ श्वेतांबरधरानुग्र-परिषदसहान् परान् ॥ ३१॥ अंतरंगारिविजये । वीरान सत्वैकवत्सलान् ।। चतुर्दशोपकरणीं । प्रतिलेखयतः परान् ॥श! मूर्नानिव शमरसान । धर्मानिव वपुष्मतः ॥ परितो वीरनाथस्य । तत्र नेमुः सुरेश्वराः ॥ ॥ ७३ ।। अति कुसकं ।। अयो मिथः स्पईमाना । रत्नसारैः सुरेश्वराः॥ आरेनिरे सप्तवस-रणस्य रचनामिति ।। ७४ ॥ ससृजुः सुगंधि वायु-कुमारा वायुवीजनं ॥ ववृषुर्जलदा For Private And Personal use only Page #22 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir माहार शत्रुजय - वारि । सौरनोलासन्नासुरं ॥ ५ ॥ वनौ सलिलसंसिक्ता । नूमिः शत्रुजयोपरि ॥ वापा- य पुण्यवृक्षस्य । श्रेयःफलकृतः किमु ॥ ७६॥ आयोजनं सुमनसां। श्रेणी जानुमितां सुराः ।॥१०॥ ॥ अकिरन पंचवर्णाम-धोवृतामुन्मुखीमिह ॥ ७७ ॥ वध्वा रत्नचयश्चित्रै-स्तां महीं जिन्न वर्णकं ।। अवाकिरन व्यंतरेंश । निर्जर कुसुमोत्करं ॥ ७० ॥ कुटिमोपरि पुष्पाणि । तानि चित्राणि रेजिरे ॥ मदनेनेव शस्त्राणि । त्यक्तानीव पुरः प्रनोः ॥ ७ ॥ चतुर्दिक्षु व्यंतरेश -स्तोरणानरुणानिह ।। चक्रिरे यैर्दिङ्मुखानि । तरागाणि विनौ वभुः ॥ ७० ॥ रूप्यवप्रो बहिर्दीप्रो । भुवनेवैर्विनिर्ममे ॥ जगन्नाथशुन्नध्यान-निधानमिवमूर्तिमत् ॥ १ ॥ आयोजन महीं व्याप्य । स्थितः पिमा विधुप्रनः ॥ सविनांगैककरयुक्-त्रयस्त्रिंश इनुमितः ॥ २ ॥ धनुःपंचशतीमान । नञ्चत्वे कुंकलाकृतिः ॥ हिरण्यकपिशीलि-मालितः शुशुने स कौ ॥ ॥ ३ ॥ प्रितिषिशेष ॥ धनुःप्तासहस्रं तु । मुक्त्वा तस्यांतरावनीं । ज्योतिष्कविबुधाश्व- क्रुः । कांचनं वप्रमुत्तमं ॥ ३ ॥ प्राक्वप्रायतदीर्घस्य । तस्योपरि नृशं वभुः ॥ दीप्राणि कपिशीर्षाणि । चारुरत्रमयानि हि ॥ ५ ॥ रत्नशालस्त तस्यांत-विचित्रो रशिमवीचिन्तिः॥ ॥१॥ For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १५ ॥ www.kobatirth.org वैमानिक निकायेन । निर्मितः पूर्वमाननृत् ॥ ८६ ॥ दिव्यप्रभाव संपूर्णे - निर्मिता मलिननैः || विविधा कपिशीर्पालि- स्तदुपर्यशुननृशं ॥ 09 ॥ विश्व मणसंतप्तान् । प्राणिनः स्वेद || वीजयंत्यो वभुस्तत्र । वैजयंत्यो विचित्रजाः ॥ ८८ ॥ हिरण्यकिं किलीक्वा -क्वणिताशेषदिङ्मुखः ॥ व्यराजत रत्नमय - स्तत्रोपरि महाध्वजः ॥ ८ ॥ प्रतिवप्रं प्रनादीमै - रत्नैश्चत्वारि रेजिरे || द्वाराणि सत्कपाटानि । प्रवेशायेव संपदां ॥ ५० ॥ इंइनीलम लजातां - तोरणान्वीक्ष्य नाकिनः || तरुणानां हि वमाला - मदधुः श्मश्रुविभ्रमं । १ । स्फुर घटी धूम - नूमव्यापितदिङ्मुखाः ॥ प्रतिहारं महाशाला । नाशयंतस्तमो वभुः । एश प्रतिहारं व्यधुर्देवा । हेमपद्मालिमालिनीः || वापीः सहाजिरापूर्णाः । स्नानायादन्नमस्यतां ॥ ९३ ॥ श्रयद्वितीयवप्रांत - देवनंद दिवौकसः ॥ विदधुः प्रभुविश्रांति हेतुमीज्ञान दिङ्मुखे ॥ ए४ ॥ सप्तविंशति चापोचं । रत्नप्राकारमध्यगं ॥ मणिपीठं व्यधुर्देवा - स्तदंतश्चैत्यपादपं ॥ ॥ ५ ॥ पूर्ण समवसरण - मपि यस्य सुपायैः । गतातपनयासीन - सर्वलोकमनात् शु ॥ ए६ ॥ तदवस्तपनीयस्य । सिंहासनमनासत || सपादपीठं विष्टंनि-मणिनिनु बिंब For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ १५ ॥ Page #24 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंज ॥ २० ॥ www.kobatirth.org वत् || ७ || त्रत्रयं त्रिभुवन - प्रभुत्वप्रश्रिमानुगं || सिंहासनोपरि दधुः । सुराः समक्तिजासुराः || ८ || सहस्रयोजनोत्सेधो । धर्मध्वजः पटस्फुटः || शिवारोहण निःश्रेणि-रिवारोचत कांचनः || ९ || प्रतिवमं प्रतिहारं । तुंबरूप्रमुखाः सुराः ॥ दंमिनोऽय प्रतिदाराः । स्फारशृंगारिणोऽनवन || २०० ॥ एवं विधाय समवसरणं शरणं श्रियः ॥ व्यंतरेंज्ञः पुनः सर्वै । शेषं कर्म न्यवर्त्तयन् ॥ ॥ १ ॥ सुरसंचारितस्वर्ण - पद्मदत्तपदांबुजः ॥ नवतत्वेश्वरो दाता । निधीनामपि तावतां ॥ ॥ २ ॥ स्तूयमानोऽर्थिनिर्वाक्यै - चिंत्यमानः स्वमानसैः ॥ श्रवणैः श्रूयमानश्च । वीक्ष्यमाmissोटिनिः ॥ ३ ॥ जगतो जीवितमिव । सर्वस्वमित्र धर्मिणां ॥ पूर्वधारेण समव-सरणं प्राविशत्प्रभुः ॥ ४ ॥ ॥ सधर्मचक्रिणस्तस्य । धर्मचक्रं पुरोऽभवत् । स्वर्णपद्मस्थितं पाप-तमोजास्कर मंगलं ॥ ॥ ५ ॥ चैत्यडुमः प्रनोः प्राप्य । कणादेव प्रदक्षिणां ॥ नवपल्लवपुष्पाढ्यो - ऽनवदात्तानिमानवत् ॥ ६ ॥ तीर्थाय नम इत्युचै- -रुञ्चरन धर्मचक्रनृत् ॥ पूर्वाशानिमुखः सिंहासनमध्या For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ २० ॥ Page #25 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय #| ?? || www.kobatirth.org प्र स्तत्ववित् ॥ ७ ॥ व्यंतरा विभुरूपाणि । व्यधुर्दिक्षु परास्वपि ॥ यने तैश्च तत्साम्यं । प्रज्ञावः प्रभुनूरयं ॥ ८ ॥ श्रागत्य पूर्वहारेण । रत्नप्राकारमध्यगं ॥ प्रदक्षिणीकृत्य विभुं । नत्वानुत्वा च भक्तितः ॥ ए ॥ दिश्याय्यां न्यवित | साधवः स्वामिसंमुखाः ॥ नः स्वगिस्त्रियस्तस्थुः । साध्व्यस्तासां च पृष्टतः ॥ १० ॥ ॥ प्रविश्य दक्षिणद्वारा । नाथं नarrafort || नैत्यां नवनज्योति-यंतराणां स्त्रियः क्रमात् ॥ ११ ॥ प्रत्यकद्वारा प्रविश्या । ज्योतिर्भवनव्यंतराः || वायव्यां दिशि नत्वाथ । नाथं ते समुपाविशन् ॥ १२ ॥ समागत्यो नरद्वारा । नमस्कृत जिनांत्रयः || वैमानिका नरा नार्य । ऐशान्यामवतस्थिरे ||१३|| द्वितीयवप्रमध्यस्था । मृगसिंहाश्वसैरिनाः ॥ जिनालोकनमाहात्म्या - त्रिषेदुर्गतमत्सराः ॥ ॥ १४ ॥ देवासुरमनुष्याणां । वाहनान्यपि भूरिशः ॥ प्रांतवप्रस्थितान्यासन् । क्रमोऽयं जगवन्मते || १५ || अपरेऽपि यथास्थानं । सिद्धगंधर्वकिन्नराः । अनूवन् विभुवाक्यैक - पीयू पातुमुद्यताः ॥ १६ ॥ ययोजनमिते सम-वसरणेऽपि कोटिशः ॥ मांति मत्त्र्योरगसुराः । स प्रजावो विजुप्रसूः ॥ १७ ॥ तत्र सिंहासनासीनं । उत्रत्रयविराजितं । चामरैर्वीज्यमानं च । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ २१ ॥ Page #26 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २२ ॥ www.kobatirth.org सर्वातिशयजासुरं ॥ १८ ॥ सुप्रसन्नं प्रजापूरैः । प्लावयंतं जगत्रयं ॥ मध्यस्थदृदृष्टजनं । त्रैलोक्यैश्वर्यसुंदरं ॥ १५ ॥ सर्वसत्वहितं दिव्य- प्रज्ञावप्रथिमावृतं ॥ जिनं दृष्ट्वा सुराः सर्वे । दमा पुर्वचोऽतिगां ॥ २० ॥ त्रिविशेषकं ॥ शिरांस्यधूनयन् केचित् । केचन न्युवनान्यपि ॥ विजोरुत्तारयामासु - स्तुष्टुवुः केऽपि नाकिनः ॥ २१ ॥ इतः सुराप्रदेशाधि-नायो गाधिनृपांगजः ॥ यादवो गिरिदुर्गेशो । रिपुमल्लोऽभ्युपागमत् ॥ २२ ॥ इत्थं समग्रलोकेषु । नित्रसेषु यथास्थिति ॥ विनोर्वचनपीयूष - पिपासुश्रवणेsar || १३ || सौधर्मैः स्फुरनक्ति - ईर्षाश्रुच्छुरितांवकः || रोमांचकंचुकं विचत् । स्तोतुमेवं प्रचक्रमे ॥ २४ ॥ ॥ जय स्वामिनू जिनाधीश । जय देव जगत्प्रभो ॥ जय त्रैलोक्य तिलक | जय संसारतारण || २५ || देवाधिदेव पूजाई । जय कारुण्यसागर ॥ शरलागत संसारि - शरण्य करुणाकर || २६ || जय जंगमकल्पशे । जयाईत्परमेश्वर || परमेटिनजयानंत- जयाव्यक्त निरंजन ॥ २७ ॥ जय सिद्ध स्वयंबुद्ध । सर्वतत्वांबुधे जय ॥ जय सर्वसुखागार | जय नाथ महेश्वर || २८ ॥ त्वमनादिरनतस्त्वं । त्वमव्यक्तस्वरूपताक् ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ २२ ॥ Page #27 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहा ॥ २३॥ त्वामेव हि नमस्यति । सुरासुरनरेश्वराः ॥ श्ए । त्वया मन्यामहे धन्यं । जगदेतजगत्प- ते । नमस्तुभ्यमन्नेयाय । परतर्ककुहेतुनिः ॥ ३० ॥ त्वत्नः शिवसुखानंदं । स्पृहयेऽहं तदीश्वर ॥ तव माहात्म्यमतुलं । विबुधा अपि नो विदुः ॥ ३१ ॥ त्वयि देव परं ब्रह्म । प्रापैकं सर्वतत्ववित् ॥ नगवन् सर्वदा मुक्तिं । त्वदायत्तां ततो जगुः ।। ३२ ॥ जगर्नुमाप्तोऽसि । मानवं रूपमीश्वर ॥ अन्यथा वक्तृवंध्यासौ । सृष्टिरसृष्टिवनवेत् ॥ ३३ ॥ सर्वदेवेषु देवत्वं । त्वदशेनैव जायते ॥ परेऽपि वीतरागत्वे । मुक्तिमाहुर्यतो बुधाः ॥ ३५ ॥ निश्चयेन जगत्पूज्य-स्त्वमेव परमेश्वर ।। रागषोपरुहानां । तत्वतोऽनर्हणा मता ॥ ३५ ॥ नाग्यहीना न पश्यति । नवंतं त्वन्यदेववत् ॥ चिंतारत्नं न सुलनं । नवे व्यन्यरत्नवत् ॥ ३६ ॥ यथा त्वयि प्रत्नावहि-विश्वाश्चर्यकरी विनो॥ न तथान्येषु धिष्ण्यषु । कथं नानुप्रना नवेत् ॥ ॥३७॥ यत्र संचरसे नूनं । स्युन तत्रेतयः कितौ ॥ योजनानां शते साग्रे । महिमा मह- तामहो ॥ ३० ॥ ध्येयस्त्वमेव नगवन् । ज्योतीरूपो हि योगिनां ॥ अष्टकर्मविघातायाटांगयोगः कृतस्त्वया ॥ ३५ ॥ स्वामिनामपि यः स्वामी । गुरूणामपि यो गुरुः॥ देवाना ॥२३॥ For Private And Personal use only Page #28 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजर मपि यो देव-स्तस्मै तुभ्यं नमो नमः ॥४०॥ जले वा ज्वलने वापि। कांतारे शत्रु संकटे॥ माहा सिंहाहि रोगविपदि । त्वमेव शरणं मम ॥१॥ इति स्तुत्वा जिनाधीशं । सुराधीशः स्वन्नक्तितः ॥ निषसाद प्रनोर्वाचः । पातुं चातकवत्पयः॥ ४२ ॥ सर्वनापासमानार्याः । सर्वसत्वहितंकराः । सर्वातिशयसंपूर्णाः । सर्वतत्वैकसुंदराः ॥ ४२ ॥ यथार्यसुलगाः शांता । आयोजनमनुव्रताः॥ वाचस्त्रिजगतामीश। उच्चचार जगन्मुदे ॥ ४३ ॥ मम ।। मृगनानिर्यथा मंच-गुणेनानय॑तामिता ॥ कृतकोऽसौ है तथा कायो । धर्मेणोचमां व्रजेत् ॥ ४४ ॥ धातवः सप्त च मला । बहिरंतर्वसंति ये ॥ तेनाशुचिरय कायः। सर्वश्रेव निरर्थकः ॥ ४५ ॥ तेनाप्ययुर्मुढात्मा। प्रौढकर्मवशंगतः॥अजरामरमानित्वा-यश्रेचं संचरत्यहो ।। ४६ ॥ शस्त्रैर्नानाविधै स्तोयै-लनेन धिा विषैः ।। रिपुत्निाधिलिस्ती-कालमरणैरपि ॥४७॥ शीतोष्णादिन्निराघातै-जरयेष्टविपत्तितिः | | ॥ इत्यादितिर्महादोषैः । कायोऽयं क्लिश्यतेतरां ॥ ४० ॥ युग्मं ॥ इत्यंनूतमसारं दि । दे. - हमासाद्य दे जनाः ॥ जगत्सारं जगत्पूज्यं । धर्म कुरुत सत्वरं ॥ ४५ ॥ चिंतारत्नमनध्य For Private And Personal use only Page #29 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २५ ॥ www.kobatirth.org चेत् । प्राप्यते काचसंचयैः ॥ रेणुना चेत् हिरण्यं चेत् । सुधाब्धिर्नीरबिंडुना ॥ ५० ॥ गृहेयदि साम्राज्यं । देदेन सुकृतं यदि || कस्तदा तन्न गृह्णीया तत्वातत्वविचारकः ॥ ए‍ ॥ न माता न पिता भ्राता । न सुहृन्न च नूपतिः । कश्वित्राता विना धर्म । ततः सेव्यः स एव हि ॥ ५१ ॥ सर्माधिगमोपायै- रौचित्याचरणेन च ॥ सद्ज्ञानक्रियया जन्म | श्लाघ्यतामेति धीमतां ॥ ५२ ॥ धर्म एव जगन्नाथ- पदवीमर्हति स्फुटं ॥ यस्याज्ञानुगता लोकाः । नायकाः ॥ ५३ ॥ सेवनेन नृपादीनां । किं वृथात्मा विमंव्यते ॥ येन तत्रापिपत्वं । दत्तं तं धर्ममाश्रय ॥ ५४ ॥ न लभ्यते विना धर्मं । किंचित् शर्म विचारय ॥ एके सति दुःखानि । परे सोगजाजिनः || ५५ ॥ रागादीनां वशे नूया । मा कदापि यतस्त्वमी ॥ इवत्सौख्यं विधायाथ | पिंति नरकादिषु ॥ ५६ ॥ हिलो विषया एव । नापरे संति तर्कये ॥ श्ररंजरम्या यहूत्वा । ततः स स्वघातिनः ॥ ५७ ॥ तमोवने प्रसर्पति । सर्वतस्त्वनिवारिताः ॥ येषां सधर्ममार्त्तमो । न स्फुरत्यतितीव्ररुक् ॥ ५८ ॥ प्रमादपटलध्वस्त नावनेत्राः कुमार्गगाः ॥ पतंति नरकारण्ये । ४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० 1124 11 Page #30 -------------------------------------------------------------------------- ________________ S AG a kere Acharya Shin Kalassagar Gyanmand शत्रुजर ॥६॥ दुःखौघश्वापदाकुले ॥५॥ जानंतोऽपि न जानति । धर्ममाहात्म्यमुज्ज्वलं ॥ प्रत्यक्षमिष्ट- माहा लानेन । वितिचंशर्कदर्शनात् ॥ ६ ॥ प्रत्यदंपुण्यपापानां । फलमेतहिनाव्यते ॥ दिनदोपासुखःखाव-वोधस्वापनिदर्शनात् ॥ ६१ ॥ प्रनवंति न यत्क्षुज्ञ । रक्षःसिंहोरगादयः॥ स्फुटं धर्मस्य माहात्म्य-मेतत्स्फुरति सर्वतः ॥ ६२ ।। प्रमादः सर्वथा त्याज्यो । धर्मशेही महाबलः ॥ हते धर्मेऽय देहे स्यु-याधिवंधविपत्तयः ।। ६३ ।। इत्यं विचार्य चिनेन । पुण्यपापफलं स्फुटं ॥ पेन कल्याणसंसिदिः । स्यात्रजध्वं तमेव हि ॥ ६ ॥ एवं धर्मसुधास्यंदि । वचनं त्रिजगरोः॥ निपीय निन्नतं लोका। मुदमापुरखंमितां ॥६५॥ संतृप्ता इव पीयूषै-ज्योत्स्नया छुरिता इव ॥ निधानलब्धिसंपन्ना । श्व सन्यास्तदानवन ॥ ६६ ।। जगृहुः संयम केऽपि । सम्यक्त्वमपरे पुनः ॥ दधुनकलावं चा-परे सन्याः प्रमोदतः ॥६॥ सौधर्मेश सदोनिः । पुण्यकर्मणि नक्तिनाम् ॥ दृष्ट्वा शत्रुजयं तीर्थ-मागतिं तत्र च प्रनोः ॥३६॥ ॥ ६ ॥ श्रीयुगादिजिनस्याची । पूजितां त्रिजगजनैः ॥ राजादनी करवीरां । तदधः पाउके प्रत्नोः ॥६५॥ नदीः सरांति कुंमानि । पर्वतांश्चमहीरुहान् ॥ वनानि नगराण्युच्चैः। For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३७ ॥ www.kobatirth.org शिखराणि निरीक्ष्य च ॥ ६६ ॥ नमस्कृत्य जिनस्यांही । हर्वोत्कर्षवशंवदः ॥ पाणी च शेखरी कुर्वन् । लसज्ञेमांचकंचुकः ॥ ६१ ॥ जगाद जगतामीशं । सुधासोदरया गिरा । पदां ददायिन्या । प्रसत्तिगुणगर्जया ॥ ६८ ॥ पंचनिः कुलकं ॥ जगवन् जगदाधार । जगत्तीर्थं त्वमेव हि ॥ त्वयाधिष्टितमेतत्तु । विशेषाज्ञावि पावनं ॥ ६५ ॥ अत्र किं दीयते दानं । किं तपः तप्यते विनो । किं व्रतं च जपः कोऽत्र । सिध्यः का नवत्यपि ॥ ७० ॥ किं फलं प्राप्यते ध्येयं । किमत्र सुकृतं च किं ॥ कदायं पर्वतो जातः । किमर्थमिह का स्थितिः ॥ ७१ ॥ सोऽयं नवीनः प्रासादः । कृतिना केन कारितः ॥ इज्योत्स्नेव रुचिरा | प्रतिमा केन निर्मिता ॥ ७२ ॥ मनोः पुरः खऊवरौ । कौ सुरौ द्वारि संगतौ ॥ वामदहिएयोः पार्श्वे । के मूर्ती के परे सुराः ॥ ७३ ॥ राजादनी तथा कैषा । तदधः कस्य पाडुके ।। मयूरप्रतिमा कैषा । कोऽयं योऽत्र तिष्टति ॥ ७४ ॥ का देवी विलसत्यत्र । मुनयः केऽत्र संस्थिताः ॥ एताः काः का महानद्यः । कानि कानि वनानि च ॥ ७५ ॥ केडमी डुमासस्फलिनः । सरः कस्य मुनेरदः ॥ श्रपराण्यपि कुंमानि । कानि कानि जगद्गुरो ॥ ७६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २७ ॥ Page #32 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजर माहा ॥ २०॥ रसकूपी रत्नखानिः। किं प्रतावा गुहाश्च काः॥ केऽमी पंच नराः स्वामिन् । सस्त्रीका लेपनिर्मिताः ॥ ७॥ गायत्यमी केऽत्र गुणान् । नान्नेयस्य जनातिगान् ॥ दिश्यपाच्या गिरिः कोऽयं । कः प्रत्नावोऽस्य विश्रतः ॥ ८॥शंगाणि कानि कानीह। चतुर्दिक्ष पुरालि च॥ कयमत्रागतो वादिः । के लवन पुरुषोत्तमाः॥ ए॥ सेत्स्यंत्यत्र कियत्कालं । कि यापोऽस्ति पर्वतः ॥ नविष्यति कियंत्योऽत्र । नायोज्ञराः सुमेधसां ॥ ॥ इत्यादि सकलं - स्वामिन् | कृपया वक्तुमर्हसि ॥ आश्रितेषु जगत्पूज्याः। स्वयं वात्सल्यकारिणः ॥२॥ श्रुत्वेति नगवान वीरः । सौधर्मेऽमुखांबुजात् ॥ तीर्थप्रनाववृद्ध्यर्थे । नव्यानां बोधहेतवे ॥ २ ॥ श्रोतृणां पापनाशाय । गिरा गन्नीरया ततः ॥ नवाच तीर्थमाहात्म्यं । न संदिप्तं न विस्तृतं ।। ७३ ॥ कुम्मं ।। सर्वतीर्थाधिराजस्य । शत्रुजयगिरेः प्रथां । वस्तुः श्रेतु- च पुण्याय । सुरराज स्फुटं श्रुणु ॥ ॥ जंवूहीप इति दीपो । लदयोजनविस्तृतः ॥ सं-1 पूर्णशशिसंकासो । निःसपत्नश्रिया त्वयं ॥ ५ ॥ जंजुमः पल्लवौघै-नत्यन पत्रास्ति है ॥२०॥ For Private And Personal use only Page #33 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २५ ॥ www.kobatirth.org तिः ॥ जिनचैत्यानि महाखा-संगतानीति शाश्वतः ॥ ८६ ॥ सप्तवर्षोन्मता वर्ष-धराः षट् तत्र शाश्वताः ॥ जरतं हैमवतं च । हरिवर्षे विदेहकं || ७ || रम्यकमैरण्यवंत - वर्षा - वैरवतस्तथा । हिमवान् महाहिमवान् । निषधो नीलवानपि ॥ ८८ ॥ रूप्यश्च शिखरी वर्ष -धरा धाराधरा मी ॥ प्राच्यप्रतीच्यपाद्योधि-संगता चैत्यमंदिताः ॥ ८ए ॥ चतुः कलापकं ॥ महाविदेहमांतः । कूटलकैरलंकृतः ॥ कांचनो मेरुरित्यस्ति । पर्वतः क्षितिनानिगः ॥ ७० ॥ लक्ष्योजन उच्चत्वे । वनराजिविराजितः ॥ शाश्वतार्हचैत्यचूला - चंचनां शुशोभितः || १ || || जरतं पुण्यरितं । वयं मन्यामहे ह्यदः ॥ अपि स्युर्दुःषमाकाले । यज्जनाः पुण्यन्नाजिनः ॥ ९२ ॥ तत्र वित्रस्तनीति-निरीतिः प्रीतियुग्जनः ॥ सुराष्ट्रः सर्वराष्ट्रेषु । मुख्यदेशोऽयमुच्चते || ३ || अपोदकेऽपि शस्यानि । स्वल्पपुण्येऽपि सत्फलं ॥ कषायापगमः स्वल्प- प्रती - काराच जायते ॥ ७४ ॥ निर्दोषाणि जलान्यत्र । पवित्राः संति पर्वताः ॥ सदा रसाच्या वसुधा । सर्वधातुमयोत्तमा ॥ एए ॥ पदे पदेऽपि तीर्थानि । सर्वपापहराणि च ॥ नद्यः पवि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २५ ॥ Page #34 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजय नीरौघाः । सत्पन्नावमया हृदाः ॥ए । सरांसि विकसकंधि-सरोजानि समंततः ॥ कुमा- M निशीततप्तांबु-मंहितानि यदंतरा ॥ए॥ पदे पदे निधानानि । रसकुप्यो गिरौ गिरौ ॥म॥३०॥ हामनावा औषध्यो । वृता यत्र सदाफलाः ॥ ए ॥ निष्पद्यते स्वयं धान्य-मपि पूर्वोप्तवमाघनं ॥ पवित्रा मृत्तिका यत्र । तीर्घस्नानफलप्रदा ॥ए || बजरुर्यसूर्याश्म-मौक्तिकें मणीगणाः॥ नत्पद्यते स्वयं यत्र । पजार्थ प्रथमप्रनोः ॥ ३०० ॥ रखाकरः स्फरनैः। किरन यस्य गुणानिव ॥ नृत्यत्यसार्मिहस्तै-गर्जन नक्तिपरः प्रनौ ॥१॥ तीर्थरतार्थमानीतः । सगरेणाहमत्र यत् ॥ मिमीरपिंदनेन । दसतीवेति सागरः ॥२॥ चतुर्विंशति रहत-श्चर्यत्र सुरार्चिताः ॥ चक्रवर्तिवासुदेव-बलदेवमुखा अपि ॥३॥ अनंता मुनयः सिशः । सेत्स्यत्यत्र घनाः पुनः॥ अनूवन संघपुरुषा । यत्र धर्मधुरंधराः ॥ ४ ॥ नदयो यत्र कृष्णायै-रवापि रिपुमर्दनात् ॥राजानो नीतिनिपुणा । अनूवन बहवः परे ॥४॥ लो काराधनसंलब्ध-कीर्तयोऽरिनिषूदनाः ॥ त्यागिनः सुकृताधाराः । सर्वत्र समदृष्टयः ॥ ५॥ युग्मं ॥ सदार्जवा यत्र जनाः । प्रसन्नास्या विचक्षणाः ॥ संतोषिणः सदा हृष्टा । निंदामा ॥३०॥ For Private And Personal use only Page #35 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३१ ॥ www.kobatirth.org त्सर्यवर्जिताः ॥ ६ ॥ स्वदारनिरता नित्यं । परदारपराङ्मुखाः ॥ सत्यवाचः सुकृतिनो । न परशेहबुद्धयः || ७ || शांता न वैरनिरता । मायालोननृतो न हि ॥ उदारा विशदाचाराः । सुखवसंयमी ॥ ८ ॥ विनिर्विशेषकं ॥ नार्यः शीलगुणैरार्याः । पतिभक्तिपरायणाः ॥ स्मिताननारूपवत्यः । परिवारेषु वत्सलाः || ९ || गुरुजक्ता धवे रक्ताः । सुनगा नाग्यनासुराः ॥ वहुपुत्रान्विता लज्जा-सज्जा राजीवलोचनाः || १० || सकौतुकाः स्वल्परोपाः सुवे मुग्धबुधयः || मृदुवाचोऽतिगंजीरा । यत्र संति गुलिप्रियाः ॥ ११ ॥ निर्विशेषकं ॥ पुत्रा मातृजने जक्ताः । पितुराज्ञाकराः सदा || कलासु कुशलाः शांताः । सुशीलाः संभवमी ॥ १२ ॥ नृत्याः स्वामिषु सम्रक्ताः । कार्यकालेऽनुयायिनः | सूराः स्वल्पेऽपि संतुष्टा । अनुरक्ताः प्रियंकराः || १३ || आशयज्ञाः सनायोग्याः । सुवाचः स्नेहला घनं ॥ स्वामिfafe सपाः । संति ते तत्प्रिये प्रियाः ॥ १४ ॥ युग्मं ॥ आस्तिक्यौचित्यचतुराः । क्रमादाकिण्यशालिनः । षड्दर्शनसमासेव्याः । कत्रिया यत्र सात्विकाः ॥ १५ ॥ गावः पीना वहुक्कीरा | महिष्योऽपि महाबलाः ॥ अचौरहार्याः सुशृंग्य-वरंति गतबंधनाः ॥ १६ ॥ तुंगा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३१ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२ ॥ www.kobatirth.org स्तुरंगास्तरला । वृषाः स्कंधबंधुराः || संग्रामसागरद्वीपा । गजा यत्र विज्ञांति च ॥ १७ ॥ अन्येऽपि हि महासत्वा । न परज्ञातिमत्सराः ॥ न क्रूरा न जयेोहिया - स्तियैचो यत्र संति च ॥ १७ ॥ नगराणि महाशाल - मालितान्युत्सृतानि च ॥ श्रई चैत्यचलत् केतू - लिखितद्युपुराणि च ॥ १८ ॥ जैन साधुमुखांनोजो भी सिद्धांत सारतः ॥ विलीनांहांसि पुण्यानि । सलक्ष्मीकजनानि च ॥ १७ ॥ नच्चैः सौधानि हृद्यानि । नृतान्यखिलवस्तुनिः ॥ कृतकत्यार्थसार्थानि । यत्र संति पुरंदर || २० || त्रिनिर्विशेषकं ॥ तस्य श्रीमत्सुराष्ट्राया | देशस्य मुकुटोपमः ॥ शत्रुंजयपर्वतोऽयं । स्मृतोऽपि बहुपापहा ॥ २१ ॥ ज्ञायते केवलज्ञाना-न्माहात्म्यं नास्य पार्यते ॥ वक्तुं तथापि देवें । कव्यते तव पृतः ॥ २२ ॥ ज्ञात्वाप्यनुक्तिशक्त्या चे-मौनमाधीयते यदा ॥ तवा मूकरसास्वादसंज्ञित्वं प्रजायते || २३ || त्रैलोक्यैश्वर्यधाम्नास्य । नानापि दुरितं व्रजेत् ॥ यथा श्रीपार्श्वनाग्रस्यो - कीर्तनेनादिजं विषं ॥ २४ ॥ शत्रुंजयः पुंमरीकः । सिद्धिक्षेत्रं महाचलः ॥ सुशैलो विमलादिः । पुण्यराशिः श्रियः पदं || २५ || पर्वतें सुनइव । दृढशक्तिरकर्मकः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ॥ ३२ ॥ Page #37 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३ ॥ www.kobatirth.org 1 ॥ मुक्तिगेहं महातीर्थं । शाश्वतः सर्वकामदः ॥ २६ ॥ पुष्पदंतो महापद्मः । पृथ्वीपीठं प्रज्ञोः पदं ॥ पातालमूलं कैलासः | हितिमंगल मंगनं ॥ २७ ॥ शतमष्टोत्तरं नाम्ना - मित्यायुतममुष्य हि || महाकल्पे विजानीयात् । सुधर्मोक्तेऽतिशर्मदं ॥ २८ ॥ चतुर्जिःकलम्पकं ॥ नामान्यमूनि यः प्रातः | पठत्याकर्णयत्यपि । जवंति संपदस्तस्य । व्रजेति विषदः कथं ॥ || २ || तीर्थानामुत्तमं तीर्थं । नगानामुत्तमो नमः ॥ त्राणामुत्तमं क्षेत्रं । सिहायिमीरितः || ३० || युगादौ प्रथमं तीर्थ - मिदमासीत् शिवप्रदं || जरेिऽन्यानि तीर्थानि । शत्रुजय गरेरनु || ३ || त्रैलोक्ये यानि तीर्थानि । पवित्राणि सुरेश्वर || दृष्टानि तानि सर्वाणि । दृष्टे शत्रुंजये गिरौ ॥ ३२ ॥ पंचदशकर्मभूमौ । नाना तीर्थानि संति हि ॥ शत्रुंजयसमं तेषु । नापरं पापहृत् क्वचित् ॥ ३३ ॥ कृत्रिमेष्वन्यतीर्थेषु । पुरोद्याननगादिषु ॥ जधैस्तपोजिर्नियमै-नेनाध्ययनेन च ॥ ३४ ॥ श्रर्जयंति हि यत्पुण्यं । तस्माद्दशगुणं भवेत् ॥ जिनतीर्थेषु जंबूडु-चैत्ये शनगुणं ततः ॥ ३५ ॥ शाश्वते धातकी वृदे । तत्सहस्रगुणं मतं ॥ पुष्व. रद्दीपचैत्येषु । रोचकेष्वंजने गिरौ ॥ ३६ ॥ क्रमात्तस्माद्दशगुणं । पुष्यं जवति वास મ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३३ ॥ Page #38 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३॥ व ॥ नंदीश्वरे कुंमलाझै । मानुयोनरपर्वते ॥ ३५ ॥ वैनारेऽपि समेदाशै । वैताट्ये मेरुपर्व माहाण ते ॥ रेवतेऽष्टापदे चैव । क्रमाकोटिगुणं नवेत् ॥ ३८ ॥ शत्रुजयेऽनंतगुणं । दर्शनादेव त. मतं ॥ सेवनानु फलं शक्र । यतहक्तुं न पार्यते ॥ ३५ ॥ पशि कुलकं ॥ अशीति योजनान्याथे । विस्तृतोऽयमरे पुनः॥हितीये सप्तति तानि । तृतीये षष्टिमरािट् ॥ ४० ॥ तु-ST यें पंचाशतं चैव । पंचमे ज्ञादशापि च ॥ सप्तरत्न तथा षष्टे । प्रनावोऽस्य पुनर्महान् ॥१॥ हानिर्यथावसर्पिण्या-मुत्सपिण्यां तथोदयः ॥मानस्यैतस्य तीर्थस्य । महिनो न कदापि हि ॥ ४२ ॥ पंचाशति योजनानि । मूलेऽस्य दश चोपरि ॥ विस्तार उच्छ्यस्त्वष्टौ । युगादीशे तपत्यनूत् ॥ ४३ ॥ नगोऽयमेव न परे । प्रलयेऽपि न यः कयी ॥ आश्रिता अपि यल्लोका लनंते सुखमयं ॥ ४ ॥ शतजयो रैवतश्च । मिहिक्षेत्र सुतीर्थराट् ।। ढंकः कपी लौहित्य-स्तालध्वजकदंबकौ ॥ ४५ ॥ मरुदेवो बाहुवलिः । सहस्राख्यो जगीरथः ॥ अष्टोनर- ॥ ३४॥ शतकूटो । नगेशः शतपत्रकः ॥ ४६ ॥ सिहिराट् सहस्रपत्रः । पुण्यराशिः सुरप्रियः॥ कामदायी चेत्यस्यास-नेकविंशतिरक्ष्यः॥ ७॥त्रिनिर्विशेषका प्रत्येक महिमाख्याने । यां For Private And Personal use only Page #39 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥ ३५ ॥ ति वर्षाण्यनेकशः ॥ तस्मात्प्रकटरूपाणा-मेषु केवांचिदुव्यते ॥ ४ ॥ माहाण शत्रुजये मुख्यशंगं । सिक्षिकेत्रमिदं पुनः ।। आरुह्यते हि लोकाग्र-मिहारूद्वैरयत्नतः ॥ ॥ ४ ॥ मेवादिन्योऽप्ययं शैलः । शंके गुरुतरो गुणैः ॥ यमारूढा नराः मिहि । लनंते करगामिव ॥ ५० ॥ मेरुसम्मेतवैनार-रुचकाष्टापदादयः॥ सर्वे तीर्थावतारास्ते । संति श.) जये गिरौ ॥५॥ ज्ञदयोऽपिये देवा । देव्योऽपि भवनत्रये ॥ सेवते ये सदा तीर्थ-राज सजतिकाम्यया ॥ ५॥ नमः श्रीतीर्थराजाय । सर्वतीर्थमयात्मने ॥ यात्राफलं लनंतेऽपि । स्वस्थानस्याः स्मृतेरपि ।। ५३ ॥ अन्यत्र पूर्वकोट्या यत् । शुध्यानेन शुधीः ॥ प्राणी बप्राति सत्कर्म-मुहूर्नादिह तध्रुवं ॥ ५४॥ तीर्थानि पुण्यपर्वाणि । तपोदानान्यनेकशः॥ नित्यमाराधितान्येव । येन शत्रुजयः स्मृतः ।। ५५ ॥ नास्त्यतः परमं तीर्थ । सुरराज जगत्रये ॥ यस्यैकवेलं नानापि । श्रुतेनांदःकयो नवेत् ॥५६॥ पंचाशयोजने केत्रे । मुक्तिदे ॥३५॥ स्पर्शनादपि ॥ मुख्यशृंग पुनरिदं । स्मृत्या हत्यादि दोपहत् ॥ ५७ ॥ प्रासाद्य मानवं जन्म । प्राप्य बोधिं च सद्गुरोः॥ न पूजितमिदं तीये । येन तस्य वृधाखिलं ॥ ॥ श For Private And Personal use only Page #40 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा जयमिदं तीर्थ । न यावत्पूजितं भवेत् ॥ गर्जवासो हि तस्यास्ति । तावता दूरतो वृषः ॥ ॥ ॥ वृषः सहधरूपेण । जिनपादतले स्थितः ॥ अत्रागतनरं वीक्ष्य । जजते लावतो नृशं ॥ ६० ॥ कनं भ्रमसि मूढात्मन् । धमों धर्म इति स्मरन् ॥ एक शकुंजय शैल-मेक वेलं निरीक्षय ॥१॥ कृता शवंजये यात्रा । न येन जमतां गुरुः॥ नापजि हारितं तेन । । स्वजन्म सकलं मुधा ॥ ६ ॥ अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं नवेन्नृणां ॥ तदेकयात्रया पुण्यं । शतुंजयगिरौ स्फुटं ॥ ३३ ॥ कर्मन्यः पंकरूपेन्यो । विमलीकरणावयं ॥ विमलादि. नवनृतां । नशय स्तादघौघहत् ॥ ६ ॥ पुंमरीकादि पश्येदं । पुमरीकमितीरणात् ॥ श्र. वणादपि दंपत्यो-रित्यजूदंहसां कयः ॥६५॥ प्रत्यहं पुमरीकाईि। ध्यायेद्यस्तु सुवासनः॥ संसारतापमुन्मुख्य । स प्राप्नोति पर पदं ॥ ६६ ॥ एकेन पुमरीकेण । निस्तापं जायते जगत् ॥ धान्यां श्रीपुंझरीकान्यां । सौख्यात नविष्यति ॥६॥ एकदा पुरीकं यः । सेवते चैकमानसः ॥ तस्यैकं पुरीकं हि । सततं सुखमेधते ॥ ॥ ६ ॥ सरः समुः शेषादि- लं दलततिर्दिशः ॥ पुनरीकं गिरिदेवः। कणिका जगतो ॥३६॥ For Private And Personal use only Page #41 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३७॥ मुदे ॥ ॥ पुंमरीकेण गुरुणा । मोचिता जाड्यमंगिनः॥ असत्पथं खमयंति । प्रमा- माहा० पदमागताः ॥ ॥ श्रिता येऽमुं पुंगरीकं । ब्रमरास्ते नवंतिन॥ ये पुनस्तं न सेवंते तादृशास्ते मलीमसाः ॥ १॥ अवाप्य त्रिपदी माः। पुमरीकममुं श्रिताः ॥ हसंति पुमरीकं तत् । जलजं षट्पदाश्रितं ॥ ७॥ पुंमरीकानिधाधारि । धार्यते मूर्ध्नि जू-) मिपैः॥ उत्रं न चेदखंमश्रीः। कयं तत्रातिवल्गति ॥ ३॥ सव्यं सत्कुले जन्म । सि क्षेत्र समाधयः॥ संघश्चतर्विधो लोके। सकाराः पंच लन्नाः॥ ४॥ पर्वतः पंझरीकोऽय । पात्रं श्रीप्रथमप्रभुः ॥ परमेष्टिः पर्युषणं । पकाराः पंच उर्सनाः ॥ ५ ॥ शत्रुजयः शिशवपुरं । सरित शतुंजयानिधा ॥ श्रीशांतिः शमिनां दानं । शकाराः पंच उर्जनाः ॥ ६ ॥ आध्यासितं महायित् । सकृत्तीथ तमुच्यते ॥ यदत्रैयरुरहैतो-ऽनतास्तीय ततो महत् ॥ ॥ ७७ ॥ जिना नेता प्रत्रैयुः । सिक्षाश्चात्रैव वासव ॥ मुनयश्चाप्यसंख्याता- स्तेन तीर्थ- ॥३३॥ मिदं महत् ।। ७० ॥ चराचराश्च ते जीवा । धन्या येऽत्र सदा नगे॥ धिग् तस्य जीवितं येन । न दृष्टं तीर्थमप्यदः ॥ ए ॥ मयूरसर्पसिंहाया । हिंस्रा अप्यत्र पर्वते ॥ मिशः लि For Private And Personal use only Page #42 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय इति सेत्स्यति ! प्राणिनो जिनदर्शनात् ॥॥॥ बाल्येऽपि यौवने वाएँ । तिर्यक्जाती । माहाण च यत्कृतं ॥ तत्पापं विलयं याति । सिझझे स्पर्शनादपि ॥१॥ तदानं तच वारि । ॥३८॥ तबीलं तत्तपस्त्रिधा ॥ तद्ध्यानमेकवेलं यत् । श्रीशत्रुजयसेवनं ॥ ॥ षाइनलवोऽप्युप्तः। सन्देऽत्र महाफलः । श्रेयो यद् दिशति ज्ञानी । वेदैतन्न परः पुनः ॥ ३॥ ये पुनव्य2 लक्षाणि । विधिना बहुन्नक्तितः ॥ जिनार्चयात्र सफली-कुर्वते ते नरोत्तमाः !! GU ॥ यात्रां पूजां संघरहा। यात्रिकस्तोमसत्कृति ॥ कुर्वाणोऽत्र सगोत्रोऽपि । स्वर्गलोके महीयते ॥ ॥ ॥ यात्रिकान येऽस्य वाधंते । नरा व्यं हरति ये ॥ पतंति नरके घोरे । सान्वयास्नेहसां जरात् ॥६॥ मनसापि यात्रिकाणा-मतोऽस्य शेहचिंतनं ॥न कार्य जन्मसाफल्य । -मिलतार्जयता सुखं ॥७॥ अन्यतीर्थकृतं पाप-मेकजन्मानुगं नवेत् ॥ शत्रुजये कृतं तञ्च । वृध्मेिति नवे नवे ॥ ७ ॥ स्वोंके यानि विबानि । नूतले यानि वासव ॥ पाता- ॥३॥ लेऽपि तदर्चातो-ऽप्यधिकेद जिनार्चना ॥ नए ॥ चिंतामणौ पाणिगते । किं दारियनयंत्रवेत् ।। नदिते च रचौ किं स्यात् । तमिस्र जनतांध्यकृत् ॥ ॥ धाराधरे करनीरे। कि For Private And Personal use only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहाण शत्रुजय ही दवाग्निर्दहेनं ॥ किमग्नौ शीतनीतिः स्यात् । किं मृगारौ मृगान्यं ॥ १ ॥ वैनतेयाश्रिते | पुंसि । नागाः किं प्रनिविष्णवः ॥ किमातपन्नयं कथ्य-वृहे प्रांगणसंगिनि ॥ ए ॥ शत्रु॥ ३५॥ जये तथा तीर्थ-नाथे संनिधिवनिनि ॥ पापनीतिः कयं चित्ते । चिंत्यते नरकप्रदा ॥ ए३ ॥ चभिः कलापकं ॥ तावर्जति हत्यादि-पातकानीह सर्वतः ॥ यावत् शत्रुजयेत्याख्या। श्रयते न गुरोर्मखात् ॥ एच ॥ न नेतव्यं न लेतव्यं । पातकेन्यः प्रमादिन्तिः ॥ श्रयतामे | कवेलं श्री-सिक्षिकेत्रगिरेः कथा ॥ ५॥ वरमेकदिनं सिह-क्षेत्र सर्वज्ञसेवनं ॥ न पुनस्ती र्थलकेषु । भ्रमणं क्लेवानाजनं ॥ ६॥ पदे पदे विलीयते । जवकोटिन्नवान्यपि ॥ पापानि पुंझरी कार्यात्रां प्रतियियासतां ॥ ए ॥ एकैकस्मिन् पदे दत्ते । पुमरीकगिरि प्रति ॥ नवकोटिकृतेन्योऽपि । पातकेन्यः स मुच्यते ॥ ए ॥ न रोगो न च संतापो । न दुःखं न वियोगिता ॥ न ऽर्गतिर्न शोकश्च । पुंसां शत्रुजयस्पृशां ॥ एए ॥ नियंते नास्य पाषा- णाः । खन्यते न महीतलं ॥ सन्मूत्रादि नो कार्यं । सुधियात्र मुमुक्षुणा ॥ ४० ॥ गिरिरेव तीर्थरूपो । दर्शनस्पर्शनेन यः॥ भुक्तिमुक्तिसुखास्वाद-दातासौ सेव्यते न कैः ॥ ३ ॥ For Private And Personal use only Page #44 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शचुंजय ॥१॥ विशेषादादिदेवेन । नूषितोऽयं नगोनमः ॥ जिननि घनपापानि। कर्माणि तपो | यथा ॥२॥ तप्यते चेत्नपस्ती। दीयते दानमुनम ॥ सुप्रसन्नो जिनश्चेत्स्या-तदास्य कणसे. ॥४०॥ वनं ॥ ३ ॥ सर्वाण्यपि हि तीर्थानि । संति पुण्यानि नूतले॥ प्रकाश्यते पुनस्तेषां । वाग्नि माहात्म्यमुच्चकैः ॥ ४॥ पुनस्तीर्थपतेरस्य । माहात्म्यमिह केवल। ॥ वेनि वक्तुं समर्थो न। सोऽपि दृष्टजगद्गुणः ॥ ५॥ पुग्मं ॥ श्रीयुगादिजिनाधीश-पादपंकजसेवनात् ॥ सेव्या नवंति सर्वत्र । जगइंद्या निरेनसः ॥६॥ स्नात्रं कुर्वति पयसा । शीतलेन सुगंधिना ॥ श्रीयुगादिप्रनोस्ते स्यु-रमलाः शुनकर्मतिः ॥७॥ पंचामृतेन कुवैतः । स्मात्रं श्रीजमदाशितुः ॥ ते प्राप्य पंचमं ज्ञानं । लप्स्यते पंचमी गति ॥ ॥ श्रीखेमेनापि ये पूजां । प्रकुर्वति । प्रनोनराः ॥ अखमश्रीसहायास्ते । कीर्तिसौरयत्नाजिनः ॥ ए ॥ घनसारैर्जगत्सारा । नरा में प्रस्तारिविग्रहाः ॥ कस्तूरिकानिर्गुरवो-गुरुनिः कुंकुमैः समाः ॥ १०॥ अर्चयतो जिनं क्या । कीर्तिवासितविष्टपाः ॥ नवंत्यत्र सुराधीश । परत्रामुत्र नीरुजः ॥ ११ ॥ युग्मं ॥ भी पूजयंति जिनं पुष्पै-ये सुगंधिनिराहताः ॥ सुगंधिदेदा पूजार्हा-स्ते स्युस्त्रैलोक्यवासिनां ॥ ॥१०॥ For Private And Personal use only Page #45 -------------------------------------------------------------------------- ________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय ॥ ॥ ॥ १५ ॥ सुगंधिवस्तुनिश्चान्यैः । पूजयंतो जिनं मुदा ॥ सम्यक्त्वकलिताः श्राक्षः । सिद्ध्य-मई माहा त्यत्र समाधिना ॥ १३ ॥ धूपदानाहिलोः पदो-पवासफलमाप्यते ॥ कर्पूरधूपाच फलं । नवेन्मासोपवासजं ॥ १४ ॥ वासैर्वासित विश्वेशा । वासोतिर्विश्वनूषणाः॥ पूजयंतो विभुं म ा । नवत्यमरपूजिताः ॥ १५ ॥ अखमैस्तंडुलैमा । अखंगसुखसंपदः ॥ फलैः कसै- कितैश्च । नवंति फलितेहिताः ॥ १६ ॥ स्तूयते स्तुतिक रो। दीपदा दीप्रदेहनाः ॥ नैवे द्यदा सुखैः सख्यं । विदंति प्रमदान्विताः ॥ १७ ॥ आरात्रिकविधानेन । यशोलक्ष्मीसुखानि च॥ धारात्रिकमिदं दृष्ट्वा । नातिमासादयंति ते ॥ १७ ॥ नयंत नतिकतरो । गीयते गीतपूजकाः ॥ विधीयते प्रत्नौ यादृक् । तादृक् फलमवाप्यते ।। १५ । प्रनोः पुरः कृते दीपे। प्रयाति नवजं तमः॥ श्रीमंगलप्रदीपेऽपि । मंगलान्यापतंति च ॥ २०॥ नूपयंति विभुं नूरि-भूषणै ग्यसंनृताः ॥ ये ते नवंत्यलंकारा । भुवनस्यापि पावनाः ॥ १ ॥ जगना- ॥१॥ थस्य यात्रा । ये रथं ददते जनाः॥ चक्रवनिश्रियस्तेषां । समायांति स्वयंवराः ॥ २२ ॥ नीराजनाप्रदानेन । नीरजस्कत्वमाप्यते ॥ प्रतापातपसंतप्त-रिपुराजिश्च राजते ॥ ३३ ॥ For Private And Personal use only Page #46 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir श्रियः सर्वतोमुख्य-मुष्मिन् दत्तेन वाजिना । गजेन गजगामिन्यः । कामिन्यः स्युः शुजवताः ॥ २४ ॥ मनोः पंचामृतस्नात्र-कृते गोदानमुत्तमं ॥ दत्ते मुदा यः स नवे-जपतिर्गजगर्वितः ॥ २५ ॥ चंज्ञेदयमदावत्र सिंहासन सुचामरैः || दनैर्जनाः पुनश्चैतान् । लअंते न्यासगानिव ॥ २६ ॥ अत्र महाध्वजं योऽपि । ददन गुरुनियोगतः ॥ अनुत्तरसुखं भुक्त्वा । पदं प्राप्नोति शाश्वतं ॥ २७ ॥ सुवर्णरूप्यकुप्यैश्च । कलशान् योऽत्र कारयेत् ॥ स्वप्रेऽपि न स्यात्तस्यार्त्तिः । कलशं चैति शाश्वतं ॥ २७ ॥ परिधापनिकां पुण्य-पट्टसूत्रादिगुंफितां ॥ कारयेद्यस्तु सोऽत्र स्या - द्विश्वशृंगारकारणं ॥ २५ ॥ पूजार्थं भूमिदानेन । जोगी जवति जावनृत् ॥ ग्रामारामादिदानेन । सार्वजौमश्च बुद्धिमान् ॥ ३० ॥ परिधाय महामालां । विविनारात्रिकं दधन् || स्वर्गिणः सेवकान् कृत्वा । भुनक्ति सुरसंपदः ॥ ३१ ॥ दशनिः पुष्पमालानि-लेन्यं चातुर्थिकं तपः । ततो मान्यैर्दशगुणैः । क्रमात् षष्टाष्टपाक्षिकं ॥ ३२ ॥ मातरूपण मुख्यं च । तीर्थेऽत्र जिनपूजया । लनंते मानवाः सारं । फलं कासेवनात् ॥ ३३ ॥ युनं ॥ हिरण्यभूम्यलंकारै-ईत्तैरन्यत्र नाप्यते ॥ यत्पुण्यं तदिहै के - For Private And Personal Use Only मादा० ॥ ४२॥ Page #47 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥४३॥ नो-पवासेनापि सन्यते ॥ ३४ ॥ यदग्रेस तपसा । ब्रह्मचर्येण लज्यते ॥ बहुकालादन्यती-12 मादा थे । तदत्रैकोपवासतः ॥ ३५ ॥ प्रत्याख्यानादश विधात् । पुमरीकं मुनि स्मरन् ।। नरोऽत्रानीप्सित सवै । लन्नते विघ्नवर्जितं ॥ ३५ ॥ षटोहनपुण्येन । सनंते सर्वसंपदः ।। अष्टमो. इहनाचाष्ट-कर्मणां यतः शिवं ॥ ३६ ॥ न्यस्तदृष्टिः सूर्यवित्रे । भुवं पादैकनिष्टया । स्पृशन मासोपवासेन । ब्रह्मचर्येण राजितः ॥ ३५ ॥ अन्यतीऽश्रुते पुण्यं । यत्तत् शत्रुजये गिरौ ॥ एकेनापि मुहूर्तेन । सर्वाहारनिषेधनात् ॥ ३० ॥ सुप ॥ रहितो रागदोश । ध्या- यनहन्महोऽत्र च ॥ अष्टोपवासैर्मुच्येत । नरः स्त्रीवधपातकात् ॥ ३५ ॥ ब्रूणहत्या कुतस्ते पां। ये पाक्षिकतपःपराः ॥ मासं सत्तपसा ब्रह्मचारिहत्यात्र नश्यति ॥४०॥ लदायकादृणान्मयो-ऽस्मिन्नेकाद्युपवासजैः ॥ पुण्यैर्मुच्येत बोधिं च । खन्नते शिवशर्मदा ॥४१॥ प्रमार्जनाजिनगृहे। विलेपान्मालया क्रमात् ।। शतसहस्रलदस्व-दानजं फलमाप्यते ॥४॥ संगीतकेन नक्त्यात्र । निर्मितेन विनोः पुरः ॥ यत्पुण्यं जायते शक तक्तुमपि न कमाः पुण्यं । यत्स्यात्कोटिगुणं ततः॥ निकटस्ये ह्यदृष्टेऽपि । दृष्टेऽनंतगुणं For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६६ ॥ www.kobatirth.org च तत् ॥ ४६ ॥ दृष्टया दृष्टेऽय सिद्धा | संघार्चनपरा नराः ॥ श्रर्जयंति महापुण्यं । लोकावयायि यत् || १५ || त्रिशुद्ध्या तीर्थराजेऽत्र । चारित्रिप्रतिलाभवान् ॥ प्राप्येत् कार्त्तिकमासस्य । तपसः फलमुत्तमं ॥ ४६ ॥ अस्मिन् शत्रुंजये तीर्थे । यतयः पूजिता न यैः ॥ तेषां जन्म च वित्तं च । जीवितं च निरर्थकं || ४७ || जिनतीर्थेषु यात्रायां । जिनपर्वसु ये जनाः ॥ पूजयंति यतीन ते स्युस्त्रौलोक्यैश्वर्यज्ञाजनं ॥ ४८ ॥ यतिः पूज्यो यतिः सेव्यो । यतिर्मान्यो मनीषिनिः ॥ यतेराराधनायात्रा । सफला निष्फलान्यथा ॥ ४९ ॥ निदानं वीतरागत्वे । प्राम्नवे गुरुवागू यतः ॥ देवतत्वादपि ततो गुरुतत्वं महद्दिदुः ॥ ५० ॥ पात्रदानं महत्पुष्य-कृते स्यात् कृतिनां सदा || तीर्थेऽस्मिंस्तत्पुनर्येषां । तेषां देनीव सौरजं ॥ ५१ ॥ अन्नेः पानैश्च वस्त्रैश्वायैश्वासपात्रकैः ॥ ये यतीन् पूजयंतीह । ते जयंति श्रिया सुरान् ॥ ५२ ॥ अन्नवस्त्रादिनिः सौख्य-संपन्नो गुरुमर्चयन् ॥ नवे तृतीये शुद्धात्मा । मुक्तिमाप्नोति तत्वतः ॥ ५३ ॥ श्लायं तदेव चित्तं स्यात् । तत् तत्वं सा च पुण्यधीः ॥ चारित्रिणो जगत्पूज्याः । पूज्यंते यत् For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ४४ ॥ Page #49 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय सुत्तक्तितः ॥ ५५ ॥ ये गुरुं साक्षिणं कृत्वा । पूजयति जिन जनाः ॥ ते परत्रेह साम्राज्यं । J, प्राप्य गति सजति ॥ ५५ ॥ सहस्रजकसंख्यातै-विशुः श्रावकैरिह ॥ योजितैनवेत्पुण्य ॥४५॥ मुनिदानात्ततोऽधिकं ॥ ५६ ।। यादृशस्तादृशो वापि । लिंगी लिंगेन नूषितः ॥ श्रीगौतम | श्वाराध्यो । वुधैर्बोधिसमन्वितैः ॥ ५७ ॥ निःश्रीकोऽपि मनःक्लेश-करोऽपि विरसो मुखे ॥ सेव्यः सदौषधमिव । कर्मरुपीरितैर्गुरुः ॥ ७ ॥ वर्तमानोऽपि वेषेण । यादृशस्तादृशोऽपि सन् ॥ यतिः सम्यक्त्वकलितः । पूज्यः श्रेशिकवत्सदा ।। एए ॥ गुरोराराधनात्स्वर्गो। नर-1 कश्च विराधनात् ॥ ६ गती गुरुतो लन्ये । गृहीतका निजेछया ॥ ६० ॥ अन्यान्यपि हि दानानि । कीर्तिलक्ष्मीसुखादिकान् ।। यत्रंत्यजयदानं तु । फलं वाक्पथपारगं ॥३१॥ दी. नादिन्योऽपि यहानं ! स्वर्गसौख्याय यनवेत् ।। नवे नवेऽप्यखमश्री-निदान मर्त्यजन्मदं ॥ ॥६॥ फलं या राज्यादि-सान्नः प्रोक्तः स बोधिमान् ॥ पुण्यानुवंधिपुण्याय । विशेषा- न्मुक्तिलालकृत् ॥ ३५ ॥ अन्यस्यानकृतं पाप-मिहोप्रति सुवासनः ॥ इह यहिहितं कर्म । वजले तु तन्मवेत् ।। ६५ ॥ श्रीतीर्थेऽस्मिन्नान्यनिंदा । न परशेहचिंतनं ॥ न परस्त्रीषु लो ५॥ For Private And Personal use only Page #50 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयख्यत्वं । न परविणेषु धीः॥६५॥ मिथ्यात्विषु न संसर्ग-स्तमुक्तेषु न चादरः॥ निंदापि । माहा । तेषां नो कार्या । नाश्येित तदागमं ॥६६॥ वैरिण्यपि च नो वैरं । नो जिघांसात्र सादिषु॥ ॥४६॥ द्यूतादिषु न चासक्ति-न कुलेदयाविचिंतनं ॥ ६ ॥ इत्यादि सकलं पाप-कर्म विज्ञाय धी धनाः ॥ त्यजंतु जंतुसंघातं । स्तुत्यसत्कृत्यलिप्सया ॥६॥दुभिः ॥ जिनती दियोगेषु । क्रिया मिथ्यात्वमिश्रिताः ॥ यः कुर्यात्स महापापी। ततः पुण्याप्तिरत्र का ॥ ॥६ए । अनर्थदंम विरतिः । प्रसक्तिस्तत्वचिंतने ॥ नतिर्जिने गुरौ रक्ति-वृनिर्दानेषु शार श्वती ॥ ७० ॥ चिंतनं सच्चरित्राणां । स्मृतिः पंचनमस्कृतेः । नरणं पुण्यकोशानां । तरणं लववारिधेः ॥ १॥ महातीर्थेऽत्र सद्ध्यान-देवार्चनतपोमुखं ॥ कार्यमत्र हि सत्कर्म । शिवशर्मार्जनोद्यतैः ॥ ७ ॥ त्रिनिर्विशेषकं ॥ चतुर्विधेन संधेन । सहिताश्चात्र यात्रया ॥ अजयंति तीर्थकृतः । पदं लोकोत्तरं नराः ॥ ७३ ॥ तीर्थमार्गेऽत्र यात्रोत्यं । यच्च्मानः प्रमा- ॥१६॥ ज्यते ॥ तैरेव निर्मलं देहं । लन्यते तैरपापदं ॥ ४ ॥ अत्र ये यात्रिकान् नत्या। वस्वान्नैः पूजयंत्यमी ॥ विपुलम्सुिखं भुक्त्वा । ते चांते मुक्तिनाजिनः॥ ५॥ अवारितं यथा काम . .. For Private And Personal use only Page #51 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥ ॥ मविश्रांतं च ये नरः॥ ददते दानमानंदात् । सुखिनस्ते स्युरुच्चकैः ॥ ६ ॥ स्वशक्त्यान्या- नि पुण्यानि । कृतान्यत्र सुमेधसां ॥ नवक्ष्यविशुद्ध्यै स्युः । कुकर्मोमि विवर्जनात् ॥७॥ इति संवेपतो दान-मदिमायमुदीरितः ॥ तीर्थनूतस्य वृत्तस्य । राजादन्याः श्रुणु प्रश्नां ॥ ॥ ॥ राजादनी शाश्वतीय । वृषनानुनूषिता । करंती कीरधारा वः । किणोतु कणतस्तमः ॥ उए ॥ यदधः समवासात् ि । प्रनु निनरेंसूः ॥ तेनेयं वंदनीयैव । तीर्थातीमिवोत्तमं ।। ।। पत्रे फले च शाखायां । प्रत्येक देवतालयः॥ ततः प्रमादतोऽप्यस्या। नो व्यं हि दलादिकं ॥ १ ॥ यस्य प्रदक्षिणां कर्तु-क्तिनिरचेतसः ॥ संघेशस्योत्तमांगेऽसौ । तीरं वर्षति हर्षतः ॥॥ तस्यायतिः सुंदरा स्या-वध्यसुखाकरा ॥ अवर्षणान दर्षादि-की तस्येषितेव या ॥ ३ ॥ युन। सुवर्णरूप्यमुक्तानिः । पूज्यते चंदनादिन्तिः ॥ ततोऽसौ स्वप्नमागत्य । वक्ति सर्व शुन्नाशुनं ।। ४ । शाकिनीनूतवेताल-राक्षसाद्यैरधिष्टितां ।। एतां संपूज्य दोषेन्यो । मुच्यते मानवो ध्रुवं ॥ ५ ॥ एकांतरतायिक-कालज्वर विषादयः ।। प्रत्नवंति न ॥४७॥ For Private And Personal use only Page #52 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८ ॥ www.kobatirth.org तस्यांगे । यश्चैनां पूजयेन्नरः ॥ ८६ ॥ स्वयं निपतितं लावै - तस्याः शाखादलादिकं ॥ जीववोपनीयं हि । सर्वारिष्टविनाशकं || 9 || यौ गृह्णीतो मिश्रः सख्य- मिमां कृत्वा साfair || विश्वैश्वर्यसुखं तौ तु । प्राप्य स्यातां परे पदे ॥ ८८ ॥ अस्याः पश्चिम दिग्नागे । रसकूप दुरासदा || यति यश्सगंधेन । कोटिस्वर्णीनवेदयः ॥ ८ए ॥ कृताष्टमतपा देवपूजाप्रतिज्ञावनाक् || अस्याः प्रसादालज्जते । रसं तमपि कश्चन ॥ ७० ॥ किं कल्पवृक्षैः किं दिव्यौ - पविनिः किं च सिद्धिभिः । एकैव सुप्रसन्नयं । नूयाज्ञजादनी जने ॥ ५१ ॥ स्याले युगादीश - पाडुके त्रिजगज्जनैः । उपासिते महासिद्धि-प्रदायिन्यौ सुखाय वः ॥ || २ || वामदकिरानागस्थे । प्रनोश्वाद्यगले शितुः ॥ मूर्ती श्रीपुंरुरीकस्य । जवध्यसुखाय वः ॥ ९३ ॥ शृंगे श्रीमरुदेवायाः । शांतिनाश्रो जिनोत्तमः ॥ कोटिसंख्यैः सुरैः सेव्यो । नूयात्संघस्य शांतये ॥ ७४ ॥ एषां प्रजावो युगपत् । सर्वकालं शुभावहः ॥ कण्यते प्रकट किंचित् । चंचञ्चचमत्कृतिः ॥ ए५॥ श्रीप्रजौ पुंकरीके च । राजादन्यां च ये नराः ॥ पाकायां शांतिना । सूरिमंत्रानिमंत्रितैः ॥ ए६ ॥ अष्टोत्तरशतमितैः । कुनैः शुद्धांबुसं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ४८ ॥ Page #53 -------------------------------------------------------------------------- ________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandie शत्रुजय माहा ॥ ॥ V नृतैः ॥ गंधपुष्पादिनिः मात्रं । कुवैति कृतमंगलाः ॥ ॥ युग्मं ॥ राज्यं वुहिं श्रियं की- ह्नि । सर्ववश्यं धनागमं ॥ वधूतनयसंपत्तिं । सौनाग्यारोगसंगति ॥ ए ॥ जयश्रियं सर्वकामा-नानंदं दोषनिग्रहं ॥ प्रेत्य च प्रवरान नोगान् । प्राप्नुवंतीह ते सदा ॥ एए॥ *॥ शाकिनीनूतवेताल-व्यंतरग्रस्तदेहिनां । अष्टोत्तरशतस्मात्रां-बुसेकाद्दोषनिग्रहः ॥ण्णा ज्येष्टाश्लेषामघामूल-गलचित्रादिजन्मिनां ॥ विकारा दूरतो यांति । तथा स्मात्रांबुसेकतः ।। ॥१॥ पृथक् प्रनावा अप्यते । करिता युगपद्यतः॥ तत् सार्वकालिकप्रौढ-महिमोज्जेंन्तित ननु ॥ २॥ तीर्घमेतदनघं शिवश्रियः । संगमे जयति चत्वरं वरं ॥ नूमिन्नालतिलकं वृषप्रभु-प्रौढरत्नपृथुशोन्नयान्वितं ॥ ३ ॥ सर्वत्राप्युपकारिकेवलमिव ज्ञानं ह्यनंतं यथा । मुक्तर्धाम सदा स्थिरं च विमलं बाधास्पदं न क्वचित् ॥ तछत्तीर्थमिदं निरस्तऽरितवातं जवातंकहत् । सव्यं सन्मतितिनिधाय वृषन्ने चेतो जगन्नेतरि॥४॥ स्तश्च पूर्व दिग्नाग-नूपणं गतदूषणं ॥ श्रीसूर्योद्यानमुद्दामं । विद्यते युसदां प्रियं ॥ ॥५॥ यत्र कल्पऽमश्रेणि-वेणिवत्पर्वतश्रियः ॥ पूरयंती जगत्कामं । स्पईते जिनसेवनं ।। ॥४ ॥ For Private And Personal use only Page #54 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114011 www.kobatirth.org ॥ ६ ॥ किंनरा निजनारीनि-यंत्रैत्य जिनवेश्मनि ॥ संगीतं रचयंतो शक् । रमयंति खगानपि ॥ ७ ॥ तमालहिंतालपलाशताल - दलालिरालोलकलालिमालां ॥ दत्यतो मत्कुसुमानिचित्र - यस विरुषितेव यत्र ॥ ७ ॥ यत्र पत्र सिचयैरनुवि । राजते विपिनराजिरवि || नास्करस्य किरणैरपि लज्जा-सज्जितेव दमनेन मधौ या ॥ || गुणो गुणोऽपि किल संगतो भवेत् । इति गीरकारि बहु येन निष्कला ॥ स तथान्यपुष्ट इहारौति । तोषदो । वरपंचमोच्चरव आम्रपादपे ॥ १० ॥ ता गिरो रचितरंगतरंगा । रागिणामिह गृांति विदंगाः ॥ याः सुवंधुरसुधारसधारा । माधुरीमधरयत्यपि ताराः ॥ ११ ॥ विदधे मम नाम नाम-विषमं तेन रूपेति यत्र च ॥ पवनो विपिनान्यधूनयन् । च लक्ष्यो जनतानि ॥ १२ ॥ आलवालनिलयेव यः प्रियं । प्रापितं वलयतामनाविलं ॥ मार्गशृंगिपरिनंगिजासुरं । सारिणीषु सलिलं सरत्यदः || १३ || मधुपानलीनमधुपालिरुचा । तरुलार्कजवादरुणा कलिका || धृतधूमभूमशिखिसाम्यमसौ । नजते किल केतकिनां विततिः ॥ १४॥ सहकार सारतरुमंजुमंजरी । सहकारिभावसुभगं रवं किरन || कलकोकिलः किल करोति 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० 11 40 11 Page #55 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114? 11 www.kobatirth.org कामना - मनिशं मनस्तु विपद वियोगिनां ॥ १५ ॥ कदलीदलालिचलन हलत रखलतो Onlagell जनांस्तपनतापततेः ॥ किलवीजयत्यपि शुप्रमदा-मिव वैजयंति किस तसं व्यजनैः ॥ ॥ १६ ॥ रुतवः सममेव सर्वदा । निजपुष्पालि विलासशालिनः ॥ श्रसपत्रसुखं सुखैषिणां । वितरंतीइलसद्डुमाकराः ॥ १७ ॥ जिनदृष्टिसुधारुच्छ्रिता | विकसन्नीरंजराजिराजिता ॥ विविधमगिजासुरा । वनलक्ष्मीरियं वीक्ष्यते सुरा || १८ || मरालमाला परिव-रूप-इतिविकाशपंकेरुहारिसन्मुखं ॥ इतः सरः सारतरं वपुष्मतां । पिनष्टि चाष्टादश कुष्टसंचयं ॥ || १७ || शत्रुंजया निकषा सुरेई संसेवितं भूर्भुवना किलोकैः ॥ त्वदीय दिग्मंमनमेतदारानानंदकृत्कस्य वनं सरश्च ॥ १० ॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थ श्रीशतुंजयमाहात्म्ये गिरिकंडुमुनि जगवत्समवसरण देशनावर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ५१ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शझुंजय ॥ अथ द्वितीयः सर्गः पारन्यते ॥ मासा ॥५ ॥ ___ सुरासुर शिरोरत्न-रोचिःकंचुकितक्रमः ॥ आदिनाथो जगनाथः । पातु वः कर्ममाथ कृत् ॥ १ ॥ सुरेशे नगवक्षणी-मित्धमाकर्ण्य हर्षनृन् ॥ व्यजिज्ञपत्प्रणम्याथ । स्वामिनं र रचितांजलिः॥॥ महिमा तीर्थराजस्य । प्रोक्तो मत्प्रीतिकदिनो॥ सूर्योद्यानस्थितसरः -कयां शुश्रुषुरस्म्यपि ॥ ३॥ लगवानपि विज्ञाय । नव्यान सन्यान् बिमौजसः ॥ जगादाग्रहसंग्राही-तीर्घमाहात्म्यवृद्धिकृत् ॥ ४॥ नवगार्निहृत्सूर्या-वर्ताख्यं कुंभमुत्तमं ॥ सेवनादपि कुष्टानि । दरत्यष्टादशाप्यदः ॥ ५ ॥ जगवत्पाउकास्पृष्ट-तदनसोऽनिषेचनात् ॥ प्रयांत्यशेषा दोषा हि । मिथ्यात्वमिव तत्वतः ॥ ६ ॥ तद्यथा श्रीसुराष्ट्रायां । विशालं शाखशालितं ॥ लक्ष्मीविलासावसथा-स्तोकलोकविनूषितं ॥ ७॥ वापीकूपतमागादि-महो- द्यानपरिस्कृतं ॥ अस्ति सत्रप्रपाकीर्ण । नाकिनाथपुरोपमं ॥ ॥ श्रीमभिरिपुर्णपुरं । गिरिनारगिरेरधः॥ जिनेनवनश्रेणि-शिवनिःश्रेणिमंमितं ।। ए॥ त्रिनिर्विशेषकं ॥ न निर्ध ॥५॥ For Private And Personal use only Page #57 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥५३॥ ना न पिशुना । न मूर्खा नाविवेकिनः ॥ न दीना न पराधीना । यज्ञास्तव्यजना मनाक् ॥ ॥ १ ॥ पूजानिः प्रीणिता देवा । नक्तिदानैस्तपस्विनः ॥ आर्थिनोऽर्थितदानैश्च । दयादानश्च स्थिताः ॥ ११ ॥ वणिजो राजसन्मानैः । सदौचित्यैः कवीश्वराः ॥ प्रसाददानैर्नृत्याश्च । यत्र संति सुखं जनाः ॥ १२ ॥ युग्मं ॥ नृपोऽनूरिजाग्यश्री-स्तत्राईद्यतिन्नक्तिलाक् ॥ र सूर्यमल्लानिधः श्रीमत्-समुविजयान्वये ॥१३॥ सूर्यमलोऽहर रि-ध्यांतं यत्तन्न कौतुकं ॥ व्यकाशयत्कुवलयं । तचित्रं कमलादयः ॥ १४ ॥ येन यादववंशैक-नूषणेनेह इलया ॥ पदं विपकलकस्य । शिरस्यारोपितं रणे ॥ १५ ॥ यत्प्रतापार्कतापेन । शत्रुकीर्तिरवागलत्र ॥ नवनीतसमानेव । जाड्यमाप च तत्प्रभुः ॥ १६ ॥ अंनोजिनीव सूर्यस्यां-नोजास्या तस्य वजना ॥ महिषी शशिलेखेति । सन्मुखी शुनकर्मणि ॥ १७ ॥ सूर्यराजस्य जायापि। कथ्यते या जनैरिति । असूर्यपश्या श्रीनेमेः । पादपंकजसेविनी ॥ १०॥ सुकृते सादरौ सौ. म्यौ । दंपती तौ मिथः प्रियौ ॥ अत्यवाहयतां कालं । सुखसागरकचपौ ॥ १५ ॥ अन्यदा तीर्थयात्रायां । गते नरपतौ गिरि ॥ स्वबालान लालयंत्येका । राझ्या दृष्टा कलापिनी ॥॥ ॥५ ॥ For Private And Personal use only Page #58 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५४ ॥ www.kobatirth.org स्वं तदैव सुतैनं । शोचयंती नृपेण सा ॥ श्राश्वासितेति संवोध्य । तदर्थं जिनमर्चय || ॥ २१ ॥ श्रंवाया जगदेवायाः । प्रसादात्तनयौ तयोः ॥ श्रभूतां तौ देवपाल- महीपालाविति श्रुतौ ॥ २२ ॥ कलाकलापकलितौ । सपक्षौ मृडुवाक्किरौ ॥ घनलोकोन्नतिप्रीता - वहितापकृते प्रियौ ॥ २३ ॥ चक्रतुः स्वसदाचारा-तौ मुदा हृदयावनौ || पितुः कोणीधरस्याथ । पदं सुखरसास्पदं ॥ २४ ॥ ॥ साक्षीकृत्य गुरुं शास्त्रा-यवीयानौ धियां निधी ॥ नानाविधगमायासे । यतमानावनारतं || २५ || क्री माक्रीकांतरे स्वैरं । क्रीमंतौ सवयोवृतौ ॥ प्रीणयतौ जनानेतौ । क्रमायौवनमापतुः || २६ ॥ ॥ वह्नीर्भूपसुतास्ताते नैतौ नेत्रा - प्यपायतः ॥ ततः सोत्सवमव्यस्त - प्रमोदात्परिणायितौ ॥ २७ ॥ मानी यशस्वी तेजखी । विनीतो नीतिरीतिवित् ॥ सर्वगुणर्महीपालो | देवपालाघ्य शिष्यत ॥ २८ ॥ अन्यदा कदाशेपे । विनिः सहसैव सः ॥ महीपालो वनेऽशकी- दात्मानं श्वापदाकुले || २ || क्वचित् शूकरवृंदानि । करिणां च घटाः क्वचित् ॥ क्वचिन्मृगारिसंचारं । स तत्रापश्यन्मनाः || ३० ॥ श्रहो किं विभ्रमः स्वप्नः । किं वा चित्तविपर्ययः ॥ किमिंs For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५४ ॥ Page #59 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शजय ती जालं किं देव-चरितं चित्रमप्यदः ॥ ३१ ॥ अहं गीतिरसास्वाद-कामिनीकेलिलालसः॥ अस्वयं चंशालाया-मत्र तत्कग्रमागमं ॥ ३२॥ स्याहा पश्यामि विपिनं । ध्यात्वेति चलितः सखे ॥ मया हतोऽसि मा नैषीः। शुश्राव गिरमित्यथ ॥ ३३ ॥ अदृष्ट्वा तजिरो मार्ग । मार्गयन डुमसंतति ॥ अविखित्रः स वनाम । सोघात्सौधमिवोच्चकैः ॥ ३४ ॥ क्वचिचंज्ञइमकिरणै-दधच्चारदमेघनं ॥ ईश्नीलमणिश्रेणि-सुवेणीनासित क्वचित् ॥ ३५ ॥ पद्मराग पद्मराग-स्फुरनानासितं क्वचित् ॥ कल्याणकलशानुत-कल्याणकलितं क्वचित् ॥ ३६ ।। H गवारतितिरिव । सहस्रनयनायितं ॥ जयदतमीलतः प्रौढ-तया बजकरोत्करान् ।। ३७॥ वीज्यमानं पताकाली-रत्नैरुष्मायितं किमु । स ददर्श महासौघं । भ्रमन् विपिनमध्यतः ॥३॥ चलिः कलापकं ॥ अरण्ये श्वापदाकीणें-ऽन्यणे सौघमिदं कुतः॥ इति विस्मयमापन्नो। महीपालो निरीक्ष्य तत॥ ३५॥ पश्यामि दृग्विनोदाय । प्रसंगादिदमग्रतः॥ - मारश्चिंतयित्वेति । प्रति सौधमणाचलत् ॥ ४० ॥ श्यं रम्येति रम्ये य-मिति लावेन नावयन् ॥ नूमे मनवनवां । चारुतां स व्यलोक ॥ ५॥ For Private And Personal use only Page #60 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५६॥ www.kobatirth.org यत् ॥ ४१ ॥ तचंशालामध्येति । स यावत् सात्विकोत्तमः ॥ तावत्पन्नासनासीन-मक्षीतत्र योगिनं ॥ ४२ ॥ संसारसोदरेऽरण्ये । संसारीव भ्रमन्नदं ॥ प्रसंगायोगिनं जीवन । मुक्तमेनं व्यलोकयं ॥ ४३ ॥ ध्यात्वेति क्षितिविन्यस्त - मस्तकः स्वस्तिकारिणं ॥ तं ननाम मदीपालो । दयापालं समाहितः ॥ ४४ ॥ श्रहिंसादीनि पंचापि । यमं विभ्रत्समाहितः ॥ आसनस्थो महाप्राणायामन्नृन्नियमादरी ॥ ४५ ॥ प्रत्याहृत्यै दियाण्याशु | प्रत्याहारान्नियोगतः ॥ चतुर्थ्यांनधरः कुर्वन् । धारणा: पंच साम्यतः ॥ ४६ ॥ समाधिनात्रिकाजावा-दाईत्यं च महः स्मरन || योगी दृष्ट्वा स तं ध्यानं । मुमोच करुणाकरः ॥ ४७ ॥ त्रिनिर्विशे| ॥ श्रयवाच्च सुखी वत्स | स्वागतं त्वयि वर्त्ततां ॥ निराबाधोऽस्ति ते देहो । निःप्रत्यूहा चागतिः ॥ ४८ ॥ विस्मयं मास्म कुर्वीथा । हृतोऽसि नियतं मया ॥ त्वयि विन्यस्य सहियां । गुरोरानृण्य मित्रता ॥ ४९ ॥ क्षुत्कामोऽसीति संज्ञाप्य । दिव्यशक्त्याहृतां कला|| योगीरवतीं प्रीत्या | चित्रकृत्तमनोजयत् ॥ ५० ॥ सोऽपि पूर्वं फलं जोज्यं । जानन् Far च योगिनः ॥ स्वप्रसिद्धि महाविद्यां । जग्राद विनयान्नतः ॥ ५१ ॥ योग्यप्यजासने For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५६ ॥ Page #61 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1143 11 www.kobatirth.org स्थित्वा - कुंच्या धारान् महास्त्रसां ॥ जित्वा व्योम जहौ प्राणान् । सौधमुद्योतयन् रुचा ॥ ॥ ५२ ॥ प्राप्ते तस्मिन् दिवं नूप कुमारोऽसारसारवित् ॥ न सौंधं न च योगीं-मपश्यकेवलं वनं ॥ ५३ ॥ अहो योगस्य साम्राज्यं । जीवितामपि यत् श्रियः ॥ इदशाश्व ततो मुक्तिः । प्रेत्यासावित्य चिंतयत् ॥ ५४ ॥ योगतोऽघौघविध्वंसो । योगतो मुक्तिसंगमः ॥ योगतः सिद्धयः सर्वा । जायंते सम्यगाश्रितात् ॥ ५५ ॥ इत्युन्नाय भ्रमन् दाव-मवामनतरुं पुनः ॥ स ददर्श महाकुंम - मंतर्वर्त्तिवकस्थलं ||६|| यावत् सिस्नासुरस्त्येषो । 'लक्षागतिमनुपणं ॥ तावन्मामेति शुश्राव । गिरं धीरधुरंधरः ॥ ॥ ५७ ॥ तक्तारं नृपसुतोऽपश्यन् कुरुतरं गतः || अवज्ञा गदिते किं मे । शुश्रावेति मुहुर्वचः ॥ ५८ ॥ मनुष्यं वनं पश्यन् । स यावत् कौतुके स्थितः ॥ तावत् शाखामृगः कवि-तत्पुरः प्रकटोऽजवत् ॥ ५० ॥ मक्तं पशुरित्येष | वीर त्वं मावजी गलः ॥ यतो वानरवाक्येना- जैत्रीझमोऽपि राक्षसान् || ६० || पश्यासूनि करंकाणि । शिखराणीव नूनतः ॥ निर्वापितानां जंतूनां । कुंम मध्यस्थरक्षसा ॥ ६१ ॥ त्वं तु जज्ञकृतिर्दक्षः । सूनुः कस्या ८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ५७ ॥ Page #62 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir शत्रुजय पि नूनृतः ॥ याहि शीघ्रं न चेक-स्तत्त्वां व्यापादयिष्यति ॥ ६॥ स्मित्वोचेऽय महीपा- माहाo Kलः । सत्यं पशुरदो जवान ॥ मयि रहोजयं शंस-निवार्के तमसो लयं ॥६३ ॥ श्रुत्वे॥८॥ त्यग्र गिर शाखा-मगस्तं प्रत्यनापत ॥ शक्तिस्तवेति यद्यस्ति । तदा गच निजेत्रया व अत्रास्ते रासश्चमः । कोपनश्चातिकृष्णरुक् ॥ नक्त्वेति वानरः सोऽय । तिरोऽनूदिपिनांतरे ॥ ६५ ॥ इतः क्षितिपतेः सूनु-वर विद्याविनूषितः॥ करवालं करे कृत्वो-पकुं प्रययौ रयात ॥ ६६ ॥ तदंबुनि ललन याव-द्यात्यसौ तहकस्थलं ॥ तावशेषात्स सनशे । दधावे राकसः क्षणात् ॥ ६ ॥ तावुनौ युपारीणौ । युयुधाते महावलौ ॥ चिरं पतत्पातयंतौ । हितेः कंपं प्रचक्रतुः ॥ ६० ॥ खाविद्यापनावेण । राक्षसो नृपसूनुना ॥ जितो बन्नार तत् सेवां। किं नो सिद्ध्यति साहसात् ॥ ६॥ स्मृतः प्रत्युत्तरं दाता । तव वैरिणि वैरवान् ॥ तव प्रेयसि संप्रीतः। प्रतिज्ञामिति चाकरोत् ॥ ७० ॥ वेषपरावृत्तिकरीं । व्रणरोहिणीमपि ॥ एन. ॥ दत्वौषधीं कुमाराय । स धर्म चाददे ततः ॥ ३१ ॥ विसृज्याअ कुमारस्तं । लीलयोत्तीर्य तत्सरः ॥ व्यलोकयघनश्रीणा-महीणां सुखमां ततः ॥ ७२ ॥ क्वचित्पुष्पाणि जग्राह । ई For Private And Personal use only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendre Acharya Shin Kasagar Gyanmandir www.kobatirtm.org माहाण शत्रुजय । पल्लवांश्च स्वचित्क्वचित् ॥ फलानि सोऽय पक्वानि । कौतुकी तद्दिदृकया ।। ७३ ।। ततोऽ- पि श्रीनिवासाख्ये । वने यातः स नेमिनः।। आससाद च सानंदं । प्रासादं चारुतोरणं ।। ॥॥ ॥ ४ ॥ नत्वा तत्र मुदा नेमिं । स्तुत्वा च निषसाद सः॥ तदंतरा जिनध्यानं । निधान मिव धारयन् ।। ७५ ॥ चलत्कुंमलसंघृष्ट-कपोलफलकां ततः ॥ पलाशपाउकारूढां । देम९. दं च बिभ्रती ।। ७६ ॥ दधतीं पाणिना पात्रं । पूर्ण डुमफलैः कलैः ॥ योगिनी जिननाया । सहसा पद्यतिस्म सः॥ ७ ॥ युग्मं ॥ ससंत्रमं समुत्राय । पादौ तस्या ननाम सः आशिषं जय जीवेति । ददौ तस्मै च योगिनी ॥ ७० ॥ साक्षानिरीक्ष्य तां रूप-जावण्याजरणैरलं ॥ नूषितां योगिनी प्रीतो । मन्यमानः सुरीमिव ॥ ५ ॥ जगाद सादरं देवि । गोत्रदेव्यक्ति मे स्फुटं । कांतारे श्वापदाकीर्णे । प्राता यतोऽधुना || ७० ॥ युग्मं ॥ इति पीयूषपूषाला । वाचमाकर्य योगिनी ।। ऊचेऽहं मानुषी देवी । नास्मि वत्स त- पपरा ॥ १ ॥ अद्यातिथि सनायातः । त्वं मे पुण्यनिबंधनं ॥ वत्स त्वं मजिरं व्यर्थी । तत्कर्तुं नाईसीह नोः ॥ २ ॥ यहादतिधिय॑थ । प्रयाति पुरुषोत्तमः ॥ तस्य पुण्यवयं STOP ॥५॥ For Private And Personal use only Page #64 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय र माहाल ॥६॥ पापो-दयं कृत्वा स गवति ॥ ३ ॥ नमित्युक्तवति क्षमाप-नंदने साथ योगिनी ॥ सदम पात्रमादाय । निस्ससार जिनौकसः ॥ ४ ॥ तस्मिन् पश्यति साश्चर्य । पात्रपाणिः प्रनाविनी ॥धुमेन्योऽयाचत फला-न्यसौ योगफलाश्रिता ॥ ५ ॥ तयाधस्ताइते पात्रे । फलानि ददतो माः॥ अनस्पकल्पनां दाना-दधुः कल्पद्रुकल्पतां ॥ ६ ॥ साथ पूर्ण फलैः पा । महीपालपुरोऽमुचत् ॥ फलानि कानिचित्तस्मा-जग्राह बुभुजे च सः ॥ ७ ॥ ततः स नत्वा नेमीश-मूचे जिगमिषुस्तथा । वत्स गबसि कुत्र त्वं । कुत्रत्यो वाय तहद ॥ सोऽप्याह साहसी मातः सार्यानटोऽहमत्र हि॥ नत्वा नेमिं च जवतीं। यास्यामि स्वपुरंप्रति ॥ जए || नवाच सदया सापि । वत्स पश्य पुरो वनं ॥ अत्र यदो महाकालः। । प्राणिनो हंति कालवत् ॥ ॥ अनेन संहता लोका । बहवोऽत्र समागताः॥ दूरतस्तु त्वमेन हि । मुक्त्वा याया यथासुखं ॥ १ ॥ छं तयोमियोवाद-प्रमोदपरयोरिद ॥ दिवो- कस्मान्मुनिः कश्चि-उत्ततार महापनः॥ ए ॥ तपसा वपुषा चापि । दीपं तं प्रसमीक्ष्य तौ ॥ सहसोबाय संत्रांती । स्वपुण्यमिव नेमतुः ।। ए३ ॥ धर्मलान इति प्रीतो । दत्तवान् 1 | For Private And Personal use only Page #65 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६१ ॥ www.kobatirth.org मुनिराशिषं । तयोः प्रत्यूहकर टि-ज्यूह केसरिसन्निनां ॥ ए४ ॥ त्रिजगन्नाथनेमीश-पादप्र तिजं फलं ॥ श्रादयोः परिपक्वं य-ज्ञातस्त्वं लोचनातिथिः ॥ एए ॥ साक्षात् समरसांजोधिः । पुण्यराशिरसि प्रनो || निर्माग्यैर्दर्शनं नैव । प्राप्यते हि नवादशां ॥ ए६ ॥ जगवन् धर्ममाख्यातुं । तदईसि पुरो हि नौ || परोपकारनिरताः । संभवंति भवादृशाः ॥ ॥ ए७ ॥ इत्थं तयोः सुधास्यंदि । निशम्य वचनं मुनिः ॥ पंच निर्दरकैर्देवा - नमस्कृत्य ततोSवदत् ॥ ए८ ॥ चनः कलापकं ॥ दानेनाध्ययनेनापि । शीलेन प्राणिरक्षया ॥ यत्पुण्यं जायते वत्सौ । तत्सर्वं जिनसेवया || ए || साम्राज्यं सुमतिः पुण्योपचयः पातकक्षय | ग्रहपीमाप्रशमनं । पुंसां स्याज्जिनपूजया ॥ १०० ॥ धन्यः स एव सुकृती । स एव गुवान् परः || त्रिकालं जिनं भक्त्या । पूजयेत्तमैः सुमैः ॥ १ ॥ दत्तसादं प्रसादं त वधूय सदोद्यतैः ॥ पूजा जिनस्य कर्त्तव्या । त्रिकालं दुरितापहा ॥ २ ॥ इति तस्य मुने - afai | तौ निशम्य प्रमोदितौ ॥ श्रपृछतां महाकाल - यहस्यैतद्विचेष्टितं ॥ ३ ॥ धर्मादासाद्य देवत्वं । कथं तस्यैव वैरिणीं । हिंसामसौ विधते दा । यक्षः स्वार्थपराङ्मुखः ॥ ४ ॥ मनु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६१ ॥ Page #66 -------------------------------------------------------------------------- ________________ S aker Acharya Sh Kalassagansen Gyanmandi शत्रुजय ॥६॥ व्येषु कथं देषी । निःशेषाप्रितपुण्यधीः ॥ तदादिशावयोः पूज्य । प्रसादं कुरु पृचतोः ॥५॥ मादा ति तचनाशाचं-यमो वाचं सुधातिगां ॥ अवोचझानमाहात्म्याद्-ज्ञात्वा तञ्चरितं तथा ॥ ६॥ पुरावासीइने कश्चि-तापसो जातमत्सरः॥ जिनशासने धूक । इव जास्वति नास्वति ॥ ७॥ सकलत्रो जटाधारी। कंदमूलफलाशनः ॥ दधानो वल्कले रम्ये । स बभ्राम वनानं ॥ ७॥ तस्मादजनि सप-पात्रं पुत्री पवित्रन्नाक् ॥ सल्लकणा रत्नमिवावस्करादतिदीप्तिमत् ॥५॥ प्राणज्योऽतिप्रिया तस्य । सुतासीत्सागुणोज्ज्वला ॥ नाना शकुंतला केकि-कलापसमकुंतला ॥ १० ॥ प्रकृत्यैव ससौनाग्या। यौवनं प्राप्य सा पुनः॥ रुरुचे रुचिराकारा । वनश्रीरिव माधवं ॥११॥ इतश्च नूपतिर्नीम-नामा जीमाकृतिमन् ॥ लीलया विपिने तत्रा-शकीनां त्रिदशीमिव ॥ १२ ॥ सहसा सारसौरन्य-सुंदरी स विलोक्य तां ॥ वल्गाग्रहाचलहय-स्तस्यौ त- ॥६॥ त्रैव तध्धिः ॥ १३ ॥ तीक्ष्णैर्मदनबाणैः किं । स्खलितः किं धुनोतु मा ॥ सुकुमारामिमामश्वः । खुरै रित्यथ शंकया ॥ १५ ॥ युग्मं ॥ कणं संभ्रममासाद्य । लब्धबोधः स कन्यकांत For Private And Personal use only Page #67 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥ निर्णीय तां मुदमयात् । शक्ति योगीव शाश्वती ॥ १५ ॥ महीमृगांकस्तां वाला । मृगा- की निकटीलवन् ॥ नवाच परिशिता वा । नो वा वद नितंविनि ॥ १६॥ कुमार्येवास्मि मंदाद-अकमुक्तवतीं ततः॥ तामाधाय हयस्कंथे । चचाल ग्लवित्सही ॥ १७॥ सुतावियोगसंक्लीष्ट-स्तत्प्रनृत्येष तापसः ।। अस्विचर्मावशेषांगो-ऽनैषीदुःखादिनान्यदो ॥१७॥ स कीणधातुरीालु-मुमूर्षुर्गतचेतनः ॥ तपस्विनिरिहानिन्ये । पुण्याय जिनवेश्मनि ॥१॥ स्वनावमत्सरग्रस्तः । स ननाम जिनं न हि ॥ अल् विपद्य यवत्वं । प्रापाईदर्शनादय ।। ॥ २० ॥ मिथ्यात्वमूढमनसां । गतिर्नरक एव हि ॥ विषदोषोपरुनां । मरणं शरणं ननु ॥१॥ यदृष्टो नेमिनायोऽत्र । प्रांतेऽनेन तपस्विना । लब्ध तेनैव देवत्वं । पिधाय नरकास्पदं ॥ २२ ॥ जिनः स्मृतोऽपि दृष्टोऽपि । कीनितो महितोऽयवा ॥ स्वजावात्सेवितो द. । स्वर्गादिगतिमुत्तमां ॥ २३ ॥ अहो जिनेश्माहात्म्यं । सकृयदर्शनादपि ॥ तापसः पाप- संजारं । नित्वा देवत्वमासदत् ॥ २५ ॥ तनयाहरणं याव-दसौ मानवमत्सरी ॥ अधुनापि तदन्यासात् । प्रोज्जासयति मानवान् ॥ २५ ॥ इत्युदीर्य प्रनाजालै-योतयन रोदसी मुनिः ॥६३ ॥ For Private And Personal use only Page #68 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६४ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ॥ ययौ गगन मार्गेण । नंतुं चैत्यान्यनेकशः ||२६| योगिन्यपि यथास्यानं । ययौ दिव्यमनाविनी ॥ कुमारोऽपि जिनाच ते ऽवलत्कालवनंप्रति ॥ २७ ॥ करकेभ्यः स्रवत्पूति-पिचिलादिपिनात्तदा ॥ स्फोटयन्नासिकां गंध-स्तत्र प्रादुरभूत्पुरः ॥ २८ ॥ तत्र गंधानुसारेण । कुमारः सारविक्रमः ॥ करेण करवालं तत् । करालं लालयन्नगात् || २ || ततस्तु कालकंकालौ । सशस्रावतिजीवणौ ॥ पुरोऽज्ञहीत्कुमारो शक् । प्रहरंतौ च तं कुवा || ३ || नियुधकुशलः क्ष्माप- सुतस्तौ तु महाबलौ ॥ रागदेवौ संयमीवापीतिसंयौ ॥ ३१ ॥ अथासौ जितकासी सन् । गवन् यक्षगृहंप्रति ॥ प्रस्थात्तेनैव संरु | मदात्रेय महीयसा ॥ ३२ ॥ रे मानव नवीनस्त्वं । मत्तः कस्यासि पौरुवात् ॥ स्मरेष्टं दैवतं नोवा । मृतोऽसीत्यवदञ्च सः ॥ ३३ ॥ स्मित्वा तचनाज्ञज - सूनुरप्याह साहसात् ॥ किं मां विजयसि जो । यो त गिरं गिरन् ॥ ३४ ॥ प्रसन्नो जव मा कुप्य । विचारय हृदंतरा || निरागसः कथं जंतून्नू । हन्यसे मन्युसेवनात् ॥ ३५ ॥ भुंक्ष्व देवत्वमतुलं | मुंचमानवमारणं ॥ कोपधस्य सुखं नास्ति । जवेऽत्रापि परत्र च ।। ३६ ।। क्रोधः कु For Private And Personal Use Only माहाण ॥ ६४ ॥ Page #69 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sha Kalassaanuar Gyanmandir www.kobatirtm.org शत्रुजय मादा० ॥६५॥ पावलिदवानलोऽयं । क्रोधो जवांनोनिधिवृद्धिकारी ॥ क्रोधो जनानां कुगतिप्रदाता । क्रोधो हि धर्मस्य विधातविघ्नः ॥ ३३ ॥ क्रोधो दहेनिजं स्थान-मग्निवत्तीव्रतापकृत् ॥ पश्चादन्यं दहेनो वा । त्वमेनं तर्हि संत्यज ॥ ३० ॥ इत्यं पुग्धनिनं वाक्यं । पीत्वा तेनोदितं हितं ॥ नवज्वरीव यशे। जज्वाल क्रोधईरः ।। ३५॥ स्फुरदोष्ट पुटः स्फुर्ज-नृकुटीनंगनीषणः॥ जगाद हतं क्रोध-मुजिरन्निव यक्षराट् ।। ४० ॥ अनन्यशरणो धर्मो । मार्यिस्त्वय्येव वर्तते ॥ पश्यामि धर्ममाहात्म्यं । समं युध्यस्व रे मया ॥ १ ॥ इत्युदीर्य महाकालः। कुमारंप्रति कालवत् ॥ दधावे मुजरं प्राणि-मुजरं पाणिना स्पृशन् ॥ ४२ ॥ कुमारोऽपि महा बादुः । ख:विद्यापवित्रितं ॥ श्रादाय खजमुद्दामं । युझायाधावत कुवा ।। ५३ ॥ महामन्त्री । महावाहू । महावी? महोन्नतौ ॥ कौतुकं वनदेवीनां । युइमानौ वितेनतुः ॥ ॥ कदाचिगनोत्कालौ । कदाचिदवनिस्थितौ । कदाचिच्चित्रचारीकौ । तावनूतां महाबली ॥ ॥ ५ ॥ शक्तिनुझरनिस्त्रिंशः । प्रहरंतो परस्परं ॥ क्रीमामिव महामल्लौ । चक्रतुस्ती मुहुर्मुहुः ॥ ४६ ॥ मुटामुष्टि विकुर्वाणौ । मल्लाविव महौजसौ ॥ पादन्यासेन वसुधां । कंपया ॥६५॥ For Private And Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० मासतुर्तृशं ॥ ७ ॥ पतन परं पातयति । पतंत पात्यसौ पुनः॥ पतंतौ पातयंतौ च । चि- क्रीमतुरुनावपि ॥ ४ ॥ कुमारो यहघातैस्तै-जर्जरो जातमत्सरः ॥ सस्मार खजविद्यायाः । खच जग्रहे करे ॥ पाए || ज्वालामालासमाकीर्ण । स्फुलिंगावलिलालितं ॥ बटबटबब्दमिति-कुर्वाणं तजिघांसया ॥ ५० ॥ प्रत्यहमिव कोपाग्निं । प्रतिकोशविनिर्गमात् ॥ ख निरीक्ष्य यशोऽसौ । नृशं चुकोन नीतिनृत् ॥ ५१ ॥ राम ॥ नवाच च महीपालो । दृढ़ प्रति इमरः ॥रे यक निजदेवत्वं । कयं त्यजति मत्क्रया ॥५॥ सेवस्व मत्पदानो । त्यज हिंसां दयां कुरु ॥ सर्वजीवेषु समतां । मज स्वस्यैव संपदे ॥ ५३॥ शौर्य तस्येति संवीक्ष्य । श्रुत्वा वाक्यस्य धीरतां ॥ तं जगाद महाकाल-श्वेतसीति चमत्कृतः ॥ ॥ ५५ ॥ वृणु वत्स वरं साधु । जितोऽस्मि नवताधुना || न वीरो धरणीपीठे। त्वत्तोऽन्योस्ति सुलोचन ॥ ५५ ॥ साधु त्वयोक्तं यक्षर्मा-जयो नवति निश्चितं ॥ अहं तु हिंसानिरत -स्त्वं तु सर्वहितकरः॥ ५६ ॥ श्रुत्वेति विकसनेत्रः । खळं संहृत्य नूपन्नूः ॥ धर्फकरुचिरां वाच-मवोचत्तंप्रति स्फुटं ॥ ५७ ॥ धर्मे रतिः स्फुरत्येवं । तर्कयामीति गुह्यक ॥ महावस्तव विधा ॥६॥ For Private And Personal use only Page #71 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६७ ॥ www.kobatirth.org सौधाग्र - मावां कुर्वस्ततः कथां ॥ ५८ ॥ श्वं प्रीतौ महीपाल - महाकालौ महाभुजौ ॥ प्रासादं समवाप्याथ | जालांतस्तौ निषीदतुः || ५‍ || धर्मसर्वस्व सुगां। गंभीरगरिमाधिकां ॥ मनःप्रीतिकरी वाचं । जगाद नृपनंदनः || ६० || धर्मादासाद्यते राज्यं । धर्माद्देवत्वमाप्यते || धर्मदेव शिवप्राप्ति-धर्मः सेव्यस्ततो बुधैः ॥ ६१ ॥ धर्मो मंगलमुत्कृष्टं । धर्मः स्वर्गपवर्गदः ॥ धर्मः संसारकांतारो-लंघने मार्गदर्शकः ॥ ६२ ॥ धर्मो मातेव पुष्णाति । धर्मः पाति पितेव सः ॥ धर्मः सखेव प्रीणाति । धर्मः स्निह्यति बंधुवत् ॥ ६३ ॥ धर्मस्य जननी जीव - दया मान्या सुरासुरैः ॥ तस्मात्तद्वैरिणीं हिंसां । नायेित सुधीर्नरः ॥ ६४ ॥ दानं तपो देवपूजा । शीलं सत्यमथो जयः ॥ सर्वमप्यफलं तस्य । यो हिंसां न परित्यजेत् ||६|| कंटकेनापि संविधो । देहो दूयेत निश्चितं ॥ तत्कथं शस्त्रसंघात - र्हन्यते ही परो जनः ॥६६॥ दयां विनापि मन्यते । ये धर्मे मूर्खशेखराः ॥ वंध्यायां तनयं तेऽपि । जनयंति विसंस्थुलाः || ६ || दयेव हि परो धर्मो । दयैव हि परं श्रुतं ॥ दयांविना खिलो धर्मो । जवेन्निःफल एवयत् ॥ ६८ ॥ नाश्येत कृतघ्नत्व-मारियेत कृतज्ञतां ॥ स्वोपकारिणि धर्मे त - दादरं कुरु । For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ६७ ॥ Page #72 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६८ ॥ www.kobatirth.org यरुप ॥ ६५ ॥ जीवानुकंपासफल । धर्मादाय पुरा वकः ॥ स्वर्गसौख्यं ततो मुक्ति-मपुनवकारिणीं ॥ ७० ॥ तथाहि विपिने श्री । सरोरुहमनोहरं । अस्ति पल्वलमोद-समस्वन्छोदकं किल ॥ ॥ ७१ ॥ मत्स्यग्रासो वकस्तत्र । वित्रासितप उत्ततिः ॥ रौइध्यानी महाक्रूरो । वसति स्वेच्छया चरन् ॥ ७२ ॥ काकादीन् जलपानाय । तत्रायातान् हिनस्त्यसौ । विषयग्रामवत्तृष्णा-तुरान् स्वयमुपागतान् ॥ ७३ ॥ इतश्व केवलज्ञानी । साक्षाधर्म इवांगवान् ॥ ग्रात्मवत्सकलं पश्यन् । कश्चित्तत्रागतो मुनिः ॥ ७४ ॥ तत्सरोवरतीरेऽय । मुनींः समवासरत् ॥ मृगसिंहादिकाः सत्वा-स्तत्रान्येयुश्च सत्वराः || १५ || महाकायो वकः सोऽपि । वृतो बककुलैनैः ॥ तत्रागतः पिपासुख । वाचंयमवचःसुधां ॥ ७६ ॥ तदूबोधाय मुनींशेऽपि । तमात्रानिरसूत्रयत् || देशनां कृपया तेवां । धर्मसाम्राज्यशोनिनीं ॥ ७७ ॥ पंचेंशियालां पटुता । ना तत्र वेतृता ॥ नो ऽप्यस्तिधर्मश्व । तिरश्वामविवेकिनां ॥ ७८ ॥ पूर्वविराधिताधर्मातिर्यग्गतिरवाप्यते ॥ तस्यामपि हि यत्पापं । तन्नयेन्नरकावनौ ॥ १९ ॥ तत्र ततायसाश्लेष For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६८ ॥ Page #73 -------------------------------------------------------------------------- ________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande माहा शत्रुजय र स्त्रपुपानं च बंधनं ॥ वेदनं नेदनं वज-कंटकोटकनं नवेत् ॥ ७० ॥ अतो ध्याने न रौशनें। कार्ये वार्योऽसुमध्धः ॥ आत्मवत्सकलं विश्वं । चिंतनीयं चराचरं ॥ १ ॥ इति तन्मुनिवा॥६॥ क्येन । तत्यजुः परपीमनं ॥ सिंहव्याघ्रादयः सर्वे । वकोऽप्यासीत्कृपापरः ॥ २ ॥ अति वाह्य निजं कालं । दयावांस्तहिनादपि ॥ अंते धर्म स्मरंश्चित्ते । देवन्य बको ययौ ॥७३॥ एकावतारी नूत्वाथ । व्यवहारिकुलप्रसूः ॥ धर्म विधाय स हितं । मुक्तिमासादयिष्यति ॥ ॥४॥ यदराज ततो धर्मा-देवत्वं त्वं हि लब्धवान् ॥ तद्दोहिणी कथं हिंसा। कुरुषे परुषेरितः ॥ ५ ॥ त्यज हिंसां कुरु दयां । लज धर्म सनातनं ॥ स्वदेहेनापि सत्वानां । विधेह्युपकृति तथा ॥ ६ ॥ धनेन जीवितव्येन । विद्यया च बलेन वा ॥ इहामुत्र हिता कार्या ।परोपकतिरुनमैः ।। ७ ॥ दृष्टं प्राग्जन्मकोपस्य । फलमेतत्त्वया खलु ॥ तरिएघपि मा वैरं । कुर्याः स्वस्य हिताय च ॥ ७॥ प्रांतकाले जिनो दृष्ट-स्तेन देवत्वमाप्तवान् ।। नवानपि ततो नेमि-नाथं पूजय सर्वदा ॥ जय ॥ यकस्तराचसा प्रीत-चितारत्नमिवोज्ज्वलं ॥ प्राप्य धर्म ननामाथ । ते गुरुं गुणशालिनं ।। ए ॥ नवाच च जिनो देवो । गुरुमु | | For Private And Personal use only Page #74 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७० ॥ www.kobatirth.org परिग्रहः ॥ दयाप्रधानो धर्मश्व । त्रयमेतत्सदास्तु मे ॥ ५१ ॥ यथाख्यातं महाधर्मं । स जादानवग्रहं ॥ गुरुपूजाकृते विद्यां । ददौ च नृपसूनवे || २ || अनुज्ञाप्य मुदा यहं । व्यावृत्त्यानुगमोद्यतं || प्रचचाल महीपालः । कृपालिंगितमानसः ॥ ९३ ॥ गच्छामि स्वपुरं नोवा | प्रसंगादागतो बहिः ॥ पश्यामि विविधान् देशान् । नानाश्चर्यविभूषितान् ॥ ए४ ॥ विज्ञायते निजा शक्ति - देशाचारं परीक्ष्यते । तयोत्तमाधमव्यक्ति-कलास्तास्ता अवंति दि || एएए || नानानरप्रसंगः स्या- तीर्थानि विविधानि च ॥ दृश्यंते तेन विबुधा । त्रमंतिव सुधामिमां ॥ ए६ ॥ ॥ यत्र वा तत्र वा यातः । परेभ्यः स्वेभ्य एव वा ॥ पुमान यन्मान्यतामेति । प्राक्पुण्यं तत्र कारणं ॥ ७१ ॥ एवं विचिंत्य नृपसूः । पूर्वी दिशमनुव्रजन् ॥ पुरारामनगादीनि । ललंघे स बहून्यपि || ८ || दिनैः कतिपयैः प्राप । पुरं सुंदरमित्यश्र || तदुद्यानं डुमोदामं । शिश्राय च नृपप्रसूः ॥ एए ॥ तत्रांविकायाश्चैत्येऽसौ । मत्तवारणमाश्रितः ॥ स्मृत्वा देवान् गुरुंश्वापि । निशि सुस्वाप निर्भयः || २०० || हा तात मातर्दा प्रातः । सुरा हा सकृपापराः ॥ रकंतु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ७० ॥ Page #75 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shit ang Gyanmandi शत्रुजय माहा ॥ १॥ मामत पापात् । कालवनिःकृपादहो ॥१॥ कस्या अपि नितंविन्या । दीना इत्यं गिरो मुहुः ॥ शुश्राव स महीपालो । जजागार च तत्कणात् ॥ २ ॥ युम ॥ शब्दागति स निर्णीय। निश्चलेन च चेतसा | पाणिना खजमादाय । जुतमन्वचलच्च तं ॥ ३ ॥ ततश्चैकं नरं ध्यान -स्थितं नारी च विह्वलां ।। अग्निकुं च नृपसू-रपश्यन्नमसंधिषु ॥४॥असाविमा जिघांसर्दि । मग्धः केनापि वैचितः॥ तदिमां मोचयिष्यामि । यिमश्येत्यवदन्तं ॥५॥रेवयतत्किमारब्ध । पापकारिनराधम ॥ मुंचेमां बालिका नोचे-नेष्यामि त्वां यमालयं ॥६॥ अयोनांतः समादाय । दोया विद्याधरः स्त्रिय ॥ कुमाराकेपवित्रस्तो । ययौ जवजितानिलः ॥७॥ तन्मोक्षणे कुमारोऽपि । समारोपितनिश्चयः॥ खमपाणिर्महावेगा-तमन्वसरदातुरं ॥ ॥ पृष्टानुधाविनि नृप-कुमारे दत्तलोचनः ॥ विद्याधरो महावेग-जितगंधवहीं ययौ ॥ ए॥ स मननपतो व्यग्रो । नारीवधनिबधीः ।। श्वव्रतीष्मे महाकूपे । ऊपां ऊटिति दत्तवान् ॥ १० ॥ कुमारोऽपि कृपाधारो-ऽनुचरः स्फारविक्रमः ।। ददौ अंपा ततस्तस्य । वि. त्रस्तस्योदिधीर्षया ॥ ११ ॥ विद्याधरोऽपि वेगेना-जवढपथदूरगः ॥ पूर्वपापैर्दत्तताः । - ॥१॥ For Private And Personal use only Page #76 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३२॥ A ष्यमाण श्वाधिकं ॥ १ ॥ अतिक्रम्य कुमारोऽपि । कियंत कूपमग्रतः ॥ प्रकाशं दृश्यमा- मादा नाशि-द्रुमाल लब्धवांस्ततः ॥ १३ ॥ भ्रमत्रितस्ततस्तत्र । विपिनानि विलोकयन् ॥ नृशमार्कदमेतस्याः। पुनः शुश्राव जपन्नः ॥ १५ ॥ मंद मंद ततो गत्वा । माहादितविग्रहः॥ प्रत्याकाराकृष्टखा-स्तस्थौ मौनमुपेयिवान् ॥१५॥ रक्तचंदनलिप्तांगीं । रक्तवस्त्रविनूषितां ॥ रक्तस्रजमनिकुंभ-समीपे च ददर्शतां ॥१६॥ आकारगोपनं कृत्वा । खजमावाद्य वाससा।। लीलयागात्परिक्रामन् । कुमारस्तत्पुरस्ततः ॥ १७ ॥ नवाच च महासत्व । किमिदं क्रियते - त्वया ॥ गुर्वादेशात् स्वबुद्ध्या वा । किंचायं ते कुलक्रमः॥ १७॥ विद्याधरोऽप्यथ प्रोचे । स्वेडया याहि पांथ नोः ॥ स्वकर्मनिरतः सर्वो । नान्यशिक्षामपेक्षते ॥ १५॥ परोपकारप्रवण । नृशंसान्मध्योद्यतात् ॥ अस्मान्मां पाहि पाहीति । तमूचे च कुमारिका ॥२०॥ दीनाकरमिति श्रुत्वा । तचः करुणापरः ॥ नवाच वचनं चारु-रचनं दितिपांगजः ॥२॥ ॥ ३॥ अवलासावशरणा। त्वं तु कत्रकुलप्रसूः ॥ न लजसे स्वचिनेऽपि । कुर्वन्नेवं कुकर्म किं ॥ ॥ २२ ॥ स्त्रीवधात्साध्यते विद्या । ब्रांतिमेवं कुरुष्व मा । पापानाच्छन्नं कर्म। प्रयातिर For Private And Personal use only Page #77 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 33 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विलयं स्वयं || १३ || ईषिला केनचित्कामं । मुग्धस्त्वं विप्रतारितः ॥ तवोत्रतिविघाताय । कृतोपायेन निश्चितं || २४ ॥ कुरु मत्कथितं मुग्ध | मुंचेमां मा वृया पत || दुर्गतौ वनिताघात - पातकेनातिज्ञारितः ॥ २५ ॥ इत्युक्त्या कोपमापन्नो । विद्यानृत् ययापि सः ॥ त तैलं जलाका - ज्वलत्येव विशेषतः || २६ || विगर्हसि कथं विद्यां । मद्गुरुं चापि निंदसि ॥ याहि स्वपसंग्रः । खंमयिष्ये न चेद्विरः || २७ ॥ इत्युच्चरन् खरूपाणिः । स संरंजादधावत || कुमारोऽप्यनवयु६ - सजो विक्रमभूषणः ॥ २८ ॥ खाखति प्रकुर्वाणौ । मुष्टामुष्टि कान्मियः ॥ दंगामि च तौ वीरौ । दुःसहावित्यजायतां ॥ २७ ॥ कुमारेश सुसारेण । वजविद्याप्रज्ञावतः || जितो विद्याधरश्रेष्ट । प्राचष्टातिपदिष्टवाक् ॥ ३० ॥ न जितोऽहं पुरा देवैरपि विद्यास्त्रपारगैः ॥ त्वया जितोऽस्मि विस्मेर - विक्रमेण वदासि कः |३ | प्रथास्मि पापनिरत-स्त्वं तु जंतुहितावहः ॥ धर्मीयोऽथाधर्माच्च । जंगः स्यान्नात्र संशयः ॥ ३२ ॥ इत्युक्त्वा विरते तस्मिन् । जगाद नृपनंदनः ॥ विधेहि खेदमेवं मा । धर्मे धेहि धियं पुनः ॥ ३३ ॥ स्त्रीवधोङ्गवपापेन । गम्यते नरकावनौ ॥ त्वं विद्याविवस्तेन । प्रा. १० For Private And Personal Use Only मादा० ॥ ७३ ॥ Page #78 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहा ॥ ४॥ प्तुमिचसि सत्फलं ॥ ३४ ॥ अधुनापि पर । मा स्म कुर्या महामते ॥ जिनाराधननि प्यातो । नव सौख्यशतेवया ॥ ३५ ॥ निपीयेति गिर विद्या-धरः कृतनमस्कृतिः ॥ प्रांजलिस्तत्पुरो नूत्वा । शिक्षा शिष्यवदाप्तवान् ।। ३६ ॥ केयं कन्येति पृष्टः सन् । कुमारेण जगौ हि सः ॥ अस्ति कल्याणकटकं । कन्यकुब्जे महापुरं ॥ ३५ ॥ दत्तयाचककल्याणः। कब्याणावलिमालितः ॥ कल्याणसुंदरो राजा । शास्ता तस्यास्ति शस्तधीः ॥ ३० ॥ कल्या सुंदरी नाम । पतित्नक्तिपवित्रिता ॥ शीलोन्मीलदलंकारा । राज्ञस्तस्यास्ति वल्लना ॥ ॥ ३५ ॥ तत्कुतिरत्नं रूपश्री-श्रेयसी गुणसुंदरी ।। नाम्नेयं विनीतेन । मयाहारि महेश्या ॥ ॥ यं जीवितदानेन । नरकोहरणाददं ॥ ननौ त्वयानया शक्त्या । कीती नो किंकराविव ।। ४१ ॥ अस्याः स्वयंवरमहो । मासेन नविता महान् || त्याजितासौ जिताजास्या । मया स्वं धाम कामिनी ॥४२॥ पालाप्येति महीपालं । नूपर्जतन्मुंखेगः ॥ पातुं तच्चनज्योत्स्ना । चकोर इव सोऽनवत् ॥ ५३॥ नजगार कुमारोऽपि । गिरं साररसाश्रयां ॥ तद्येतां शीघ्रमेव त्वं । प्रापय स्वपितुहान ॥ ४ ॥ तजिरा व्योममार्गेण । वि ॥ For Private And Personal use only Page #79 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७५ ॥ www.kobatirth.org 1 शक्त्या खगोऽनुतं ॥ तामनैषीन्निजं स्थानं । स्वजनानंदकंदलीं ॥ ४५ ॥ विद्याधरः कुमाराय । ददौ विद्याश्व पोश || कुमारश्च जिनाख्यातं । तस्मै धर्म निसृष्टवान् ॥ ४६ ॥ प्रासार्व प्रेय पूर्वाशा - तिलकोपममुन्नतं ॥ कुमारस्तं पुनः प्राह । वेश्म कस्येदमीयते ॥ ॥ ४७ ॥ जगाद सोऽय पृष्ठांते । किंचिन्निध्याय चेतसा || कुमार सत्कृपाधार । मत्कयां श्रुणु सादरः ॥ ४८ ॥ वैतान्यशैलेऽस्मिन् । पुरं रत्नपुरानिधं ॥ मणिचूको महीजानि - स्तत्रासीत् त्रासिताहितः ॥ ४५ ॥ रत्नप्रज्ज्ञरत्नकांती । सुतौ तस्य वभूवतुः ॥ विद्याविलासर सिकौ । पितृ पवित्र || || रत्नप्रनाय साम्राज्य - मंते दत्वागृहीतं ॥ मणिचूरुः सर्वसत्व-समचित्तो वने ययौ ॥ ५१ ॥ रत्नप्रनो राज्यमदा-त्रकांतिं बलोद्धतं ॥ मामथालोक्य मित्रतः । स्वपुरान्निरवासयत् ||५|| तद्देवात्त्वहमत्रैव । पाताले नूतनं पुरं ॥ प्रस्थापयं महासौधश्रेणिशोभावज्ञासितं ॥ ५३ || पुरस्यास्य प्रभुस्तिष्ठेत् । श्रीशांतिर्जिननायकः ॥ प्रासादेऽत्र प्रजावान्यः । सिद्धायतनवेष्टिते || ४ || तयाय महीपाल । कृतोपायः कुविद्यया ॥ त्वया For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ७५ ॥ Page #80 -------------------------------------------------------------------------- ________________ Acharya Shin Kalassagar Gyanmand माहा: शत्रुजय हमुतः साधु । पतन्नरककोटरे ॥ ५५ ॥ गावो जिनपूजायै । चैत्येऽस्मिन्निति नाषिणो नत्याय विधिवदेव-सेवनं तौ तु चक्रतुः ॥ ५६ ॥ ततः स खेचरश्चारु-विनयो मार्गमुद्दिश॥६॥ ॥ पातालवनमध्यस्थां-स्तस्मै दर्शितवान मुनीन् ॥ ७॥ कांश्चिद्ध्यानसमासीनान । पापागोट्टंकितानिव ॥ दृढयतश्च सर्व-पुत्रता विश्वकीर्तनात् ॥ ५॥ दृष्टा संयमिनः ससर्वान् । पुण्यमूर्तीन स तधिान ॥ मुदं प्राप महानंद-पदसवर्णिकामिव ॥ ५ ॥ नत्वा तान् विधिवद्भू-सूनुरन्यूनन्नक्तिमान् ॥ मुनीशमुखशीतांशु-दत्तदृग्न्यषदत् पुरः॥ ॥ ६० ॥ गुरुत्विाय तो जव्यौ । सहजेनोपकारकः ॥ शशांकधवलं धर्म । देशयामास * साधुगीः ॥ ६१ ॥ कंदः कल्याणवल्लीनां । विपदंनोजिनीगजः ॥ धर्म एव जयत्यत्र । क मलाकुलमंदिरं ॥ ६॥ तदा च तत्र चारित्र-पवित्रौ मधुराकृती ॥ नन्नौ सुकृतशृंगारावनगारावुपेयतुः ॥ ६३ ॥ गुरु नत्वा निषस्मौ तौ । पप्रच स्वधीरिति ॥ महीपालो मही- पालो । नगवंतो कुतो युवां ।। ६४ ॥ तावाहतुर्महाबाहो । पुमरीकोजयंतयोः ॥ यात्रां मुदा विधायावा-मागमावोऽधुनैव हि ॥६५॥ तदाकर्ण्य महीपालः । सकर्णानां शिरोमणिः॥ ॥६॥ For Private And Personal use only Page #81 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय | धन्यमूईन्यमात्मानं । मेने ती]शवार्तया ॥६६॥ ततो गुरुर्महीपालं । धमें तीर्थे च सादर माहाण ॥ मत्वा तत्कीर्तनात्सद्यो-नुजग्राहेति हर्पतः ॥ ६॥ यजिनेष्वादिजिनो । यच्चक्रिषु ॥७ ॥ तत्सुतः । यथा नवेषु मानुष्यं । वर्णेषु प्रणवो यथा ।। ६ ॥ यथा सुराष्ट्रा राष्ट्रेषु । शीलं यतेष्वपि ॥ तथा शत्रुजयं तीर्थ । मुख्यं तीर्थेषु कथ्यते ॥६५॥ कुग्मं॥ पुरंतरितव्यू. हा-तंकस्तत्र कथं नवेत् ॥ यत्र सिविनि-दारियशेहकृजयी ॥ ७० ॥ जिन एव हि जानीते । माहात्म्यं सिजूनृतः॥ पारावारस्य गांनीर्य । मंदरो वेत्ति नेतरः ॥ १ ॥तीर्थे । त्रिभुवनेऽप्यग्र-मेष सिधराधरः ॥ वीहितोऽप्यघसंघात-घातनप्रत्यलोगिनां ॥ ७ ॥ दुर्निवारतमोवार-तिरस्कारविरोचनः॥ श्रीनातिनंदनजिनः। शंगे चास्य विराजते ॥ ३ ॥ तदेतजुन्नयं विश्वो-तरातिशयसंवृतं ।। वीक्ष्यांगी सर्वहत्यादि-पातकेन्यः प्रमुच्यते ॥ ४ ॥ तथाहि नरतकेत्रे । श्रावस्त्यां पुरि पार्थिवः ॥ त्रिशंकुतनयो जझे। त्रिविक्रम श्ती- ॥७ ॥ रितः ॥ ५ ॥ सोऽन्यदोद्यान-मुजछन् । स्थितो वटतरोस्तले ।। क्रूराराविणमैकिष्ट । शीर्षस्योपरि पक्षिणं ।। ७६ ॥ ननायितोऽपि नापैति । स यदा कटुकं रटन् ॥ तदा कुशेऽवधी For Private And Personal use only Page #82 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ।। ७॥ शजा । पत्रिणा तं पतत्रिणं ॥ ७ ॥ पतितं वीक्ष्य नूपीछे । तं लुठंतं विसंस्थुलं ॥ किंचि- सानुशयो पो। निवृत्त्य नगरं ययौ ॥ ७० ॥ अल् विपद्य स खगो-ऽनवनिलकुलोनवः ॥ कस्मिन्नपि वने वाल्या-दपि पापवृिश्कृित् ॥ ७ए ॥ श्तस्त्रिविक्रमोऽन्येद्यु-र्मुनेर्धर्मरुचेर्मुखात् ॥ अश्रुणोनावमसृणो । धर्ममेव दयामयं ॥ ७० ॥ दयैव च परो धर्मो । दयैव परमा क्रिया ॥ दयैव परमं तत्वं । तन लज तां दयां ॥१॥ व्यर्थ दानं मुधा ज्ञानं । वृ. श्रा निग्रंयतापिहि॥ अनार्या योगचर्यापि । न चेजीवदया नवेत ॥ ॥ राजा तधिमाकर्थ । धर्म कर्णामृतं तदा ॥ नद्यद्दयामयो जीवा-नस्मरत स्वहतानपि ॥ ३॥ अहो मयाऽज्ञानवशात् । पुरा पुश्चेष्टितं महत् ॥ ननं सदिष्ये विविधान् । जवतावान् सुदुःसहान् ॥ १॥ किं जीवितेनाप्यमुना । किं च राज्यादितिर्मम ॥ येनेह लोके संतापः । - रत्र नरके गतिः ॥ ५ ॥ असारनूतादप्यस्माद्-देहात्सारं वरं व्रतं ॥ गृहीष्ये कर्दमात्पन- मिव हेम मृदो यथा ॥ ६ ॥ इति संचिंत्य नृपति-र्मुनि नत्वा कृतादरः॥ व्रतं ययाचे मुनिर-प्यदीक्ष्यदमुं मुदा ॥ ॥3॥ For Private And Personal use only Page #83 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 3 11 www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir 1 1 ॥ ८७ ॥ अधीत सर्वसिद्धांतो । नवतत्वधरो मुनिः ॥ त्रिविक्रमाख्यो विधिवत् । पालयामास सद्व्रतं ॥ ८८ ॥ गुरुपादाननुज्ञाप्य ! विहरन्नन्यदा मुनिः ॥ एकः संसारकांतारं । रविरत्रांतरं यथा ॥ ८९ ॥ तस्थिवांसं प्रतिमया । तमप्रतिमसंयमं ॥ प्रेक्ष्य प्राग्वैरैतः पत्रि-शवरः परुषं दधौ ॥०॥ यष्टिमुष्ट्यादिनिर्वाचं यमं यम इव क्रुधा ॥ तामयामास निविमं । स स्वजाग्यमिवापधीः ||१|| शांतस्वांतोऽपि स वशी । घोरघातार्त्तितः । बजार रोषज्वलनं । घृष्टं दार्विव दारुला ||२|| तेजोलेश्यां मुमोचायं । तं प्रति प्रतिघातुरः ॥ तयाथ पत्रिशवर - स्तरुदाहमदह्यत ||३|| विपद्य जीमकांतारे । जिल्लजीवोऽथ केसरी ॥ अजनिष्ट मुनिः सोऽपि । विहरन्नाप तघ्नं ॥९४॥ हरिः प्राग्-वैराःतुमधावत । धर्मैकसाधनं देहं । त्रातुं मुनिरपासरत् ॥ || ९ || नश्यन् यतो यतो याति । यतिरग्रे ततस्ततः । रुपा याति मृगाराति- जैतोः कर्म यथा कृतं ॥ ९६ ॥ महात्मा दारुणरुपा । हरिणा खेदितस्तथा । यथा मुचन्महालेश्याસાપુત मसौ कोपवशाशयः ॥ ए७ ॥ तया पंचत्वमापन्नः । स द्वीप समजायत । प्रतिकूरः क्रूरवने । देवात्तत्र मुनिर्ययौ ॥ ॥ ए८ ॥ यावन्मुनिः प्रतिमया । तिष्टति स्थिरमानसः ॥ द्वीपी For Private And Personal Use Only माहाण ॥ १९ ॥ Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kenda Acharya Shin Kasagarson Gyantande माहा शत्रुजय प्राग्वैरतस्ताव-तं जिघांसुरुषासरत् ॥ एU | जाननपि कषायाणां । विपाकमतिदारुणं ॥ ऽर्जयत्वात्कर्मशक्ते-र्वशी कोपवशं गतः ॥ ३० ॥ अतिकोपो मुमुहूणा-मदीपज्ञानसं॥ पदां ॥ चित्ते यदि पद धत्ते । परेषां तर्हि का कथा ॥१॥ तपःशस्त्रान्मुनेः प्राप्य । हीपी मृतिमतिक्रुधः ।। नैरवे क्वापि कांतारे। गवयत्वमवाप्तवान् ॥२॥ नृशमारब्धयोगांगं । # दैवात्तत्राप्युपागतं ॥ सुसंरब्धो मुनिपतिं । गवयस्तमुपाश्वत् ॥ ३ ॥ अनगारो यदारोपि । तेन जीवितसंशये ॥ तदा तेन तु स प्राग्व-जीवितेशातिथिः कृतः॥४॥ नि अटो गवयजीवोऽनू-दुजयिन्यामवंतिषु ॥ आशीविषो विपोदयः । स सिध्वटकोटरे ॥५॥ क्रमात्रिविक्रमः क्रामन् । वटावटतटे स्थितः ॥ कायोत्सर्गेण तेनाशु । ददृशे च फतणावता ॥ ६ ॥ अतुछमत्सरः पूर्वा-पकारिसममुं मुनि ॥ दष्टुं उष्टाशयः स्फार-फणः फण मृदन्यगात् ॥ ७॥ तत्रैव रोषपरुषः । साधुरप्युरग रयात् ॥ आपततं तमालोक्या-नयत्की- नाशमंदिरं ॥ ७ ॥ अकामनिर्जरायोगात् । दिप्तकर्मा किमप्यथ । अहिजीवः सुतो जज्ञे। रोरहिजगृहे क्वचित् ॥ ॥ विहरनन्यदा वाचं-यमो ग्राम तमागमत् ॥ यत्र पनगजीवो | | For Private And Personal use only Page #85 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kailassar Gyanmandir माहाण शत्रुजयो ऽस्ति । संप्राप्तो हिजपुत्रतां ॥ १० ॥ ग्रामोपांते भ्रमन्योग-मन्यस्यंतमवेक्ष्य तं ॥ यति दि- जाधमो इंतुं । प्राग्वैरादन्यधावत ॥ ११ ॥ तं नंतं निःकृप मुष्टि-यष्टयादिन्निरनेकधा ॥ को॥७ ॥ पावेशोऽथ साधुश्च । प्रणितिस्म पूर्वत् ॥ १२ ॥ अकामादपि निर्जीर्ण-कर्मात् किंचिच्नुजोदयात् ॥ वाराणस्यां महाबाहु-जिजीवोऽन्नवन्नृपः ॥१३॥ परमैश्वर्यलीलानि-रप्रमीलानिरन्वहं ॥ हृतचित्तो महाबाहु-हुसमयमत्यगात् ॥ १५ ॥ महाबाहुमहीनाथो-ऽन्यदासौघगवाक्षगः ॥ निय॒यमेकमशक्षीत् । पथि यांतमनेनसं ॥ १५ ॥ अहो महात्मा कोऽप्येष। महनीयो मनीषिणां ।। किंचिन्मिषितष-मस्मिंस्तदपि मे मनः ॥१६॥ पुराप्यहं महात्मान-मेनमन्यमहावाप्यपश्यमिति स्वांते। चिरं दध्यौ घराधवः ॥१७॥ जातिस्मृत्याथ सस्मार । प्रारूयं स्वं जन्म सप्तकं ॥ साधुकोपानलज्वाला-कवलीकृतजीवितं ॥ ॥ १७ ॥ बुध्वेति वसुधाधीशः । श्लोकार्थमिदमुऊगौ ॥ विहंगः शबरः सिंहो । हीपी शंमः फणी विजः ॥ १७ ॥ समस्यां सम्यगेतां यः । सुचेताः पूरयिष्यति ॥ तस्य दास्यामि दीनार-लदं दवशिरोमणेः ।। २० ॥ इति वितिपतेर्वाचं । श्रुत्वा सर्वोऽपठजनः ॥ गृढप्रौढर ॥१॥ For Private And Personal use only Page #86 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥२॥ हस्यां तां । समस्यां धनलिप्तया ॥ १ ॥ युभो ॥ संचरिष्णुर्दिशः सर्वाः। स मुनिस्तत्र माटात चागतः ॥ पामरोक्ता समस्यां ता-मश्रुगोहहिरुन्मनाः ॥ २२ ॥ येनामी निहताः कोपात्।। स कयं नविता हहा । इत्युत्तरपदई । समस्याया मुनि गौ ॥ २३ ॥ मुनिनोक्तामिमां सत्या-मित्यामृश्य स पामरः॥ पुरो नरेशितुस्तूर्ण-मपाठीतत्पदहयं ॥ २४ ॥ तदनुत्पत्ति- मुञ्चित्य । तं नृपः पुनरब्रवीत् ॥ समस्या येन पूर्णेयं । तं मे वद विदांवर ॥ २५ ॥ राज्ञोपरुहः स नृशं । मुनि वनमुपागतं ॥ जगौ तहसरत्नानां । खनिमुत्खनमेनसां ॥ २६ ॥ त उत्कंगरसाधारो। रसाधारो महाभुजः ॥ अनर्हपरिवर्वेण । वने मुनिमुपानमत् ॥ ७ ॥ - जातिस्मृत्या नृपो वाचं-यमं तमुपलक्ष्य च ॥ जगौ मुने मेऽपराधान् । तांस्तान मर्षय म पय ॥२॥ तत्तादृग्नवबंधेन । मया त्वं पीमितोऽसि धिक् ॥ इहपराज्यप्रदाता मे। ह्यपकर्ता स्वदर्शनात् ॥ शए । त्वत्तपोव्ययमप्येव-मकार्षमविदन निजं ॥ क्रोधश्चांमाल एषोऽपि ॥6 ॥ । मत्रिमित्तो दि जयतां ॥ ३०॥ मुनिस्तेनांकुशेनेव । वचसा जातजागरः।। तादृग्व्यापारकांतारा-न्मनःकुंजिनमादरत् ॥३१॥ ऊचे च धिग्मया राजन् । यदमाश्रमणेन हि ॥ For Private And Personal use only Page #87 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८३ ॥ www.kobatirth.org सता त्वं निहतस्तेषु । तेषु जन्मसु पापिना ॥ ३२ ॥ तन्मेऽपराधमज्ञानान्मर्षयातिसुडुःसदं ।। अथवा स्वस्य बोधडुं । स्वयमेवोदमूलयं ॥ ३३ ॥ यावत्ताविति संताप - पेशलौ स्तः प रस्परं । तावद्दु जिनिह्नाद-मश्रौष्टां मरुतां पथि ॥ ३४ ॥ किमेतदिति संचिंत्य । तौ याव श्योमदर्शिनी ॥ तावत्सुरोत्त्याज्ञासिष्टां । मुनिं केवलिनं वने ॥ ३५ ॥ सादरं तद्दिकायै । मनःसंशयनाशनं ॥ सहसैवापमृत्योजौ । नेमतुस्तं सुरार्चितं ॥ ३६ ॥ तादृक् तयोर्मुनिर्झा - त्वा । जामुनाविद || शशंस धर्ममात्य-मुद्यज्जीवदयामयं ॥ ३७ ॥ श्रमरत्वपदोदारं । सारं धर्मवयो जवेत् ॥ अमर्षेविषसंजात - हिंसाकालुष्यदूषितं ॥ ३८ ॥ चारित्र चित्ररचनां । स्वात्मनिनिनिवेशितां ॥ क्रोधकूर्चिक योन्मिश्र हिंसा दुष्यति कजलां ॥ ३५ ॥ मुनिमानसं जाता - ऽविवेकेन प्रदूषयेत् ॥ यस्तस्मादपरः कश्वि-त्र नरः पापपंकिलः ॥ ४० ॥ तपस्यन्नपि यस्तीव्रं । तपः क्रुध्यति वालिशः । स चारित्रडुमं दग्ध्वा । तत्रत्मात्मनि निक्षिपेत् ॥ ४१ ॥ त्वयोदकोपि याचं- यमः पूर्वजवे नृप । तेनास्य स्वस्य चाधाति । पूर्वपुण्यमजानता ॥ ४२ ॥ क्रोष्टावधकः प्रायो । दितकृत्कर्मनाशनात् ॥ प्रजाना For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा ॥८॥ Page #88 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८४ ॥ www.kobatirth.org ' arras | मुने हिंसा विनिर्ममे ॥ ४३ ॥ गन्न शत्रुंजयं तीर्थं । सर्वपापविनाशकृत् ॥ त पस्यन्नर्हतो ध्यानाद् । ज्ञानं सिद्धिं च लप्स्यसे || ४४ ॥ निविमं तच कर्मेदं । विना शत्रुंजय मुने ॥ न निर्जरति शीलायैः । सेवितैरपि दुःखदैः ॥ ४ए ॥ त्वमिमं पुरतः कृत्वा । गुरुं नूप समं जनैः || शत्रुंजयादिशैलेषु । कुरु यात्रां समाहितः ॥ ४६ ॥ यात्रांते सर्वविरतो । निरतो ब्रह्मणि स्थितः ॥ सार्द्धमेतेन मुनिना । तत्रैव कुरु सत्तपः ॥ ४७ ॥ टंकणेन यथादेम | जलेन लवणं यथा ॥ तथा शत्रुंजयस्मृत्या । कर्मपंको गलत्यहो ॥ ४८ ॥ तमो यथो रुचिना | पुण्येनैव दरिश्ता || तथा शत्रुंजयस्मृत्या । विनश्यति कुकर्म तत् ॥ ४७ ॥ कुलिशेन यथा शैलं । सिंहेनेव कुरंगकः ॥ तथा शत्रुंजयस्मृत्या । निद्यते पूर्व कर्म तत् ॥ | ए० || यथाग्निना सर्ववस्तु । लोहेनेधान्यधातवः ॥ तथा शत्रुंजयस्मृत्या । प्रस्यते सकलं तमः ॥ १ ॥ तावित्यं ज्ञानिनोक्तं स्वहृदि बहुतरं धारयंतौ सुनक्त्या । नत्वा तं प्रीतियुक्तौ श्रमणनरपत संघलोकानुरक्तौ ॥ कृत्वा यात्रां च तत्रोत्सवनवरचनारंजिताशेषविश्वौ । त प्वा तीव्रं तपोऽपि प्रकटित सुकृतावापतुर्मुक्तिसौख्यं ॥ ५२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ८४ ॥ Page #89 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८५ ॥ www.kobatirth.org इति तत्र महीपाल । शैले शत्रुजयानिधे ॥ सर्वहत्यादिपापानि । विलीयतेऽतिवेगतः ॥ ॥ ५३ ॥ इत्यसौ धर्ममासाद्य । गुरोराद्यजिनादितं ॥ मन्यमानो निजं धन्य मुदतिष्टत्सखेचरः ॥ ए४ || शश्वताईदनेन । स साधूनां च सेवया ॥ कियत्कालं सुखं तस्थौ ॥ तत्र खेचरसेवितः || ५५ || सोऽय खेचरमापृत्रय । कल्याणकटकं प्रति ॥ करवालसखोऽचालीत् । पथिकौतुकमाश्रयन् ॥ ६ ॥ विद्ययांबरगामिन्या । व्रजन्ननसि नूपनूः ॥ कल्याणकटक प्राप | स्वयंवर दिया || ५ || नानादेशसमायातान् ॥ नानाज्ञाषाविशारदान || नानावेनृतो भूप-तत स कौतुकी ॥ ५८ ॥ नचचमंचालिः । पताकाकुलवी जिता ॥ ततधिसंघ - घर्मितेव व्यराजत ॥ ५ए ॥ क्रियमाणकार्यकोटि- मन्ना कुलमानवं ॥ नृत्सुकोच्चारवाग्जारा-ऽलुःहार्थमभवत्पुरं ॥ ६१ ॥ चाम्यन्नितस्ततो ज्येष्ट - चातरं समुपागतं ॥ देपालं महीपाल - स्तत्रापश्यञ्चमूवृतं ॥ ६२ ॥ कृत्वा वेषपरावर्त्त-मजानन्निव तत्कथां ॥ सविधीसोप्रा किंचिदंचितविक्रमः ॥६३॥ इतो नूपतिसैन्यानि | मंचा उच्चा इतस्ततः ॥ उत्सुको जनसंघात । इतो धावति सर्वतः ॥६४॥ | वैदेशिको न जानामि । वृत्तमस्याः पुरः स t For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ८५ ॥ Page #90 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहार ॥६॥ खे ॥ समग्रमव्यग्रमना । निवेदय मदग्रतः ।। ६५ ।। युमं ॥ स जगाद महासत्व । श्रुणु वार्तामशेषतः ॥ कल्याणकटकं नाम । पुरमेतत्समृद्धिमत् ॥६६॥ कल्याणसुंदरोऽवेश-स्तत्पुत्री गुणसुंदरी ॥ तस्याः स्वयंवरमहः । श्वो नविष्यति चित्रकृत् ॥ ३७॥ अग्निकुंममि. दं पश्य । ज्वालामालासमाकुलं ॥ तदेतर्वहिवृदोऽयं । वेष्टितो विटपैर्घनैः ॥६॥ शिखाशाखाफलान्यस्य । यो गृहिष्यति साहसी॥ पर्तिवरा तमेवासौ। परिणेष्यति संधया । ॥ ६॥ ॥ इति तचनं चित्ते । निश्चित्योचितचंचुरः ॥ मंचैकदेशेकस्मिंश्चि-दासांचक्र कुमारराट् ॥ ७० ॥ इतो लग्नदिने भूरि-नूरिनूषणनूषिता ॥ विचित्ररत्नरुक्पूरैः। पूरयंती नन्नोंगणं ॥ १ ॥ चलनेत्रप्रत्नाप्रोत--कर्णपूरपयोरुहा ॥ लसत्कुंझलसंघृष्ट-कपोलमणिदर्पणा ॥२॥ तारदारप्रन्नाज्योत्स्ना-सनाओंऽकलाकला ॥ प्रस्फुरदंशुवलयं । वलयं कलयंत्यथ ॥ ३ ॥ धम्मिलमल्लिकामोद-माद्यन्मधुपसेविता ।। सखीशतसमानीत-सुरनिश्व्यसादरा ॥ ४ वसाना वाससी शुभ्रे । निरभ्रेऽसमप्रने॥ अविशत्सा सलामध्ये। स्रग्विणीनरयानगा ॥५॥ निः कुलकं ॥ ततो नूपतयः सर्वे । चुक्षुभुर्वीक्ष्य सुंदरीं । अग्रेसरस्मरझरैः। पतभिः ॥६॥ For Private And Personal use only Page #91 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir झाबुजय पीमिता इव ॥ ६ ॥ अश्रो जयाय जगतः । स्मरशक्तिमिवांगिनीं ॥ निन्युः कुंमती बालां मादा । विमानतलचारिणः ॥ ७ इतो विद्याधरा नूप-कुमाराः स्फारविक्रमाः ॥ तत्राभ्येयुर्महागर्व-दुर्धराः पर्वता इव ॥ ७ ॥ न शेकुरग्निकुंमस्य । पार्चे गंतुमपीह ते ॥ तस्य द्रुमस्य दूरेऽस्तु । फलग्रहणकौशलं ॥ ॥ फलानि तानि न प्रापुः । कृतोपायाः खगा अपि ॥ यथा मिथ्यात्विनः क्लेशा-दपि मुक्ति इरासदां ॥ ७० ॥ खिन्नेषु खगनूपेषु । किंकर्तव्यजके जने ।। महीपालो भुजास्फोट । कृत्वा तत्रान्युपागमत् ॥ १ ॥ कर्बवाहुरुवाचाच्चै-रिदं च श्रुणुताखिलाः ॥ नो नो भुजाला राजन्या । विद्यासंपत्तिशालिनः ॥ ७॥ यूयमत्राकिलक्ष्येऽप्य-दकाः किं तत्फलग्रहे । करप्राप्येऽपि योगेन । सांख्या श्व शिवे ध्रुवे॥ ३ ॥ अविज्ञाय निजं सार । सहसैव किमागताः ॥ अविमृश्य कृतं कर्म । न शर्मणे क्वचित्रवेत् । ॥ ३ ॥ यद्यस्ति कापि वः शक्तिः । पौरुषव्यक्तिकारिणी ॥ तदा सा प्रकटीकार्या । विद्यते ॥ वसरोऽधना ॥ ५ ॥ नोचदई वः प्रत्यक-मबाह्याबरोऽपि सन् ॥ सहैव गुणसुंदर्या । । गृहीष्ये फलखंविकां ।। ६ ॥ निशम्यैवं नरेंषु । त्रपावनतमौलिषु ॥ पश्यत्सु शेषलोकेषु । For Private And Personal use only Page #92 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shil kailassaganer Gyanmandir माहा शागय कौतुकोनानमूईसु ॥ ७ ॥ कुमारो लीलया गत्वा । विद्यां संस्मृत्य खेचरीं ॥ फलालि पा- लिनादाय । ददौ तस्यै प्रमोदनः ॥ ७ ॥ चक्रे जयजयारावो । जनतानिः सकौतुकं ॥ दद 10 तीनिर्बपतीनां । संकोचं वदनांबुजे ॥ नए ॥ दत्तहस्ततलाघातं । जहास सुदतीजनः ॥ न रवर्मानृपादीनां । चिने कोपस्तश्रास्फुरत् ॥ ए॥ नर्तृप्रवेशे चित्तांतः । सा सृजंतीव तोरणं ॥ आदाय पाणिना चंच-शेमांचकवचश्रिया॥ १ ॥ गुंजन्मधुपर्ककार-सारां वरणमालिकां ॥ तस्य के निचिकेप । प्रेमबंधनपूर्वकं ॥ एए । युम्मं ।। कल्याणसुंदरममापः । समागत्य तदंतिकं ॥ तनिरीक्ष्य विरूपादं । वक्रांगं चेत्यचिंतयत् ॥ ए३ ॥ पदयतां दृक्कटुः सोऽयं । चरितेन जनातिगः ॥ जगऽद्योतकृत्तेजा । जस्मन्नसुरत्नवत् ॥ ए४ ॥ जाने गुणैविश्ववंद्यो । वंशोऽस्य खलु वर्तते ॥ अभ्रांतरितसूर्यस्य । तेजः केन न तय॑त ॥ एए॥ पूर्णप्रतिज्ञा कन्येय-मेनं वरमितोऽवृणोत् ॥ आचारः कुलकन्याना-मयं जागर्ति सर्वतः ॥ ॥ ए६ ॥ पश्यतां कुलशीलादि-जूषितानां महीनृतां ॥ अज्ञातकुलशीलाय । कन्या दना हिये मम || 3 || एनमेवोपसृत्याई । तदस्यैव कुलादिकं ।। पृचामि खमनःखेद-छेदाय ॥ ॥ For Private And Personal use only Page #93 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh katassagens Gyanmande शत्रुजय मादा ॥जए स्वयमादरात् ॥ ए॥ ध्यायत्रेवं महीजानि-रुपसृत्य तदंतिकं ॥ निग्धगन्नीरया वाण्या । पप्रच्छेत्यय धीनिधिः॥ ॥ अहो वरेण्य जानेऽहं । गुणेन विनयेन च ॥ हात्या व तत जात्यादि । सर्वं सर्वजनाधिकं ॥ ४० ॥ लोकः प्रायेण वाह्यादि-रंगरक्तो जवेदयं ॥ लिप्य. ते हि बहिनीतिः। सत्याप्यंतरतादृशी ॥ ४० ॥ विद्याधरः सुरः को वा ! को वा लब्धवरो नरः॥ पन्नगो वासि कस्त्वं तत् । पवित्रय मम श्रुती॥१॥ इत्युक्तिन्नाजि नूपाले । महीपालः कणादथ ।। कुवेषं कंचुकमिव । प्रौज्झत्प्रौढप्रतापवान् ॥ २॥ अभ्रमुक्तो रविरिव । निईम श्च पावकः ॥ त्यक्तपंको मणिरिव । शशीव गतलांउनः ॥ ३ ॥ शुक्तिकामुक्तमुक्तानो । जितनि:किट्टहाटकः ॥ तदासीत्स महीपालो । रूपं वैकृतिकं त्यजन ॥४ ॥जने जयजयारावः। सर्वतः समदीप्यत ॥ नमस्तः सुमनःश्रेणि-रपतच वरोपरि ५॥ देवपालो महीपालं । यथावस्थं निरीक्ष्य ते ॥ ससंत्रम स- मुलाय । निबिकं सस्वजे मुदा ॥६॥ तत्परीवारलोकोऽपि । कौतुकोत्फुललोचनः ॥ दंवहरिणीपीठे । लुटत्कायो ननाम तं ॥ ७ ॥ तूर्यघोषो ननादोच्चै-नन्तश्च मुदा जनाः ॥ध ए! ૧૨ For Private And Personal use only Page #94 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादाए ॥ ॥ वलध्वनिरप्युच्चै-रुद्ययौ सुंदरीमुखात् ॥ ७॥ अथ तादृग्महीपाल-पूर्वोक्तिप्रनवत्क्रुधः॥ सं- नूय नूभुजः सर्वे । नरवर्माणमुङगुः ॥ ए॥ फलालिं पाणिनादत्ते । यदसौ तन्न चित्रकृत् ॥ ऐंजालिकविद्यायाः। किमसाध्यमहो नवेत् ॥ १० ॥ निष्कासितः पुरा पित्रा । गृहानिलकणस्त्वयं ॥ चमत्कारं कुतोऽप्याप्य । यच्चकारात्र किं बलं ॥ ११ ॥ असमंजसमेतहि। न सहिष्यामहे वयं ॥ अस्मादेनां गृहीयामो। रत्नं रोरगृहादिव ॥१३॥ नरवर्मा निशम्यै । गदितं परन्नूभुजां ॥ नवाच किंचिदालोच्य । गिरा गन्नीरया ततः ॥ १४॥ प्रतीकध्वं कियत्कालं । यतः कल्याणसुंदरः ॥ ममाजीष्टोऽस्ति तशेषः । कार्यो नैवात्र नूनुजः ॥१५॥ प्राचाद्य कोपसरनं । सदृशैरिव तन्यते ॥ करग्रहमहोऽस्मानिः। परमप्रीतितोऽधना ॥१॥ ज्ञातः सौराष्ट्रिको राजा । स्वल्पसैन्यवलोऽस्त्ययं ॥ मार्ग निरुध्य स्थास्याम । एतस्याहिरिवांनसः ॥ १७॥ न चिंतनीयमेवात्र । कर्तव्यं किंचिदस्ति नः ॥ नदिते रविविंबे किं । तमिस्र स्थातुमीश्वरं ॥ १८ ॥ इत्थमालोच्य नूपाला । गूढमत्सरिणोऽनवन ॥ बहिर्मऽगिरः सूर्य-मणिसोदरधर्मिणः ॥१५॥ For Private And Personal use only Page #95 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इतश्व देवपालोऽपि । महीपालं पुरः स्थितं ॥ प्रमोदमेदुरमनाः । सस्नेहं समजात ॥ || २० || देहमात्रवरौ वत्स । वियुक्तौ पितरौ त्वया || जीवितं त्वयि संपृक्तं । सर्वतः संचरेपुनः || २१ || स्वयंवरमहायाई । स्पृहयेऽयं मनाडू नहि || त्वदागमनशंकी तु । मिषेणागामिह स्फुटं ॥ २२ ॥ यथानुभूतं चरितं । त्वरितं ख्यातुमर्हसि ॥ श्रासौधाग्रगतेरत्रा-गमनावधि तादृशं || २३ || निशम्येति गिरं भ्रातुः । प्रीतिपीयूषपूरितां । आलापीत्स महीपाल - स्तन्निजं कितिखेलनं ॥ २४ ॥ निजातुर्महाचर्य - चतुरं चरितं स तत् ॥ निशम्योदलसत्प्रतिपल्लवांबुदं ॥ २५ ॥ ततो वितततूर्यादि - निनाद सुनगो महः ॥ वैवादिको ऽवनीना - नानयोर्निरवर्त्यत ॥ २६ ॥ गजाश्वग्रामरत्नानि । पाणिमोचनपर्वणि ॥ स लेने व सुधान-योंग्य संगमहर्षिणः ॥ २७ ॥ तत्र स्वयंवरमदे । रत्नप्रभमुपागतं ।। स्तुतिजिर्वेदिवृंदानां । जज्ञे श्री सूर्यमाजः ||२८|| ततो गत्वा तदावासे । नृशं तेनैव पूजितः ॥ रत्नकांतेरपि स्वस्य । तस्मै स चरितं जगौ ॥ २५ ॥ प्रातृस्नेहानुविद्धं तं । ज्ञात्वा बुविवादपि ॥ तप्रीतिविधानाय । कृतोपायः पुनर्जगौ ॥ ३० ॥ लभ्यते पूर्वपुण्येन । स्वसहोदरदर्शनं ॥ For Private And Personal Use Only मादा० ॥ १ ॥ Page #96 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए॥ www.kobatirth.org द्वितीयबाहुत्पादयः । स सदा शर्मकां विनिः ॥ ३१ ॥ संपत्तयः कलत्राणि । यत्र तत्र जवं त्यपि ॥ मातुः कु िविनान्यत्र । न पश्यामि सहोदरं ॥ ३२ ॥ राज्यलक्ष्मीकृते मूढा । येति सहोदरं ॥ ते सारमेयसमतां । जजंते जाग्यवर्जिताः ॥ ३३ ॥ येनि राज्यादिकृते । नाग्यहीनाः सहोदरान || ते स्वयं स्वस्य पक्षस्य । बेत्तारो मम संमताः ॥ ३४ ॥ वंचयंति निजभ्रातॄन | ये ग्रासलवगर्विताः । हस्यंते बलिभुग्निस्ते । भुंज निरपरैरपि ॥३४ इत्यापीय कुमारेंदो -गिरं पीयूषपूरितां ॥ मुमोचाक्षिमणियोंनो - बिंदून रत्नमनो बहून ॥ || ३५ || सनिःश्वासं गलद्वाष्पं । रुड़कंठं स खेचरः ॥ महीपालपुरो गत्वा । जगौ गदया गिरा ॥ ३७ ॥ इतोऽसौ लघुवया । रोषितो न मया क्वचित् ॥ स्वयं विमृश्य चितेऽगाfarai fashः || ३८ || मंत्रिनिवार्यमाणोऽपि । नीतिवाक्यामृतैर्दितेः॥ मयापि साग्रहरु | बुध्वा किंचिद्ययावयं ॥ ३५ ॥ विनानेन महीशत्व - मेकांगसुखदुःखदं ॥ विषपीयूपसंकाशं । जाने परमबांधव ॥ ४० ॥ कुमारस्त शिरःप्रांते । जगौ मा खेदमुह ॥ श्रई वां संगमं कर्त्ता | कर्ममदेहिदेहयोः ॥ ४१ ॥ श्रुत्वेति सोऽप्युरीकृत्य । तत्कुमारनिवेदितं ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा ॥ ए२॥ Page #97 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥९३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुको बांधवालोके । तस्थिवान् स्वनमानसः ॥ ४२ ॥ दिनानि कानिचिद् गीत - शास्त्रेष्टजसंगमात् ॥ राजपुत्र्या समं तत्र । कुमारोऽप्यत्यवादयत् ॥ ४३ ॥ पूर्वकर्मपरीपाका - तदा तपाद्य ॥ तस्य प्रत्यंग निस्तोद - स्फुटस्फोटकसंकुला ॥ ४४ ॥ त्रटबटतिलकण- स्फो टकृत्तापदुःसहः ॥ महाज्वरो महीपांगे -ऽत्यायतः समजायत || ४५ ॥ तस्य तापापनोदाय । शिशिरं यद्विधीयते ॥ विशेषादज्वलद्देहं । तेन पंकजकोमलं ॥ ४६ ॥ श्रौषधैरमृतप्रायै - वीर्यमाणोऽप्यसौ गदः || विशेषात्कोपमाधत्त । दुर्जनः सामन्निर्यथा ॥ ४७ ॥ न ते वैद्या नता विद्याः । स प्रपंचो न हि हितौ || यैस्तस्य विकसछ्याधेः । प्रतीकारः प्रतन्यते ॥ ॥ ४८ ॥ मासमेकं महोपायै विविधौषधराजिनिः । वैद्यैश्चिकित्स्यमानोऽपि । स रोगान्न परिच्युतः ॥ ४५ ॥ श्रपृश्य नूपं तच्चाधि-विधुरं मधुरोक्तिभिः ॥ शांतयित्वा च पितृवत् । सशोकां जनतामपि ॥ ५० ॥ ततः सैन्यशतैर्विद्या-धरैश्च परिवारितः ।। चचाल ' पितृपादेज्यः । सोत्कंठं स कुमारराट् ॥ ५१ ॥ ॥ गुणसुंदर्यपि ततः । प्राप्य वृद्धानुशासनं ॥ पित्रोः पादौ नमस्कृत्य । जज्ञे पत्यनुगामिनी ॥ ५२ ॥ For Private And Personal Use Only माढा० ॥ ए३॥ Page #98 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए४ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इतश्च ते महीपालाः । पूर्वमत्सरिणः पथि ॥ रुरुधुस्तं महीपालं । मालवांतःप्रवर्त्तिनं ॥ || ३ || रे रंक रत्नमादाय । पश्यतामिह नूभुजां ॥ क्व यासि बलविद्याया । अधुनाफलाप्स्यसि || ४ || निजमानाधिकं कर्म । कुरुते योऽतिलौख्यतः ॥ तस्य स स्फुटमनाति | फलं कुष्टि या जवान ||१५|| तदो तो जनान् वीयो - चिवानुञ्चावचं वचः ॥ यत्त्रं तत्फलमेतर्हि । भुंक्ष्वास्मनुज निर्मितं ॥ ५६ ॥ इत्युदीर्यं महाक्रोध - दुईरास्ते धराधवाः ॥ संनूय सर्वसारेला - वेष्टयन सूर्यमध्वजं ॥ ५७ ॥ विस्मरन्निव रोगार्ति । श्रुत्वा तद्वैरिणो मुखातू ॥ महीपालः शत्रुकालः । करवाल करे ऽकरोत् ॥ ५० ॥ दंतादेति गर्जेर्युई। रथिकैश्व श शशरि ॥ खाखति च पादातैः । कुंताकुंति च सादिनिः ॥ ५९ ॥ प्रयुध्येतां महासैन्ये । गतदैन्ये मिथोऽप्यश्र || पुरोगतस्वपरयो - विचाररहिते क्रमात् ॥ ६० ॥ आमिषैः सहितां वीक्ष्य | व्याप्तां तद्यशसा महीं ॥ तद्विस्तारयितुं स्वर्गे । यतंते यावज्रगाः ॥ ६१ ॥ किन्नरैगीयमानं तत् । श्रुत्वा तत्रापि वैरिषु । तदस्तोतृषु संपेतुर्नर्तृनता हि मार्गणाः ॥ ६२ ॥ - र || रिपुव्रातैर्महीपाल - सैन्यं को पाडुपतं ॥ नलल्लोलकल्लोलैः । समधैरिव सैकतं ॥६३॥ For Private And Personal Use Only मादा० ॥ ४ ॥ Page #99 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥एए॥ www.kobatirth.org रत्नमनो देवपाल - महीपालौ महौजसः ॥ अन्येऽपि रथिनः सर्वे । पितस्तानयोधयन् ॥ ॥ ६४ ॥ वर्षॆतो बालधारानिः । सिंचंतः शोणितै रसां ॥ चक्रुस्ते शत्रुदुर्भिकं । नरेंश नवनीराः || ६५ ॥ निर्मण्य सेनां दधिव-यशोमुमाहरत् || जगत्तापापहं तत्र । ते मंत्रा कन्नाः || ६६ || दिशो दिशं पलायंतो । रिपवः सैनिकैः समं ॥ जगत्सारं महीपाल - सारं सोडुमनीश्वराः ॥ ६३ ॥ चक्रे जयजयाराव - स्तदा यादवसैनिकैः । पेतुर्ननस्तः सुमनः--श्रेणयः सुमनःकरात् ॥ ६८ ॥ कदापि न तृणे कोपं । वितन्वंति भुजानृतः ॥ नरवमदिनूपाला - स्तदतो बिरुर्मुखे || ६ || मह्यामसौ महीपालो । मोदवांस्तदमी नृपाः ॥ लुतो बलेनापि । लिलिपुस्तत्कणैर्वपुः ॥ ७० ॥ सुस्वामी स्वकरं तेषां । नम्राणां पादयोः पुरः । पृष्ठे ददौ स्फुरत्पद्मा - सद्मपद्मसमपन्नं ॥ ६८ ॥ स्वकन्या देवपालाय । देवकन्याधरणी ॥ श्रदायि वनमालेति । भूभुजा नरवर्मणा ॥ ६५ ॥ विजित्य नूपतीनेवं । मूर्चामिव जयश्रियं ॥ वनमालां समादाय । स चचाल पुरंप्रति ॥ ७० ॥ तदादेशमनुप्राप्य । नरवर्मादयो नृपाः || जग्मुर्निजं निजं स्थानं । यदुशौर्यचमत्कृताः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ए५॥ Page #100 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय मादा ॥६॥ ॥१॥ यथा यथा बने वाति । वायुरायुरपायकृत् ॥ वृधि तथा तयाप्यस्य । प्राप रोगम- दोरगः ॥७शा अटादशापि कष्टानि । दृष्टानिलमहातितिः॥ तस्य देहं श्रियो गेहं । दषयामासुरुचकैः ॥ ३ ॥ बनावनिस्तस्य घना । नरकावनिसन्निन्ना ॥ नदीजलं नीतिमलं-कतुमासीत्सवारिज ॥ ४ ॥ तूर्यनादः कालवाद-समताममतामधात् ॥ तस्य स्रवसागंधनश्यत्परिजनस्य च ॥ ५ ॥ कालकूटोपमं लोज्यं । श्ववपुनिन्न पयः ॥ कर्परो फुःखपूरोऽपि । तस्यानूनत्र रोगिणः ॥ ७६ :। गेयं क्यिवाईयं । नृत्त वृत्तमहेरिव ॥ सुमानि यमनाराचा-स्तस्याजायंत ही तदा ॥ ७ ॥ न जने बिजने वापि । तेनापि न रतिः क्वचित्॥ नरकाधिकःखौघ-पूर्णितेन समं जनैः ॥ ७० ॥ दिनैः कतिपयैः प्राप्य । स वनं कुसुमोकरं ॥ अदापयनत्र वासान् । सैन्यं तदुःखदुःखितं || ए ॥ शुनाशुनं पूर्व कर्म । समुदेति यथा नृणां ॥ परोपदेशबंध्यापि । तथा बुद्धिः प्रवर्तते ॥ ७॥ कर्मणा प्रेर्यमाणोऽयं । जीवो भ्रमति सर्वतः ॥ कुलालचक्रकुलज-स्वनावसमन्नावनृत् ॥ १॥ अश्रोद्यदिउलापूर-प्लावितायां स नूपजः ॥ सावकाशप्रदेशेऽसौ । निश्यशेत सुखे ॥६॥ For Private And Personal use only Page #101 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ ए७॥ www.kobatirth.org ॥ ८२ ॥ इतो विद्यावराचैत्र-राकायां विमलाचले || श्रादिदेवपदांनोज-सेवार्थमनितो ययुः ॥ ८३ ॥ त्रैलोक्ये यानि तीर्थानि । तेषां यद्यात्रया फलं ॥ पुंसरीक गिरेर्यात्रा । दने तत्फलमेकिका || ४ || चैत्रस्य पूर्णिमायां तु । पुंमरीक गिरेर्नुतिः ॥ स्वर्गापवर्गसौख्यानि । कुरुते करायौ ॥ ८५ ॥ शक्त्याहृतैर्नदनतः । कुसुमैर्विमलाचले || विचित्रैः पूजयामासुः । स्वामिनं व्योमगामिनः ॥ ८६ ॥ चिरं चतुरचारीकं । नानाजिनयभूषितं । संगीतकमतिप्रीति - चित्ताः प्रापंचयंश्च ते ।। 09 | चित्रार्थज्ञावाचतुरैः । सूक्तैः संवेगगर्भितैः ॥ तत्रैत्याराधयंश्चैत्र - राकायां ते जिनेश्वरं ॥ ८८ ॥ उत्तीर्णाः पुंरुरीका - स्तेऽनिघासाम्यतः प्रिये ॥ पुंरुरी के दत्तदृशः । स्वस्थानाय प्रतस्यिरे ॥ ८९ ॥ चंचूममय प्राह । तत्प्रिया प्रियया गिरा ॥ नाथ गर्छतु सर्वेऽमी । विनावाभ्यां परे खगाः || ५० ॥ जगन्नाथस्तु मच्चिने । तथा वासमसौ व्यधात् ॥ यथा स्वर्गापवर्गादि । तृसं मन्ये हि तत्पुरः ॥ ९२ ॥ अष्टाह्निकां पुनः स्थातुं । पुंकरीके गिरौ विनो || प्रसीद मयि विश्वेशं । यथा स्तौम्यर्चयामि च || ३ || स स्वयं जक्तिमांस्तीर्थे ऽत्यर्थं चाभ्यर्थितस्तया । प्रतिष्टन्मृष्टमिष्टेनो-पदिष्टं क उपेक्षते ॥ १३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ए७ ॥ Page #102 -------------------------------------------------------------------------- ________________ Sin Mahavir lain Aradhana Kende Acharya Sh Kalassagens Gyantande शधुंजय ॥ ए ॥ संपूज्य जगतामीश-मसीमोत्कंठया चिरं ॥ अतृप्तावपि तौ गतुं । ततः किंचिद- माहारा पीतुः ॥ ए ॥ विमानमविमानं ता-वारुह्य पथि दंपती ॥ यांतावपश्यतां सूर्यो-यानं धू॥॥ कप्स्थितं ॥ ६ ॥ तहीक्ष्य सा कुरंगाही । विलकीकृतनंदनं ॥ वनं पुष्पधनं चारु। व्याजहार हृदीश्वरं ॥ ए ॥ नाथ शत्रुजयादू. दूरे । पश्येदं काननं घनं ॥ दिवापि कुसुमैः सोडु-व्योमविनमधार्यदः ॥ ए ॥ ततः कुरुमुदंभ-कमलोत्करराजितं ॥ अवार्णोदनपी. यूष-पूर्णमन्यर्णमीशनः ॥ एU || चलध्वजपटप्रांत-वातवी जितनाकिनः ॥ प्रासादान विशदात् पश्य । सैकते तस्य चाईतां ॥ ५० ॥ * शत्रुजयगिरेः सीनि । वनलक्ष्मीरियं मम ॥ रामदयोः सुखं दत्ते । नाय त्वं चेत्यती दसि ॥१॥ वाक्प्सुधां वदनांनोजा-प्रियायाः श्रवराप्रियां ॥ निषीय विपिने तस्मिन् । वि.) मानं सोऽवतारयत् ॥ २॥ नवाच च कुरंगादि । सूर्योद्यानमिदं महत् ॥ दिव्या औषधयो | यत्र । सर्वकर्मणि कर्मगः ॥ ५ ॥ सूर्यावर्तालिधं कुं-मेतशेगार्निखंगनं ॥ अष्टादशापि कु* टानि । कार्यतेऽस्यांबुदिना ॥ ५॥ वदनिनि प्रत्नावं स । कुंकजं वन तथा ॥ रेमे तत्र For Private And Personal use only Page #103 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा ED शत्रुजय तया साई । मनोहरलतागृहे ॥ ६ ॥ व्यतसक्षलनालोल-लोचनांचललालितः ॥ तदनसि च विद्यान-दनोजकुलसंकुले ॥ ७ ॥ श्रादाय पद्मपुष्पाणि । धौतवस्त्रधरस्तया॥ स स सिएए य तने-पूजयझिनमस्तुवत् ॥ ७॥ ततः सूर्यावर्चतोय-महत्पादपवित्रितं ॥ आदाय गद नेदाय । चेलतुस्तौ विमानौ ॥ ए ॥ श्तश्चमलाश्लेष-नृशशुभ्रोपकारिकां ॥ अपश्यतां विमानस्यौ । तौ महीपालवाहिनीं ।। १० ।। सर्वतस्तुरगान नागान् । रयान् पतींश्च नूरिशः ॥वीक्ष्य वामा विमानस्या। जगाद प्राणवल्लनं ॥११॥ वने कयमियं नाय। मानवानामवस्थितिः॥ यत्र यत्र भ्रमत्येवा । दृग्गजाश्वास्ततस्ततः॥१२॥ अयं रोगावत्कश्चि-केटितो मानधनः ॥ पूतिगंधस्तपान्येति । यौन वेनि कुष्टिनं ॥ १३ ॥ कुष्टहारि वरं वारि । विद्यतेऽत्र हृदीश्वर ॥ तेनामुष्यानिषिचामि । देहमादेशतस्तव ॥ १४ ॥ पत्युरादेशमासाद्य का । सुदती सा दयावती ॥ तक्षारिबिंदूनमुंचत् । तस्योपरि विमानगा ॥ १५ ॥ तस्य संपर्कमा- त्रेण । पयसः पुण्यकारिणः ।। महीपालः परां प्रीति । प्रापाप्राप्तचरी तदा ॥ १६ ।। ग्रीष्मशुको यया वृत्तो । वर्षासु स्यात्पुनर्नवः ।। तदा तथा महीपालो-ऽनवनारिसकतः ॥१७॥ NGS ए| For Private And Personal use only Page #104 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 200 || www.kobatirth.org तस्य दिव्यद्युतिं देहं । दृष्ट्वा विधावरः कसात् ॥ सुंदरी देवपालौ च । जहर्षुः सहसैनिकैः ॥ ॥ १८ ॥ गात्कुष्टानि । दूरीभूय नजोंगले || जगुस्तं जय राजेंइ । मुकोऽस्मानिर्यतोऽधुना ॥ १७ ॥ सप्तजवमस्माभिः । सेवितोऽस्यधुना पुनः ॥ श्रागतं कुंरुतोयं चे-नाकाशस्ततोऽस्ति नः ॥ २० ॥ इत्युदीर्य महारोगाः । सर्वे कोलाहलाकुलाः ॥ कृष्णवर्णा घोररूपा । जग्मुस्ते rafaव्यहो ॥ २१ ॥ अतिक्रम्य ततो दोषा-मदोषः सुखलकयुक् ॥ प्रातर्महोत्सवं चक्रे । देवपालोऽतिहतः || २२ || आजूद वनकांतिं । महीपालः खगामिनं ॥ पूर्वमित्रं प्रमोदाय | स्वदेहारोग्याशंसनात् || २३ || ततो विमानवृंदेन | रत्नकांतिः प्रमोदवान ॥ महीपाला निधाश्रुत्या । सत्वरं स समाययैौ ॥ २४ ॥ नीरुग्निरंगरालिंग्य | तस्यांग प्रेमलालसः ॥ महीपालोऽपि देदैक्यं । कुर्वाण इव निर्भरं ॥ २५ ॥ रत्नप्रनरत्नकांती । है संयोज्य नृपांगतूः ।। स्वमैत्र्यं सफलं चक्रे । तथ्या वाचोऽप्युदीरिताः ॥ २६ ॥ एकात्मानापृथक् देहाववतामपि । यथा तावेकवैताढ्य -राज्यस्याप्यधिषैौ तथा ॥ २७ ॥ व्योमार्धगामिनि रवा व तत्र मुनिध्यं ॥ मासोपवासपर्यंते । पारणार्थमुवागमत् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ||200 || Page #105 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १०१ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir ॥ २८ ॥ मूर्त्ताविव धर्मशर्मौ । महीपालो निरीक्ष्य तौ ॥ ससंभ्रमं समुत्याय । ननाम बहु क्तिमान् ॥ २५ ॥ प्रतिलान्य महानत्या । शुद्धान्त्रैर्वस्त्रवारिभिः ॥ अपृढन्निजरोगस्य । सर्व वृत्तांतमादितः ॥ ३० ॥ तावूचतुर्मृदुगिरा । धर्मलानपुरस्तरं ॥ राजन्नौ गुरुरास्तेऽत्र ! ज्ञानवान् विधिनांतरे ॥ ३१ ॥ संदेहो यदि कोऽप्यस्ति । मतिश्वे: धर्मकर्मणि ॥ तदा नौ गुरुमागत्य । पृद्धेः स्ववाायाधुना ॥ ३२ ॥ इत्यालाप्य महीपालं । तौ मुनी तेन वंदितौ ॥ आगत्य गुरुपादांते । यथावृत्तमशंसतां ॥ ३३ ॥ देवपालमहीपालो । रत्नप्रभखगोऽपि च ॥ अन्येऽपि वहवो लोका । जग्मुर्गुरुमुपासितुं ॥ ३४ ॥ ध्यायंतमात्मनात्मान -मानंदमयमुचकैः ॥ नावबिंडुकलाश्लेषि - ज्योतिर्ध्वस्ततमोजरं ॥ ३५ ॥ आधारपद्ममाकुंच्य । शक्त्या स्थाप्य हवंतरा ॥ चिंतलं परं ज्योतिर्ब्रह्मस्थान निवासि तत् ॥ ३६ ॥ सर्वजावेषु समतां । जजतं मुक्तिगामुकं ॥ दृष्ट्वा गुरुं महानंद-मवापुस्ते वचोऽतिगं ॥ ३७ ॥ निर्विशेषकं ॥ दक्षिणीकृत्य । विशुद्ध्या ते मुनीश्वरं ॥ कृतवैककसत्पक्षा | नेमुर्ज्ञाननिधिं मुदा ॥ ॥ ३८ ॥ अथ ध्यानसमाधानं । विहाय स मुनीश्वरः ॥ धर्मव्यापारनृतेषां । बोधायेति गिरं For Private And Personal Use Only माढा ॥ १०१ ॥ Page #106 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१०२॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir जगौ || ३ || प्रादेशो मनुष्यत्वं । दीर्घायुस्तत्त्वनाकुलं ॥ न्यायार्जितानि वित्तानि । हेतुः पुण्यार्जने नृणां ॥ ४० ॥ देशनावाक्सुधां पीत्वा । गुरोर्वदनचंशतः ॥ इत्थं तेऽय पुनर्व्याधी -नपृवन जाणिस्तदा ॥ ४१ ॥ यत्र तत्तीर्थकुंमांज- स्तत्र नैव वयं स्थिराः ॥ सप्तनवसंपृक्ता । इति गीः काजवत्तदा ॥ ४२ ॥ ज्ञात्वा तनवं पूर्व । गुरुराह समाधिना ॥ श्रुणु त्वा महीपाल । यथा दुःकर्म चार्जितं ॥ ४३ ॥ तथाहि भरतेऽत्रास्ति । पुरं श्रीपुरसंकं ॥ तत्रासीद्गुणिनां सीमा । श्रीनिवासो महीपतिः ॥ ४४ ॥ स प्रजाः पितृवत्पाति । दंत्रीन् पितृनवत् ॥ अधः करोति दानेन । सुरधेनुमणिडुमान् ॥ ४५ ॥ शीलादिगुणसंपन्नः । पापविदितादरः ॥ मृगलक्ष्मसपक्षत्व - माससाद स भूपतिः ॥ ४६ ॥ अन्यदा मृगयाकृष्ट - तुरंगममधिश्रितः ॥ कोकं पाणिना बिनृत् । स ययौ विपिनावनौ ॥ ४७ ॥ त्रस्वनमृगकुलं घावन | तुरंगेल रयस्पृशा || अनवचिन्नवाणानिः । स ववर्ष यथांबुदः ॥ ४८ ॥ यद्दूरे तच्च पार्श्वस्थं । पार्श्वस्त्रं तच्च दूरगं ॥ कुर्वन् व्यसनसंरुधः । स भ्रष्टो निजसैन्यतः ॥ | ४ || निविरुडुमसंघाते । तर्कयन् जीवसंगतिं । मुमोच निशितान् बाणान् । तज्जिघां For Private And Personal Use Only मादा० || 03 || Page #107 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ १०३ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir सुर्महीपतिः || ५ || नमोऽर्हश्य इति श्रुत्वा । गिरं गङ्गदकंवजां ॥ ज्ञातुं तदुत्पत्तिभुवं । स याच्चक्षुरक्षिपत् ॥ ५१ ॥ तावन्निजेषुणा विद्धं । कायोत्सर्गस्थितं मुनिं ॥ पतंतं पृथिवीपीठे । न्याय दिला विभुः || २ || समूलं स्वस्य पुण्यडुं । स्वयं विन्नं विदन्निव । महतं दतं वीक्ष्य | शुशोच स धराधिपः ॥ ५३ ॥ श्राः कृतं किमिदं नाथ | मयाद्य निबिनसा || 5:कर्मवह्निना वोधि-वीजमज्ज्वाख्यतार्जितं ||२४|| पुण्यावसानं व्यसनं । श्वसनं परमंहसः ॥ धिमे जीवितव्यं च । निर्मेतुप्राणिवैरिणं ॥ ५५ ॥ एकस्यापि हि जीवस्य । हमने तद || घोरातिघोरं नरकं । लभ्यते येन मानवैः ॥ ५६ ॥ मयात्मव्यसनं प्रौढिं । तथा नीतं दुरात्मना ॥ यथा तेनातिवृदेन । रुविहत्या ममानवत् ॥ ५७ ॥ प्रोत्साहयंति धर्मज्ञा । श्रपि मां व्यसने रतिं ॥ धिक् तान् पापं च मामाप-द्विधायिनमनागतां ॥ ५८ ॥ वित्ता तत्ववृत्तिश्व । यातु तेषां इयं कयं ॥ यैरित्युक्तं न पापाय । पापर्दिः पृथिवीभुजां ॥ ॥ ५ ॥ श्रमी तृणां संतृता । जंतवो गतमंतवः ॥ दन्यंते निशितैर्वाणै - दीं दी पाप्मनिरुतैः ॥ ६० ॥ सौ मुनिर्महायोगी | पुण्यराशिरिवांगवान् ॥ मया हतो हताशेन । क्व For Private And Personal Use Only माहा० ॥ १०३ ॥ Page #108 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १०४ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir यामि करवाणि किं ॥ ६१ ॥ इत्युदीर्य विषयात्मा । धनुर्बाणान् बज सः ॥ विमृशंस्तेषु दुर्जन्म - कारिपापैकमूलतां ॥ ६२ ॥ उत्तीर्य तुरगात्तूर्णं - मुनेरन्यर्णमेत्य च ॥ प्रायश्चित्तमिव स्वस्यां-हसः कुर्वन्ननाम तं ॥ ६३ ॥ श्रादाय पालिना पादौ । श्वसतस्तस्य सन्मुनेः ॥ नत्रे स्वमौलौ मुकुटे | मुकुटं नृपतिर्व्यधात् ॥ ६४ ॥ मुक्तकंठमविश्रामं । निजं निंदन कुकर्म सः ॥ रुरोद रोदयन् पार्श्व-स्थायिनो मृगपक्षिणः ॥ ६५ ॥ हा हा दुरात्मना देव । मृगयाव्यसनस्पृशा ।। मयादोऽकारि दुःकर्म । ममादिश करोमि किं ॥६६॥ विमले स्वकुले नाथ । कलंकः कल्पितो मया || पुण्यसौधे महादीप्रे । ददे कज्जलकूर्चकः ॥ ६७ ॥ डुराचारो हतस्वतः । कुले चेत्तनयो जवेत् । तदा पूर्वजपुण्यौ । संलग्नो दावपावकः ॥ ६० ॥ कलंकिनो मे भगवन । तैरश्वनरका तिथेः ॥ जवतां जवदीयौ त चरणौ शरणाविमौ ॥ ६५ ॥ इत्युदीर्य मुनेः पादौ । क्रियासमनिहारतः ॥ ननाम वाष्पकलुष - लोचनः स स्वनिंदकः ॥ ॥ ७० ॥ कणादपि मुनिः सोऽय । स्मरनहींस्तदाईतां ॥ प्राणान् मुमोच तद्वाले-नाकष्टानिवकर्मणा ॥ ७१ ॥ पुनः पूत्कारमकरो । द्दीर्णहनधासिना || मुमूर्त तद्गुणश्रेणिं । नि For Private And Personal Use Only माटा० ॥ १०४ ॥ Page #109 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sha Kalassaganan Gyanmande माहा शत्रुजयध्यायन धरणीधरः ॥ ७ ॥ इतस्तत्सैनिकाः प्राप्ता-स्तं तथा वीक्ष्य स्थितं ॥ नयोक्तियु- त्या संबोध्य । किंचिदुःखान्यवर्तयत् ॥ ३३ ॥ अग्निसंस्कारमासूच्य । मुनेदेदस्य नूपतिः॥ ॥१॥ खितश्चेतसि नृशं । विवेश निजमंदिरं ॥४॥ इषिहत्याविपापस्य । शांतये तहने नृपः॥ प्रासादं कारयामास । श्रीशांतेश्चतुराननं ।। ७५ ॥ शुक्षनवस्त्रदानानि । सर्वपापहराशि सः ॥ मुनीनां नियमानित्यं । दत्ते तन्नक्तिनूषितः ॥ ७६ ।। कुर्वन्नपि महाधम । त्रिशुद्ध्या वसुधाधवः ॥ ऋषिहत्यादिपापेन । न तथासौ व्ययुज्यत ॥ ७ ॥ तेनैव दुःखशल्येन । श्रीनिवासोऽतिपीमितः ॥ महारोगैर्मृतः प्राप । सप्तमी नरकावनिं ॥ ७० ॥ अनुनूय महाउःखं । बंधनन्दनादिकं ।। नरके चिरमंते तु । तिर्यक्षु जवमाप सः ॥ ॥ शीतातपमहारोग-तामनक्षुत्तृषादिकं ।। अकालदुःखमावेद्य । पुनर्नरकमाप्तवान् ।। ७ ॥ तिर्यक्षु नरकेष्वेवं । सोऽवतारमधारयतू ।। षड् जवान मनुजो नूत्वा । कुष्टादासादयन्मृति ॥ १ ॥ अधुनापि म- हीपाल । मुनिहत्याजवं कल ॥ पूजितं कुष्टपक्वं । लब्धवानिद तनवान् ॥ २ ॥ विराधितो मुनिर्हास्या-वपि पुःखौघदायकः ॥ किं पुनर्मत्सरारंजा-नरकावेशकारिणः ॥ ३ ॥ ?| For Private And Personal use only Page #110 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥१६॥ एकजन्मकृतं पुण्यं । प्रयाति यतिकोपनात् ॥ यतिघातात्तु वासः स्यात् । सप्तम्या नरकाव- नौ ॥ ४ ॥ दुःखदौर्गत्यर्योनि-दौलीग्यादिफलैर्धनैः ॥ शषिहत्यामहावल्ली। परत्रेह फलत्यपि ॥ ५ ॥ दत्तेऽसौ सर्वसौख्यानि । त्रिशुद्ध्याराधितो यतिः ॥ विराधितश्च तैरश्च-नरकानपयातनाः ॥ ६ ॥ ___ चारित्रिणो महासत्वा । वतिनः संतु दूरतः ।। निःक्रियोऽप्यगुणज्ञोऽपि । न विराध्यो मुनिः क्वचित् ॥ 6 ॥ यादृशं तादृशं वापि । दृष्ट्वा वेषधरं मुनि ॥ गृही गौतमवनत्या। पूजयेत्पुण्यकाम्यया ॥6॥ वंदनीयो मुनेर्वेषो । न शरीरं हि कस्यचित् ॥ व्रतिवेषं ततो - दृष्ट्वा । पूजयेत्सुकृती जनः ॥ ७ ॥ पूजितो निःक्रियोऽपि स्या-वजया व्रतधारकः ॥ अवझातः सक्रियोऽपि । व्रते स्यात् शिथिलादरः ॥ ए ॥ दानं दया कमा शक्तिः। सर्वमेवापसिक्कित ॥ तेषां ते वतिनं दृष्ट्रा।ये नमस्यति मानवाः॥ ॥ आराधनीयास्तदमी। त्रिशुद्ध्या जैनलिंगिनः॥ न कार्या सर्वथा तेषां निंदा स्वार्थविधातका ॥एशा कारणं तव कुष्टानां । महीपाल स्फुटं ह्यदः ।। मा कदापि मुनीन क्रुक्षे । नृपते त्वं विराघयेः ।। ए३ ॥ For Private And Personal use only Page #111 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १०७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्सूर्यावर्त्तकुंजः । श्रुणु तस्य कथानकं ॥ शत्रुंजयाधः शक्रीय - दिशि सूर्यवनं महत् ॥ || ४ || षष्टिवर्षसहस्राणि । सूर्यो वैक्रियदेहनाक् ॥ यत्रास्थाकिन सेवायै । सूर्योद्यानं ततो हि तत् ॥ ए५ ॥ तत्रांतर्विद्यते कुंरुं । सूर्यावर्त्तानिधाननृत् ॥ नाजेयदृष्टिपीयूष -संपृक्तजलसंप्लुतं || ६ || हत्यादिदोषविध्वंसि । सर्वकुष्टहरं परं ॥ तत्पयो घनसारैण-मद जित्वरसौर || ७ || विद्यानृन्मणिचूकोऽय । सप्रियो विमलाचले || चैत्रोत्सवे जिनं नत्वा । सू यानमथागमत् ॥ ए८ ॥ तत्रापि नत्वा नाज्ञेय-प्रतिमां मतिमानयं ॥ तत्कुंकतोयमादाया - वलन्निजपुरं प्रति ॥ एए ॥ तत्प्रियाथ विमानस्था । जवंतं वीक्ष्य तद्विधं ॥ दयार्शपतिमापृहया - किरतोयं तवोपरि || ६०० || तत्सेकाछ्याधयः सर्वे । त्वद्देहाद्दूरगामिनः ॥ नदीरयामासुरिदं । स्थातुं नातं वयं त्वयि ॥ १ ॥ हत्याः प्रायेण सर्वाः स्यु-र्नरकादिकदुःखदा ॥ यतिहत्या त्वविश्रांत-नवस्त्रांति निबंधनं ॥ २ ॥ कोपनीयो मुनिर्नव । गिरापि गतदूपणैः ॥ प्रायेण परनिंदा स्यान्महादुःखैौघदायिनी ॥ ३ ॥ मुनिलिंगी सदा वंद्यो । नालोक्यं तक्रियादिकं ॥ यादृशस्तादृशोऽप्यस्मा - देवाकारो हि वंद्यते ॥ ४ ॥ For Private And Personal Use Only माहा० || 03 || Page #112 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १०८॥ www.kobatirth.org इत्युक्त्वा विरते तस्मिन् । महीपालो गिरोऽकीरत् ॥ मया त्वं जंगमं तीर्थ । प्राप्तोऽसि - जगन्निद ॥ ५ ॥ धर्मनेत्रप्रकाशत्वात् । सर्वतीर्थोपदेशतः ॥ त्वमेव तीर्थमतुलं । लेने धन्येन यन्मया ॥ ६ ॥ सेव्यस्त्वं पूजनीयस्त्वं । ध्येयस्त्वं हि जवस्पृशां || गुरुंविना धर्मतत्वं । बुमानपि वेतन ॥ ७ ॥ रससिद्धिः कला विद्या । धर्मस्तत्वं धनार्जनं ॥ गुरूपदेशेन विना । प्रास्यापि न सिद्ध्यति ॥ ८ ॥ सर्वेषां मातृसवितृ - ग्रात्रादीनां नरो जवेत् ॥ ग्रनृणो धर्मास्तु । नानोपायैर्गुरोर्न तु ॥ ए ॥ पितृमातृमुखाः सर्वे । संजवंति जवे जवे ॥ सद्गुरुर्धर्मदाता च । प्राप्यते पुण्यतः क्वचित् ॥ १० ॥ भ्रमता जवपाथोधौ । प्रमादायतचेतसा ॥ चिंतामणिरिवानर्ध्यः । प्राप्तोऽसि जगवन्मया ॥ ११ ॥ धन्यानामपि धन्योऽहं । धुर्यः पुण्यतामहं ॥ भवामि यदि तीर्थं । जवान दर्शयिता मम ॥ १२ ॥ क्रियाः सर्वाः प्रवर्त्तते । गुरौ साहिल नान्यथा ॥ चक्षुष्मानपि नो पश्ये- इस्तु चेन्नास्करो न हि ॥ १३ ॥ इत्यार्थेतो गुरुस्न | स्वयं तीर्थेऽधिवासनः ॥ नुमित्युवाच सानंद मुत्तस्थौ च कुमारराद् ॥ १४ ॥ मेरीजांकारमंत्रांत - दिग्नारा भूरिविक्रमाः ॥ सर्व सारेण गुरुणा साईं ते प्राचलन्न | १५ | 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० || 200 || Page #113 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११२ ॥ ०० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रविचिन्त्रप्रयाणैस्ते । प्राप्य सूर्यवनं महत् ॥ नानाडुमाणां गयासु । सैन्यावासानदापयन् || १६ || गुरूपदिष्टविधिना | कुंके चैत्ये च सोत्सवं ॥ ते चकुरार्दतीं पूजा - मर्जयंश्व महोदुयं ॥ १७ ॥ तत्र विद्याधरैर्विद्या - बलाइलमयान्यथ ॥ विचक्रिरे विमानानि । शोजितानि ध्वजवजैः ॥ १८ ॥ श्रो विमान वृंदेना - बादयंतो ननस्तलं ॥ प्रापुः शत्रुंजयममी । सिद्धिसौधावेदिकां ॥ १७ ॥ सुवर्णकलशश्रेणिं । प्रासादेषु निरीक्ष्य ते ॥ प्रमोदपूर्ण यात्राकु-पु पूर्णघटोपमं ॥ २० ॥ प्राप्य शैलाश्रम ते । तीर्थ त्रिभुवनोत्तरं ॥ वीक्ष्य नाथं च पावि- मासेदुः शिवशर्मदं ॥ २१ ॥ अवरुह्य विमानाचे । कृत्वा राजादनीं मुदा ॥ प्रदक्षिणां जगनः । पादौ मुस्ततो नृपाः || २२ || प्रासादं गतसादास्ते । जिनस्यासाद्य सादरं ॥ ननृतुः प्रीतिपूर्णांगा । वकृतभुजांचलाः ॥ २३ ॥ स्वयं स्तुवंत आत्मान - मादिदेवस्य दर्शनात् ॥ तत्पुण्यमासदन नूपा । न यश्चनगोचरं ॥ २४ ॥ जिनं विर्धापयामासुः । पूर्व शुः ॥ लुतः पृथिवीपीठे । मुक्तिनरोच्छ्रिताः || २५ || शत्रुंजयीसरित्स्नानाअंतर्बदिव ते || देहे शुभ्राणि वासांसि । सद्गुणाः पर्यधारयन् ॥ २६ ॥ श्रानीतैनंद For Private And Personal Use Only माहा० ॥ ११२ ॥ Page #114 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११० ॥ www.kobatirth.org नोद्याना - विद्याधरबलेन ते ॥ कुसुमैरर्चयामासु- बैलोक्य तिलकं जिनं ॥ २७ ॥ इत्थं मनःप्रमोदा । गुरोरादेशतो गिरौ ॥ चक्रुस्ते सकलं कर्म | धर्मसर्वस्वशर्मदं ॥ २८ ॥ पवित्रपदवैचित्रै रमनिः स्तवैरमी ॥ श्रस्तुवन्नस्तकलुषा । जिनं जातातिसंमदाः ॥ २५ ॥ प्रतिलाय गुरुं जक्त्या । शुक्षेपकरणैरथ || दयादानादिनिदनां - स्ते तत्रानंदयन्मुदा ॥ ३० ॥ जिनार्चनेऽस्ति यत्पुण्यं । प्रतिमासद्मनिर्मितौ ॥ श्रर्हतां शतसहस्र - गुणं तस्मादनुक्रमात् ॥ ॥ ३१ ॥ इतः प्रतिमावेश्म - कर्त्तात्र स्वर्गजाग्नवेत् ॥ पापेभ्यस्तीर्थराया - स्तदनंतगुणं स्मृतं || ३ || श्रुत्वेति सद्गुरोर्वाक्यं । महीपालोऽतिनक्तिमान् ॥ जिनप्रासादमुत्तुंग-मकाप्रतिमायुतं ॥ ३३ ॥ किं ॥ एवमष्टाह्निकां कृत्वा । ते तत्र परमोत्सवैः ॥ रैवता िविमानोधैर्जग्मुर्गुरुपथानुगाः ॥ ॥ ३४ ॥ श्रष्टाह्निकां महोत्साहै - स्ते तत्रापि नराधिपाः । सूत्रयन्नेमिनाथ- पादपूजनतत्पराः ॥ ३५ ॥ सूर्यमल्लो महीनाथः । पुत्रौ प्राप्तमहोदयौ ॥ ज्ञात्वैतौ सवधूकौ शक्। सन्मुखं समुपागमत् || ३६ || तं जंगमतीर्थमिव । पितरं वीक्ष्य सादरौ ॥ तौ लुतौ धरापीठे । Acharya Shri Kallassagarsuri Gyanmandir For Private And Personal Use Only मादाण || ??0 || Page #115 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा० नेमतुनक्तिनिरौ ॥ ३३ ॥ राजा कराच्यामुद्दधे । तावुलौ दितिसंगिनौ॥ तनयो नयधर्मा- न्यां । पहाविव निजौ गुणी ॥ ३७॥ प्रालिलिंगेऽनुरागण । तैमियः प्रीतिनिर्नरैः॥ तदा । सा वाचमतिवर्तते ॥३५॥ आरुह्य करिणं राजा-प्यारोह्य तनयावथ ॥ अविशत्स्वपुरं प्रोच्चै-दददर्थिजने धनं ॥ ४० ॥ नचान मंचान् ध्वजवातान् । हृद्या वंदनमालिकाः॥ संगीतं च प्रेक्ष्यमाणाः। प्रापुस्ते राजमंदिरं ॥४१॥ सत्कृत्य खेचरौ राजा हिरण्येन्जहयादिन्तिः ॥ सत्प्रीत्याय निजं स्थानं । प्रापयत्सपरिवदौ ॥४२॥ तस्मिन्नेव दिने राजा । तस्मै राज्यमदान्मुदा ॥ ज्यायप्तानुमतायासौ । गुणज्यायानितीरिणा ॥ ३ ॥ प्राप्य राज्यं गुणप्राज्यं । पालयनयतः प्रजां ॥ महीपालो यशःकोशा-नपूरयदखंमितान् ॥ ४ ॥ तस्मिन् कुर्वति साम्राज्यं । नानयो न रिपोर्नयं ॥ न उनि न रोगाणां । संन्नवोऽनून्महीतले ॥ ५ ॥ जलवा वांछितां वृष्टिं । वायवस्तापनिग्रहं ॥ कुमाः फलानि पूर्णानि । तेनु- स्तस्मिन महीपतौ ।। ४६ ॥ कृत्रिमेष्वध नित्येषु । चैत्येषु युवतीसखः॥ विद्यया स खगामिन्या- पूजयत् जिननायकान् ॥ ४ ॥ शत्रुजयोऊयंतादि-शैलेषु नगरेष्वपि ॥ ग्रामोद्या १११ %3D For Private And Personal use only Page #116 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १००५॥ 94 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नादिषु जिन - प्रासादान् स विनिर्ममे ॥ ४८ ॥ दुर्गाणि चतुरशीति । तावत्यपि तटानि च ॥ द्वात्रिंशत्सहस्रयुतं । ल ग्रामान् भुनक्ति सः ॥ ४५ ॥ सप्तलक्षं तुरंगाणां । सप्तशत्यश्व कुंजिनां ॥ तावतां स्पंदनानां च । महीपालोऽनवत्प्रभुः ॥ ५० ॥ दत्वा राज्यं स्वपुत्राय । श्रीपालायाथ नूपतिः ॥ संसारविमुखो जज्ञे । चतुर्वर्षशतीमनु ॥ ५१ ॥ जलदुर्गयुत सिंधु-देशं शस्यैकवधिं ॥ स ददौ वनपालाय । देवपालस्य सूनवे ॥ ५२ ॥ इत्थं पुण्यरं घराघववरः कृत्वा विवेकान्वितं । श्रीशत्रुंजयपर्वतं दयितया युक्तः समासाद्य सः ॥ श्रीकीर्तेर्मुनिनायकाद्व्रतविधिं लब्धा निजायुःकये। मुक्तिं माप तदोदितेन विमलज्ञानेन सप्रासितः ॥ ५३ ॥ तस्यान्वये सुरपते रिपुमल्ल एव । राजा यशः सुकृतसंचयशुचिः ॥ धन्योऽयमेव ननु रैवतपार्श्ववासी । मुक्तिं गमिष्यति नवैस्त्रिभिरनुतश्रीः । ५४| सर्वकामफलं स्मृतेरिदं । शाश्वतं जयति तीर्थमादिमं ॥ देवराज महिमा न पार्यते । वक्तुमस्य सुरहस्यवेदिनिः ॥ एए ॥ सूर्योद्यानमिदं सुरेंककुनि प्रोन्ननानाडुमं । सिकाईतिमानतिस्मृतितां सर्वाशुनध्वंसकृत् ॥ सूर्यावर्तमपारसौरनत्तर भ्राजिष्णुनीरं महा For Private And Personal Use Only मादाण || १ory || ११२ Page #117 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kallassagansar Gyanmandir शाजय मादा० कु चैतदितः प्रत्नावसुन्नगं निःशेषकुष्टापहं ॥ ५६ ॥ ॥ इतिश्रीधनेश्वरसूरिविरचिते महातीर्थ श्रीशत्रुजयमाहात्म्ये महीपालच. रित्रवर्णनो नाम हितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ ये राज्यावसरे निरीक्ष्य युगदृष्टारविंदैः पयो-जन्मान्ने जलवर्जितानि जलजान्यासादयंति क्षिति ॥ बुध्ध्वेत्थं किल नांगरागचकितैः सिक्ते पयोतिः पदे ॥ स्यातां ते प्रथमप्रनोनवमहातापछिदे सर्वदा ॥ १ ॥ संक्षिप्तो महिमा ह्येष । तीर्थस्यास्य सुराधिप । पुनः प्रनाववैचित्र्यं । यथोत्पन्न निशम्यतां ॥२॥ अनंतकालजन्मेदं । तीर्थ न च विनश्वर ॥ अधुना त्ववसर्पिण्यां । यथाभूत श्रुणु तत्कयां ॥३॥ इतश्च जंवूधीपेऽस्मिन्न । भरताई च दक्षिणे ॥ गंगासिंध्योर्मध्यदेशे । वर्तमानेषु युग्मिषु ॥४॥ विमलेजाधिरोहत्वा-बाना विमलवाह ॥३॥ For Private And Personal use only Page #118 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११४ ॥ www.kobatirth.org नः ॥ दाद्यः कुलभृतां । युग्मधर्मा सुवर्णरुक् ॥ ५ ॥ युग्मं ॥ चक्षुष्मांस्तनयो न ! यशख्यप्यभवत्ततः ॥ श्रनिचंस्ततोऽप्यासीत् । प्रसेनजिदथेत्यनूत् ॥६॥ मरुदेवस्ततोऽप्यासी -नामिनामा नयोज्ज्वलः ॥ मरुदेव्यपितत्रार्या । सदार्जवगुणोज्ज्वला ॥ ७ ॥ तृतीयारकप -वसर्पिण्यां जगद्गुरुः ॥ सर्वार्थसिद्धितः कुक्षौ । मरुद्देव्या अवातरत् ॥ ८ ॥ मतिश्रुतावधिज्ञाना - न्याजग्मुर्विभुना समं ॥ न जहानेन रविणा - ह्यालोकः सममेत्यपि ॥ ए ॥ कृष्णाषाढचतुर्घ्यद्न्यु-तराषाढा स्थिते विधौ || अपश्यत्ता निशाशेषे । स्वप्नानेवं चतुर्दश ॥ ॥ १० ॥ वृषनसिंहलक्ष्मी - पुष्पदामघटध्वजान् ॥ वह्निरत्नोच्चयसरो -- यानाधिशशिनास्करान् ॥ ११ ॥ ॥ श्रवतारक्षणे तस्मिन् । विनोरासी जगत्रये ॥ नद्योतस्तु नारकाएला-मप्युचैः सुखसंततिः || १२ || प्रबुद्धा मरुदेवाय । पश्यंति प्रकटानिव || तानागत्यावद्न्नानि-नरेंाय मृदूक्तिनिः ।। १३ ।। सोऽप्यार्जवगुणोपेतो । विमृश्याख्यत् प्रिये श्रुणु ॥ एतत्स्वप्रभावेण । सूनुस्ते भवितानुतः ॥ १४ ॥ इतश्वासनकंपेन । वज्रिणाभ्येत्य सत्वरं ॥ नत्वा स्तुत्वा मरुदेवीं । पुत्राप्याः स्वप्नमुजगे || १५ || बजार मरुदेवापि । गर्ने रत्नमिवो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ११४ ॥ Page #119 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११॥ www.kobatirth.org ज्ज्वलं ॥ रत्नजैव मृधि-सुजगं जावुकानना ॥ १६ ॥ वदंती जगदाधारं । जगत्सारं जगद्गुरुं ॥ चचाल मंथरं माता ॥ कृपयेवांगधारिणां ॥ १७ ॥ शक्राज्ञया वैश्रमणो । जृंजिकारकपितैः ॥ इवाप्तवस्तुनिस्तस्या | मुदो वृद्धिमुपानयत् ॥ १७ ॥ पूर्णेऽथ काले चैत्रस्य । श्यामाष्टम्यां शुशुके । उत्तराषाढया युक्ते । विधावुञ्चैर्वहुग्रहैः ॥ १७ ॥ अरोगा रोगरहितं । निशीथे निर्गतव्यथं ॥ देवी युगलधर्माणं । सुतरत्नमसूत सा ॥ २० ॥ सुखैस्तदोदितं वातैर्मुदितं नारकैरपि ॥ जगत्रयेऽपि तेजोऽनू - दनदद्दिवि पुंडुनिः ॥ २१ ॥ उत्तप्ततपनीयानो । वृषांकः सर्वलक्षणः ॥ सहायातस्वर्गिकाय । इव तत्र स दिद्युते ॥ २२ ॥ ॥ पंचाशदिककुमार्य | आजग्मुश्चलितासनाः || विज्ञाय जिनजन्माथ | हर्षोत्कर्षवशंवदाः ॥ २३ ॥ ता जिने च जिनांवां च । नत्वा स्तुत्वा च क्तितः ॥ मन्यमाना निजं धन्य । ઝારી ननृतुस्तद्गुणस्पृशः ॥ २४ ॥ संवर्त्तजलदादर्श -भृंगार व्यजनैः सह ॥ चामरोद्योतरादिकर्त्तव्यं च निजं व्यधुः ॥ २५ ॥ प्रशासन प्रकंपेन । विज्ञायावधिना प्रनोः ॥ जन्माजग्मुः सुराः सर्वे । विमानै व्योम I For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० 5 ॥ ११५ ॥ Page #120 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शालिनः ॥ २६ ॥ सौधर्मेऽस्ततो भक्त्या । कृतवैक्रियरूपभाक् ॥ गत्वा सूतिगृहे देवीं । जिनं चानमदादरात् ॥ २७ ॥ दत्वावस्वापिनीं मातु-रनुज्ञाप्य च देवराट् ॥ विमुच्य तत्प्रतिं । जग्रादेशं स्वपाणिना ॥ २८ ॥ विभुं बत्रं पविं चापि । चामरे हे पृथक् तदा ॥ पंचमूर्त्तिरधाछज्जी । जक्तिनावनृतांतरः || २ || चित्रयंतो ननो यान-रत्नैरुल्लिखितेंडुनाः ॥ स्फोटयंतो जगन्नादै - रासेदुस्ते सुराचलं ॥ ३० ॥ तत्रोद्याने पांडुकाख्ये । खप्रतिमांशिAai || पांडुकबलाख्यां । वासवो झगशिश्रयत् ॥ ३१ ॥ रूप्यरत्नरत्नदेम-देमरूप्यमृदोमयान || विचक्रुः कलशार्निश | अभियोग्य सुरैस्ततः ॥ ३२ ॥ तत्र सिंहासने दिव्ये । पूर्वाशाभिमुखो हरिः ॥ स्वोत्सँगे विभुसादाय । निषसादाद्भुतद्युतिं ॥ ३३ ॥ समुतटिनी कुंम - सरसी हदरा जितः || जलान्याहत्य देवेशो । विनोः स्नात्रमसूत्रयत् ॥ ३४ ॥ गंधानुलेपपुष्पायैः । फलाक्षतमनोहरैः ॥ वस्त्राभरणपत्रैस्तु । सुरेशास्तमपूजयन् ॥ ३५ ॥ वैकक्षांकितसEat | भुका स्वामिने मुदा || नीराजनां विधायाथ । स्तोतुमेवं प्रचक्रमे ॥ ३६ ॥ अय aria युगादीश | जयानीश जगद् गुरो || जयाईन् जय सिद्धेश । जयाव्यक्त निरंजन ॥ For Private And Personal Use Only मादा‍ ॥ ११६ ॥ Page #121 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥११ ॥ ॥३७॥ अष्टादशकोटिकोटि-सागरब्रष्टधर्मियां ॥ जयोहारकर स्वामिन् । तमोजरविरोचन ॥ ३० ॥ जरतेऽत्र नवश्रेयो-व्यवहाराद्यकारक | जय सर्वसुखागार । जयापार चिदात्मक ॥३॥ ॥ श्राद्यानामेष शक्राणां । पुण्योऽहं पुण्यशालिनां ॥ पुरादृष्टाईतां स्वामिन् । यहटोऽसि मयानघ ॥ ४० ॥ मोपलगिरिझ्माणां । स्यादुःर्ना क्वचित्पुनः॥ निपतजनसंघातो-र्चा नाय त्वमेव हि ।। ४१ ॥ रागादिरिपुसंक्लिष्ट-जनान्नयकर प्रनो॥ मुक्तिसीमंतिनी. दूत-जय नूतनधर्मराट् ॥ ४२ ॥ बाह्यांतररिपुवातैः । पीड्यमाना जनवजाः।। जीवरक्षोपदे| दोनो-हरिष्यते त्वयैव हि ॥४॥ विस्थादिनिरीश त्वं ध्यानातोहियोगिनिः॥ कृत्वाष्टकर्मविगमं । नेष्यस्येतान् निजालयं ॥ ३ ॥ यावचिवसुखावाप्ति-स्त्वत्प्रसादानवेन्मम ॥ तावत्नवाही शरणं । नूयास्तां नगवन् सदा ॥ ४ ॥ इति स्तुत्वा जिनाधीशं । कृत कृत्यः सुरेश्वरः ॥ सोत्सवं विभुमानीया-मुंचन्मातुः पुरः पुनः॥ ५ ॥ कुंझले दिव्यवस्त्रा2 णि । हारं च मुकुटं विनोः॥ नसीर्षके विमुच्यासौ। मातुर्निज्ञमपाहरत् ॥ ४ ॥ सुप त्यद्य नः प्रीता। यजगुर्निर्जरास्तदा ॥ तेन त्रिभुवनेत्याख्या । सुपर्वाणो ह्यमी सदा ॥ For Private And Personal use only Page #122 -------------------------------------------------------------------------- ________________ Shirt Mahalin Aradhana Kendra www.kobatirtm.org Acharya Shin Ka Gyanmandit शत्रुजय माहाण ॥१८॥ ॥ ॥ धात्री विमुच्य देवेशो-प्सरसस्तत्र सम्मदात् ॥ स्वयमष्टाह्निकां नंदी-श्वरे कृत्वा- गमदिवि ॥ ॥ | ततः प्रातः सुतोदंतं । श्रुत्वा नाजिरसूत्रयत् ॥ नत्सवं स्वानुमानेन । तदोत्पन्नविचारदृक् ॥ ४ए ॥ ऋषनश्चिह्नमरुस्थं । स्वप्नः प्राग्वृषन्नोऽप्यनूत् ॥ प्रनोवृषन्न इत्याख्यां । चक्रतुः पितरौ ततः॥ ५० ॥ शक्रन्यस्तामृतांगुष्ट-मुक्तबिंदूपमा विनोः॥ अनूवन दशना वक्व । कारणानुगुणासिताः॥ ५१ ॥ नीलमणिजाता । विनोधरका वभुः ॥ चरणांनोजसलीना । मधुपा श्व राविणः ॥ ५५ ॥ वाल्यत्वे पाल्यमानोऽय । सुरस्त्रीनिः स पंचन्निः ॥ प्राप वृहि समितिन्निः । सादात्संयमवत्प्रभुः ॥ ५३ ॥ वयसा सदृशीनूय । प्रनारसदृशा गुणैः॥ देवाश्चतुर्विधाः क्रीकां। चक्रुः शक्रनिदेशतः ॥ ५५ ॥ येन येन यदा स्वामी। रंतु- मैहत कौतुकात् ॥ त तत्तदाधाय । पुरतः स्फुरितं सुरैः ॥ ५५ ॥ वत्सरे स्वामिनः पूर्णे। जनकोत्संगसंगिनः ॥ सौधर्मेशेऽन्वयस्थित्यै । सेक्षुयष्टिः पुरोऽनवत् ॥ ५६ ॥ प्रभुतिसकल्पो । जग्राहक्षुलतां च तां ॥ इक्ष्वाकुसंझं कृत्वेति । वैशं लतुर्ययौ हरिः ॥ ५७ ॥ प्राप्य For Private And Personal use only Page #123 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Sha Kalassagar Gyanmandir शत्रुजय मादा ||शा प्रभुरथांगुष्ट-गनावस्थातिगं वयः ॥ अप्रीयत फलैर्दिव्यै-स्तैरुत्तरकुरुन्नवैः ॥ १७॥ जन्मतो. ऽतिगते पूर्वे । यहिनोः शब्दशासनं ॥ अध्येपुर्देवास्तेनामी । विख्याता लेखशालिनः एण प्रापक्रमात प्रवहिष्णुः । स्पष्णुिः कल्पपादपं ॥ सौलाग्यरूपन्नपाल-लवनं यौवलं विभः ॥६० ॥ नत्तप्ततपनीयानः। सहजातिशयोज्ज्वलः ॥ पंचशतधनुर्मानः। स तदासीत्सुलक्षणः ॥ ६१ ॥ प्रकाशनीयो विश्वस्य । व्यवहारस्त्वयैव हि ॥ निःसंगोऽपि नवोझ्यिो। मुतिसौख्यरतोऽपि सन् ॥ ६ ॥ पाणिग्रहमुदं मेऽय । कारुण्यालय दर्शय ॥ इतीस्योपरो धेन ! प्रभुमैने तदप्यहो ॥ ६३ ।। कुने । व्यशीतिपूर्वलकाणि । यावोगफलोदयं ॥ प्रन्नुः - स्वस्यावधिज्ञाना-जानन शक्रकृतोत्सवं ॥ ६ ॥ सुमंगला सुनंदेति । रतिप्रीतिनिन्ने स्त्रियो वर्यतूर्यस्फुरदीर्य-स्मरं पर्यणयऊिनः ॥ ६५ ॥ ॥ तदादि व्यवहारोऽयं । पाणिग्रहणलक्षणः ॥ प्रकाहिातो जगन्ना । लयाद्यापि प्रवर्त्तते ॥ ६६ ॥ सुमंगलायां नरत-ब्राम्यौ च तनयाविति ॥ जातौ च पूर्णषट्रपूर्व-लक्षायां त्रिजगद् गुरोः ॥ ६ ॥ तस्यामेकोन पंचाशत् । सुतयुग्मान्यपि प्रजोः॥ क्रमादासन मिथो रूप-स्पर्शीनि च पराक्यथ ।। ६० ॥ सु १॥ For Private And Personal use only Page #124 -------------------------------------------------------------------------- ________________ S KE Acharya Sha Kalassagar Gyanmande माहाण दाजप नंदायां बाहुबलि-सुंदयौं सुंदराकृती ॥ विनोरपत्ये संजाते । विश्वस्योइरणकमे ॥ ६ ॥ अश्रेशदानातिशया-बजिता श्व निष्फलाः ॥ क्रमादासादयामासुः । कल्पवृक्षा अल॥१॥ यतां ॥ ७० ॥ कलहायंत्यथ मिश्रो । युगलान्येत्य ऽनयं ॥ न्यवेदयन प्रनोरणे। विभुरप्ये वमादिशत् ॥ १ ॥ प्रशास्ति राजा लोकानां । सोऽन्निषिक्तो जनै लैः ॥ स्यादस्मदनिषेकाय-तद्यतध्वं हि तत्कृते ॥ ७॥ श्रुत्वा ते तहिनोर्वाक्यं । जग्मुः सरसि वारिणे ॥ इतश्वासनकंपेना-वसरं वजिगोऽविदन ॥ ३३ ॥ नपेत्य च त्वरातत्र । विचक्रुमैमपं हि ते ॥ तदंतर्मणिपीठो -सिंहासनमममयन् ॥ ४॥ निवेश्य स्वामिनं तत्र । जन्मस्नात्रमिवो कैः॥ राज्यानिषेकं देवेशा। विधिवहिदधुर्मुदा ॥ ५ ॥ यथायोग्यं यथास्थानं । प्रत्यंग तमनूपयन् ॥ शशिप्रनं महाउत्रं । चामरे च दधुः सुराः ॥ ६ ॥ अमात्यमंझलीकादिर सर्वव्यापारधारिणः ॥ संनूय सकलाः शक्रा । न्यषीदन् स्वामिनः पुरः ॥ ७७ ॥ इतस्ले युग्मिनो वारि । कृत्वा पद्मदले रयात् ॥ प्राप्ता ददृशुरीशं तं। तत्नत्रैश्वर्यसुंदरं ॥ ॥ देहोप्रयद्युतिध्वस्त-दिविषञ्यिमीश्वरं ॥ दुरालोक्यं चर्मदृग्निः । प्रतापमिव जंगमं ॥ ॥ ॥१०॥ For Private And Personal use only Page #125 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १२१ ॥ www.kobatirth.org आलोक्यानरणालेप - वस्त्रमाख्यविभूषितं । ते विभुं तत्कणोत्पन्न - विवेकादित्यतियन् ||८|| अनिषेकं वयं मूर्ध्नि । करिष्यामो यदीशितुः ॥ तदंगराग विगमो । जविता चित्रवर्णवत् ॥ ॥ ८१ ॥ इत्यामृश्य विज्ञोः पादौ । पादपीठाधिदैवतौ । सिषिचुः पयसा तेऽथ । सावर्यामरवीहिताः || ८‍ || ततश्चकार सौधर्म - शक्रस्तानधिकारिणः ॥ प्रभुराज्यमहासौध - दृढस्तंज्ञनिज्ञानलं ॥८३॥ अत्रासीद्यः स्वयं युग्म - धर्मिणां विनयस्ततः ॥ विनीतापुर संस्थित्यै । श्रीदमादिश्य वज्र्यगात् ॥ ८४ ॥ श्रीविनो राज्यसमये । शक्रादेशान्नवां पुरीं ॥ धनदः स्यापयामास । रत्नचामीकरोत्करैः || ५ || द्वादशयोजनायामा । नवयोजनविस्तृता ॥ अष्टद्वारा महाशाला । सानवत्तोरणोज्ज्वला || ६ || धनुषां द्वादश शता-न्युच्चैस्त्वष्टशतं तले ॥ व्यायामे शतमेकं स । व्यधाद्दमं सखाति ॥ ८७ ॥ सौवर्णस्य च तस्यो । कपिशीलौ । मणिजामरशैलस्था । नक्षत्रालिरिवोजता ॥ ८८ ॥ चतुरस्राश्च व्यस्त्राश्च । वृताश्च स्वस्तिकास्तथा || मंदराः सर्वतोना । एकनूमा हिभूमिकाः ॥ ८ ॥ त्रिभूमादासप्तमं । यावत्सामान्यनूनूजां ॥ प्रासादाः कोटिशस्तत्रा - भूवन् रत्नसुवर्णजाः ॥ ए ॥ ኂሩ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १२१ ॥ Page #126 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शबुजय ॥१३॥ दिशीशान्यां सप्तलूमं चतुरस्र हिरण्मयं ॥ सवप्रखातिकं चक्रे । प्रासादं नातिनृपतः । मादा ॥ ए ॥ दिश्यां सर्वतोलई । सप्तनूमं महोत्रत । वर्तुलं जरतेशस्य । प्रासादं धनदोऽकरोत् ॥ ए ॥ आग्नेय्यां जरतस्येव । सौध वाहुबलेरनूत् ॥ शेषाणां च कुमाराणा-मंतरा ह्यन्नवत्नयोः ॥ ए३ ।। तस्यांतरादिदेवस्य । चैकविंशतिनूमिकं ॥ त्रैलोक्यविभ्रमं नाम । प्रासादं रत्नराजिनिः॥ ७ ॥ सवप्रखातिकं रम्यं । सुवर्णकलशावृतं ॥ चंचध्वजपटव्याजान्नृत्यंत निर्ममे हरिः ॥ ७ ॥ सुने ।। अष्टोत्तरसहस्रेण । मणिजालैरसौ बनौ ॥ तावत्सख्यमुखैरि-ब्रुवाणमिव तद्यशः ॥ नए | कल्पद्रुमैर्वृताः सर्वे-ऽनूवन सेनदयौकसः ॥ सप्राकारा बृहद्वाराः । पताकामालधारिणः ॥ ॥ सुधर्मासदृशी चारु-रत्नमय्यत्नवत्पुरः॥ युगादिदेवप्रासादात् । सन्ना सर्वप्रनानिधा ॥ १ ॥ चतुर्दिक्षु व्यराजंत । मणितोरणमालिकाः ॥ पंचवर्णप्रत्नांकूर-पूरमंवरितांवराः ॥ ए ॥ अष्टोत्तरसहस्रेण । मणिविवैर्वि- ॥१५॥ नूषितं ॥ गव्यूतिक्ष्यमुत्तुंग । मणिरत्नहिरण्मयं ॥ ए३ ॥ नानानूमिगवाक्षाढ्यं । विचित्रमणिवेदिकं ॥ प्रासादं जगदीशस्य । व्यधाब्बीदः पुरांतरा ।। ए ॥ युएन ॥ सामंतमंझलीका For Private And Personal use only Page #127 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsur Gyanmandi शत्रंजय नां । नंद्यावर्तादयः शुलाः ॥ प्रासादा निर्मितास्तत्र । विचित्रा विश्वकर्मणा ॥ ५ ॥ अ- मादा टोत्तरसहस्रं तु । जिनानां जवनान्यनूः ॥ नचैजाग्रसंक्षुब्धा-स्तीक्ष्णांशुतुरगा यया ॥ ॥ ए॥ चतुष्पथप्रतिबज्ञ-चतुरशीतिरुचकैः॥ प्रासादाश्चाईतां रम्य-हिरण्यकलशा बभुः ए॥ सौधानि हिरण्यरत्न-मयान्युच्चैः सुमेरुवत् ॥ कुवेर्यो सपताकानि | चक्रे स व्यव-) हारिणां गए दक्षिणस्यां क्षत्रियाणां । सौधानि विविधानि च ॥ अनूवन शस्त्रागाराणि । तेजांसीव निवासिनां ॥ एए ॥ तप्रांतश्चतुर्दिक्षु । पौराणां सौधकोटयः॥ व्यराजंत दुसद्यान-समानविशदश्रियः ॥ १० ॥ सामान्यकारुकाणां च । बहिः प्राकारतोऽनवन् ॥ कोटिसंख्याश्चतुर्दिक्षु । गृहाः सर्वधनाश्रयाः॥१॥ अपाच्यां च प्रतीच्यां च । प्रतीकानां वभु हाः ॥ एकनूमिमुखास्यस्रा-खिनूमियावच्ब्तिाः ॥ २॥ अहोरात्रेण निर्माय । तां पुरी धनदोऽकिरत् ॥ हिरण्यरत्नधान्यानि । वासांस्यानरणानि च ॥ ३ ॥ सरांसि वापीकू- ॥१३॥ पादीन् । दीर्घिकादेवतालयान् ॥ अन्यच्च सर्व तत्राहो-रात्रेण धनदोऽकरोत् ॥ ५॥ विपिनानि चतुर्दिक्षु । सिझर्यश्रीनिवासिके ॥ पुष्पाकारं नंदनं चा-नवन नयांसि चान्यतः॥ ५ ॥ For Private And Personal use only Page #128 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥१४॥ प्रत्येकं हेमचैत्यानि । जिनानां तत्र रेजिरे ॥ पवनाहतपुष्पालि-पूजितानि हुमैरपि ॥६॥ माहा प्राध्यामष्टापदोऽपाच्यां । महाशैलो महोन्नतः ॥ प्रतीच्यां सुरशैलस्तु । कौबेर्यामुदयाचलःशु ॥॥ तत्रैवमन्जवन शैलाः । कल्पवृक्षालिमालिताः॥ मणिरत्नाकराः प्रोच्चै-जिनावासपवित्रिताः ॥॥ शक्राज्ञया रत्नमयी-मयोध्यापरनामतः ॥ विनीतां सुरराजस्य । पुरीमिव स निर्ममे॥॥ यशास्तव्यजना देवे । गुरौ धर्म च सादराः ॥ स्त्रैर्यादिनिर्गुणैर्युक्ताः । सत्यशौचदयान्विताः ॥ १० ॥ कलाकलापकुशलाः। सत्संगतिरताः सदा ॥ विशदाः शांतसजावा । अहमिज महोदयाः ॥ ११ ॥ कुम॥ तत्पुर्यामृषन्नः स्वामी । सुरासुरनमस्कृतः ॥ जगत्सृष्टिकरो राज्यं । पाति विश्वस्य रंजनात् ॥ १२॥ अन्वयोध्यमिह क्षेत्रे । पुराण्यासन समंततः ॥ विभुसृष्टशिल्पिवृंदै-टितानि तऽक्तिन्तिः ॥ १३ ॥ विंशतिः पूर्वलक्षाणि । कुमारत्वमवा- १४॥ सयत् ॥ ततस्त्रिजगहुँ । राज्यस्थितिमदाधिभुः ॥१४॥ सप्तांगानि व्यवाशज्य-घड्गुणान वैरिनिग्रहे ॥ स्थित्यै तु पंच करणा-न्यंगानीशस्तथा वले ॥ १५ ॥ चत्वार्युच्चैः फलग्राहे। For Private And Personal use only Page #129 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ॥१२५॥ Busin शक्तिस्तिस्रो इथं नये ।। उनमेकं निजस्यैव । त्रैलोक्येऽपि जगन्नतः ॥ १६ ॥ युग्मं ॥ न मे- घा वह्नयो नैव । न च विद्याः कला न हि ॥ व्यवहारोऽपि नो कश्चि--पूर्वमासीदिनोरयं ।। ॥१७॥ तदाझया धनो वृष्टिं। दिति/जादिधारणं ॥ हुताशनस्तत्पचनं च । चकार धरगीतले ॥१७॥ कर्षकाः सेवकाः कन्न-कारा वाणिज्यजीविनः॥ नियोगिनः कृत्रियाश्च । सूत्रधाराश्च शिलिपनः ॥१५॥ स्वर्णकारा चित्रकारा। मणिकारास्तया परे ॥ निर्मिताः स्वामिना तेन । लोकानां हितकाम्यया ॥ २०॥ परमं ॥ अध्यजीगपदीशोऽपि । जरतं ज्येष्टनंदनं । शासप्ततिकलाकां । सोऽपि बंधूनिजान परान् ॥ १॥ लक्षणानि गजाश्व| स्त्री-पुंसामोशस्त्वपाठयत् ॥ सुतं च बाहुबलिनं । सुंदरी गणितं तया ॥ २२ ॥ अष्टादश लीपीनायो । दर्शयामास पाणिना ॥ अपसव्येन स ब्राम्या-ज्योतीरूपा जगहिताः ॥३॥ निर्माय स च निर्माय-विश्वस्यितिमिति स्थिरां ॥ न्ययुक्त सकलं लोकं । नानाकर्मसु कर्म- वित् ।। २३ ॥ कदाचिदभुतारामे । कदाचित्सिंधुरोधसि ॥ कदाचित्केलिशैलेषु । कदाचिच्चित्रसद्मसु ॥ २५॥ कदाचियनितोनास-हल्लीसकविलोकने ॥ कदाचित्किारीतार-गीताक ॥१५॥ For Private And Personal use only Page #130 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा निकौतुके ॥ २६ ॥ कदाचिन्मघवादिष्ट-सुरीघटितनाटके ॥ स्वामी विनिर्ममे कर्म-निर्ज- रा निर्जरैर्युतः ॥ ७॥ विशेषकं ॥ पूर्वीपे पूर्वक्षेत्रे । पूर्वस्यां दिशि पूर्वराट् ॥ पूर्वपुर्या पूर्वलक्षा-स्त्रिषष्टिं राज्यमातनोत् ॥ २०॥ - अन्यदारामिकी क्रीमां । सबी व कल्पयन् ॥ सुरैर्लोकांतिकैरेत्य। तनावानुगतै र। यात् ॥ २ n नवनिर्जयजये-त्युच्चैनैतिपरायणैः ॥ मुक्तिमार्ग दर्शयेति । व्यज्ञपि स्वस्त्रितिस्थितैः ॥ ३० ॥ ॥ इत्युक्त्वा तेषु देवेषु । गतेषु जगतां विभुः ॥ क्रीमा विसृज्य सं. प्राप्तः । स्मरन् पूर्वजिनस्थिति ॥ ३१ ॥ विरक्तो ज्येष्टतनयं । शांतयित्वा नयामृतैः ॥ चकिपंजरतं राज्य-धारिसं कृतवांस्ततः ॥ ३२॥ ॥ अन्येन्योऽपि बाहुबलि-प्रतिन्यो यथोचितं ॥ स्वस्वनामांकितं देशं । विनज्यादाजगत्प्रभुः ॥ ३३ ॥ नितराज्यनारः सन । दानं संवत्सरावधि || आरेने वृषनो दातुं । जगदानृण्यकारणं ॥३॥ शक्राज्ञया वैश्रमण- श्चत्वरादिषु संस्थित ॥ नचिन्नसेतुं निर्नायं । प्रनोयमपूरयत् ॥ ३५ ॥ प्रत्यहं जगतामीशः। समागत्य सन्नांतरा ॥ यथेचं मार्गणेन्योऽदा-हेमरत्नधनादिकं ॥ ३६॥ दिनोदयानो १६॥ For Private And Personal use only Page #131 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १२७ ॥ www.kobatirth.org वेलां । यावाष्टकं विभुः ॥ कोटिमेकां हिरण्यस्य । दत्ते वांवितदानतः ॥ ३७ ॥ त्रिशती कोटयो देना -मष्टाशीतिश्च कोटयः ॥ श्रशीतिलका दाने स्युः । प्रनोः संवत्सरेऽखिले ॥ ॥३८॥ तदादिदानधर्मोऽयं । सर्वसत्वदितोऽनवत् ॥ प्रवर्तते यथाईत - स्तथा लोकोऽपि तन्मुखः || ३५ || अथ स्वयं जगत्स्वामी । चैत्रकृष्णाष्टमीदिने । शशांके सोत्तराषाढे । त्वपराह्ने सुरार्चितः || ४० ॥ चतुःसहस्त्रेण कब - महाकवमुखैर्नृपैः ॥ समं स शकटोद्याने । व्रतसाम्राज्यमाददे ॥ ४१ ॥ ॥ मनःपर्यवसंज्ञं तु । तु ज्ञानं जगद्दिनोः ॥ तदोत्पेदे संज्ञिजंतु - मनःपर्यायसूचकं ॥ ४२ ॥ रागद्वेषमदाजिमान रिपुनिः लिटचिरं संसृतौ । पूर्वं यैरुषितः स तच्धकुतोपायोऽभ्रमद्भूतलं ॥ नासावंशनिवेशितादियुगलः संरुद्धसर्वेशियः । किंचिचेचिंतन्त्रविरतं मौनी युगादिप्रभुः || ४३ || कृपया सर्वजंतूना - मीर्यया जगतां विभुः ॥ निरीहो निजदेदेऽपि । विजहार घरातलं ॥ ४४ ॥ A.... इतोऽरिणाप्ययोध्याया - मयोध्यायां रिपुप्रभुः ॥ श्रीभरतः शुजरतो । राज्यं पैतृकमन्वशात् ॥ ४५ ॥ सूर्यवत्तेजसां राशि - निंत्योदयधरः स्थिरः ॥ वैरिध्वांतदरश्चित्रं । कलाकरव For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १११ ॥ Page #132 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १२८ ॥ www.kobatirth.org 1 सुप्रदः ॥ ४६ ॥ समुइ व गंजीरः । शूरः सिंह इवावनौ || शशांक वत्कलाशाली । मेघवविश्वजीवनः ॥ ४७ ॥ सुरनूरुह्वत्त्यागी । विवेकी कलहंसवत् ॥ चैत्यवत्ससमुच्छ्रायः । पि कवन्मधुरस्वरः | ४८ || अचाल्यः शत्रुनिर्मेह - रिवा निलम होमिंजिः ॥ प्रत्यूषकालवन्मित्रो - दयवान् वसुवर्द्धनः || ४७ || शेषाहिरिव सोग - जालितः क्षितिजारनृत् ॥ सुमनः श्रेणिनिर्युक्तो - नंदनोद्यानवत्सदा ॥ ५० ॥ दारवत्सगुणो मुक्ताफलवच्छुनवृत्तिज्ञाक् ॥ बनून ज रतो राजा । क्षित्तिमं ॥ ५१ ॥ ॥ यत्प्रतापरविः कुर्व-त्रप्यदोषाकरं जगत् ॥ चित्रं सत्कमला केलि - कलाधरमसूत्रयत् ॥ ॥ ५२ ॥ वित्रस्तो यत्प्रतापार्कात् । खगोऽनूत्खग एवसः । तदद्भ्यासात्क्वचित्स्थानं । नाद्यापि नजते यतः ॥ ५३ ॥ सूर्यादीनां जवेत्तापः । प्रतापो जरतस्य तु ॥ दग्धा येनारितवो । न प्रापुः पुनरुमं ॥ ए४ ॥ नयवान् विनयासक्त-वरुद्दक् सविचारदृक् ॥ कलाधरोऽप्यदोषात्तो । जरतोऽनून्नृपोत्तमः ॥ ५५ ॥ देशाद्देशांतरं नायो । विजहाराष्टकमनुत् ॥ सर्वसत्वहितः पश्यन् | युगमात्रां महीं पुरः || ६ || मुग्धत्वान्मानवा देयं । निरवद्यं न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ १२८ ॥ Page #133 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाल ॥॥ जानते ॥ तेन संवत्सरं याव-निराहारोऽनवधिभुः ॥ १७॥ ढोकयांचक्रिरे केऽपि । रघवाजि- मतंगजान ॥ कन्याहिरण्यवासांसि । प्रनोः केऽपि च मौढ्यतः ॥ ५० ॥ त्यक्तवान् स स्वयं राज्यं । सैन्यं कोशं च निर्वृतः ॥ निष्टीवनमिवाढत्ते । न तत्सर्वत्र साम्यताक् ॥ एए॥ व्रतासंवत्सरे जाते । निराहारो जिनेश्वरः ॥ पुरं गजपुरं प्राप । मौनवान्नसुरैर्वृतः ॥ ६ ॥ तत्र वाहुबलेः पौत्रः । श्रेयांसः श्रेयसां निधिः । समीक्ष्य जगतामीशं । सस्मार स्वादिजन्मनः ॥ ३१ ॥ जातिस्मृत्या प्राध्यन्नवे । विनोः स्वं सोऽनुगं विदन ॥ प्रागल्लतानवद्या-दाने पात्रविवेचने ॥ ६ ॥ तदैवागतमालोक्य । रसमिक्षोः सुनिर्मलं ॥ पात्रं च जगतामीशं । श्रेयांसो दातुमैहत ॥ ६६ ॥ निरवद्यो रसः स्वामिन् । प्रसीदैनं गृहाण तत् ॥ - त्युदीर्य प्रजोः पाशौ । स चिप रस रसी ॥ ६७ ॥ अनब्पोऽपि प्रनोः पाणौ । दधाविक्षुरसः ठिाखां॥ नाघोऽपतजिनजषांजवेन्नाधोगतिर्यतः॥६॥ तदा सुधारसमिव । रसमाहृत्य विश्ववित् ॥ सप्तधातूंस्तपस्ताप-तप्तानिरवापयत् ॥ ६ए ॥ सुगंधांबुपुष्पहेम्नां । वृष्टिदुन्जिनिःस्वनः ॥ चेलोच्छ्यश्व पंचेति-बनूवुः पारणे मनोः ॥ ७० ॥ श्रेयांसः श्रेयसीन ॥रा For Private And Personal use only Page #134 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१३०॥ www.kobatirth.org क्तिः । प्रभुपारकावन ॥ नान्यः स्पृशत्विति धिया । रत्नपीठमकारयत् ॥ ७१ ॥ राधशुक्ले तृतीयायां । दानमासीत्तदयं ॥ पर्वाहयतृतीयेति । तदद्यापि प्रवर्त्तते ॥ ७२ ॥ यथा विजोर्जगत्कर्म । प्रावर्त्तत हितं जने ॥ तथा सत्पात्रदानं हि । श्रेयांसानुवि पप्रथे ॥ ७३ ॥ इत्थं श्रेयांसमुद्धृत्य | जगनुहारकारकः ॥ बह्मस्थो विजहाराय । पुनः कर्मविदे महीं ||१४|| जरतस्तु निजं राज्यं । पाति धर्मानुशासनात् || दिने दिनेऽप्यनुतश्रीः | कुलमुद्योतयनिजं ॥ ७५ ॥ स नित्यं तातपादाब्ज - लेवारसिकमानसः पितृप्रसूं जगवतीं । मरुदेवीं नमस्यति ॥ ७६ ॥ राज्याते सहस्राब्दे । जत्था नित्यमुपासितां । जगाम नरतो नंतुं । मरुदेवां दिवामुखे ॥ ७७ ॥ नित्यं स्वपुत्रस्मरण - श्रवदश्रुसमाकुलां ॥ स्वनामग्राहपूर्वं तां । प्रनाम सक्तिमान् ॥ ७८ ॥ तस्याः पदाब्जे सोऽजाको । भ्रमरभ्रांतिधारितः ॥ प्रमार्ज मूजैः स्व- मूईन्यो वसुधाभुजां || अ || इषत्प्रमार्ण्य नेत्राश्रू - एयुनिरंती मनःशुचं ॥ याशीःपूर्वमुवाचेदं । जरतं महदेव्यय ॥ ८० ॥ वत्स मत्तनयः पश्य । सर्वमेकपदे ह्यदः ॥ त्यक्त्वा मां त्वामन्यसुतान् । बभूव मृगसार्थनृत् ॥ ८१ ॥ क्षुशीतातपग्लानि-क्लांत हो For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा ॥ १३० ॥ Page #135 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रुजय दिवानिशं ॥ वनानं वायुरिव । बंचमीति ममांगजः ॥ ७ ॥ चंचारु क्व तत्वत्रं । मुक्ता- मादा रत्नविनूपितं ।। क्व च दावानलोदग्रं । तपनातपमंमतं ॥ ३ ॥ किन्नरीगीतऊंकार-सारसं॥ १३॥ गीतकं कुतः ॥ कुतो वनांतसंचारा-न्मशकानां नणत्कृतिः ॥णा व तझारणराजेन ! च लनं नगरांतरा ॥ क्व कर्कराश्मदुःखेषु । नगेषु ब्रमणं प्रत्नोः ॥ ५ ॥ अहं तु धर्मरा पुत्र) -दुःखौघश्रवणादपि ॥ नो निये जीवितं तन्मे । धिगस्तु जननिंदितं ॥ ६ ॥ आकृष्टो राज्यसौख्येन । त्वं तु लोगैकलालसः॥ मत्सूनोर्ब्रमतोऽरण्ये । वार्नामपि न पृथसि ॥ ७ ॥ पितामहमिदं दीना-करं साश्रमखीं वचः।। गृणंती नरतः प्राह । स्मितविच्छरिताधरः॥ ॥ त्रैलोक्याधिपतेधीर-गन्नीरस्य प्रसूरसि ॥ मावोचः कातरेव त्व-मेव मातः पुनः पुनः॥ए। संसारसागरे घोरे । शिलासंकाशशाविनः ॥ तऽत्तितीर्घरस्मान किं । तात श्रायिते मुक्षा ! ए ! स्पृहयालुः परानंदं । तातः संसारसौख्यकं ॥ जंगुर परिहत्तुं यः। ॥१३॥ स्वयं तपति सपः ॥ १ ॥ संक्रंदनादयो देवाः । किंकरा श्च यत्पुरः ॥ प्लवते स कथं ॐ स्वामी । मादृशैरपि रक्ष्यतां ॥ ए त्रैलोक्याधिपतेर्लदमी । तस्यालोकयसे यदा ॥ तदा For Private And Personal use only Page #136 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३२ ॥ www.kobatirth.org तपः फलं सत्यं । मन्यसे मातरुच्चकैः || ए३ ॥ एवं निगदतस्तस्य । पाणी संयोज्य जक्तिमान ॥ महीतल मिलन्मौलि-रवदद् द्वारपाकः ॥ ए४ ॥ तिष्टतः पुरुषौ द्वारि । किंचिलंसितु मागतौ ॥ नाम्ना यमकशमका - वादिश प्रणतौ विनोः ॥ ५ ॥ पल्लवाग्रचलना - नुमत्या नृपतेः स तौ ॥ प्रावेशयज्जयजये -त्युच्च - रंतौ मुदोन्मदौ ॥ ९६ ॥ शमकस्त्वेतयोराद्यः । प्राह प्रणतिपूर्वकं ॥ दिष्टया यह इसे देव । ताकेवलवर्त्तया || १ || पुरे पुरिमतालाख्ये । कानने शकटानने || : समवसरणं । व्यधायि त्रिजगत्मनोः ॥ ए८ ॥ सर्वदिग्न्यो नरा नार्यो । देवा देव्यश्च सर्वतः || निजी स्पर्द्धमानास्ते । मिश्रस्तत्राभ्युपाययुः ॥ एए ॥ ततश्च यमकोऽप्युच्चैः । प्रणम्योवाच हर्षवान् ॥ देव स्फुरत्प्रनादितं । रविविंवमिवोज्ज्वलं ॥ २०० ॥ सहस्रारं स्फुलिंगा लि-मालितं तूदपद्यत ॥ चक्ररनं व ईसेऽतः । शस्त्रशालाधिदैवतं ॥ १ ॥ युग्मं ॥ राजा यथोचितं दानं । प्रदायेम विसृष्टवान् ॥ स्वयं तच्छ्रवणादेव । मुदमाप वचोऽतिगां ॥ २ ॥ किं पूर्व केवलज्ञान - महश्वक्रमोऽथ किं ॥ कार्यों दोलायितं चेत-स्तस्येति घ्यकाम्यया ॥ ३ ॥ कव विश्वान For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥ १३२ ॥ Page #137 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा यदस्तातः । क्व चक्रं विश्वनीतिकृत् ॥ पूजाक्रमविचारोऽयं । मुधाधायि मौतयोः ॥ ४॥ तत्कुर्वे केवलोत्पत्ति-महं पूर्वमहं विनोः ॥ इति निश्चित्य नरतो । मरुदेवी व्यजिज्ञपत् ॥ ॥ ५॥ त्वमादिशसि मातर्यत् । तनयो मेऽतिपुःखलाक् ।। नित्यं वनांतसंचारी । क्षुतदतापार्निपीमितः ॥ ६ ॥ सुरासुरैः सेवितस्य । त्रैलोक्याश्चर्यकारिणी ।। स्वपुत्रस्य श्रियं पश्य । तदद्य तपसः फलं ॥ ७ ॥ इत्युक्त्वा प्राप्य तस्याः सो-नुझां विज्ञशिरोमणिः॥ आरोहयामास गजे। तां तहाक्यप्रदर्षितां ॥ ७॥ तुंगैस्तुरंगः सोना-सः सोऽथ गजैरथैः॥ पनिसाथैः कृतेष्टाथै-रचालीत्पृथिवीपतिः ॥ ए ॥ स्वर्णवैदूर्यमाणिक्य-ससदंशुविचित्रितं ॥ सैन्यं नास्ववस्त्रकोटि । चपलाभ्रमकार्यनूत् ।। १० । विविधोत्सवसोत्साह-पौर दैर्वृतो नृपः॥ मरुदेवायुतोऽचाली-धि, वंदितमुखतः ॥११॥ अहं पूर्वमहं पूर्व-वंदे तातं कृतत्वरैः ॥ इति कैश्चित्पुरोगाणां । प्रणुना वारणादयः ॥ १५॥ अपथोऽपि तदा जातः । पंथा नाथा- लियायिनां । विभुत्नक्तिनृतां लावी । मुक्तिपंथाप्यवारितः ॥ १३॥ प्रतीक्षते न तातोऽपि । पुत्र बंधुर्नबांधवं ।। न स्वामी सेवकं सोऽपि । न स्वामिनमहो तदा ॥ १४॥ अदैन्यैः संव १३३ ।। For Private And Personal use only Page #138 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाम छात्रुजरातः सैन्यै-बन जवनवाजिन्तिः ॥ अज्ञतात्पुरतो रत्न-ध्वजमहत्त्वसूचकं ॥ १५॥ स शाल- जयरत्नानां । चलाचलमहाशन्तिः ॥ धर्मादित्योदयकृत-प्रत्यूषधांतिमाप्तवान् ॥१६॥ ॥१३॥ वादीत् सम्मदी सोऽय । मरुदेवी महीपतिः ॥ प्रनोः समवसरणं । पुरतोब निरूपय ॥१॥ त्रैलोक्यवाप्तिनिव-निर्मित रत्नराजिलिः ॥ नद्यदंशुचयैर्दीव्यद्-युमणिश्रेगिसुंदरं ॥१॥ श्तो जयजयेत्युच्चै-स्तुमुल स्त्रिदिवौकसां ॥ श्रूयते श्रोतृश्रवण-प्रियः सेवामुपेयुषां ॥१॥ अयं रत्नधजः पंच-रूपरत्नप्रनांगुलिः॥ एकं तातमिम ख्यातुं । धर्मेणेवोच्चूितः करः ॥ २० ॥ दिवि सुन्निरुभूत-नूतनारवरंगकृत् ॥ श्रूयते पुरनस्नात-गुणानिव गृणनयं॥ ॥१॥ रक्तः प्रनोर्गुणैरेव । मंजरीपिंजरीकृतः ॥ कंकेलिः पल्लवचयै-रयं नृत्यनिवेक्ष्यते ॥२॥ श्रुत्वेति मरुदेवापि । खाश्रुस्रवणोनवां ॥ नेत्रयोर्नीलिकां दर्श-श्रुजिर्जियतिस्म सा ॥ २३ ॥ यथा यथा सुरैः स्तूय-मानमानंदमेपुरैः । साश्रुणोत्स्वसुतं तत्रै-वोललास तथा तथा ॥ २ ॥ सर्वातिशयसंपूर्ण । जिनं चिने जिनप्रसूः ।। सुतप्रेम्णापि ध्यायती तन्मयत्वमवाप सा ॥ २५॥ व्यापारमखिलं देवी। विस्मृत्य नवसंनव ॥ चिंतयंती जिनं | For Private And Personal use only Page #139 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३५॥ www.kobatirth.org प्राप । तन्मयत्वमित्र हात् || ३६ || हृदये दृकूपुरः पार्श्वे । पश्चाञ्चसि सर्वतः ॥ अपश्यजिनमेवासौ । शिवसौख्य निबंधनं ॥ २७ ॥ श्रारूढा क्षपकश्रेणिं । कर्मपणकारिणी || सा विचारं । चैकश्रुत विचारकं || १८ || सूक्ष्मक्रियानिधं चैव । समुचिन्नक्रियं ततः ॥ यथाक्रमं शुक्लध्यान- मवाप मरुदेव्यथ ॥ २५ ॥ सुख ।। अंतकृत्केवलित्वेन । कृत्वा कर्मयं ततः ॥ स्वामिनी केवलोत्पत्तेः । समकालं शिवं ययौ ॥ ३० ॥ अकृत्वापि हि पुण्यानि । प्रांतकालेऽपि योऽतः ॥ स्मरति स्नेहतोऽपि स्या-त्रिगामी यथैव सा ॥ ३१ ॥ इतः समवसरणा- इज्यत्य सुरनायकाः ॥ सत्कृत्य स्वामिनीदेहं । न्यधुः कीरपयोनिधौ ॥ ३२ ॥ - स्यामेवावसर्पिण्यां । प्रथमः केवलीत्वियं ॥ प्रयमः सिद्ध एवेति । गिरं ते प्राहुरुच्चकैः ||३३|| surघोषणां कृत्वा | पुरस्कृत्य दिवौकसः । जरतं स्वामिनः पार्श्वे । निन्युरश्रुजलाविलं ॥ ॥ ३४ ॥ संवीक्ष्य जरतो लक्ष्मीं । विनोर्देवोदितैरपि । मुक्त्वा शुचं जिनं नंतु-मुत्सुकोऽनून्महामनाः ॥ ३५ ॥ बत्रचामरमुख्यं च । विमुच्य नृपलक्षणं ॥ जक्या वैककजाकू प्रा. प। पार्श्वे पूर्व विजोर्नृपः ॥ ३३ ॥ स्नात्वा वाप्यां धौतवस्त्रे । परिघाय मदीपतिः ॥ पूर्वधारेल For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० || १३५ || Page #140 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३६ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir समव- सरणं प्राविशन्ततः ॥ ३७ ॥ प्रदक्षिणां विश्वगुरो - विधाय विधिवन्नृपः ॥ ननाम कितिविन्यस्त-मस्तकः स्वस्तिकारिणीं ॥ ३८ ॥ नक्त्योल्लसोमराजि - कंचुकः फुल्ललोचनः ॥ नज्जगार हृदागारे । मुदोऽमांती गिरवलात् ॥ ४१ ॥ स्वामिंस्त्रैलोक्य तिलक | युगादीश जिनेश्वर || अनंताव्यक्तचिप | योगीश्वर नमोऽस्तु ते ॥ ४२|| नांथावतीर्य संसारे । त्वयैकांत दितेन च ॥ विश्वव्यवस्थामार्गोऽय-मारोपि बहुरूपनृत् ॥ ४३ ॥ अस्मानेव जवांनोधे- रुविधीबुर्जगत् ॥ मुक्तिमार्ग ज्ञापयितुं । संयमं प्राप्तवानसि ॥ ४४ ॥ विश्वेशस्त्वं दयालुस्त्वं । झरण्यस्त्वं शरीरिणां । नाश्रामि भवतः किं यंत् । प्रवृतस्तारणे स्वयं ॥ ४५ ॥ स्तुत्वेति जगतामीशं । जरतेशोऽपसृत्य च ॥ ईश्मग्रेसरं कृत्वा । निषसाद विनोः पुरः ॥ ४६ ॥ ततो योजनगामिन्या । सर्वज्ञावासरूपया || गिरारजत तत्वको । देशनां क्लेशनाशिनी ॥ ४७ ॥ कार्य धर्मे रतिः पापे । विरक्तिश्च प्रयत्नतः ॥ इत्थं विशति या पुंस । देशना सान्निधीयते ॥ ४८ ॥ पूजा जिनानां स्वगुरोः सपर्या । स्वाध्यायवृत्तिर्विशदं तपश्च । दानं दयासङ्गृहिणां जवंति । कर्माण्यमूनि प्रतिवासरं षट् ॥ ४७ ॥ मातुः पितुर्निर्मलधर्मशा For Private And Personal Use Only मादा० ॥ १३६ ॥ Page #141 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ॥ १३॥ स्तु-रनीतिदातुर्जलनोज्यदातुः ॥ कलोपकर्तुश्च पदारविंद-सेवानिरिभ्यः शुनमादीत ॥ ॥ ५॥ सत्वानुकंपा शुनपात्रदानं । दीनात्मनामुःहरणाय शुद्धिः ॥ यथोचितं सर्वजनोपकारः । संसारनिस्तारकरो हि धर्मः ॥ १ ॥ ज्ञानात्नयौषधनिकेतनवस्त्रदानं । पूजाईतां शमवतां विनतिनिजासु ॥ नारीषु तुष्टिरपरासु पराङ्मुखत्व-मेतन्नृणां नवति मंझनमय हि ॥५२॥ पैशुन्यमात्सर्यपरत्वहार-विघातनिंदाकणदाशनानि || कन्याद्यलीकानि च वर्जनीया-न्यतः परं पापकर न किंचित् ॥ ५३ ॥ रत्नत्रयं कदमबहारिवारि । विचार्य गृहत इदं हृदतः ।। नौबितिः सिदिसुखं सुखेन । संतो ललते परिशुजावाः ।। ५५ ।। छ वा चोऽमृतमुदारफलोपकार-कारि प्रभुनविकनूमिषु सोऽनिवृष्य ॥ पुण्यांबुदो विशदरत्नचयं च पश्चा-बीजोपमं ऽतमुवाप महाविनत्यै ॥ ५५ ॥ श्रुत्वेति देशनां सम्यक् । पुण्यां नरतनं दनः ॥ नत्याय वनसेनः। सामिनं तं व्यजिज्ञपत् ॥५६॥ स्वामिन् मया नवारपये। भ्रमता ब्रांतचेतसा ॥ अकस्मात्सायपतिवत् । पुण्यैर्लब्धोऽसि तारय ॥ ५७ ॥ विषयेभ्यो विरक्तस्य । कार्य राज्येन मे न हि ॥ रागाद्याः शत्रवो यत्र । पुण्यकोशं हरत्यमी ॥ ५ ॥ For Private And Personal use only Page #142 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३८ ॥ www.kobatirth.org संसारसागरे घोरे । मंतो ग्रासलोलुपाः ॥ धीवरा अपि वयंते । ब्रातृपुत्रादिजालके ॥ ॥ ५० ॥ तत्त्वं शरण्य जगवन् । रक्ष मां व्रतदानतः ॥ नोचेदमीहि विषया- श्वलयिष्यति मां पुनः ॥ ६० ॥ इत्युदीर्य महात्या | जिनपादसरोरुहं ॥ जवतापोपशांत्यर्थं । मस्तके न्यस्तवानसौ ॥ ६१ ॥ तं जव्योऽयमिति ज्ञात्वा । स्वामी व्रतविधानतः ॥ श्रनुजग्राह संतो हि । परोहारकराः सदा || ६२ ॥ जरतस्यान्य पुत्राला - मेकनैः पंचनिः शतैः ॥ सप्तशत्या च पौत्राणां । तदा तमुपाददे || ६३ || स्वामिनं सुरकोटी निः । सेव्यमानं तदा तथा ॥ दृष्ट्वा मरीचि - रत- तनयो व्रतगृहात् ॥ ६४ ॥ श्रपृश्य जरतं ब्राह्मी-व्रतमादित तत्कणं ॥ बहीनिर्नृपकन्यानिः । सममुज्ज्वलशीलनृत् ॥ ६५ ॥ जिघृक्षुः सुंदरी दीक्षां । जरतेन निवारिता ॥ प्रजोश्चतुर्विधे संघे । श्राविका प्रथमाजवत् ॥ ६६ ॥ सम्यक्त्वं जरतेशोऽपि । जग्राह स्वामिसन्निधौ ॥ निवर्त्तते जोगकर्म । नाभुक्त्वा शामिनामपि ॥ ६३ ॥ विद्याधरनरेष्वेके । तदानीं तं ॥ श्रातमन्ये तु । परे जनावतां ॥ ६८ ॥ ते तु कछमहाकठ बजे राज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ १३८ ॥ Page #143 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३०॥ www.kobatirth.org न्यतापसाः ॥ श्रागत्य स्वामिपादांते । मुदिता जगृहुर्व्रतं ॥ ६५ ॥ मुनयः पुंरुरीकाद्याः । सायो ब्राह्मी पुरस्तराः ॥ श्रेयांसप्रमुखाः श्राद्धाः । श्राविकाः सुंदरीमुखाः ॥ ७० ॥ चतुर्वि धस्य संघस्य | स्थापनामित्यसूत्रयत् ॥ जगन्नाथोऽस्ति साद्यापि । नाज्ञा लंघ्या हि तादृशां ॥ ७१ ॥ ॥ श्रर्हतामपि मान्योऽयं । पूज्यः पुण्यवतामपि । सेव्यः सुरासुरेशानां । संघो जयति सर्वदा ॥ ७२ ॥ तदानीं चतुरशीते - गणनृन्नामकर्मणां ॥ व्रतीनां रुषजसेनप्रभृतीनां सुमेधसां || ७३ ॥ शक्रच किमुखैः सर्वै - निर्ममे स्थापनामहः । यथाईं गल संघस्य | जिनाशानुगतैरथ ॥ ७४ ॥ युग्मं ॥ पदत्रयीं मनोः प्राप्य । दशांगी गणेश्वराः ॥ प्रज्ञातिशयशालित्वा - इचयामासुराशु ते ॥ ७५ ॥ व्यवस्थाद्यापि सैवेयं । श्रीयुगादिजिनोदिता ॥ वर्त्ततेऽत्राईतामाज्ञा । दुर्लध्या दि विवेकिनां ॥ ७६ ॥ प्रणम्य सुरगंधर्व - विद्याधरनरेश्वराः ॥ ययुर्निजं निजं स्थानं । स्मरंतो जिनदेशनां ॥ ७७ ॥ जगवानप्यतिशयैश्चतुस्त्रिंशन्मतैर्युतः ॥ विजहार धरापीठं । बोधयन् जविकान् जनान् ॥ ७८ ॥ एकत्रैव स्थितिनृतां । न परोपकृतिर्भवेत् ॥ इतीव त्रिजगत्स्वामी । नैकत्र स्थितिमाप्तवान् ॥ ७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १३५ ॥ Page #144 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१४०॥ www.kobatirth.org इतश्च जरतः पुण्य- निनृतः प्रणतो जनैः ॥ अयोध्यां विलसत्सौधा - मध्यास्त सपरिवदः || ८० ॥ उल्लसद्वैनवस्फाति-संनृतः शस्त्रसद्मनि । जगाम चक्ररत्नस्य । दिक्षाप्रेरि तस्ततः ॥ १ ॥ नद्यत्किरणमालानि-मीलितं रवित्रिवत् । नद्योतयच्च तद्वेश्म । चक्ररत्नं ददर्श सः || २ || दर्शनादेव चक्रस्य । पंचांगप्रणतिं व्यधात् ॥ चक्रवर्ती क्षत्रियाणां । शस्त्रं यद्दैवतं परं ॥ ८२ ॥ विधाय शुचिनिस्तोयैः । स्नानमानंदमेदुरः || सुगंधशुभ्रे धौ च । वाससी पर्यधत्त सः || ८३ || समागत्यायुधागारं । चक्री चक्रं करेऽकरोत् । प्रमार्जयच्च पालिन्या - मुञ्चैरुत्तेजयन्निव || ८ || पीठे हिरणमये चक्रं । निवेश्यारसहस्रनृत् ॥ सोऽस्मरविविवस्यो - दयादिशिखरस्थितः ॥ ८५ ॥ श्रस्नप्यतामलजलै - स्तन्नृपेण स्वपालिना || स मुझे दुर्वाग्नि- निजमासीच्च तदियौ || ६ || चंदनागुरुकर्पूर - कस्तूरी कुंकुमैरथ ॥ जयश्रियः प्रतिभुवो । ददौ चक्रे स हस्तकान् ॥ ८७ ॥ श्रखं मैस्तंडुलैः शुभ्रै - स्तस्याग्रे सोऽष्टमंगलीं । अमंगर्यार्इ सैवास्य । दात्री मंगलमालिकां ॥ ८८ ॥ वज्रवैसूर्यमा लिक्य - मुक्ताकर्केतनादिनिः ॥ स्वस्तिकं स्वस्तिकृत्स्वस्य । वितेनेऽस्य पुरो नृपः || ८ || नीराजतां तस्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥१४०॥ Page #145 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४१ ॥ www.kobatirth.org ततो कर्तु - स्तमेव नृपतिं विना || नोराजनामकार्षीञ्च । सहमंगलदीपिकां ॥ ७० ॥ नमः प्रत्यदेवाय । कत्राणां गुरवे च ते ॥ इत्युक्त्वा जस्तो नूप-स्तन्ननामायुधाधिपं ॥ ५१ ॥ इत्यमष्टाकां याव - उपहारैर्मनोहरैः ॥ नित्यं नवनवैश्वक्रे । चक्री चक्रस्य चर्चनं ॥ ९२ ॥ सहसा -धिष्टितं दिव्यशक्तिमृत् ॥ सहस्रारं महाज्वाला - माला निरजिलालितं || ३ || वर्तुलं व्योमसंचारि- दुष्ट दैत्यारिसूदनं ॥ चक्रं जरतननर्तुः । प्रतापमिव दिते ॥ ९४ ॥ ॥ ततो मणिमये पीठे । मर्त्यामर्यप्रकल्पिते || जयस्नानकृते चक्री | प्राङ्मुखो निषसाद सः ॥ एए ॥ ततः कापि कटाक्षांनः- संपृक्तमणिकुंनजैः ॥ तोयैः सिपेत्र गुरौ - रिव तं परंजिता ॥ ए६ ॥ काप्युरोजन्मकुंजांत-विधृत्य कलशं शुनं ॥ जघुर्न हृदये योग्य - इत्यनामयदंशुला || १ || कलशं कर्णिकाकारं । स्वपाणिजलजन्मना ॥ श्रादाय कापि वामाही । सिषेच जरतेश्वरं ॥ ए८ ॥ शिरो नोऽस्य पदासंगि-त्वस्यांनो जा रतं शिरः ॥ स्पृशतीति कृतः कुंजः । कया शिरसि सः स्वयं ॥ एए ॥ श्रतोद्यनादसन्मि श्रो | धवलध्वनिरुलन || तदा मंरुपमापूर्य । मुमूर्ब ककुनां मुखे ॥ ३०० ॥ इत्यं जयज For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४१ ॥ Page #146 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Sh Kase Gyamandi शाचुंजय याराव-पूर्वं पूर्वः स चक्रतून ॥ सुस्नातो जास्वतो बिंब-मनुचक्रेऽधिकद्युतिः ॥१॥ दन्छु- मादा० ब्राणि वासांसि । हेमद्युतिरत्नाधिभुः ॥आमेखलं शरन्मेधः । सुमेरुरिव वेष्टितः॥२॥ ॥१४॥ यंगं नूषितो नरि-नूपणैरतो विभुः ॥ बन्नासे जंगमः कल्प-विटपीव चरन भुवि ॥३॥ पुष्पाकृतस्तुतिमुखैः । पूजनैः प्रश्रमं जिनं ॥ आराधयारानाथः । स्वत्नक्तिप्रेरितस्ततः ॥धा इस दत्वा दानं ततो मान । भुक्त्वा च नरताधिपः॥ दधत्तांबूलमात्यांत-रास्यानीमधिजग्मिवान् ॥५॥ चामराज्यां वीग्यमानः । उत्राछादितनास्करः ॥ स रराज निर्मराज्या-मिव वर्षा-2 1.सु पर्वतः ॥ ६ ॥ सदैव संनिधानस्ये-नक्तैः घोमशनिर्वृतः ।। व्यराजत नृपो यक-सहौः प्रौढविक्रमः ॥७॥ अश्रायुधगृहायक-तहस्राश्रितमायुधं ॥ दिद्युते दिवि पूर्वाशा-निमुख यानसूचकं ॥ ७॥ प्रातपोऽय सर्वांग-उदयाकृष्टसंपदं ॥ कुंतिरत्नं यशोगौर-मारुरोद * शुलांग ॥ ॥ स गर्जन्नूर्जितं जात्य-कुंजरस्तदणादनूत् ॥ मद्दाममदधारान्नि-धारा- ॥१४॥ धर वापरः ॥ १० ॥ नक्षिप्य पाणीन कुर्वाणे-दिवे पल्लवितामिव ॥ युगपतिनां दैश्वके जयजयारवः ॥ ११ ॥ दुन्निर्नादयामास । प्रयागसमयोनवः ॥ दिशो दशापि समू For Private And Personal use only Page #147 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ॥ २४३ ॥ www.kobatirth.org न् । रोदसीकुहरांत || १२ || मांगल्यतूर्यनिर्घोषः । संक्षुब्धजवनोदरः ॥ ग्रहास्त सर्वसैन्यानि । दूतवत्सर्व दिग्गतिः || १३ || गजैर्जरन्मदचयैः । समवा हैरिवादिनिः ॥ तुंगैस्तुरं - गैस्तरलैः । कोरिव वारिधेः ॥ १४ ॥ नदद्भिः स्पंदनैः प्रौढै - जंगमैरिव वेश्मनिः ॥ पनिनिर्वैरिनिर्घात स्फुरति निरन्वितः ॥ १५ ॥ चचाल प्रथमं प्राचीं । प्राचीशसमविक्रमः ॥ रजोनिश्वादयन् सैन्य- समुत्थैश्यं करोचि - पं ॥ २६ ॥ शेषकं । वाजिरत समारुह्य | दंमरत्नधरः पुरः ॥ नाम्ना सुबेलसेनानी - रत्नं चक्रमिवाचलत् ॥ १७ ॥ प्रत्यूहव्यूहनाशाय । शांतिमंत्र इवांगवान || पुरोधारस्नमचल - जिनं संपूज्य प्रक्तितः ॥ १८ ॥ जंगमा सत्रशालेव । कलाद्दिव्यान्नकारणं ॥ गृहिरत्नमचालीच सैन्ये प्रत्याश्रयं किल ॥ १९ ॥ स्कंधावारादि निर्मातु-मलंकर्मी विक्रमं ॥ चचाल विश्वकर्मैव रत्नं वकिसंज्ञकं ॥ २० ॥ चर्मवत्रखरत्ना - न्याश्रितानि सुरासुरैः ॥ रa च मणिका किरच ! प्रकिया प्राचवत्समं ॥ २१ ॥ कोजयन सैन्यनिर्घातैः । कोणी कोएधवोऽपि सन् ॥ क्वचिदन्येषु सोत्कंग | स्यादियं मन्युनेति किं ॥ २२ ॥ अस्थिरायां स्थि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४३ ॥ Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shalassagan Gyanmande शत्रुजय मादाम ॥१४॥ रत्वं वा-चलेषु चलतां तथा ॥ कुर्वन लरतनूपाल-चाल वलवहलैः ॥ २३ ॥ ॥ अ- करोनरतश्चक्री । प्रयाणं योजनावधि ॥ प्रत्यहं शात्रवप्राण-प्रयाणं चक्रपृष्टगः ॥ २४ ॥ न्यवेशयद्यत्र सैन्यं । वर्धकिर्दिव्यशक्तितिः ॥ निर्मम तत्र वासादीन् । पुरवत्तत्तणादपि ॥२५॥ चक्रिणः शिबिरे तस्मि-श्वत्वराणि त्रिकाणि च ॥ अयोध्यावधिल्पिशाला । बनूवापणवीथिका ॥ २२॥ माम देशाधिपाः सवै । गजाश्चाद्युपवाजतः ॥ नेमुर्विनयनम्रांगा। जरतं सुरसेवितं ॥२३॥ रोदसी कोनयनेवं । सैन्यसंघातमईनात् ॥ दिनैः कतिपयैः प्राप । स तीर्थ मागधान्निधं ॥ २५ ॥ पूर्वाब्धे रोधसि नव-योजनायामविस्तृतं ॥ हाददायोजनं दैये । स्कंधावारं न्यवेशयत् ॥ २५ ॥ वाईकिः सैन्यनिलया-नयोध्यावहिनिर्ममे ॥ एकां पौषधशाला च। विशाला रत्नराजिन्तिः ॥ २६ ॥ अवतरत्ततस्तत्र । कुंजराशजकुंजरः॥ केसरीव न. गोनंगा-उदयाऽरिवार्यमा ॥१॥ राजा पौषधशालायां । दर्नसंस्तारकं नवं ॥ संस्तारयामास निज-कार्यारंजकते कृती॥ २०॥ न्यस्तान्तरणपट्ट-उकूलः श्वेतवाससी॥ विवाणो मागधं देव-मनु पौषधमगृहीत ॥ २०॥ शुसंस्तारके तस्मिन् । निषसः सोऽष्टमं त. For Private And Personal use only Page #149 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४५ ॥ www.kobatirth.org पः ॥ चक्रे मुनिरित्यक्त - सर्वसावध कारणः || ३० ॥ अष्टमांते नृपः पूर्ण-पौषधो पौषधीकसः ॥ शरदचा दिवादित्यो । निर्ययावधिकद्युतिः ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir यथाविविकृतस्नानो । जिनमानर्च्य चक्रिराट् ॥ निःशेषक्षुदेवानां । प्रीतये च बलिं व्यधातू ॥ ३२ ॥ जयत्पताकं दिव्यास्त्र -श्रेणिनिः शस्त्रधामवत् ॥ ग्रहयंतं दशदिशां । लक्ष्मी घंटारणत्कृतैः ||३३|| युक्तं तु तुरगैर्वल्गा-कृष्टास्यैर्गरुमैरिव ॥ प्रसन्निवैरिदर्पाहिं । रथमध्यास्त नूपतिः ॥ ३४ ॥ ॥ मातलिर्वासवस्येव । तीक्ष्णरश्मे शिवारुणः ॥ जावविन्नृपतेरासीत् । सारथिस्तस्य संगरः || ३५ ॥ रश्मिचालनमात्रेणोत्पततः पूर्वसागरं । निन्युईया रयानूप- मुदयायेव जास्करं ||३६|| तीरडुमपतत्पत्रं । निर्घोषत्रस्तनक्रकं ॥ नाजिदघ्नं रथेनांनः सोऽन्यगाहत वारिधेः || ३७ ॥ वमवांगजवातेन । वमवानलशं किना || निर्घोषेणापि संक्षुब्धं । तदा जलधिनामुना ॥ ३८ ॥ धनदेनाश्रितं मध्ये | वासवेनाटवीतटे || पंचमींदुशमं चक्रे । सोऽधिज्यं च शरासनं ॥ ३७ ॥ रिपुप्रासप्रयाणार्थं । पटदध्वनिलोदरं ॥ धनुर्वेदका रमिया - कृष्ण किंचितरासमं ॥ ४० ॥ संक्षुब्धलवणांनोधिं । स्फुटत्सैकत पर्वतं ॥ त्रस्यन्नकं १८ For Private And Personal Use Only मादा० ॥ २४८ ॥ Page #150 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाए मथुजय स टंकार-मकारयदिलाविभुः ॥ ॥ अमंदमंदराम्य-देनोधिरवनिष्टुरं ।। टंकारं ध- K नुपः श्रुत्वा । चुक्षुने त्रिजगन्मनः ॥ ४२ ॥ प्रत्यासत्या रवेस्त्रस्य-३श्याष्टंकारतस्ततः॥ न॥१६॥ न्मार्गगमनादेक-मतश्चक्रमनंक्त तत् ।। ४३ ॥ बाधिर्य टंकृतेः प्राप्य । कर्णेषु किल तधिं ॥ तदादि चक्षुःश्रवसो । विख्यातास्तेन पन्नगाः ॥ ४॥ बिलादिवेषुधेर्वाणं । भुजंगमिव जीपणं ॥ सुरासुरक्षानकर-माचक महीश्वरः ॥ ४५ ॥ सिंहकर्णिकया मुष्ट्या। निजनामांकितं शरं ॥ सिंजिन्यां निदधे वज-मवरिपुराजिषु ॥ ४६ ॥ रथे वीरावतंसोऽयं । मेरौ चंममरीचिक्त् ॥ शुशुने वागकिरणैः । शोषयन वैरिपब्बल ॥ ७ ॥ शिलीमुखं शत्रुमखं। नखांशुकवचोज्ज्वलं ॥ कर्णान्यर्ण महीजानि-रानिनाय सपक्षकं ॥४०॥ आकुंचितैकपादेन । तूपान्यां पकमानिव ॥ तीक्ष्णबाणायचंचूवान् । गुरुत्मानिव तर्कितः ॥ भए । शो. पयिष्यति मामेष । नदिधीर्षति मामितः॥ किमित्याशंक्यत तदा । वीक्ष्य पायोनिधि ॥५०॥ दिक् पूर्व पूर्ववहाक्ष्य । विन्यती पूर्वपर्वतं ॥ अंतरा निदधे मुग्धा । तद्वाणौजो न जानती ॥ ५५ ॥ बहिः-पुंखाग्रमध्येषु । नागासुरगरुत्मनिः॥ श्रितमश्विकुंठं य-E For Private And Personal use only Page #151 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४७ ॥ www.kobatirth.org ससर्ज नृपः शरं ॥ ५२ ॥ तमिषु वीक्ष्य यत् क्षुब्ध-स्तदा स लवणांबुधिः ॥ अद्यापि हि तदत्र्यस्तं । स्मरत्येव चलोर्मिभिः ॥ ४३ ॥ वज्रपाणेः कराइजं । किमन्येति क्रुधा पुनः ॥ इत्याशंकितमालोक्य । पर्वतैरपि तोयमैः ॥ ५४ ॥ नृत्सालयेन जलनिधे-र्जलमाकाशगामिनः । विद्याधरानजिनया- वासयत्र तिवेगवान् ॥ ५५ ॥ नीले विहायसि कप-त्रिव सौवर्णमात्मनः ॥ विद्युवोको । धराखंमलमोचितः ॥ ५६ ॥ योजनानि द्वादशापि । व्यतिक्रम्य स मार्गणः ॥ सनायां मागधेशस्य । हृदि शल्यमिवापतत् ॥ ५७ ॥ ॥ सहसा शरसंपात -संघट्टनसमुद्भवः ॥ रत्नसिंहासनाइह्निः । स्फुलिंगान् सर्वतो ऽमुचत् ॥ ए८ ॥ स एव तस्य क्रोधाने-रुपादानपदं दधौ ॥ ताज्यडुममूलानि - रशंकि तु सुरैरयं ॥ ॥ ५९ ॥ तन्निरीक्ष्य कथं संस- जूदालेख्यगेव सा || बारापका निवातेन । चिनदीपोऽचलत्परं ॥ ६० ॥ नर्त्तयन् नासिकां कुर्वन् । गुंजापुंजारुकले || श्रमितः स्वकापडुं । विपल्लवमिव सृजन ॥ ६१ ॥ वसित्रयं त्रिधा कोप- सूचकं सोऽलके दधत् ॥ स्फुरदोष्टपुटः कोपाचकर्षायुधमुच्चकैः ॥ ६२ ॥ सुवाच च स्वकोपानि ज्वालामालानुकारिणीं !! ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४७ ॥ Page #152 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शगय वाचं विपैकसध्रीची-मुच्चैर्गदखर्वितः ॥ ६३ ॥ ज्वलनं पालिना धर्नु । हत्तुं को दिग्गजा र दान् ॥ शेषाहिमस्तकस्थाष्णु-मशिमाह मुद्यतः ॥ ६ ॥ कुंतेन निशिताप्रेण । कः कंडू॥१४॥ यितुमिहति ॥ स्वचक्षुषी मृगरिपोः । केसरान को हि वांवति ॥६५॥ कः केप्तुमुत्सुको भ्राम्य-दरघट्टांतरं क्रमौ ॥ मत्संसदि कुधीः कोऽयं । चिकेप निजसायकं ॥६६॥ विनिविदोपक। इत्युदीर्य महावीर्य । ऊर्जितं चार्जयन रुषं ॥ पाहत्य वामहस्तेना-सन वैरिकपोलवत् ॥ ६ ॥ फूत्कार सर्पवत् कुर्वन् । मोटयन्वंगमात्मनः॥ सिंहासनात्सहसैवो-दतिष्टत्स पटिष्टगीः ॥ ६ ॥ ॥ परिवारोऽपि हि कोपेन । ज्वलंस्तदवारितः॥ ननस्थौ नास्करमनु-किरणौपश्चलत्यपि ॥ ६॥ ॥ अनन्यन केऽपि खजान् । कोपशेः पखवानिव ॥ केतूदलासयन कुंतान् । शल्यानिव रिपूरतः ।।3। मुजरान ब्रामयामासु-हल्लिखंत इवांवरं ॥ अधिज्यांश्चक्रिरे केऽपि । कोदंमांश्च यमब्रुवः ॥ १ ॥ जगृहुः केऽपि वजाणि । स्तबकानीव संक्रुधः॥ शलान्याददिरे केऽपि । कुवैतो दंतुरं नन्नः ॥ ७॥ भुजास्फोटं परे चक्रुः। 8 स्फोटयंतोऽपि रोदसीं ॥ क्वेझानादं व्यधुः केऽपि । मेयनादानुकारिणः ॥ ३ ॥ हन्यतां द ॥१४॥ For Private And Personal use only Page #153 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दार्भुजय ॥२४५॥ www.kobatirth.org न्यतामेष | यितां धियतामसौ ॥ प्रभुं नो दुर्विनीतो यो । देष्टि घूक इवारुणं ॥ ७४ ॥ इत्यासीत्परिवाराणां । समं कोलाहलो महान् ॥ प्रलयोनांतपाथोधि-ध्वानशोजानुकारवान् ॥ ७५ ॥ इतस्तत्सचिवः सम्यग् । बारामासाद्य भारतं ॥ श्रवाचयञ्च तद्वर्णान् । क्रोधादिशममंत्रवत् ॥ ७६ ॥ राज्येन यदि वा कार्ये । जीवितव्येन वा सुराः ॥ तदा सेवां कुरुध्वं नः । स्वसर्वस्वौपढौकनात् ॥ ७७ ॥ इत्यादिशति वः साक्षात् । सुरासुरनरेशितुः ॥ रुपनस्वामिनः सूनु- र्नरतश्चक्रवर्त्ययं ॥ ७८ ॥ युसमं ॥ इत्यक्षराणि दृष्ट्वासौ । विज्ञायावधिना च तत् || दर्शयन् स्वामिने बाल - मुच्चैरित्यवदन्त्ततः ॥ ७७ ॥ अहो श्रुणुत राजन्या । धिग्वो जसकारिः ॥ स्वामिनो हितचिंतानि-रहितं कर्तुमुद्यताः ॥ ८० ॥ जरतो जरतक्षेत्रे । प्रश्रमश्चक्रवर्त्त्यनूत् ॥ प्रथमाईत्सूनुरसौ । रिपुसोम विधुंतुदः || १ || तोलितुं शक्यते मेरुरुत्रियेत वसुंधरा || शोष्यते लवणांनोधि-वक्री नो जीयते पुनः ॥ ८२ ॥ एष वो याचते दमं । शक्रवञ्चंमशासनः ॥ दिधारयिषते वस्तु । स्वाज्ञां मान्यां सुरासुरैः ॥ ८३ ॥ यथा देवेषु सर्वो। जिन एव परो न हि ॥ चक्री नरेष्वपि तथा । शक्रीभूतः स्वशक्तिनिः ॥ ८४ ॥ I For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माडा० ॥१४०॥ Page #154 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ १६० ॥ www.kobatirth.org घटते सर्वत्र । विनयो नयशालिनां ॥ न कार्या युवार्त्तापि । कालरात्रिरिवात्मनः ॥ ॥ ८ए ॥ निवार्यतामयं लोकः । स्वामिन् स्तोकमतिश्वलः ॥ खद्योतवद्दिवानाथे । द्वेष्टि यश्व क्रिणि कुधा ॥ ८६ ॥ प्रगुणीकुरुत तमं । चक्रिणे प्रणतो जव ॥ गर्वः सर्वस्वनाशाय । स्यादयं हृदयं दहन || 9 || निशम्य सचिवाहाणीं । दृष्ट्वा तान्यकराण्यपि ॥ परमेष्टिस्मृतेः पाप-मित्र कोपोऽस्य निर्ययौ ॥ ८८ ॥ उपायनमुपादाय । मंत्रिणा सह तं शरं ॥ नत्वा च मागधाघीश-श्वक्रि तं व्यजिज्ञपत् ॥ ८ ॥ दिष्ट्याद्य दृक्पथं प्राप्तः । स्वामिंस्त्वं येSaareeः || घनांजवातकस्येव । चिरमुत्कस्य तृष्णया ॥ ए ॥ नदिते त्वयि नायेऽद्य । सनाथा वयमुच्चकैः || पद्माकरास्तीक्ष्णकरे । पुष्ांति हि सुसंपदः ॥ १ ॥ सुस्वामिना 5. विनी । प्राकू मयि सायकः || कर्त्तव्यज्ञापनायेव । भ्रमत्ते वेत्रिवत्त्वया ॥ ए२॥ रवेः प्रत्यपरं तेजो । वायोः प्रत्यपरो जवी ॥ मेरोः प्रत्यपरः शैलः । प्रतिमलस्तथा तव ॥ ए३॥ प्रमादतो मया यवं । शीघ्रं नाराधितः प्रभुः ॥ तत्प्रसीद मयि स्वामिन् । संतो हि तवसलाः || ४ || अतः परमई नाथ । त्वत्पादांबुजषट्पदः ॥ जिनाशिषमिवाज्ञां ते । धार For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० 1174011 Page #155 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय यिष्यामि मूनि ॥ एए ॥ स्वामिन् मागधतीर्थेऽस्मिन् । स्थास्याम्यारोपितस्त्वया ॥ जय- Y स्तंज व प्राच्यां ! पूर्वः परमत्तक्तिनाक् ॥ ए६ ॥ एते क्यमिदं राज्यं । नृत्या एते श्रियो ॥१५॥ यमः ॥ तवैव स्वाधिनाः स्वामिन । कर्तव्ये पूर्वपत्निवत् ॥ ए ॥ इत्युदीर्य सुरो हारं । कि रीटं कुंमले शरं ॥ तं च मागवतीर्थान्नः । सोऽर्पयामास चक्रिणं ॥ ए॥ पूर्वोपार्जितरनानि । मौक्तिकानि मणीनधि ॥ अन्यानि दिव्यवस्तूनि । सोऽदाच्छीनरतेशितुः ॥ एए ॥ मनं प्रसाददानस्तं । नूरतो जरताधिपः ॥ अनुजग्राह नृत्येषु । विससर्जच मागधं ॥ ४० ॥ अथो रथं वालयित्वा। पथा तेनैव पार्थिवः ॥ सैन्यं निजमगाबका व त्रिदिवमागतः ॥१॥ अवरुहा रथाच्चकी। कृतस्नानो यथाविधि ॥ चकाराष्टमन्नतांते । पारणं सप. रिबदः॥॥ अष्टाह्निकामदं चके । चक्ररत्नस्य चक्रिराट् ॥ मागधस्य महई तां । तस्यैवोपनयन्निव ॥३॥तेजोनिर्दीप्यमानं तत् । समंताइविविववत् ॥ चचाल चक्ररत्नं खे-ऽष्टाहिकापर्वणस्ततः॥४॥ नन्नतान्नामयन्नम्रान् । स्थापयन् गर्वपर्वतान् ।। दवयन्नुइरन् दीनान। गीहस्तेभ्यश्च ढौकनं ॥५॥ कुर्वन् प्रयाणं चक्रानु-गतो योजनमात्रक। दिव्यशक्त्या For Private And Personal use only Page #156 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा गर्बुजय वितश्चक्री । प्रापदक्षिणसागर ॥ ६॥ एलालवंगलवली-कंकोलक्रमुकीवने ॥ दक्षिणोदधिती- रेऽसौ, । स्कंधावारं न्यवेशयत् ॥ ७ ॥ तत्रापि वाईकिः पूर्व-बदसूत्रयदाशु च ॥ स्कंधावारनिवेशादि । पौषधागारमुत्तमं ।। ॥ कृत्वा तं वरदामाख्यं । मुख्यश्चक्री स्वमानसे ॥ सपौषधोऽयमं नक्तं । तपश्चक्रेऽर्थसाधकं ॥ए॥ कृत्वा बलिविधिं तत्र । रथमारुह्य हेमजं ॥ विनुत्कोदममुदम् । पायोधस्तटमाप सः ॥ १० ॥ रांगनानिध्यं सं–विगाह्यांनोबुवेर्नृपः॥ आकर्णाकृष्टकोदंमः । सोऽमुंचदिव्यसायकं ॥ ११ ॥ द्योतयन् ककुनां नाग। सुवर्णाकरनबरः ॥ पपात तस्य सदसि । गत्वा हादशयोजनीं ॥१२॥ अकांमकांमपातेन । चंघातेन नागवत् ॥ चुकोप वरदामाख्यो। जगर्जाश्र स वाश्वित् ॥१३॥ अवारः परिवारोऽपि । समारोपितमत्सरः॥ आयुधान् प्रगुणीचके । स्वाम्यंश इव तधिः ॥१४॥ दृष्ट्वा सायकवपनि । मत्वा चक्रिणमागतं ॥ नपायनानि बाणं च । समादायाथ सोऽचलतू ॥१॥ विनया घरदामस्य । तुतोषजरतेश्वरः ॥ प्रणिपातावधिः कोपः। प्रायः स्यान्महतां यतः ॥१६॥ त. * तारोप्य स्थिर शैल-मिवैन चक्रनायकः॥ पश्रा तेनैव ववले । पूर्णमानो भृगारिवत् ॥१७॥ ॥१५ ॥ For Private And Personal use only Page #157 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रंजय चक्री चक्रमय प्राप्य । तपसः पारणं व्यधात् ॥ अष्टाह्निकामहं चापि । चक्ररत्नस्य पू. वत् ॥ १०॥ नहालयन रिपुचयां-स्तुपा निव महाबलः॥ सुरासुरैर्नम्यमानः । सर्वज्ञ श्व ॥१५३॥ सर्वतः ॥ १५ ॥ जरतः पाशुपतिव-जगतो जीवनप्रदः ॥ चक्रानुगः क्रमात्माप । प्रतीची सिंधुसैकतं ॥ २०॥ ॥ विधाय पूर्ववच्चक्री । तपः स्पंदनमास्थितः ॥ मुमोच बाणं स र प्राप । प्रनासेशस्य संसदं ॥१॥ बाणाक्षराजतक्रोध-स्तमिषुमुपदासमं ॥ आदाय नरतं प्राप्य । नत्वा चैवं व्यजिज्ञपत् ॥२॥ निःस्वामिकेन दृष्टोऽसि । मया स्वामी स्वपुण्यतः।। सामंतमात्रोऽहमिह । स्थास्यामि तव शासनात् ॥ २३ ॥ इत्युदीर्य शरं तं च । चूमामणिमुरोमणि ॥ कटकानि कटीसूत्रं । सोऽदानरतचक्रिणे ॥ ३४ ॥ तत्पाणौ हेमकुंजस्यं । वारि वीक्ष्य नृपोऽवदत् ॥ प्रनासेशात्र किं तिष्टे-कोपितं जीववत्वया ॥ २५॥ ततो जगाद स सुरः । स्वामिन् श्रुणु कथानकं । सुराष्ट्रमंझले तीर्थ-मस्ति शवंजयान्निधं ।। २६ ॥ अनंत- N महिमापूर्ण-मनंतसुकृतास्पदं ॥ नानारत्नौषधीकुंभ-रसकूपीमहामित् ।। २७॥ दर्शनाच्छू वात्स्पर्शात् । कीर्तनादपि पापहृत् ॥ स्वर्गापवर्गसौख्यानि । दत्ने यत्प्राणिनां कणात् ॥ १५३॥ २० For Private And Personal use only Page #158 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा दात्रुजय ॥ ॥ प्रिनिर्विोषक ॥ Ya_ तीर्घनूतपुराराम-नगदेशादिनूमिषु ॥ शत्रुजयसमं तीर्थ । नास्ति त्रैलोक्यपावनं ॥ ॥१५॥ ॥५॥ अन्यतीर्थेषु यद्यात्रा-शतैः पुल्यं भवेन्नृणां ॥ तदेकयात्रया पुण्यं । शत्रुजयमहागि रौ ॥ ३० ॥ तस्यांतर्दक्षिणे देशे । नदी शत्रुजयानिधा ॥ सत्पन्नावा जलापूर्णा-स्त्यर्हचैत्यातिमंमिता ॥ ३१ ॥ शत्रुजया पवित्रेयं । विशेषानीर्थसंगता ॥ गगासिंधुनदी दिव्य-जलाधिकफलप्रदा ॥ ३२ ॥ या स्नानिनां जलस्पर्शा-सर्वपापं व्यपोहति ॥ वेणीवत्पुण्यतीर्थस्य । क वोत्करराजिता ॥ ३३ ॥ या पर्ववाहिनी मंगे-वापूर्वसुकृतंकनः॥ नानाहृदप्रनावादया। वचित्रकरा नदी॥ ३४ ॥ शत्रजया जाह्नवी च। परीकिण्यय प्रनो। पापंकषा तीर्थनमि-हंसीति कश्रितास्ति या ॥ ३५ ॥ कादंबकपुमरीक-शीर्षयोरंतरा हृदः ॥ तस्यामुञ्चप्रतावाढ्यो । विद्यते कमलानिधः ॥ १६ ॥ हृदस्यास्य मृदो लात्वा । पिंझीकृत्य च तजलैः ॥ वज्ञाश्चक्षुषि तशेगान् । नंति दोषांध्यनीलिकाः ॥ ३७॥ स्वामिन् पयस्तु तस्येदं । कांतिकीतिमतिप्रदं । शाकिनीनूतवेताल-वातपित्नादिदोषहत् ॥ ३० ॥ तभवानुपसर्गान । देति स्प ॥१५॥ For Private And Personal use only Page #159 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१५॥ www.kobatirth.org शदिमात्रतः ॥ हृतेऽस्मिन् पयसि । न जवेजीवसंज्ञवः || ३५ || प्रत्यब्दं पुंरुरीकं तत् | तीर्थं नंतुं व्रजाम्यहं ॥ वेश्माईतां स्नानकृते ऽप्यानयामि हृदाज्जलं ॥ ४० ॥ निःशेषरिपुनाशाय । रक्षितं तु मया हादः ॥ स्वस्वामिने प्रीतिकरं । वस्तु देयमिति प्रभो ॥ ४१ ॥ ढौ कितं तदिदं वारि | स्वामी रक्षतु यत्नतः ॥ तत्तद्दिग्जययात्रायै । जावि यत्सर्वदोषहत् ॥ ४२ ॥ ॥ तदुक्तमित्यसौ श्रुत्वा । स्पृहयालुर्नराधिपः ॥ तत्कल्पितविमानेन । ययौ शत्रुंजयं गिरिं ॥ ४३ ॥ स्नात्वा शत्रुंजयायां च । स्पृष्ट्वा तत्तीर्थमुत्तमं ॥ पुनर्वेगिविमानेन । चक्री शिविरमाप्तवान् ॥ ४४ ॥ ततः प्रीत्या प्रजासेशं । पुनराश्वास्य भूपतिः ॥ तत्रैवारोपयामास । पादपं स्थानके यथा ॥ ४५ ॥ तत्कालोपन तैर्दिव्यै-नोज्यैः कल्पडुमोपमैः ॥ गृहीरनं महीनर्तुः । पार निरमापयत् || ४६ || अष्टाहिकामहं कृत्वा । प्रज्ञासंप्रति नूपतिः । अनुसू ffमवालोको । ययौ चक्रानुगस्ततः ॥ ४७ ॥ चक्री सिंधोर्मदासिंधो-दक्षिणं प्राप्य सैकलं || पूर्वाभिमुखमागत्य । स्कंधावारं न्यवीविशत् ॥ ४८ ॥ तपोऽष्टव्यधात्र । चिसिंधुं विधाय सः ॥ चकंपे चासनं तस्याश्वलाताहतोर्मिवत् ॥ ४५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥१५॥ Page #160 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ॥१५६॥ www.kobatirth.org जज्ञे सावधिना तत्र । समायातं च चक्रिणं ॥ उपायनमुपादाय । तदायासी चमचितुं ॥५॥ दत्वाशिषं जयजये - युच्चैः सोवाच खेगता । किंकरीव तव स्वामिन । करवाणि किमा दिश ॥ ५१ ॥ इत्युदीर्य महातेज - स्तिरस्कृततमोज्जरं ॥ अष्टोत्तरं रत्नकुंज - सहस्रं चक्रिणे ददौ ॥५२॥ रत्नसिंहासने दिव्ये । किरीटं बाहुरकान || कटकांश्च महाहारान् । मृदूनि वसनानि च ॥ ॥ ५३ ॥ ॥ तत्सर्व प्रतिजग्राह । सिंधोस्तां विससर्ज च ॥ चकाराष्टमजक्तांते । पारणं भूभुजां विभुः ॥ ५४ ॥ तत्राप्यसौ सिंधुदेव्या । विदधेऽष्टाहिकोत्सवः ॥ चचाल चक्ररत्नेन । दर्श्यमानपथो नृपः ॥ ५५ ॥ दिशोदकपूर्वया गछन् । क्रमेण जरतेश्वरः ॥ जरतार्थइयाघाट । प्राप वैताढ्यपर्वतं ॥ ५६ ॥ नचैर्गिरियोंजनानां । वैतान्यः पंचविंशतिः ॥ राजतो दशे तेन । विस्तारे गुणस्ततः ॥ ५७ ॥ जिनचैत्यैर्महोद्यानै - विद्याधर सुरालयैः ॥ सरोनिर्यामलकैश्च । पर्वतः स विनासते ॥ ५८ ॥ नितंबे दक्षिणे तस्य । स्कंधावारं निवेश्य सः ॥ चकाराष्टमनक्तं च । कृत्वा मनसि तद्विभुं ॥ ५ए ॥ वैताढ्याधिकुमारस्या- कंपिष्ट किल For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥१५६॥ Page #161 -------------------------------------------------------------------------- ________________ Acharya Shin Kalassagasan Gyantander शबुजय विष्टरं ॥ अज्ञासीञ्चक्रिसमित-मवधिज्ञानतः सुरः ॥ ६ ॥ अमान्यगात्म नरत-मब्रवीञ्चां- मादा० - बरस्थितः ।। जय स्वामिन किंकरस्ते । साधि मां पूर्वनक्तवत् ॥ ६१ ॥ इत्युदीर्य मणीने। ॥१५॥ रत्नालंकरणानि च ॥ नशसनानि नज्ञणि । देवदृष्याणि नक्तितः ॥ ६ ॥ राझे विश्राण यामाम । सोऽगृहीच तदर्पितं ॥ आश्वास्यैनं च तहान-स्तत्रैवास्थापयधिभुः ॥६३॥ युम्म। चकाराष्ट्रमन्नतांते । पारणं पृथिवीपतिः॥ व्यधाच्च वैताध्यगिरि-देवस्याष्टाहिकोत्सवं ॥६॥ गुहां तभिस्रां चक्रानु-पदं प्राप्य महीपतिः ॥ न्यवेशयञ्च कटकं । तपांते मनोरमे ॥६॥ - कृत्वा मनसि नपालः । कृतमालं तपोऽकरोत् ॥ चकंपे चासनं तस्या-झासीचनमुपागतं ॥ ॥६६ ॥ तमचितुं रत्नचयै-राजगाम ननाम च ॥ स्वामिस्तमिस्राक्षरेऽस्मिन् । शरपाल वास्मि ते ॥ ६ ॥ इति ब्रुवन् मदीन -दिव्याजरणसंचयं । स्त्रीरत्नयोग्यं तिलक-चतुदशमनुत्तरं ॥ ६॥ तद्योग्यानि च माल्यानि | दिव्यानि वसनानि च ॥ सोऽदाशझे धारि. ॥१५॥ मैं तानि । प्राक् तदर्थमिवाददत् ॥ ६ए । विधायकं ॥ सप्रसादं महीशेन । नियुक्तः स । ययौ सुरः॥ चक्री नरें. सहितः । पारणं च विनिर्ममे ॥७०॥ सिंधुसागरवैताढ्य-सीमानं For Private And Personal use only Page #162 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय माहा ॥१५॥ सिंधुनिष्कुटं ॥ साधयेति महीना । प्रैष्ययो सैन्यनायकः ॥ १॥ सुषेणोऽप्याईसैन्येन । चर्मरत्नेन तां नदीं ॥ ननीय वर्वरान निल्लान् । सिंहलान् टंकणानपि ॥ ७२ ॥ जवनांश्च कालमुखान् । म्लेवानपि च जोनकान॥ अपरानपि तत्रस्थान । लीलयैव जिगाय सः ॥७३॥ रत्नोत्करांस्तुरंगांश्च । रथान् करटिनस्तथा॥आगत्य चक्रिणे सैन्य-पतिय॑श्राणयत्पुरः ॥ ॥ कान्यहानि ततः स्त्रित्वा-वदत्सेनापति नृपः ॥ नाटय तमिस्रायाः। कपाटधितयामिति ।। ७५ ॥ तदाशयावृतः सैन्यैः । प्रययौ तत्र सीमनि ॥ कृत्वा तपः सुखस्नातो। दधानः शुनवाससी ॥ ६ ॥ सौवर्ण धूपदहनं । करे विवहां गतः ॥ तस्या दर्शनमात्रेण। सुषेणः प्रणनाम च ॥ १७ ॥ अष्टालिकामहस्तत्र । तंडुलैश्चाष्टमंगली ॥ कृत्वा सेनापतिर्दमरत्नमादित पाणिना ॥ ७० ॥ प्राजिघांसुरपसृत्य | सप्ताष्टानि पदानि सः। जवेन दंगरत्नेन। त्रिःकपाटावतामयत् ॥ ७॥ ततो विघटमानौ तौ। कपाटौ दमतामनात् ॥ त्रटवटिति कुर्वाणौ । चक्रंदतुरिवोच्चकैः ॥ ७० ॥ आगत्य सैन्यपतिना। विज्ञतो जरतेश्वरः॥ गजरत्नं समारूढ-स्तमिस्रामन्युपागमत् ।। ८१ ॥ घातानिध्यांतनताद्या । उपसर्गा नवंति न॥ येन For Private And Personal use only Page #163 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शश्रृंजय । तन्मणिरत्नं स । चतुरंगुलमाददे ॥ २ ॥ कुंनिकुंने समारोप्य । तात्नं चक्रपृष्टगः ।। च तुरंगचमूयुक्तो । गुहाक्षरं विवेश सः ॥ ३ ॥ अष्टसुवर्णप्रमाणं । स जग्राहाष्टकर्णिकं ॥ - ॥१५ दशापि योजनानि । तमोऽरि काकिणीमणिं ॥ ॥ यकव्यूह श्रितेनासौ । तेनास्याः पासर्थयोध्योः ॥ योजनांते योजनांते । मंगलान्यालिखन ययौ ॥ ५ ॥ तदुद्योतेन निर्गठन् । निम्नगोनिम्नगे नृपः ॥ निम्रगे प्राप गंजीरे । आझालेखे कृते इव ॥ ६ ॥ तुंबीफल मिवैकस्या-मुन्मजति शिलापि हि ॥ शिलेव तुंबीफलम-प्यन्यस्यां तु निमजति ॥ ७ ॥ कृतायां ते वईकिना । पद्यायामुदलंघयन् ॥ गुहायाश्चोत्तरं क्षारं । प्रापउत्तरयानकुन् ॥ ८॥ प्रारधारोद्घाटनन्नया-दिवोत्तरकपाटकौ॥ स्वयमुजघटाते तो। निर्ययो चक्रमादितः ॥ ॥ पंचाशद्योजनायामां। तामतिकम्य कंदरां ॥ उदग्नरतवर्षाई। वि। जेतुं प्रययौ नृपः ॥ ए० ॥ नत्पाताः समजायंत । म्लेबानां तत्र वासिनां ।। प्रसर्पति म. होनाथे । कृतात व तेऽप्यलं ॥ १ ॥ कालचक्रः कालदंष्ट्रः । करालः कालदारुणः ॥ वकवामुखश्च सिंहो। म्लेवानामधिपा अमी॥एशा इयानां कोटयः पंच। रथानां दश कोटयः १५| For Private And Personal use only Page #164 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दाज ॥१६॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir ॥ कोटिरेका च नार्गनां । पंचाशत्कोटिपत्तयः ॥ ९३ ॥ तेषां च सैन्ये प्रत्येक मेवमासन बलोर्जिताः ॥ समरे ये प्रसर्पतः । सांते नासुरैरपि ॥ ७४ ॥ महासैन्यानि संमील्य । मदोग्रा यवनास्ततः ॥ श्रदृष्टपरसैन्यास्ते । चक्रिणे चुकुपुस्तरां ॥ ९५ ॥ संनूय क्रोधदुर्मत्ता । मन्यमानास्तृणं जगत् ॥ संवर्मिणः शस्त्रभृतो । धावंतिस्म महाबलाः || ६ || जरतस्याप्रसैन्येन । युयुधुस्ते महाजसः ।। वर्षेतः शरधाराभिः । प्रलयस्य घना इव ॥ ९७ ॥ नृत्प्लुतंतोऽर्जितः । कुवैत भुपीमनं || रणांगणे विज्ञांतिस्म । नटा इव जटाः स्फुटाः ||८|| कोपात्sपि कलाकाः । साक्षात्कृतजवर्षिणः ॥ श्राकृतो रिपुक्षेत्रात् । कात्रं तेज इवाबभुः || ९ || हयानां देषितैः कुंनि-गर्जितै रथचीकृतैः ॥ जटानां सिंहनादैश्व । चुक्षु भुवनं जयात् ॥ ५०० ॥ कितिनृविखरैर्वृदै - रस्त्रैरप्यायले रुवा || मिश्रो युयुधिरे वीराः । स्वेषु स्वेषु जयोन्मुखाः ॥ १ ॥ मरुपातेन । मुङ्गरैः केऽपि केऽपि च । शरैः परशुतिः खनैः । शत्रून केचिदयोधयन् ॥ २ ॥ म्लेहैः क्रूराशयैश्व कि सैन्यं किंचिदुपडुतं ॥ महात्रातैरिव वनं । दुर्जनैरिव सज्जनः ॥ ॥ त्रस्यन स्यन पतन मूर्तन । पश्यन् सर्वत्र वर्तय ३ For Private And Personal Use Only मादा ॥१६॥ Page #165 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६२ ॥ www.kobatirth.org न || दिग्मूढ व दैत्यास्त्रैव चक्रिपरिवदः ॥ ४ ॥ रसतः करिणः क्रूरं । जज्यतोऽपि महारथान् ॥ सतस्तुरगान् वीक्ष्य । सेनानी कोपमाप्तवान् || ५ || सुपेले समरारंज- प्रवीसैनिकाः ॥ सुर्दिशो दिशि नाल - मालोकयितुमप्यमी ॥ ६ ॥ ते वायसा इवैकत्र । संयालोच्य च कणं ॥ तुरा मातरमिव । ययुः सिंधु महानदीं ॥ ७ ॥ उत्ताना मुक्तवसना | वालुकासनवर्त्तिनः || स्वदेवान् वारिदमुखां - स्तपसा पर्यंतोषयन् ॥ ८ ॥ ततो मेघकुमाराणा-मासनानि चकंपिरे || जगदुश्चक्रिसंरुधान् । स्वनक्तान् यवनांस्तथा || ५ || नूत केनात्र कार्येण । वयमाराधिता इति ॥ अंतरिक्षस्थिता मेघ - कुमारास्तानवीवदन् ॥ १० ॥ लचुस्ते विषयोऽस्माकं । पराभूतः पुरा न कैः ॥ नूतनः कोऽपि चायासीतेन जया वयं ददा ॥ ११ ॥ निशम्येति गिरं प्राहु-र्मेघा म्लेच्छान् कृताग्रहान् ॥ युगादावादिदेवस्य । सूनुरन्यूनविक्रमः || १२ || यंत्रमंत्रविषास्त्राप्रि-विद्यादीनामगोचरः ॥ जातोऽयं प्रथमश्चक्री । जरते जरतेश्वरः ॥ १३ ॥ ॥ युष्माकमुपरोवेन । तथास्य च वयं खलु ॥ उपसर्ग करिष्याम । इत्युदीर्य तिरोऽभवन् ॥ १४ ॥ अंजोधरा मषीश्यामा | प्राप्नुवंतो नज २१ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ।। २६१ ।। Page #166 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ॥२६२॥ www.kobatirth.org स्तलं || जगर्जुर्निष्ठुरं प्रोच्चै - स्तमिज्जात्कारकारिणः ||१५|| मुशलोपमधाराणां । धोरणीनिः पयोधराः ॥ व्याप्नुवन् पृथिवीपीठं । तमिस्रपरमाणुवत् || १६ || खनंतो वृक्षमूलानि । पातयंतो गिरेः शिरः ॥ जलप्रवाहैर्जलदा । गर्त्तादीनप्यपूरयन् ॥ १७ ॥ रात्राविव तमिस्राणि । कलाविव मलीमसाः ॥ जलौधा वसुधां व्यापु-रन्याया इव दुर्नृपं ॥ १७ ॥ ततश्व क्रिकरस्पर्शा-च्चर्मरत्नं तथास्तृतं ॥ यथा तेनोद्धृतं सैन्यं । जिनेन भुवनं यथा ॥ १९५ ॥ उत्वरत्नेन तच । विस्तृतं मिलितं तथा ॥ अंतरा चर्मरत्नेन । पारदस्य लवाविव ॥ २० ॥ यानपात्रमिवांनधौ । चर्मरत्नं जलेऽनरत् ॥ नूत्वांतरातपत्रं तु । वारयामास तज्जलं ॥ २१ ॥ पितेव नूतनां सृष्टिं । सिसृक्षुरिव चक्रिराट् ॥ पूरितं सैन्यलोकेन ॥ ब्रह्मां तहनिर्ममे ॥ २२ ॥ काकिलीम लिचक्रैश्च । तिरस्कृततमोजरः ॥ तत्कालोत्पन्नधान्यैश्च । सुखं तस्त्रौ चमूचयः ॥ २३ ॥ सतानूवन्नहोरात्रा - एवंजांसि परिवर्ततां ॥ तेषां मेघकुमाराणां । तदा कल्पांतकालवत् || २४ ॥ पापाः केऽमी ममेदृक- मुछेंगं कर्तुमुद्यताः ॥ इति जावं नरेंड्स्य । विविदुर्यनायकाः || २५ || ते पोमशसहस्राणि । यकास्तस्यांगरक्षकाः ॥ कोपि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ १६२ ॥ Page #167 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६३॥ www.kobatirth.org नीरा । एत्योचुर्जलदानिति || ६ || अरे बराकाः के यूय-ममुं कोवितुमुद्यताः ॥ निश्चेतना न जानीथ । चक्रिणं भरतेश्वरं ॥ २७ ॥ शीघ्रं समेत्य चक्रेश-पादौ श्रयत संप्रति ॥ सौ दुर्नयमत्युचैः । सौढा वः शरणार्थिनां ॥ २८ ॥ नोचेध्यं तस्य नृत्या । हगो हंतुमुद्यताः ॥ श्रुत्वेति ते कणाद - बूंदे संजह्रुरंबरात् ॥ २५ ॥ यतैर्मेघकुमारास्ते । समागत्या चक्रिणं ॥ मुः स्वस्यापराधस्य । प्रायश्चित्तं चिकीर्षवः ॥ ३० ॥ सन्मान्य चक्रिणा मुक्ता । म्लेखानत्र्येत्य तेऽत्रदन् ॥ श्रस्मानिरप्यजय्योऽयं । तद् ुत्रं नमतेति तं ॥ ३१ ॥ श रपि तैर्मेधै रित्युक्ता म्लेछनूभुजः ॥ लुवंतश्चक्रिसं प्राप्य | नेमुर्न्यस्ततृणा मुखे ॥ ३२ ॥ रनोत्करांस्तुरंगांश्च । नागान हाटकसंचयान् ॥ मेरुवच्चक्रिणः पाद- पीगये ते न्यवेशयन् ॥ ॥ ३३ ॥ चाटूक्तिबहुशोक्ति - गर्भास्ते दैत्यनायकाः ॥ ब्रुवाणा जरतेशेन । विसृष्टा जग्मुरालयान् || ३४ ॥ अपि सन्मानिता म्लेखाः । परमंतः समत्सराः ॥ क्रूश्मंत्रैश्चक्रिसैन्ये । रोकुरनेकशः ॥ ३५ ॥ इतः सुबुद्धिः सचिवः । प्रणिपत्य नरेश्वरं । किरीटकोटिसंघृष्ट- पाणिपद्म व्यजिज्ञपत् I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ १६३ ॥ Page #168 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kase Gyamandi मार्बुजय ॥ २६ ॥ गजवाजिनृणां स्वामि-ननूशेगार्निरजुता ॥ तनवैद्यैर्दिव्यशक्त्या-प्यगम्या नेषजै- मादा रपि ॥ ३७॥ नायं त्रिदोषजो व्याधि-स्तजाने चक्रिनायक ॥ आगंतुकोऽनिचारादि-दोपाठ ॥१६॥ त्पादितः परैः ॥ ३० ॥ इत्यालापिनि मंत्रींदौ । द्योतयंती नजस्तलं ॥ विद्याधरावुनौ व्योम्रो -वतेरतुरतिद्युती ॥ ३५ ॥ कईग्रीवेः सैन्यलोकै-वर्वीक्ष्यमाणो कृतादरौ ॥ तौ प्रणम्य धराकधीठां । तत्पुरोऽयन्यषीदतां ॥ ४०॥ चक्रवर्ती तु तौ वीक्ष्य । जसकारौ महाद्यती॥ अप बहुमानेन । को युवामिति सावरं ।। ४१ ॥ रंजिता चक्रिणो मूल् । गिरा चैतौ खचारिणी ॥ नत्वा पुरः प्रसन्नास्या-वित्यूचतुरिलापति ॥ ४२ ॥ स्वामिन् विद्यावरावावां । वायुवेगगती इति ॥ त्वदीयतातपादाना-मगलावाद्य वंदितुं ॥ ३ ॥ श्रीयुगादिजिनाधीश-मुखाgजयप्रथां ॥ श्रुत्वा गतावजूबाव । तत् स्पृष्टुं तीर्थमुत्तमं ॥ ४ ॥ अष्टाह्निकामहस्तत्र) । विधायानंदसुंदरं ॥ वृषलेशसुतं त्वां तु । दृष्टुमत्र समागतौ ॥ ५ ॥ स्वामिवत्स्वामिपुत्रे ॥१६॥ पि । वनितव्यमिति क्रमात् ॥ आवयोस्त्वं युगादीश । श्व सेव्यतमस्ततः॥ ४६॥ तत्कयं मेंदतेजस्कं । तब सैन्यमिदं विलो ॥ सूर्यपाणिपयोजानां । संकोचोऽस्ति कनं क्वचित् ॥ ४॥ For Private And Personal use only Page #169 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥१६५॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir चक्रयथाख्यदिहोत्पन्नो-ऽसाध्यो मंत्रौषधैरपि ॥ अकस्मादिविधो व्याधि - स्तेनानून्मला निरंगिनां ॥ ४८ ॥ ततो जगदतुर्विद्या - धरौ नूपालशेखरं ॥ चक्रिन् शत्रुंजये राजा - दनी वृक्षोऽस्ति शाश्वतः ॥ ४५ ॥ शाकिनी नूत वेताल - कुष्टदेवादिदोषहृत् ॥ तत्प्रजावो युगादीशा-दावाच्यां बहुशः श्रुतः || ५ || तत्स्तंवमृत्तिकाशाखा - पत्राद्यं विद्यतेऽत्र नः ॥ तद्दारिसेचनात् सर्वे । जवंतु किल नीरुजः ॥ ५१ ॥ चक्रिणानुमतौ तौ तु । तथा कृत्वाथ खेचरौ ॥ सन्मानितौ तु तेनैव । स्वपदं प्रापतुः क्षणात् ॥ ५२ ॥ नीरुक् निरीक्ष्य तत्सैन्यं । हृष्टो नरतनूपतिः ! अधूनयरिः पद्मं । दर्षाऽलमानसः ॥ ५३ ॥ नभिरनीव तां प्रीतिं । ततो वाचमुवाच सः॥ होस् सुतीर्थस्य | महिमा वचनातिगः ॥ ५४ ॥ मन्ये नातः परं तीर्थं । विद्यते त्रिजगत्यपि ॥ लोकसुखं यस्य । प्राप्यते चिंतनादपि ॥ ५५ ॥ पुरा प्रजासदेवेन । कथितेऽस्यातिशायिनि ॥ प्रजावेऽप्यथ तेनैव । तत्तीर्थं संनितोऽस्मि यत् ॥ ५६ ॥ तथापि दिग्जयप्रांते । संघेन सहितो यदि ॥ करिष्ये तभिरेयीत्रां । तदा मे जनुषः फलं ॥ ५१ ॥ इत्यालापसुधापुरं । किरन् सभ्यसनासु सः ॥ सर्वेषां परमप्रीति - हेतुरासीन्महीपतिः ॥ ए८ ॥ पु For Private And Personal Use Only मादा ॥ १६५ ॥ Page #170 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६६ ॥ www.kobatirth.org नः कुझे चक्रेश-अक्रं दैत्यनृपान् प्रति । प्राहिणोनत्सुरैर्बध्ध्वा । तेऽयानिन्यिरे रयात् ॥ || ५ || दीनाननान् दीनवाक्यान् । नृपस्तान वीक्ष्य सत्वरं ॥ लात्वा गजाश्वरत्नादीन् । शिक्षायै ह्यमुचत्पुनः || ६ || गिरिसागर मर्यादं । सिंधोरुत्तर निष्कुटं ॥ नृपाज्ञया सुषेणोऽय । साधयित्वा समाययैौ ॥ ६१ ॥ जोगांस्तत्रोपभुंजान - श्विरं तस्थौ महीपतिः ॥ अन्यदायुधशालाया - चक्ररनं वहिर्ययौ ॥ ६२ ॥ स तेनैव पथा गहुं श्चक्रीचक्रानुगः क्रमात् ॥ नितंवं दक्षिणं क्षु - दिमाससाद च ।। ६३ ।। निवेश्य शिबिरं तस्य । तटेऽष्टमतपास्ततः ॥ रथमध्यास्य लक्षु - हिमादिं प्राप्तवान् रयात् ॥ ६४ ॥ साटोपं रथशीर्षेण । त्रिरताम्यदुच्चकैः ॥ निजनामांकितं वा । विससर्ज च तं प्रति ॥ ६५ ॥ द्वासप्ततिं योजनानि । गत्वा वेगादिहाया || हिमवत्सुरकोपाय । पतन्सोऽनूहिलीमुखः ॥ ६६ ॥ तस्याक्षराणि चालोक्य । त्यक्तकोषः सुराधिपः ॥ समागत्योपदापाणिः । प्रणनाम नरेश्वरं ॥ ६७ ॥ एवमाराध्य नूपालं । तेनायमतिमानितः ॥ श्रगत्क्षुहिमवान् । राजापि स्वबलं ययौ ॥ ६८ ॥ गत्वा वृषनकूटा ि। रथेन त्रिरताज्यत ॥ श्रादाय काकिणीरनं । वर्णानीति लिलेख च ॥ ६९ ॥ श्रवस For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादाध ॥१६६॥ Page #171 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा SH शत्रुजय । पिण्यां तृतीया-रे प्रांते जरतोऽस्म्यहं ॥ श्रीयुगादीशतनुज-श्चक्री शकीजवन श्रिया ॥णा शुरामं ॥ ततः शिबिरसंघातैः । पथा तेनैव पार्थिवः ।। प्राप कणान्महाशैल-वैताढ्यं जरताधगं ।। १ ।। पुरा कलमहाकव-सुतौ राज्यं प्रकुर्वता ॥ नियुक्तावादिदेवेन । कार्येऽनूतां हि कुत्रचित् ॥ ७॥तौ यावन्नमिविनमी। कार्यं कृत्वा समीयतुः॥ तावत्संयमसाम्राज्य-नाजं दहशतुः प्रभु ॥ ३॥ निर्मम तावजानानौ। ताततातेति जाषिणौ।। अयाचतां राज्य लागं । पुत्रवञ्जिननायकं ॥ ७ ॥ सेवावहे न जरतं । प्रतिझायेति तो ततः॥ अवतां वि- | Ka भुं पार्श्व-ध्ये कृष्टासिधारिणौ ॥ ४५ ॥ पाताल विभुरन्येद्यु-धरणीः परीकणात् ।। अत्यंत* तातपादेषु । तावशासीत्सुत्लक्तिकौ ॥ ७६ ॥ विद्याः पोमश सहस्रा-एयदा?ताढ्यपर्वते ॥ दक्षिणोत्तरश्रेण्योश्च । राज्यं तान्यां मुदा स हि ॥ ७॥ युर॥ तौ तत्र नमिविनमी। पुष्पदंताविवोद्यतौ ।। राज्यं कुरुत आनंद-सैदोहसहितौ सदा॥ ॥ ७ ॥जरतो रथमारुह्य । तं नितंवमवाप्तवान् । निजनामांकित बाणं । चिकेप च तयोः प्रति ॥ ए ॥ आलोक्य मार्गणं तं च । तावमंत्रयतां मियः ॥ जंबूदीपस्य जरते । नरत 11१६॥ For Private And Personal use only Page #172 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुज ॥१६॥ www.kobatirth.org चक्रवत्यं ॥८०॥ उत्पन्नः प्रथमस्तेन । गर्वितः स्वभुजौजसा || स्वयं लिखित्वा स्वं नामायासीनकूटके || १ || || || मर्त्योऽस्मत्तोऽप्यसौ दंमं । याचते मंत्रवर्जितः ॥ इत्युक्त्वा सज्जतां तौ तु । समराय रुपारुलौ ॥ ८२ ॥ तदाज्ञया महासैन्यै-वृत्ता विद्याधराधिपाः ॥ अन्येऽपि स्थगयंतः खं । वैताढ्यं चाभ्युपागमन् ॥ ८३ ॥ केचित्रताकै कुर्वतो । विमानैव्योंनि केचन ॥ रवेरथा दिवानीतै—स्ताक्ष्यैस्तार्क्ष्यमयं क्वचित् ॥ ८४ ॥ ऊरन्मदैर्गजैः केचि - जंगमादिमयं क्वचित् ॥ क्वचिच पुंमयं केऽपि । कुर्वतो बहुपत्तिजिः ॥ ८५ ॥ गजैतो दुनिध्यानैर्जितश्व पर्वतान् ॥ तत्रान्येयुर्ननोमार्गैः । खेचराः शस्त्रपाणयः ॥ ८६ ॥ विशेष | ज्योतिश्चक्रमिवाकाशे । विमानैः परितोऽयपि ॥ दर्शयतः कुधाक्रांता । आारनंत खगा रणं ॥ ८७ ॥ चक्रिसैन्यं यक्षसृष्टै र्विमानैश्च कदापि हि ॥ कदाचिश्यनागावैर्युयुधे खेचरैः सह ॥ ८८ ॥ विमानानि विमानौधैर्वाजिनो वाजिनिस्तथा ॥ नामैर्मागाः पत्तिभिश्च । पत्तयोऽपि रथैरथाः || ८ || धानुष्का धन्विभिः खऊ - पाणयः खनिः समं ॥ समयुद्धमिदं पूर्वं । सैन्ययोरुनयोरनूत् ॥ ९० ॥ ॥ विद्याधराः स्वविद्यानि - / For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ॥ १६८ ॥ Page #173 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रुजय । श्चकुर्यञ्च बलैनिजी ॥ तत्सर्वमंगरकैश्च । यतैस्तत्र निवारित ॥ १ ॥ इति क्षादशवार्षिक्या । युध्ध्वा तो चक्रिया जितौ ॥ प्रांजली प्रणिपत्यैवं । तमधीश्वरमूचतुः॥ ॥२॥ मेरोरुपरि कः शैलो। वायोरुपरि को जवी। वजस्योपरिकि तोक्षणं । क च शूरस्तवोपरि ॥ ए३ ॥ अद्य सादाधिभुईष्टो। दृष्टे स्वामिस्त्वयि स्फुटं ॥ युगादिदेववत्त्वां महि । श्रयावस्तव शासनात् ॥ ए ॥ इत्युक्त्वा विनयाधारो। विनम्य विनमिर्तृपः ॥ सर्वां गसंगितारुण्य-सुनगं नावुकांगकं ॥ एए | नेत्रास्यपाणिहृत्पाद-पंकजैः सरसीमिव ।। अनंगनूपतेः पूर्णा । ज्वलत्कांतिसुधानरैः ॥ ६ ॥ सर्वामयोपशमिनीं । नित्यं नवनवामिव ।। यथाकामितशीतोष्ण-संस्पर्शा दिव्यवारिवत् ॥ ए७ ॥ सर्वलक्षणसंपूर्णां । सर्वावयवत्नासुरां नाम्ना सुत्नशं स्त्रीरत्नं। स्वसुतां चक्रिरो ददौ ।। ए ॥ अतुभिः समकं ॥ विद्याधरनपास्त्वन्थे । स्वपुत्रीर्गुणगर्विताः ॥ सहस्रशः स्वविद्यानिः । सममस्मायढोकयन् ॥॥ च- क्रिणाय विसृष्टौ तौ । राज्यमारोप्य सूनुषु ॥ विरक्तौ वृषनेशाहि-मूले जगृहतुव्रतं ॥१॥ अहो तश्चक्रानुगश्चक्री । प्राप मंदाकिनीतर्ट । न्यवेशयच्च शिविरं । नात्यासन्नं न दूरगं ॥१॥ ॥६|| For Private And Personal use only Page #174 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra ਕੂਕਰ ॥ १७० ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir गंग सिंधुवनीयं । नृपादेशाञ्चमूपतिः || अभ्यागमत्साधयित्वा । गांगमुत्तर निष्कुटं ॥ २ ॥ तपसाष्टमजतेन । सिद्धा मंदाकिनी सुरी ॥ राज्ञे विश्रालयामास । हेमसिंहासनइयं ॥ ३ ॥ अष्टोत्तररत्नकुंज - सहस्रं हारमंगदे || किरीटं वरशय्यां च । दिव्यांवरं सुमानि च ॥ ४ ॥ । लावण्यपुण्यसौंदर्य किंकरी कृतमन्मथं ॥ तं निरीक्ष्य रिरंसुः सा । चिंतयामास चेतसि ॥ ५ ॥ किमिंः किमु वा चंदः । किं कुबेरो रविः किमु ॥ श्रथवा निर्निमेषाणां । वैषामीशरूपता || ६ || श्रीयुगादिप्रोः सूनुर्भरतोऽयं जगद्विभुः ॥ न हि रत्नाकराइनमन्यत्रेदृग् जक्त्यहो ॥ ७ ॥ एवं कामरसव्यथा । विसृजती कटाक्षकान || प्रार्थयंती नृपेerr | नियुक्ता रतवेश्मनि ॥ ८ ॥ भुंजानो विविधान् जोगांस्तत्र चक्री तया सह ॥ एकामिव वर्षाणां । सहस्रं सोऽत्यवादयत् ॥ १० ॥ अन्यदा जरतावीशः । सुधर्मामिव देवराष्ट्र || अलंकार सहितः । सुरैरिव नृपैः सभां ॥ ११ ॥ श्रवतेरतुराकाशा - चारण श्रमलौ ततः ॥ मूर्त्तिर्वतौ पुष्पदंता-विव सौभ्ययुती यती ॥ १२ ॥ समं समुत्थाय | जरतो सिंमृतः ॥ साक्षाद्विवेकविनया - विवैतौ प्रणनाम च ॥ १३ ॥ सिंहासने निवेश्यैकं । For Private And Personal Use Only माटा० || ?30 || Page #175 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir साजय माहार ॥१॥ चक्रपाणिर्मुनि तथा ॥ स्वयं संयोजितकरो । निषसाद तदग्रतः ॥ १४ ॥ श्रीयुगादिजिनेश- स्य । सूनुं तन्नवसिहिगं ॥ ज्ञात्वा तं धर्मगंजीर-गिरा प्रोचे मुनीश्वरः ॥१५॥ मैत्रीचतुष्कमष्टांग-योगाच्यासरतिधृतिः ॥ परीषहोपसर्गाणां । सहिष्णुत्वमथार्जवं ॥ १६ ॥ कषायविषयारंज-परीहारोऽप्रमत्तता ॥ प्रसत्तिर्मता साम्यं । मुक्तिमार्गा नवंयमी ॥ १७ ॥ देशनांते नृपोऽपृवत् । प्रणिपत्य ततो मुनी ॥ परोपकारनिरतौ । जगवतो कुतोऽधुना ॥ १७ ॥ रागषविनिर्मुक्तौ । युवां देहेपि निर्ममौ ॥ शंके मत्पावनायैव । केवलं समुपागतौ ॥णा इत्युक्त्वा विरते तस्मिन । जगादैको मुनिपं ॥ श्रीयुगादिजिनं नेतुं । गतावावां घराधव ।। ॥ २०॥ तन्मुखात्पुमरीकस्य । गिरर्माहात्म्यमुज्ज्वलं ॥ श्रुत्वा तत्स्पर्शनायाथा-गढाव व्योमगामिनौ ॥ २१ ॥ शानदेवलोकेश-स्तत्र देवैरनुश्रितः ॥ दृष्ट्वा नौ हृष्टचित्तः सन् । लोलमौलिरिदं जगौ ॥ २२ ॥ जगवन पश्य माहात्म्यं । गिरेरस्यातिचित्र कृत् ॥ नरकातिथि- रप्येष । स्वर्गीशो हनवं यतः ॥ २३ ॥ विवेहेषु पशुग्रामे । सुशर्मा नाम वामकः ।। समनदुःखदारिद्य-सदनं मूर्खमंगने ॥ २४ ॥ सोऽन्यदा सकलं इंगं । त्रमित्वाऽतब्धकिंचनः ॥ के ॥१॥ For Private And Personal use only Page #176 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १७२ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir + व प्रात्रपाणिः सन् । जगाम सदनं निजं ॥ २५ ॥ दृष्ट्वा तथाविधं पत्नी- तं दिजं रिक्तपात्रकं ॥ श्राक्रोशयंती मुशल- मुद्यम्याघावत क्रुधा ॥ २६ ॥ सुशर्मा पूर्वमेवापि । खिन्नो दारिद्र्यपतिः ॥ आक्रोशैश्च कलत्रस्य । नृशं क्रोधातुरोऽभवत् ॥ २७ ॥ वार्यमाणापि सा क्रूरा । यदा नास्यात्कुरिता || सुशर्मापि तदा लोष्टुं । तांप्रति प्राहिलोहलात् ॥ २८ ॥ न पाषाणघातेन । नितांतं मर्मपीमनात् ॥ पपात मूर्गविधुरा । प्राणानपि मुमोच सा ॥ २७ ॥ ततस्तत्तनयस्तं च । प्राह रोषातुरस्तरां । किमारब्धं त्वया दंत । रेरे द्विजकुलाधम ||३|| इति तच्चसा क्रुः । पूर्वपापेन तापितः । जघान पापी तमपि । क्रंती तनयामपि ॥ ३१ ॥ ततो जयातुरो गन्छन् । संक्षुब्धसकर्वेदियः || नांतया गया किंचित् । स्खलितस्तां जघान च ॥ ३२ ॥ धावन्निः स तलार-जीतो भ्रांतविलोचनः ॥ नरकप्रतिमे कूपे । न्यपन्निजपापतः ॥ ३३ ॥ धिक् क्रोधं नैव पश्यंति । जना येनाश्रिता मनाक् ॥ कृत्याकृत्येषु मूढा ये । पतंति नरकावटे ॥ ३४ ॥ स पतन् खंमशो जात - स्तत्रातिव्यश्रयातुरः ॥ सप्तमं नरकं प्राप । मृत्वा दारुणःखदं || ३ || वंचनवेदनाताप - तारुनासिचिदादिकं ॥ भुक्त्वा तत्र For Private And Personal Use Only माद.० || 153 || Page #177 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७३॥ www.kobatirth.org महादुःखं । म्रुत्वा सिंहो बभूव सः || ३६ || निरागसो बढून जंतून । सोऽपि संहत्य के सरी ॥ चतुर्थे नरके जातः । पुनरेव महार्चितः || ३७ ॥ ततश्चंमाल कुलजः । सोऽनवत्कूर'कर्मकृत् ॥ पूर्वागतमिवाभुंक्त - सप्तमं नरकं पुनः ॥ ३० ॥ महादुःखानि संभुज्य । दृग्विषो भुजगोsवत् ॥ सोऽन्यदा स्वबिलासन्नान् । मुनीन् जज्ञौ महाव्रतोन् ॥ ३५ ॥ वधावे फूत्कृतिं कुर्वन् । कुधा तद्दशनेछया ॥ बिभ्रत्फणी स त्रिफणीं । वीक्ष्य तानित्य चिंतयत् ॥ ४० ॥ मू शांताश्रमी मर्त्या । आनात न संत्यपि । एते के इति चिंतावान् । मंद मंदं फली ययौ || ४१ || सुश्राव च मुनींस्तांश्च । विशतो धर्ममुज्ज्वलं || शत्रुंजयस्य माहात्म्य-मपि विद्यानृतां पुरः || ४२ ॥ लाघवात्कर्मणां तीर्थ-माहात्म्यश्रवणोद्रवात् || संजातजातिस्मरणः । स सस्मार जवान् स्वकान् ॥ ४३ ॥ ततो बिलात्स निर्गत्य | कुंमली कुंकली जवन् । ननाम तन्मुनेः पादान् । निदानं स्वस्य संपदः ॥ ४४ ॥ प्रणामांते ततो दत्वा-नशनं जावविन्मुनिः || विद्यानृतोऽप्यगमयत् । पुंकरीके महोरगं ॥ ४५ ॥ पश्यतं श्रमलौ सर्प । तमतीर्थमूईन || तीच मामीदृक्-स्वरूपं सुरनायकं ॥ ४६ ॥ मन्ये तीर्थानि सर्वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ १७३ ॥ Page #178 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७४॥ www.kobatirth.org I शि। संति भूमीतलेऽखिले ॥ मुनी नास्मात्परं तीर्थ-मुत्तमं ह्यस्ति पापहृत् ॥ 8१ ॥ स शक्रो जरताधीश । निवेद्येति महर्द्धिमान ॥ चक्रे चंदनकर्पूर- काष्ठैः सर्पस्य सत्क्रियां | ४ | दामौ रत्नप ं । विधाय प्रणिपत्य च ॥ तन्महातीर्थमिंः स्व-राज्यं पालयतिस्म तत् ॥ ४५ ॥ इत्थं विलोक्य चरितं । तत्रावां चक्रिशेखर | पुनः पुनस्तीर्थमिद-मस्पृशाव समाधिना ॥ ५० ॥ चलितान्यामिहावाभ्यां । दृष्टं तव महावलं ॥ त्वं चास्माकं गुरोः सूनुरित्यदर्शि च सादरं ॥ ५१ ॥ ततो वामनुजानीहि । विशेषात्तीर्थयायिनौ || विवेको विनयो दृष्ट-स्तावकीनो जनातिगः ॥ ५२ ॥ वंदितौ जरतेनाथ । तौ मुनी जग्मतुः क्वचित् ॥ चक्रवर्ती च तत् श्रुत्वा । चकारेति मनोरथान् ॥ ५३ ॥ स कदा वासरो जावी । स कृष्णः कृष्णदापि सा ॥ यत्र शत्रुंजये यात्रां । विधास्ये संघसंयुतः ॥ ५४ ॥ I अथ संबोध्य चक्रेशो ऽनुज्ञाप्य च सुरापगां ॥ खंम्प्रपाताभिमुखं । चचाल प्रवलैर्बलैः || ५ || प्राप्तेऽस्मिंस्तद् गुहाद्वारं । नाट्यमाल सुरस्तदा ।। चलितासनोऽटमेना-यासी हौकनयुक्करः || ५६ || भूषणान्यर्पयामास । स तत्सेवाचणः सुरः || राज्ञा च बहुमानेन । विसृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भाडा #123811 Page #179 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir ॥१५॥ टः स्वाश्रय ययौ ॥ नृपाझया सुलोऽथ । कपाटावुदघाटयत् ॥ ततः खम्प्रपाता. मादाम या-स्तमिस्त्राया श्व कशात् ॥ ५ ॥ आरूढः करिणः स्कंधे। कुंनदेशे च दक्षिणे ॥ मणिरत्नं निवेश्योच्चै-स्तां गुहामविशन्नृपः ।। एए ॥ अन्वीयमानः सैन्येन । पूर्ववन्ममलानि च ॥ चकी लिलेख काकिण्या । गोमूत्रानुकृतीन्यपि ॥ ६ ॥ निम्नगोनिम्नगे नद्या-वुत्ततार च पूर्ववत् ॥ तद् गुदादक्षिणक्षरं । स्वयं चोऊघटे कणात् ॥ ६१ ॥ निर्गत्य तद् गुहाधाराद् । गंगारोधसि पश्चिमे || सैन्यं निवेशयामास । सोऽष्टमं च तपो व्यधात् ॥६॥ अष्टमांतेतमन्न्येयु-निधयो नव विश्रुताः ॥ तादाद्यक्षसहस्रेण । ते प्रत्येकमधिष्टिताः ॥ ६३ ।। नैसर्पः पांडकश्चाथ । पिंगलः सर्वरत्नकः ॥ महापद्म कालमहा-कालौ माणवशंखको मन्तिरिमे ख्याता । नत्सेधे चाष्टयोजनाः ॥ नवयोजनविस्तीर्णा । दैर्घ्यक्षदशयोजनाः ॥ ॥ ६॥ तेषामेवानिधानस्तु । तदधिष्टायकाः सुराः ॥ पढ्योपमायुषो नाग-कुमाराश्वक्रि-01|| पोऽनमन् ॥६६॥ अवोचंच वयं गंगा-मुखमागधवासिनः॥ आगतास्त्वां महानाग । न। वनाग्यैर्वशीकृताः ॥ ६७ ॥ त्वज्ञाग्यमिव नो चक्रिन् । वयं कीयामहे क्वचित् ॥ तत् प्रय For Private And Personal use only Page #180 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माटro शबुंजय बोपभुंक्च त्वं । यश्राकामममारतं ॥ ६० ॥ वशं यातेषु निधिषु । व्यधादष्टाहिकोत्सव || च. क्री कल्पितकल्पा-ददौ दानं निजेवया ॥६॥ नृपाझया सुषेणोऽय । गंगादक्षिणनिष्कुटर MP६॥ लीलयैव साधयित्वा । पुनस्तत्पदमाप्तवान् ॥ ७॥ कियत्कालं स्थितस्यात्र । चक्रिणास्तत्र सम्मदात् ॥ चक्ररत्नमयोख्यापू:-प्रति प्रचलति स्म खे ॥ १ ॥ षट्खममेदिनीनाथः । सुरासुरनरैर्वृतः ।। अखंकाज्ञः कियहिनै-रयोध्यासविषं ययौ ॥७२॥ चतुरशीत्येनलहै-स्ता वनिश्च हयैरथैः ॥ नटानां यात्मवत्याः । कोटिन्निः परिवारितः ॥ ३३ ॥ आद्यप्रयाणदिवसाJA दतिक्रांतेषु सत्स्वथ ॥ षष्टिवर्षसहस्रेषु । चक्री स्वपुरमाप्तवान् ॥ ४॥ अविदूरे विनीताया-श्चक्री सैन्यं न्यवेशयत् ॥ तदधिष्टायिनी देवी। प्रति चक्रेऽष्टम सपः॥ ५॥ निर्गत्य पौषधागारा-दभ्रादिव दिवाकरः॥ चकार पारणं चक्री कारणं सर्वसंपदां ॥७॥ अयोध्यायां त्वबंध्यंत । तोरणानि पदे पदे ॥ काश्मीरकुंक्रमांनोनि-रासेश्च महीं जनाः ॥ ७ ॥ अचित्रीयंत वेश्मानि । नारतैश्चरितैरिव ॥ सन्मंगलध्वनिचयः। सर्वत्र प्रससार च॥ ७पर्यधीयंत वासांसि । लोकैदर्षानुमानतः॥ विचक्रिरे महामंचा। स्वर्णस्तश्च ॥१६॥ For Private And Personal use only Page #181 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1293 # www.kobatirth.org सर्वतः ॥ ७५ ॥ मंचे मंत्रेऽप्यवध्यत । रत्नज्ञाजनतोरणाः ॥ पश्यंतश्चक्रिणमिता । जानुविबात || G || सहसा दर्शनात्पत्यु-रयोध्या स्वेदिनीव सा । जलयंत्रोपचारैस्तै-रजवत्संचरिष्णुः || १ || पताकाद्भिर्विचित्रानिः । संप्राप्तं स्वपतिं चिरात् ॥ प्रशिश्लिषुरिवाल्सा | भुजैर्वहु निरुत्सुका ॥ ८२ ॥ तदा धूपघटी धूम - नूमव्याजात्पुरी जनैः ॥ चिरं स्वर्तृविरहं । विसृजंती व्यतर्कि सा ॥ ८३ ॥ प्रविष्टुकामोऽय पुरी - मारुरोह शुने कले ॥ गजरत्नं महीशक्रोऽभ्रमूवल्लनसोदरं ॥ ८४ ॥ एकेनैवातपत्रेण । तद्यशोरा शिपांडुना । शो मानो जगत्येक - पतित्व पिशुनेन सः || ८५ ॥ वीज्यमानश्चामराज्यां । हंसाभ्यामिव पार्श्वयोः ॥ श्रत्यक्षं तन्मुखांनोजं । प्राप्तायामिव मानसात् || ६ || मिश्र शुनिर्युध्यमानैरिव रत्नैरलंकृतः ॥ यथाकाभितदातृत्वात् । कल्पडुरिव जंगमः ॥ ८७ ॥ तदिग्विजय संजातविचित्रचरितोक्तिनिः ॥ स्तूयमानः प्रतिपदे । जहैरिव सुरासुरैः ॥ ८८ ॥ इयं विवेश चक्री - शो | नम्यमानः पदे पदे || गुरौर्देहेन लोकानां । चित्तांतर्नगरीमपि ॥ ८० ॥ कुलकं ॥ नेत्रैरिव जाल - त्रयमाणमिवेोत्सुकं ॥ उत्कंठया पताकानि-नृत्यंतमित्र संमदात् २३ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माढा 11:338 Page #182 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७८॥ www.kobatirth.org || ५० ॥ कचिदिमलिश्यामं । क्वचित्स्फटिकनिर्मलं ॥ पद्मरागैः क्वचितं । क्वचित्पीतं चाटकैः ॥ १ ॥ चित्रवर्णं प्रधानान - मेकविंशतिभूमिकं ॥ प्रासादं वसुधावीशः । पैप्राप क्रमादथ || २ || विनिर्विशेवकं ॥ वेदिकायां पदं न्यस्य । गजादवततार सः ॥ केसरीव नगोत्संगा - दवतेरुः परेऽपि च ।। ९३ ।। प्रतीचन् प्रानृतान्येव । प्रणामादनु तान्नरान् ॥ संज्ञाप्रमाणः प्रीत्युक्तया । कणं तत्रैव तस्थिवान् ॥ ए४ ॥ षोमशापि सहस्राणि । स्वाधिष्ठायकदेवताः ॥ विसृज्य भरतस्वामी | संपूज्य च यथोचितं ॥ ए५ ॥ तद्द्वात्रिंशतिराज - सहस्राणि च नूपतिः पुरोधसं गृहपतिं । वर्द्धकिं विससर्ज च ॥ ए६ ॥ सूदानां स त्रिष्टीनि । शतानि त्रीणि जूपतिः ॥ स्वस्थानायादिशद् दृष्ट्या - लानायेव गजा दिकान् || 3 || श्रेष्टिनोsटादश लि-मलीडुर्गपालकान् ॥ व्युत्सृजत्सार्थवाहान-युत्सवांतेऽतिश्रीनिव ॥ ए८ ॥ शक्रः शच्येव सहितः । स्त्रीरत्नेन सुनइया ॥ त्रिंशतासहस्त्रैश्च । राज्ञीनां राजजन्मिनां ॥ 300 || तावतीनिर्जनपदा-ग्रणी कन्याभिरावृतः ॥ पात्रैत्रिंशतोपास्त-स्तावन्निर्नाटकैरपि ॥ १ ॥ मणिरत्न शिलाश्रेणि- विश्राणितदृगुत्सवं ॥ प्रासा ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ १३७॥ Page #183 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७ www.kobatirth.org दं प्राविशः । कैलासमिव यराट् ॥ २॥ पैत्रयां मूर्ति प्रगम्याय । स्नानपीठमगान्नृपः ॥ तामेवापूजयत्तया । पुष्पधूपातादिनिः ॥ ३ ॥ राजचक्रः समं चक्री | चंशालामुपेत्य च ॥ संकल्पितान्ननोज्यौधै- बुभुजे जनचित्रदैः || ४ || तांबूलैश्चंदनैः स्रग्निर्वासो निविंशदैर्वरैः ॥ अलंकारैरजाञ्चक्री | भूषितः सुरराजवत् ॥ ५ ॥ संगीतैर्नाटकैर्दिव्यैर्विलासैरपि यो| || ना कियत्कालं । लालितः सुखसंचयैः ॥ ६ ॥ व्यजिज्ञपन्नथो नूपं । जंग्या सुरनरा इति । पखेरुनरतमाप-स्त्वमसि क्षत्रशत्रवः || १ || महाराज्यानिषेकार्थं । तवमानावा प्रनो || शक्राणामिव नः कृत्यं । जिनस्येवेति चक्रिणः ॥ ८ ॥ विद्याधरा यहाः । प्राप्ततवासनाः क्षणात् ॥ रत्नीधैर्मपं चक्रुः । पूर्वोक्कविशि मंमनं ॥ ए ॥ हृदेवो हदिनीत्र्यश्व । हृदिनानाथतोऽपि हि || तीर्थेभ्यश्वादरनीर - मृत्तिकावालुकाश्रपि ॥|| १० || ततः पौधशालायां । चक्रचष्टमतपो व्यधात् ॥ श्रश्राप्तं तपसां राज्यं । तपसैव हि नंदति ॥ ११ ॥ वत्सोऽग्र वरं वासः । स्वावरोधयुतो ययौ ॥ तं दिव्यमं नाट्य- रसनिर्भरमानसः ॥ १२ ॥ स शसनं तत्र । स्नानपीठं मलीमयं ॥ चक्री प्रदक्षि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir नादा० ||१३|| Page #184 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयणी चक्रे । मेरुशृंगमिवार्यमा ॥ १३ ॥ पूर्वसोपानपात्या। रत्नसिंहासने वरे ॥ प्राग्दिशोऽर मादा० निमुखस्तत्रो-पावित्स सन्नार्यकः ॥१५॥ ते हात्रिंशत्सहस्राणि । न्यषदन्नासनेष्वय ॥ ॥१ ॥ समारुह्योदकतोपानः । पीठं जतिनुतो नृपाः ॥ १५ ॥ सेनापतिहपति-दकिश्च पुरोहि तः । श्रेष्ट्यादयोऽप्यारुरुहुाम्या सोपानमालया ॥ १६ ॥ आसनेषु यथायोग्यं । निधामा राइ क्षणात् ।। मुकुलीकृतहस्ताना । अन्येऽपि मुदिताः परं ॥ १७ ॥ चारणश्रमणाः पू. -मार्षनं चक्रवर्तिनं ।। जैनागमोक्तविधिना । मंत्रस्नानमकारयन् ॥ १॥ तस्यानियोगिकसुरा । जिनस्येव हि वासवाः ॥ तीर्थाहतैः शुश्तोय-रजिषेकविधि व्यधुः ॥ १॥ तं - त्रिंशत्सहस्राणि । शुन्नेऽनिविषिचुः कणे ।। नृपा अन्ये गोत्रवृक्षाः। सेनापतिमुखा अपि ॥णा तितश्चंदनलिप्तांगो । ज्योत्स्नाछवसनोज्ज्वलः॥ स बनौ शरदभ्रौथै-वृतोऽमरगिरियथा ॥२॥ शक्रप्रदत्तमपन्न-स्वामिनो मुकुटं सुराः ॥ मूर्ध्नि तस्याश्र निदधु-चैत्यस्य कलशं यथा ॥३॥ 2॥ मा तत्कंठे निदधुरं । ग्रथितं शुचिमौक्तिकैः ॥ तदलंकरणश्रेणि-रेवमन्याप्यजायत ॥ २३ ॥ की पारिजातपुष्पजात-मालामन्लानसौरनां ॥ निदधुश्चक्रिणः कंठे । हारकाठिन्यत्नेदिनीं ॥४॥ For Private And Personal use only Page #185 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८२ ॥ www.kobatirth.org रत्नसिंहासनात्तस्मा-दुत्तस्थावथ पर्थिवः । प्रतिबिंबानि तस्यैवान्येऽप्युत्तस्थुः सहैव हि ॥ || २५ || निजागमनमार्गेलो - तीर्थ श्रीनरतेश्वरः || कुंजरस्कंधमारूढः । प्रासादमिव जंगमं || २६ ॥ पुनः स्नानगृहं गत्वा । स्नात्वार्चित्वा तथा जिनं ॥ चकाराष्टमनक्तस्य । पारणं पृश्विवीपतिः ॥ २७ ॥ सुने || नानादेशागतैर्भूपै- देवैर्विद्याधरैरपि || राज्यानिषेको व्यरचि । तस्य द्वादशवार्षिकः ॥ २८ ॥ एकांतसुखमाकाल - सोदरः समयोऽनवत् ॥ तस्यानिषेकसुगो । लोकानां तत्र वासिनां ॥ २७ ॥ सौम्यः शशांकवत्तीवस्तीक्ष्णरश्मि रिवारिषु ।। कुबेर इव सर्वत्र | धनेशस्त्वीश्वरः स्वयं ॥ ३० ॥ भुवनेशो वरुणवत् । तेजसा ज्वलनोपमः ॥ प्रासादमकर्त्ता च । धर्मधर्म व स्वयं ॥ ३० ॥ रूपवान् स्मरवत्स्मेर - वदनोऽदिनपद्मवत् ॥ देवैरप्यलब्धमध्यो । गंजीरः कीरवादिवत् ॥ ३१ ॥ श्राज्ञयैवाधिकार्येषु । समर्थः सुरराजवत् ॥ जीमूत इव सत्वेषु । सर्वदा जीवनप्रवः ॥ ३२ ॥ विद्याधरेषु सर्वेषु । जारत त्रिदशेध्वपि ॥ नृपेष्वथ स एकोऽनू - नारेष्विव दिवाकरः ॥ ३३ ॥ पंचम ॥ अशोजत महारः । स चतुर्दशनिः सदा || नवापि निधयस्तस्याऽनूवन् पादाजसंगताः || ३४ || For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माडा० || ११ || Page #186 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शझुंजय सदा पोशनिर्यक-सहस्रैः सोऽप्युपास्यत ॥ ज्ञात्रिंशतासहस्रैश्च । राजनिः सपरिछदैः॥ Ka ॥ ३५ ॥ तावनिर्जानपदक-कन्यानां भूपजन्मनां ॥ सहस्रश्चापि सूदानां । स षष्टयग्रशतत्र॥१७॥ यः ॥ ३६॥ युग्मं ॥ लकैश्चतुरशीत्याना-सरश्रपिवाजिनां । प्रत्येक ग्रामपत्तीनां । परम वत्या च कोटिनिः॥ ३७॥ ज्ञात्रिंशतो जनपद-प्तहस्राणामधीश्वरः॥ हासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ३० ॥ सहस्रोनशेणमुख-सदस्याधिपतिश्च सः ॥ पत्ननाटचत्वारिंशत्-सहस्राणां त्वसौ विभुः ॥ ३०॥ कर्बटानां मवाना-मिव सामंबरश्रियां ॥ चतविशति सहस्र-संख्यातानां स ईशिता ॥ ४०॥ स विंशति सहस्राणा-माकराणां करेश्वरः ।। तथा च षट् सहस्राणां । षोमशानां प्रशासिता॥ ४ ॥ चतुर्दशानां संबाध-सहस्राणामधिप्रभुः ॥ अधिपोतरोदकानां । स षट् पंचाशतोऽपि च ।। ॥ स षट्त्रिंशत्सहस्राणां । तटानामप्पधीश्वरः॥ पंचाशतः कुराज्याना-मेकोनायाश्च नायकः ॥ ४३ ॥ स मध्ये जरतकेत्र-मन्येषामपि शासिता॥ स्वःसंपदामिवाखंग-लाखंमलवधिभुः ॥ ४ ॥ विश्वंतरः श्रीधरश्च । सुबुर्बुिदिमागरः ॥ आदिदेवोपदिष्टोच्च-नीतिज्ञा मंत्रियोऽनवन् ॥ ४५ ॥ अंशा ॥१३॥ भा For Private And Personal use only Page #187 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१८३॥ www.kobatirth.org वैमन्येऽपि । मुख्यश्वाष्टोत्तरं शतं ॥ ततः कोटित्रयं तस्या- नूवन सचिवपुंगवाः ॥ ४६ ॥ श्री सुषेणश्च श्रीषेणो । दुर्जयोऽथ जगऊयः ॥ विश्वैकवीरास्तस्यासं श्वत्वारः सैन्यनाय|| ४ || जीवानंदो महानंद - संजीवनसुजीविताः ॥ चत्वारो नरवैद्याश्चा- ध्युष्टलकाच चक्रिणः || ४८ ॥ जांगलः कृतमालय । विशालो विमलस्तथा ॥ चत्वारो गजवैद्याश्वा-नूवन् लक्षं च तत्समाः || ४ए ॥ मयूरो गरुमश्चैव । शकुनिः सारसस्तथा ॥ चत्वारो वाजि - वैद्यावा - जवन लक्षत्रयं तथा ॥ ५० ॥ विश्वरूपः परब्रह्मा | हंसः परमहंसकः ॥ चत्वारः पंमितास्तस्य । सप्तलकास्तथाजवन् ॥ ५१ ॥ श्रीकंवश्वापि वैकुंगे । चुकुटिर्धूर्जटिस्तथा ॥ धनुर्विद्याविदोऽस्यासं-श्चत्वारोऽन्येऽपि भूरिशः || २ || ज्योतिःशास्त्रविदः केऽपि । केऽपि धर्मवेदिनः || नीतिविदः केऽपि । तस्यानूवन्महीपतेः ॥ ५३ ॥ पूर्वमेते हि विभुना । स्वयमध्यापिताः समं । तच्चक्रियोपदिशता । शब्दब्रह्ममयं महः ॥ ५४ ॥ अन्यदा स मुदा खेल | जरतो ववृते स्वकान् ॥ स्मर्चु वर्षसहस्राणि । षष्टिं विरहकातरान् ॥ ५५ ॥ राजपुंनिर्दर्श्यमानान् । नामग्रहं नरेश्वरः ॥ पश्यतिस्म निजान् कामं । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माटा० ॥ १८३॥ Page #188 -------------------------------------------------------------------------- ________________ Shun Ma i n Aradhana Kendra www.kobatirtm.org Acharya Sh kalaga yanmandit अर्बुजय मादा ॥१४॥ प्रत्युलापनपूर्वकं ।। ५६ ॥ दिवातनस्य शशिनो । लेखामिव गलत्पन्नां ॥ हिमानीनिः परि- क्लिष्टां । पद्मिनीमिव सुंदरीं ॥ १७ ॥ सोदरी वाहुबलिनः । कृतरूपविपर्ययां ॥ पश्यतिस्म महीनाथो । दर्यमानां स्वसेवकैः ॥ ५॥ ॥ ततोऽरुणातिनिश्चित-स्थितकोपस्य वणिकां ॥ दर्शयन पार्श्वगान प्राह । जरतः कग्निोक्तिन्तिः ॥५॥ अस्मद् गृहेऽपि नोज्यादि। न कि रे विद्यते मनाक्॥ अस्यां निरादराः किं वा । यूयं रे वृत्तितस्कराः ॥६॥ अ| सौ न भुक्ते किंचापि । रोगाग्रिथितांगका ॥ तनझ्यिाविदः किं वा । वैद्या अपि गताः क्षयं ॥६१ ॥ परिम्लाना कधं ह्येषा । निर्मदा करिणीवरे ॥ युष्मातिरन्यदपि मे। विनाशितमिति ध्रुवं ॥ ६ ॥ इत्यालपंतमत्यंत । ते प्रणम्य धराधिपं ॥ इति विज्ञापयामासु-योजितांजलयस्ततः ॥ ६३ ॥ नाथ श्रीजरतागारे। विद्यते सकलाः श्रियः॥ किं कदापि सुरेश्स्य। प्रोस्फुरीति दरिश्ता ॥६५॥ कुलदैवतवत्पूज्या । सदास्माकं हि सुंदरी ॥ संति वैद्याश्च नू- यांसो । मृत्योः प्रतिचिकोर्षवः ॥६५॥ किं तु दिग्जययात्रादि-वासरप्रति प्रनो॥ श्राचाम्सानि तनोत्येश । केवलं प्राणधारिणी ॥ ६६ ॥ तदा त्वया निषिक्षप्तौ। व्रतमिछुरिति प्र १४ || For Private And Personal use only Page #189 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१८५॥ www.kobatirth.org जो ॥ ततश्व जावतिनी । गृहिवेवेऽप्यजायत ॥ ६१ ॥ व्रतेच्छुरसि भूपेन । पृष्टा सावददोमिति ॥ उच्ती तथा कामं । वार्त्तया शक्नुवत्यपि ॥ ६० ॥ धन्यासि सुंदरि त्वं हि । या संसारपराङ्मुखी ॥ युक्तं च तातापत्याना मिदमेव सुखास्पदं || ६ || मुष्टा विषयचौरेल । तातापत्यानि सुंदरि ॥ वयं तु तु सौख्येऽस्मिन् । राज्येऽपि स्पृहयालवः ॥ ७० ॥ यथोचितं महासत्वे । तत् कुरुष्वेति चक्रिणा ॥ सानुज्ञाता परां प्रीतिमापछिकसितांतरा |११| इतश्च त्रिजगन्नाथो । जीवानामनुकंपया ॥ विहरन वसुधापीठं । प्रापाष्टापदपर्वतं ॥ ॥ ७२ ॥ श्रथ स्वर्नाथसंघाता - स्तत्रागत्यातिहर्षतः । प्रजाः समवसरणं । विदधूरत्नराजिभिः || ३ || प्लवंगजत्प्लवन् काम मुद्यानपति रापतत् ॥ समीपं जरतेशस्य । ब्रुवन् जयजयेति च ॥ १४ ॥ नून्यस्तमस्तकः प्रोचे । नूपालं वनपालकः ॥ दिष्टया वयसे देवा - नया कल्याणवार्त्तया ॥ ७५ ॥ अष्टापदं तातपादाः | पावयंत्यधुना नतु ॥ सुरैः समवसरणं । चक्रे तत्रैव सांप्रतं ॥ ७६ ॥ श्रुत्वेति मुदितश्वकी । तस्मै विस्मेरमानसः ॥ सा हादशकोटी - हिरण्यानां ददौ मुदा ॥ ७७ ॥ सादरं सुंदरीं प्रोचे । ततो जरतनूपतिः || मनोरथोऽयं सं २४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥१व्या Page #190 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Shit Kasagar Gyanmandir शत्रुजय १८६॥ शुन पूषों-ऽनवत्ते स्वसरुवत ॥ ७० ॥ इत्युदीर्य विशामीश-स्तामस्नापयदुत्सवैः ।। अवरोध- माहाण पुरंध्रीनिः । शुरैस्तीर्थाहृतैर्जलैः ॥ ७॥ तञ्चित्तसंनिन्ने तानि-निर्मले पर्यधार्यत ॥ सार तदेहविलेपना ॥ ॥ शिविकां साधिरुह्याय उत्रचामरचिह्निता॥ जरतानुगता प्राप । गिरिमष्टापदं ततः॥१॥ तत्र समवसरणं । शरणं दहशे तया ॥नवतापपरि क्लिष्ट-स्वचित्तकदलीतरोः ॥ २ ॥ अथो नरतसुंदरों । वाहनादवतीर्य च ॥प्रदक्षिणां विनोः कृत्वा । नेमतुर्नक्तिनिर्जरौ॥ ३ ॥ पष्टिवर्षसहस्रान-जिनपादपयोरुदात् । मुक्तिसुखस्पईमान-मानंद जरतो दधौ ॥ ४ ॥ नकिरनिव नावस्थं । तमेवानंदमार्षन्निः।। • स्तोतुं त्रिजगतः स्तुत्यं । एवमारब्धवान गिरा ॥ ५ ॥ ध्येयस्त्वं सर्वसत्वाना-मन्यं ध्यायसिन प्रनो॥ पूज्यस्त्वं विबुवेशाना-मपि पज्यो न ते क्वचित् ॥ ६॥ प्राधस्त्वं जगतां नाथ । नैवाद्यः कोऽपि ते प्रनो ॥ स्तुत्यस्त्वं स्तूयते नान्यं । जगदीश्वरनावतः॥ ७॥ रण्यस्त्वं हि सर्वेषां । न कोऽपि शरणं तव ।। त्वं प्रभुर्विश्वविश्वस्य । प्रभुरन्यो न ते जिन। मुक्तिसौख्यं त्वदायनं । तदाता यत्परो न हि ॥ परात्परतरस्त्वं हि । तवास्ति न For Private And Personal use only Page #191 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय #126911 www.kobatirth.org परः क्वचित् ॥ ८९ ॥ त्वमनादिरनंतस्त्वं । त्वां सज्ज्योतिमयं बुधाः ॥ ध्यायंति च त्वया धन्यं । मन्वते जगतां त्रयं ॥ ५० ॥ नमस्तुभ्यं जवांनोधि — पानपात्राय तायिने ॥ त्वत्तः शिवसुखानंदं । प्रार्थये नतवत्सल ॥ १ ॥ तव प्रेप्योऽस्मि नाथादं । त्वत्तो नाथामि नाथतां || जगरण्य मां रक्ष । प्रसीद परमेश्वर ॥ ९२ ॥ इति स्तुत्वा जगन्नाथं । महीनाथशिरोमणिः || पपौ जिनेंदोः पीयूष-देशनां वृषनागिति ॥ ९२ ॥ शीलवतेन सौभाग्यं । जोगाः सत्पात्रदानतः ॥ देवार्चनेन साम्राज्यं । तपसा कर्मणां कयः || ३ || सर्वमेतत्लाइने | जावनैकांत सेविता ॥ क्रमाचिन्मयतां प्राप्ता । सेव मुक्तिनिबंधनं ॥ ए४ ॥ देशनांते प्रणम्या । सुंदरी विभुमालपत् ॥ प्रसीद दीक्षादानेन । नाथ मामुधर डुतं ॥ ९५ ॥ इत्याग्रहा निस्तस्यै । दीक्षादानमदान्मुदा ॥ सा चात्मानमतोऽत्यर्थ । धन्यां मेने बहुष्वपि ॥ ॥ ९६ ॥ जरतोऽपि विधायैवं । सुंदरीदीहलोत्सवं ॥ नत्वा नाथं पुरीं स्वीया - मलंचक्रे म होज्ज्वलः || १ || अन्यदा सोदरान स्वीयान् । दिग्जयेऽप्यसमागतान् ॥ सस्मार भरतस्तेषां । दर्शनोत्कंठया हृतः ॥ ए८ || प्रीत्याह्वानकृते दूतान् । प्रादिलोत्सोऽथ तान् प्रति ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ १८७॥ Page #192 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाए ॥१ ॥ प्रायेण चरचरा हि । नवंति वसुधाभुजः ॥ ॥ प्राप्य तेऽय रयानूपान् ॥ साम्यवाक्यैर- वोधयन् ॥ पूर्व तथाप्यमन्चानान् । निष्टुरोक्तिनिरुऊगुः ॥ ७ ॥ जीवितेनापि राज्येन । कार्य वो विद्यते यदि ॥ तदा लरतनूनर्तुः । सेवां कुरुत सर्वदा ॥१॥ इति श्रुतिकटून वाक्यान । श्रुत्वा दूतमुखान्नृपाः ॥ मानेन जगतामोशं । जग्मुरष्टापदे स्थितं ॥२॥ युमं॥ ___ नत्वा स्तुत्वाय ते नाथं । किंचिदश्रुजलाविलाः ॥ परानवं चिंतयंत-आदिदेवमदोऽवदन् ॥ ३ ॥ तात राज्यानि दत्तानि । त्वया प्रवजता तदा ॥ अस्मन्यं नरतायापि । यथायोग्य निजेन्छया ॥४॥ अखंममपि षटूखं। नरत नरतोऽग्रसत् ॥ दवानल श्वात्यंत । विकोटा न परोन्नति ॥५॥तेनैव हि वयं तात । राज्येन सहिताः सुखं ॥ त्वन्नक्तिरक्तचित्तस्था। गमयामो दिनानि तु ॥६॥ ज्येष्टोऽधुना स चास्माक-मपि राज्यानि वांउति ॥ तथा दिश यथायोग्यं । पूर्ववक्षितकाम्यया ॥ ७॥ निशम्येति जगन्नायो । जगाद जगतः प्रियः ॥ हेत- व्या एव रिपवः । क्षत्रियैः कात्रशालिन्तिः ॥ ७ ॥ रागषी महाराती । सदा उसपरायणौ॥ हिंस्तः पुण्यैकसर्वस्वं । सदा संनिधिवनिनौ ॥ ए॥ संसारसागरे रागः । शिलासंचयसो ॥१७॥ For Private And Personal use only Page #193 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥१८ ॥ दरः॥ षस्तु वोधिकरप-मूलंक रहुताशनः ॥१० || संप्राप्य व्रतसाम्राज्यं । तपोऽस्त्रैर- तिदारुणैः॥ रागद्वेषौ महाशत्रू। गंतु वत्सा अखंमिताः ॥ ११ ॥ तेऽधिगम्य प्रनोर्वोधि-मि. ति वैराग्यवासिताः ॥ व्रतमाददिरे शीघ-मक्षयानंदलिप्सवः ॥ १५ ।। दूतास्तथाविधं तेषां । वृत्तमन्येत्य चक्रिणे ॥ तद्दष्टसाहसालापो-पितांगा न्यवेदयन् ॥ १३ ॥ सूर्यवत्सर्वतेजां. सि । जलौघानिव वारिधिः ॥ श्राददे नरतस्तेषां । राज्यानि निखिलान्यपि ॥ १५ ॥ तत्पु. त्रानात्मसात्कृत्वा । पिच्ये राज्येऽव्यरोपयत् ॥ चक्री पुननरेशणा-माझैव सकलागमः ॥ ॥१५॥ आलोकस्तिक्ष्णरश्मेरिव सखिलजरोनोधरस्येव चारः। चिनस्येवानिलस्यागमनमिव नृशं सर्वतः संचरिष्णुः॥ नूभृनिारतीयो गुरुतिरपि सदा न्यक्कृतान्युच्चवी 4-नित्योद्धासी स तीक्ष्णो रिपुजननिवहै व सेहे प्रतापः ॥ १६ ॥ दारिद्यं निजकरजैर्वनीपकानां । दानों वृषरविण ललोनरं च ॥ चक्रेणाहितकुलमुच्चकैश्च निघ्नन् । स श्रीमान् जरत- महीपतिर्जयो स्तात् ॥ ११ ॥ धर्मस्तथा श्रुतिपथं समवापि तेन । श्रीचक्रिणा सकलविश्व तलेऽतिगर्जन ।। तस्य ध्वनेरपि यथा वितश्रीनति । पापानि यांति विनयं रिपवश्व सर्वे ॥ |१|| For Private And Personal use only Page #194 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 2011 www.kobatirth.org ॥ १८ ॥ नमदवनिपतीनां सत्किरीटांशुजालैः । कलितचरणपीठस्तापहर्त्ता जनानां ॥ रतनपतिः शात्रवी कीर्त्तितारां । निजगुणकिरणौघैश्वित्रमत्रासयत्सः ॥ १७ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्री शत्रुंजय महातीर्थमाहात्म्ये श्रीस्वामिजन्मराज्याभिषेकड़ी का केवलोत्पत्तिरतदिग्विजयवर्शननामा तृतीयः सर्गः समाप्तः ॥ ॥ श्रीरस्तु ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥१००॥ Page #195 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir दाजुंजय ॥ अय चतुर्थः सर्गः प्रारच्यते ॥ मादा ॥१५॥ देवासुरोरगनरा यदनुग्रहेण। तत्संपदोऽब्दजवधींऽखगाश्च यत्य ॥ व्यापारिणः सुरगवी मशंखरत्ना-ज्यादेशवंति च किलाय जिनः स पातु ॥१॥ श्रुणु शक महीशक-विक्रम र ऋमिताहितं ॥ प्रनावमपि तीर्थस्य । प्रशस्याश्चर्यजूषितं ॥२॥ अन्यदा जरताधीशो। ल सत्कांचनकुंकलः । सुरेश श्व शैलें।। सिंहासनमशियत् ॥ ३ ॥ ज्ञात्रिंशन्सहस्राणां । नू. पानां मुकुटांशुभिः ।। चक्रिणः सा घना संस-वाना विद्युच्चथैरिव ॥ ४ ॥ मंगलीकैश्च सा मंत-त्तुल्यालंकरणांशुकैः ॥ शकसामानिकैः शक । इवान्नानरतेश्वरः ॥ ५ ॥ इतः सुषेण। सेनानी-नूतपन्यस्तमस्तकः ॥ स्वकरौ होखरीकुर्वन् । व्यजिज्ञपविदं विभुं ॥ ६ ॥ स्वामि स्त्वदाझा सुखिनी । संचरिष्णुरितस्ततः ॥ जिनाशिषव नूमीः । शिरसि न्यस्यतेतरां ।। त्वञ्चरत्रेऽज्युदिते । क्षुशः कयमुपागताः ॥ दीप्यमाने रवेबिवे । किं नवेत्तारकोत्करः ॥ दारियं रिपुसंघातो। ध्यं यमुपागमत् ।। त्वया धिा स्वकरजं । दानं प्रददता क्षितौ ।। For Private And Personal use only Page #196 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शयुंजय माहा० ॥१ए ॥॥ चक्ररनं पुनः शस्त्रागारं न विज्ञप्ति प्रनो ॥ जिनबोध वानव्य-मानसं मानसंगि तत् ॥ १०॥ श्रुत्वेति नरतश्चक्री । मुखमैवत मंत्रिणः॥ प्रायेण नूमिपतयः । सचिवास्या नवंति हि ॥ ११ ॥ विश्वजरो मुख्यमंत्री । प्रणम्य जरतेश्वरं ॥ जगाव सादरं वइ-पाणिविनयवामनः ॥ १२॥ संचरिष्णोः प्रतापस्य । न तव स्खलितं क्षमः ॥ दृश्यते हि त्रिलोकेऽपि । कश्चित्सुरनरेष्वपि ॥ १३॥ केचिद् घरट्टनिष्टयुत-तोदरा वा नवंत्यपि ॥ पर्वतांतर्दृष। खेम-तुल्यान्को गणयेच तान् ॥ १४ ॥ वीरमानी पुनः कश्चि-दस्ति नूमितले परः। गेहेनदी त्वदाज्ञान । मन्यते योऽतिपुर्नयः ॥ १५ ॥ ज्ञात वावरजो देव ।। एकोऽवशिष्यते गर्व-पर्वतो जितराजसु ॥ १६ ॥ वाह्वोर्बलं वाहुबलेः । समरे मोदुमप्यसौ॥ नालं विमौजाः सोऽन्यासी-दबलो हि महाबलः ॥१७॥ तदोर्दस्य निर्घातं । वजस्येव विमौजसः ॥ मेर्वादयोऽपि शैलास्ते । प्राप्य यांति विचूर्णतां ॥१७॥ त्वया दिग्जयनेन केवलं विनिरीक्षणं ॥ व्यधाप्यनिजिते तस्मि-श्चक्रिन बाहुबलौ नपे ॥ १५ ॥ उपेक्षणीयो नैवासौ । मत्सोदर इति त्वया ॥ अदितो देहजो व्याधिः । किं न मूलानित्यते ॥ ३०॥ ?|| For Private And Personal use only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शजय श्राज्ञामूलं नरेंजणां । राज्यं हि विबुवा जगुः ॥ स्वोदरंनरयोऽन्येऽपि । संति तत्रास्तु किमाहा यशः॥१॥ श्रुत्वेति जरताधीशः । स्नेहकोपवशं गतः ।। नवाच किंचिदामृश्य । सचिवं॥१३॥ प्रति सादरः ॥ २२ ॥ एकतोऽवरजः सोऽयं । शंकते तेन मन्मनः। अन्यतो मन्यते नैव । ममाझामिति कोपधीः ॥ १३॥ लजा स्वबंधुना युद्ध-मिति चेतसीवाधुना ॥ विश्राम्यति तु नो चक्र-मित्यनिर्जितशात्रवं ॥श्या स्वगृहेऽपि न यस्याज्ञा । तस्याज्ञा कि नवेबहिः॥ प्रवादश्च कनिष्टेन । सह युमिति ध्रुवं ॥ २५॥ JO अयोचे लब्धसमयो। मंत्री नूपतिनाववित् ॥ कनीयानेव राजस्ते । संकटं झपनेष्यति ॥ २६ ॥ ज्यायानाझा ददात्युच्चैः । कनीयान कुरुते तथा । सामान्यगृहिणामप्य-सावाचारः प्रवर्तते ॥ २७॥ आइां ददस्व महतीं । पूर्व दूतोपदेशतः ॥ सहिष्यते स तां नैवा--जिनोबंधमिवेतराट् ॥ २ ॥ तस्याविनयतश्वक्रिन् । प्रतिकुस्त्वमेव हि ॥ लोकापवादरहितो ॥१३॥ । जितकासी नविष्यति ॥ २॥ सचिवोक्तिमिति श्रुत्या । नयझं वाग्मिनं नृपः ।। अनुशिप्य सुवेगाख्यं । प्रैषीद वाहुबलिं प्रति ॥ ३० ॥ स्वामिशिक्षामथादाय । सुवेगो वेगवश्यं ।। For Private And Personal use only Page #198 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयन आरुह्य नूपतेमूर्ति-मानुत्साह वाचलत् ॥ ३१ ॥ सारसैन्यपरीवारः । सुवेगः पथि संचर- माहा न ॥ शत्रूनिवाप्य शकुना-बाजीमणदसौ मनाक् ॥ ३२ ॥ वामस्तु कार्यसंसिद्ध्यै । नूत्वा एमा वामोऽपि रासनः ॥ ररास रूदं नस्मादि-स्थानस्थो दग्धदिङ्मुखः ॥ ३३ ॥ ववौ वायुः विपन धूलीं । तदा तु तन्मुखे नृशं ॥ कालदंकवादमः । कृष्णाहिस्तत्पुरो ययौ ॥ ३ ॥ त्याद्यशकुनान जान-त्रपि दूतो ययौ रयात् ॥ तादृशाः प्रभुकार्याय । विलंवते क्वचित्र हि ॥ ३५ ॥ चस्खले तश्यो मार्गे । समेऽपि जमचित्तवत् ॥ वामं च लोचनं तस्य । पस्पंदे वामतां वदत् ॥ ३६ ॥ इत्याद्यसौ वार्यमाणो । स्टेिरपि पदे पदे ॥ प्राप क्रमेण कांतारं । उस्तरं क्षुश्तुतिः ॥३७॥ क्वचित्किरातान दातान् । कृतांतानिव दंमिनः॥ क्वचिदिध्वस्तमातंगान् । सिंदान गुगुजारुणेक्षणान् ॥ ३८ ॥ नन्मूल्यमानान करिनि-“रुहान गिरिबाहुवत् ॥ चित्रकार यांश्चित्रकांश्च । क्वचित्सूकरसंचयान ॥ ३५ ॥ वूत्कारिणः संचरंतो । युध्यमानांश्च काश्चन ॥ आलोकयन दृष्टसत्वान । सात्विकेन्योऽपि नीतिदान ॥४०॥ लीलावेरमेव तन्मत्यो। का. For Private And Personal use only Page #199 -------------------------------------------------------------------------- ________________ Acharya Shri Ka www.kobatirtm.org y San Mahavain Aradhana kendis anmandir शधैंजय माहा ॥१ ॥ लरात्रिरतिप्रदं ॥ नूरुहांतरितादित्यं । सोऽतिवक्राम काननं ॥४१॥ षट्खमादपरं खंग- मिवाखमश्रियः प्रदं ॥ आखमलनिवासानं । बहलिदेशमासदत् ॥ ॥ स्थाने स्थाने गोयमानान् । शालिगोपीनिरुच्चकैः ॥ श्रीयुगादिगुणग्रामान् । ग्रामे ग्रामेऽपि सोऽश्रुणोत् ।। ॥ ५३ ।। नगरपामसीमायां । वर्षामानं मियो मुहुः ।। शुश्राव वाहुबलिनो । वलं त्रिभुवनोत्तरं ॥ ४ ॥ मुक्त्वैकं बाहुबलिनं । राजांतरमजानतः ॥ लोकान् श्रिया कुबेरान्नान् । मूर्त्यापश्यत्स वैरिणः ।। ४५ ॥ धान्योत्करान शिखरिणः । शिखराणीव सर्वतः ।। सत्फलान स पुमान् पश्यन् । ययावंतश्चमत्कृतः॥४६॥ क्रमाबिलदं प्रामाणा-मतिक्रम्य सुवेगवान् ।। सुवेमो वाहुवलिनः । पुरी तहशिलामगात् ॥४॥ नच्चाई निकागार-ध्वजालिबहुवी जितां ॥ तादृग्धनोष्मवेदांबु-निन्नमुक्तोत्करां पुरीं ॥ ४॥ स श्रीदसमसामंत-लोकलीसामनोदरां ॥ वदर्श तामिपुरी-मिवाक्षोणसुसंपद ॥ ४ ॥ो । खुरलीखेलनाखिन-क्षत्रियणवी- कणं ॥ दददरणोर्मुदं तस्य । चिने नीतिमसूत्रयत् ।। ५७॥ अहमिनिन्यपुत्रान् । वि। पणिश्रेणिमाश्रितान् ॥ पश्यन् स नृपतेः सिंह-चारमासादयत् क्रमात् ॥ ५१ ॥ रत्नांशुपट m For Private And Personal use only Page #200 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय लैव्योम। चित्रयंतमयत्नतः ॥ कृत्रिमाकृत्रिमैयारि-विपक्षीपि नयंकरं ॥ ५ ॥ आक- मादा० टायुधसंघात-पूर्णपाणिनिराश्रितं ॥ अन्यछायावलोकेऽपि । सादरैरिपालकैः ॥ ५३ ॥ कराजमदैश्चित्रं । क्वचिन्मृगमदैरिव ॥ क्षुलं खुरैस्तुरंगाणां । रिपूरःस्थलवत्क्वचित् ॥ ॥ ५५ ॥ स्वर्गमंझपसंकाश-मंझपैममितं पुरः॥ सुवेगः प्राप्तवान् राज-प्रासादमति-) सुंदरं ।। ५५ || चतुतिः कसा ॥ दौवारिकैः कणं रुक्षे । नूपानुज्ञातवेत्रिणा ॥ सहासो संसद तस्या-ससाद बहुसादनृत् ॥ ५६ ॥ सहस्रसंख्यैस्तपै-—पैराबशेखरैः ॥ स्वप्तानु| निर्भरुरिव । तेजोवनिरूपासितं ॥५५॥ कुमारैः स्फारशृंगारैः । किरणैरिव नास्करं ॥ वी व्रतमिवोत्साहै-मूर्तिमनिरधिष्टितं ॥ ५६ ।। रत्ननीतिमणिस्तंन-प्रतिबिंबनिन्नेन च ॥ अमानिः स्वबलैः कृता-नेकमूर्तिमिवाप्नुतं ॥ ५ ॥ चामराज्यां मरालाच्या-मास्यहेमाजकया ॥ वारस्त्रीलिज्यिमानं । स्वःस्त्रीनिरिव वासवं ॥ ५७ ॥ वेत्रिणा शुचिवेषेण । स्वर्ण- १६ ।। मधरेण च ॥ वय॑माननमनूप-नामग्राहकृताग्राहं ॥ एए ॥ चिंतयंतं स्वतेजोनि-स्तृणवत्सकलं जगत् ॥ सोऽपश्यद् वाहुबलिनं । तत्र सिंहासनस्थितं ॥ ६ ॥ For Private And Personal use only Page #201 -------------------------------------------------------------------------- ________________ Sharan Aradhane kende Acharya Sha Kalassagarson Gyanmandie माहा० दाजय हुब्धस्तदर्शनात्पूर्व-मपूर्वक्षात्रतेजसं ॥ संवृत्याकारमनमत् । सुवेगस्तं महीपति ॥ ३१॥ K स्वशेखरीकृतकर-स्तन्मुखे दत्तलोचनः ॥ संझयाथ तद्दिष्टे । विष्टरे निषसाद सः॥६॥ ॥१ ॥ ___अथैनं वसुधानाथो । गिरा गांज़ीर्यगर्भया । प्रतिध्वानैः सन्नान्नित्ती-मुंखरा रचयन् र जगौ ॥६३॥ क्वचिदार्यस्य कुशलं । पूज्यस्य मम तातवत् ॥ अयोध्याकुलपुः क्वचि-दस्ति स्वस्तिपरांतरा ॥ ६॥ क्वचित् प्रजा कुशलिनी । तातेन चिरलालिता॥ पखंगविजये जातो-ऽप्यायः क्वचिदखं मितः ॥ ६५ ॥ चतुरशीतिलक्षाणां । रथवारणवाजिनां ॥ तत्तद्दिग्विजयो जातः । क्वचिद्वाधाविवर्जितः ॥ ६६ ॥ नूपतीनामशेषाणा-मप्यस्ति निरपायता॥ प्रत्यूहः कश्चिदन्यस्या-प्यस्य तिष्टति न हितौ ॥६॥ इत्युक्त्वा विरते नूपे । सुवेगः प्रशिपत्य तं ॥ जगाद तजिरा क्षुब्ध । इव किंचिहिमश्य सः॥६॥अन्येषामपि यस्य स्यातू । प्रसादात्कुशलं गृहे ॥ त्वज्ज्येष्टस्य च तस्यापि । प्रचैव कुशलेऽत्र का ॥६५॥ त्वज्ज्ये- टोऽधिपतिर्यस्या । विनीतायाः कयं नवेत् ॥ तस्याः प्रत्यूहलेशोऽपि । जिनोक्ताविव संशयः॥ ॥ ७॥ यदरातींश्चक्ररत्नं । निनत्ति स्वयमेव दि.॥ तस्य प्रजासु झालं । सर्वदेव विनाव्य ए। For Private And Personal use only Page #202 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ए८ ॥ 200 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ते ॥ ७१ ॥ षट्खं विजये तस्य । पुरः स्थातुं क ईश्वरः ॥ सुरासुरनराः सर्वे । सेवां कुर्वति यस्य हि ॥ ७२ ॥ तस्याश्वरथनागानां । कः प्रत्यूहं करोतु जोः ॥ शास्ता येषां हि भरतस्त्रैलोक्यविजयक्षमः ॥ ७३ ॥ अधिपो जस्तो येषा - मन्येषामपि नूतले || सूर्योऽजानामिव म्लानि - स्तेषां हानिः कुतोऽस्ति किं ॥ ७४ ॥ यः सेव्यते यदल - भूपैर्विद्याधरैः सुरैः ॥ न मायति तथाप्येवं । स स्वबांधववर्जितः ॥ ७५ ॥ भ्रमता सर्वराष्ट्रेषु । क्वचिद्वंधुरदर्शि ज ॥ तेन तानेव सोत्कंठं । स्पृहयत्येष बांधवान् ॥ ७६ ॥ श्रनागतान् दिग्जयेऽपि । तथा छादशवार्षिके || राज्यानिके संवृत्ते । स स्वबंधून समीहते ॥ ७७ ॥ विकल्पं ते तु संचिंत्य । स्वयं किमपि चेतसि ॥ जगृहुस्तातपादांते । व्रतं निःसंगताकृते ॥ ७८ ॥ निरीहा निःस्पृहाते तु । स्वदेहेऽपि यथासुखं ॥ वर्त्ततां त्वयि सोत्कंठः । प्राहिणोन्नरतस्तु मां ॥ ७५ ॥ - देहि देहि तस्य त्वं । स्वसंगमभवं सुखं ॥ सुखदुःखप्रतीकारं । तशज्यं बंधुना विना ॥८०॥ स्वांधवः कुलीनानां । ज्यायान् पूज्यो हि तातवत् ॥ नमतस्तव तं नाम । मान सिद्धिर्विशेषतः ॥ १ ॥ कुर्वतस्तस्य सेवां ते । लका नैव भविष्यति ॥ सुरा अपि नमस्यति । यस्य For Private And Personal Use Only मादा० || NG || Page #203 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शझुंजय ॥ण्या पादांश्च चक्रिणः ॥ २ ॥ श्यदिनानि नायात । इति शंकां च मा कृथाः । अपराधं स हि मादा ज्येष्टः । कनिष्ठस्य सहिष्यति ॥३॥ त्वत्संगमसुखाज्ज्येष्टो । वात्सल्यादपि ते विनो॥ राज्याद्यमधिकं वाता। त्राता सर्वत्र कष्टतः ॥ ४ ॥ शेशविव यवा-मश्विनीतनयाविव ॥ संयुज्य राज्यं कुरुतं । वैरिहवल्यसंनिन्नौ ॥ ५ ॥ मधुरिति चिने मा। निर्नयो जव नपते ॥ दृप्तानां शातनं राज-धर्मोऽयमतिदारुणः॥६॥ कर्णेजपानां वितथं । स्तादुक्तं हि तवागतः ॥ कुदैवझवृष्टिवचो । यथा वारिदवर्षणात् ॥ ७ ॥ मुक्त्वान्यत्सकलं सैन्यं । तस्यैकोऽपि चमपतिः ॥ सुषेणः सह्यते केन । दमपाणी रणांगणे ॥॥ चतरशीतिसहस्रा-- क्यापतंतो गजा रणे । पर्वता व रुध्यते । तस्य केन सपक्षकाः ॥ न तावतस्तुरमास्तस्य । कलोला इव वारिधः ॥ स्खल्यंते केन तूलाः । प्रसरतो रणाजिरे ॥ ७ ॥ अन्येषांक तस्य सैन्यानां । गणना का विधीयते ॥ नारतं समरं सोढा। न सोऽप्याखंमलो बली॥ ॥ ॥ श्रासना सुरेशेऽपि । दले यस्य महीपतेः ॥ नमतस्तं नवेल्लका । ज्येष्टं का तव नो दिया ॥ ए ॥ राज्येन जीवितव्येन । यदीवा वर्नते तव ॥ तदा जरतनूलर्नु-स्त्वं से For Private And Personal use only Page #204 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11:00 || २०० www.kobatirth.org वस्व पदांबुजं ॥ ९३ ॥ इत्याकार्य सुवेगोक्तं । ततो वादुवलिर्वली || निजांशयोर्ददद् दृष्टिं । जगादारुणलोचनः ॥ ए४ ॥ दूतत्वमसि वाग्मीति । सत्यं स्वपतिकार्यकृत् ॥ यदवोचः परस्थाने । हितं तं - स्येदृगुञ्चकैः ॥ ए५॥ स सेव्यो जरतश्चक्री । मया बंधुर्न संशयः ॥ ज्येष्टो हि तातवत्पूज्यः । कुलीनानामयं क्रमः || ६ || गुरुः सेव्यो गुरुत्वेन । वर्त्तमानः कनीयसा ॥ गुरुवेगुरुत्वेन । वर्त्तते सेव्यते स किं ॥ ९७ || आददे निजवंधुत्र्यः । स राज्यानि उलप्रियः ॥ अहो तस्यास्ति सौनात्र - महो स्नेहरसो महान् ॥ ७८ ॥ सूनवस्तस्य तातस्य । तेऽपि नो रणजीरवः ॥ ज्येष्टेन सह लज्ज्यंते । कुर्वतः कलहं पुनः ॥ ७५ ॥ लज्ज्यते यदि नो ज्येष्टो । तदा लज्जामहे वयं || विमृश्य तातपादांते । दीक्षां ते जगृहुस्तदा ॥ १०० ॥ सेवते यदि तं जूपास्तदा तेऽधिक लिप्सवः || तातदत्तेन राज्येन । तुष्टः सेवे च तं कथं ॥ १ ॥ सूचयिष्यंति पिशुनाः । किं दोषं तद्विधं मम ॥ किं गृह्णन बंधुराज्यानि । मयायं यडुपेक्षितः ॥ ॥ २ ॥ प्रासादीनां मयाकारि । जंगः किं तस्य कस्यचित् ॥ अपराधं मदीयं यत् । सोऽपि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० || 700 || Page #205 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sha Kalassaanuar Gyanmandir www.kobatmorg शत्रुजय माहाण ॥३१॥ मृष्यति निश्चितं ॥ ३ ॥ तातसूनुरयं ज्येष्टो । मान्यः शक्र इतीव तं ॥ निवेशयत्यासमार्धे । स प्रत्नावो न जारतः॥४॥ किं सैन्यं कः सुषेणस्तु । किं चक्र जरतस्तु किं ।। रणांगणप्रणयिनि । वृथा तत्सकलं मयि ॥ ५ ॥ खुरलीखेलनाच्यासे । यत्पूर्व गांगसैकते ॥ तमुवलालयं योनि । कृपयाबिनरं पुनः॥६॥ तहिस्मृतं किमेतस्या-धुना राज्यमदेन नोः॥ प्राहिणोत्त्वादृशं दूतं । यन्मां प्रति पुराशयः ॥ ७॥ युग्मं ॥ क्रयक्रीता रणे सर्वे । ते यास्यत्येव सैनिकाः ॥ केवलं तरतः सोढा । महोर्दैमबलव्यथां ॥ ॥ याहि दूतो ह्यवध्योऽसि । राझा न्यायैककांक्षिणा ।। स एवान्येत्य लन्नतां । फलं ऽनयसंनवं ॥ ॥ इति गंजीरया वाण्या । स दूतोंतश्चमत्कृतः॥ आत्मजीवितमादायो-तस्थावासनतः शनैः ॥१०॥ कांदिशीको दिशः पश्यन् । दृशा चपलयातरां ॥ प्रस्खलन सोतरीयेन । पादलनेन साध्वसात् ॥ ॥ ११॥ नदस्चेन्यः कुमारेन्यो । नृपेच्योऽपि हतं स्वकं ॥ मन्यमानः सुवेगोऽथ । सन्नाया निरगाजनैः॥१॥ ॥ स रथे जीवितव्यस्य। मनोरथमिवांगिनं। पारुरोहयोत्रांतः। शाखिनं वानरो यथा ॥ १३ ॥ नवीन व कोऽप्येष । सनाया निर्ययौ क्षणात् ॥ द. ॥१॥ For Private And Personal use only Page #206 -------------------------------------------------------------------------- ________________ San Anda kendi Acharya Shin Kasagarson Gyantande शत्रुजय तोऽयं जरतेशस्य । नृपतेस्तर्कयाम्यहं ॥ १४ ॥ मुक्त्वैकं बाहुबलिनं । कोऽप्यस्ति नृपतिः । मादा क्षितौ ।। अस्यैव नृपतेज्येष्टो। भ्राता श्रीकृषनात्मजः ॥ १५ ॥ श्यत्कालं गतः सोऽनू-क॥३०॥ कत्रापि मंगले ॥ षटखमंजरत जेते । गतोऽनचक्रवर्त्यसौ॥१६॥स प्रैषीद बाहुबलिअनं। प्रति दतं कथं खलु ॥ आकारणाय सेवायै। स्वस्यादेशेन सांप्रतं ॥१७॥ किमाखुरपी नास्यास्ति । मंत्री यस्तं निवारयेत् ॥ मंत्रिणः शतशः संति । प्रेरितस्तौवशेषतः ॥१७॥ स सुप्तं जागरयति । सिंहं दमानियाततः ॥ दैवानुसारिणी बुद्धिः । प्रायेण खलु वर्तते ॥ रए ॥ इत्यं लोककथाः श्रुण्वन् । मिथः पौरमुखोदिताः ॥ रथेन वेगिना दूतो। नगर्या निर्ययौ रयात् ॥ ३०॥ सुन्नटानां भुजास्फोटै-विविधायुधनतनैः ।। सिंहनादैश्च वीराणां । त्रस्यश्थहयो ययौ । ॥१॥ स तदा जीवितव्याशा-मोपन्मेने पुराद् बहिः ॥ सिंहयूअव्यथोन्मुक्तः ॥ कांदिशी- ॥२॥ कः कुरंगवत् ॥ २२ ॥ पुरे पुरे वैरवार्ता-श्रवणेष्वतिसादरान् ॥ वीरानुदस्रान सकलान् । स्वभुजामददर्पितान् ॥ १३॥ बालानपि रणोत्कंग-नाजिनः शस्त्रसत्करान् ॥ निरीक्ष्येति For Private And Personal use only Page #207 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २०३ ॥ www.kobatirth.org स चित्रांत - श्चिंतयामास दूतराट् ॥ २४ ॥ युग्मं ॥ बाला मातृमुखा एते । ये युद्धे स्पृहयालवः ॥ तत् किं भूमिगुणः सोऽय-मुत बाहुवलेर्गुणः ॥ २५ ॥ जवंति यादृशा भूपा-स्ता दृश्यो हि प्रजा अपि ॥ स्वस्वामिबलमाहात्म्यात् । प्रोत्सहते यदप्यमी || २६ ॥ विग्रहं ज रतेशेनो- पदासमिव सोऽश्रुसोत् ॥ बलातिरेकात्स्व विनोः । परावज्ञाकृतो जनात् ॥ २७ ॥ अस्त्राण्युते जयामासु- स्तेजांसीव स्वभूपतेः ।। वाहांव वादयामासुः । केचिच्चक्रुर्हान् रथान् ॥ २८ ॥ सज्जीचक्रुः पटकुटीं । केचिजंगम सौववत् || कवचांश्च शिरस्त्राणान् । दृढीचक्रुः परेऽपि हि ॥ २७ ॥ स दूतः संचरन् मार्गे । विकटाहिकटाकितः ॥ लोकैः पितृवधोनूत-वैरेवाटवी मितः || ३ || पार्वतीयानपि जूपान् । जक्कान बाहुबलौ बहु || रणसज्ञानुवस्त्रांश्च | पश्यतिस्म स सर्वतः ॥ ३१ ॥ वैरहेतुं मियो भ्रात्रो-नीरुं लोकापवादतः ॥ निनिंद सहदात्मानं । तथा तदर्शनात् ॥ ३३ ॥ चक्रिसोऽस्याप्यपूर्ण किं । यत्सेवामस्य कांति ॥ वृ था खलीकृतः सोऽयमस्माद्भिरिव केसरी || ३४ ॥ आलोचयन्निति मुहु-दिनैः कतिपयैर|| रथवेगेन स प्राप | स्वस्वामिविषयं सुखी || ३५ || || जो जो स्वस्वप्रियापत्य For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २०३ ॥ Page #208 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २०४ ॥ www.kobatirth.org मुख्यं जारमनातुरं ॥ शीघ्रं नयत दुर्गेषु । चरानागतसूत्रता ॥ ३६ ॥ अपक्वान्यपि धान्यानि । लुनीताशु लुनीत रे ॥ क्षिपंतु च क्षितेरंतः । सर्वनाशोऽस्तु माधुना ॥ ३७ ॥ किमपत्यादिचिंतानिः । पुर्व स्वांगमप्यदो ॥ क्रुद्धे वाहुवलौ दुर्ग - बलमप्यन्यथा यतः ॥ ३८ ॥ इति लोकगिरं श्रुत्वा । किमसौ किं वदत्यसौ ॥ मत्तो वेगवतो लोको । यदेवं वक्ति तनयं ॥ ॥ ३५ ॥ ध्यायन्निति सुवेगोऽय । स्मरन बाहुवलेर्वचः ॥ वेमादयोध्यामासाद्य । ननाम नरतेश्वरं ॥ ४० ॥ ॥ तत्पुरो योजितकरो । जक्त्या संदेशहारकः || नैगमेषी सुर इव । कृतांजलिरुपाविशत् || ४१ || स्मयमानोऽश्र चक्रयूचे । सुवेगं स्नेहपूर्वकं ॥ मईधोः कुशलं सर्वं । यत्सुवेगात्त्वमागतः ॥ ४२ ॥ श्रन्याज्ञां सहते नासौ । गंधदीप इवाथवा ॥ परीक्षितोऽयं वहुधा । वालक्रीमासु यन्मया || ४३ || इत्युक्ते स प्रणम्याथ । जगाद जरता - धियं ॥ कः कमोऽकुशलं कर्त्तुं । स्वामिंस्तस्मिन्नपि क्षितौ ॥ ४४ ॥ स पूर्व सामवाक्येन । मया संबोधितो दितं । पश्चादुपायैर्विविधैर्मन्यते न हि किंचन || ४५ || सुबेलसैन्यचक्रादि वर्णनेऽवया समं ॥ पटुखं विजयेऽप्येो ऽनाकर्शितमसूत्रयत् ॥ ४६ ॥ ददद् दृशौ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २०४ ॥ Page #209 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय निजांसेऽसौ । याहि दूत निजं विभुं ॥ राज्यजीवितलानाय । प्रेषयेत्यवदत्पुनः ॥ ७ ।। त- Ya सीमवासिनो लोकाः । सर्वेऽस्मिन्ननुरागिणः ॥ स्वजीवितप्रदानेना-पीति किल तच्चूियः ॥२५॥ ॥ ॥ त्वरेण विशेषण । प्रोत्सहते रणाय ते ॥ स्वस्वामिशक्तिसंनूत-गुणा एव हि तादृशाः ॥ ४ ॥ इत्युक्तिनाजि नूमीवु-र्दूते प्राह सहेलया॥ कनीयान मम तादृदो । रिपुकदाग्निरस्ति हि ॥ ५० ॥ विरोध बंधुना नाहं । करिष्ये रणकर्कशं ॥ स्वबंधुः प्राप्यते कुत्र । सर्वदेशावगाहने || ५१ ॥ संपदो राज्यमखिलं । प्राप्यते सर्वतो नरैः ॥ स्वसोदरो विना जाग्यं । लन्यते न हि कुत्रचित् ॥ ५॥ वृथा वितं विना दानं । विना चक्षुरिवाननं ।। वृथा राज्यं विनामात्यं । विश्व बंधुं विना वृथा ॥५३॥ तइनं निधनं जाने । तजीवितमजीवितं ॥ यत्र बंधूपकाराय । यन्नात्राणदेतवे ॥ ५५ ॥ स पतिः पतितस्तन्न । राजतेजोऽपि राजते ॥ यत्र गोत्र- विघातोत्या । लक्ष्मीलसति मंदिरे ॥५५॥ निःशवोऽयमनूलेका । हसंतु यदि मामिति ॥ न योत्स्ये बंधुना सार्धं । तथाप्येष कनीयसा आक्षा श्रुत्वेत्यवोचत्सेनानी । सुषेणो निजगईणा ॥५॥ For Private And Personal use only Page #210 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २८६ ॥ www.kobatirth.org त् ॥ अंतःक्रु महोत्साहो । धीरगंजीरवाग्नरैः ॥ ५७ ॥ युक्ता कमा युगादीश- सूनो तव नरेश्वर || अपूर्वो बांधवस्त्रेदः । मां कारयति त्वयि ॥ ५८ ॥ एकहस्ततलाघात । इव स्नेहोऽस्ति वां प्रजो ॥ स त्वां तु शत्रुवद् द्वेष्टि । स्निह्यत्यस्मिन जवान पुनः ॥ एए ॥ नोपेक्षणीय वातापि । स्वाज्ञानंगकरो नृपैः ॥ राज्ञामाशैव ज्योत्स्नेव । सर्वतेजस्करा हि सा ॥ ६० ॥ क्रियते दिग्जयो भूपैः । कृतार्थैर्निजराज्यतः ॥ अपि तेजोऽभिवृद्ध्यर्थं । केवलं न तु लोमतः || ६१ || नोपेयो बंधुरूपोऽपि । रिपुरायतिमित्रता || रोगराज गनूतोऽपि । दंति विवर्द्धितः ॥ ६२ ॥ यावत्सैन्यरजोराजि --- विज्ञायं नार्कमंगलं ॥ तावत्यजति विवायः । किमेष निजमलं ॥ ६३ ॥ न यावत्त्वगजानीक - नरादवनता धरा || तावन्मानोद्धुरस्यास्य । कथं स्यात्कंधरा नता || ६४ || विलंबः सर्वथा कार्यो । न त्वयात्र मनागपि । नो चेदमून मंत्रमुखान । वद राजन्नयोक्तिनिः ॥ ६५ ॥ मंत्रिणोऽपि सुषेणोक्तं । प्रतिशब्दा इवैव तत् ॥ प्रोत्साहयंतो नूपालं । तथेत्यूचुर्विशेषतः ॥ ६६ ॥ प्रवादयन्नृपो जंना मदंजां रणकर्मणि ॥ अमिलन्नादतस्तस्याः । सर्वतोऽपि महीधवाः ॥ ६७ ॥ चक्री शुभेऽह्नि सुस्नातो । दधानो For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २०६ ॥ Page #211 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥२० ॥ वाससी शुची ॥ श्रीयुगादिजिनाधीश-मर्चयत् कुसुमैर्वरैः ॥ ६॥ ननाम पौषधौकास्या- न । मुनीन वांवितसिहये ॥ तमलानाशीरासी-नस्यातोऽधिकसिहिदा ॥ ६ ॥ ततः सुवेषः सानंदः । पौरुकविनूषणः ॥ चक्री स्वपुरपर्यंत । स्कंधावारं न्यवीविशत् ॥ ॥ अयस्कांतसमाकृष्टा । अयोनावा श्व स्फुटं ॥ देशमामाधिपाः सर्वे । नानादादुपाययुः ॥ ॥१॥ पर्वता व तत्रैयु-जैगमाः करिणो हयाः॥ तत्र मानवपायोधौ । कल्लोला श्व तेऽनवन् ॥ ७ ॥ तस्मिन भुवननायेऽथ । प्रवाहा श्च नूनृतां ॥ आजग्मुः सैन्यनिचयाः । - सर्वे तस्याधिकारिणः ॥ ३३ ॥ पतिपुत्रवतीनिः स-कुलकन्यान्निरादरात् ॥ अखंभैरहते - राजा । कृतमंगलवाईनः ॥ ७॥ || स्तूयमानो वैदिदैः । सेव्यमानः सुरैर्नृपः ॥ गीयमानः पु. रंध्रीति-वर्वीक्ष्यमाणो महाजनैः ॥ ५ ॥ गजरनं महातुंगं । धवलं तद्यशःप्तमं ॥ पक्षध्यकरद्दानं । कस्तूरीपत्रवलिक ॥ ७॥ पर्वतांनोधिनिम्नानां । लीलयोल्लंघनकम ॥ स य- दाणां सहस्रेण । सर्वतोऽधिष्टितं सदा ॥ ७७ ॥ नाना सुरगिरि पूर्व-गिरि जास्करवत्तदा ॥ आरुरोह दिनारंन्ने । यात्रारंजकृते कृती ॥ 3 an कुलकं ॥ ॥२०॥ For Private And Personal use only Page #212 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ganande माहान शधुंजय तदंशा श्व चान्येऽपि । गजाश्वरप्रवेसरान् ॥ ससन्नाहाः शस्त्रनृत-स्तदैवारुरुहुः कणात् । ॥ उए ॥ संपूर्णसोमप्रतिमं । कल्याणकलशावृतं ॥ अघिष्टित नागसुरैः। सहस्रेण जया||श्० ॥ जिधं ॥ ७० ॥ उत्ररत्नं परत्र-त्रासकृत्तस्य चक्रिणः ॥ विकासं शिरसि प्राप । शेषादेरिव सन्मणिः॥१॥ ममं ॥ सहेलालिमहेलानि-धाज्यमानोऽय चामरैः॥ नुनोद गजरत्नं स । पादांगुष्टेकचालनात् ॥ ७ ॥ स निःस्वानप्रतिध्वान-बधिरा रचयन दिशः ॥ ब्रह्मांक * मुखरीकुर्वन् । नजानांकारवर्तितः ।। ६३ ।। मांगल्यतूर्यनिर्घोषैः । पुष्णन वारणवृहितान ।। किरणैरिव मानमो-चालीसन्धर्महीपतिः ॥ ॥ ॥ माझमंगलमिव । दीप्यमानं समंततः ॥ चक्ररत्नं सैन्यपुरो । वनूवारसहस्रनृत् ॥ ५ ॥ दिग्नागा दृढदंताया। नवंत्वपि कुलाचलाः । नो नो नजादीनपरा-नपि शेष सुयष्टिवत् ॥ ६॥ दूराहूरं दिशो यांतु। विपुले विपुला नव ॥ त्वमाकाशावकाशं हि । देहि संप्रति सत्वरं ॥ ७॥ अद्य श्रीजरता- धीशः । सैन्यसंजारनारतः ॥ निःस्वानईदुनिध्वान-रेष वो दलयिष्यति ॥10॥ इत्यादिअन बंदिविरुदान । श्रुण्वन जरतनूपतिः ॥ चचाल रणचित्कार-वाचालीकृतदिङ्मुखः ॥ नए 100 For Private And Personal use only Page #213 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २०५ ॥ www.kobatirth.org : कलायकं ॥ रजधिकारैर्युमलिं । खद्योतमिव सैनिकैः ॥ स्थिरामप्य स्थिरा कुर्वन् । शोषयन मार्ग निम्नगाः || ८ || सरांसि च स्थलीकुर्वन् । गजदानैर्नवान्यपि ॥ समंततः स्थलीर्निना । श्रमार्ग मार्गमेव च ॥ ५० ॥ नित्यं नित्यं प्रयाणेन । योजनावधिना नृपः ॥ दिनैः कतिपयैः प्राप । बहली देशसंनिधिं ॥ ५१ ॥ विनिर्विशेषकं ॥ इतः श्रीचक्रा पूर्व | सैन्यावासकृते नराः ॥ प्रहिता एत्य भूपाल - मिति हर्षाश्यजिज्ञपन || १ || जय स्वामिन्नुत्तरस्यां । विद्यते विपिनं दिशि || गंगातटे विटपिनां । विटपैः पद || ३ || तत्र चारुहिरण्यो - मणिरत्नमयो महान् ॥ प्रासादस्तातपादानां | विद्यते हृद्यसंश्रयः ॥ ए४ ॥ तस्यांतः संयमी कश्चिद्विपश्चित्कुलमंमनं ॥ सद्ध्याननिरतस्वतः । सुखं तिष्टति शिष्टधीः ॥ ए५ ॥ इत्याकर्ण्य वचोऽमीषां । जरतः सुकृतादरः ॥ जगाम तत्र विपि । नतु श्री प्रथमाईतं ॥ ५६ ॥ यथाविधि जिनं नत्वा । पूजयित्वा स्वनक्तिनिः ॥ freeसाद वेदिकायां । रत्नमय्यां महीपतिः ॥ ९७ ॥ पश्यन्नितस्ततो दृष्ट्वा । तं मुनिं प्रणनाम च ॥ उवाच च सनमक्ति-युक्तं सक्ष्यक्तवर्णत् ॥९८॥ मुने स्वमसि विद्यानृत् । मयि युद्धा ૨૭ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माडा० ॥। २००५|| Page #214 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय जय सोत्सुकः ॥ साई नमिविनमिच्या-मापतः स्मरसीद तत् ॥ एए ॥ अधुना सर्वसत्वेषु । तव वृत्तिरमूदृशी ॥ तद् ब्रूहि निजवैराग्य-कारणं करुणाकरं ॥ २०० । इत्युक्त्वा हेतुजिज्ञा॥२१॥ सुं। जगाद नृपति मुनिः ।। जितौ तौ नमिविनमी । अहं च नवता तदा ॥ १॥ स्वामि नः संनिधि गत्वा । कत्या राज्यं स्वसूनवे ॥ वैराग्याइतसाम्राज्य-मस्मानिर्जगृहे नृप ॥ ॥॥ नित्यं श्रीमयुगादीश-सेवां तावत्करोम्यहं । जवक्ष्यस्य साम्राज्य-दायकं तेवते न कः॥ ३ ॥ क्वाधुना विद्यते तात। इति पृटोऽथ चक्रिणा ॥ पुनर्मुनिर्जगादेवं । चक्रिन श्रुणु कुतूहलं ॥४॥ स्वाम्यस्ति श्रीप्रनोद्याने । सांप्रतं सुरसेवितः ॥ धरणेऽस्तु तत्रागा-दनंताहिसमन्वितः ॥ ५ ॥ धरणेस्तदा नत्वा । पप्रल त्रिजगजुरुं ॥ सर्वदेवेष्वनंतस्या-धिका देहद्युतिः कथं ॥६॥ प्रभुरप्याह जातोऽय-मितस्तुयें नवे गते ॥ आनीरो मुनिदोषाय । पोपाय परमांहसां ॥ ७ ॥ मृत्वाथ नरके भुक्त्वा । विविधा वेदनाः स हि ॥ ततो बनूव सुग्रा- मे।हिजः कुष्टार्तिपीमितः ॥ ७॥ तेनान्यदा सुव्रताख्यः । शिष्यो नः पृष्ट नजगौ । प्राग्नवे नवता दूनो । मुनिस्तेनासि कुष्टवान् ।। ए ॥ आराध्यो न विराध्यो हि । कथंचिद्यतिरुत्त ॥१॥ For Private And Personal use only Page #215 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २१२ ॥ www.kobatirth.org मैः ॥ समास्तदपि । पापं पृष्टानुगं जयेत् ॥ १० ॥ सन्मानितो मुनिर्दत् । स्वर्गादिगतिमुत्तमां ॥ श्रसन्मानानु मूलाग्नि-रिवानंतकुलं दहेत् ॥ १० ॥ पुनश्वामय विध्वंसोपायं पृष्टो मुनिर्जगौ ॥ शत्रुंजयं गिरिपतिं । त्वं जजस्व महामनाः || ११|| रागद्वेषविनिर्मुक्त -स्तत्र साम्यरसाश्रयः ॥ जवान कर्मक्षयं कृत्वा । रोगोन्मुक्तिमवाप्स्यसि ॥ १२ ॥ वज्रीनूतेयः कर्मच्यो । गाढेन तपसा यथा ॥ मुच्यते देहवांस्तछत् । पुंमरीकस्य सेवया | १३ | प्रायः पापपरित्यक्ता स्तिचो ऽप्यत्र वासिनः ॥ प्रयांति सुगतिं तीर्थ-माहात्म्याद्दिशदाशयाः ॥ १३॥ सिंहा मिजल धिव्याल भूपाल विषयुदजं || चौरारिमास्जिं चास्य । स्मृतेर्नश्येनयं नृणां ॥ १४ ॥ उग्रेण तपसा ब्रह्मचर्येण च यदाप्नुयात् । शत्रुंजये तन्निवसन् । प्रयतः पुण्यमश्रुते ||१५|| नूर्भुवःस्वस्त्रये तीर्थ । यत्किंचिन्नाम विद्यते । तत्सर्वमेव दृष्टं स्याद् । दृष्टे श्रीविमलाचले ॥ ॥ १६ ॥ श्रुत्वेत्यसौ मुनिमुखात् । पुंमरीकं गिरिं ययौ ॥ कुर्वन् यथोक्तं समभूत् । क्रमाशेषविवर्जितः ॥ १७ ॥ विशेषादथ वैराग्यं । संपन्नोऽनशनेन सः ॥ मृत्वानंतो बभूवायमतद्युतिधारकः ॥ १८ ॥ तीर्थसेवाप्रभावेण । जवेऽसौ तृतीये ह्यतः ॥ मुक्तिमेष्यति निः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २११ ॥ Page #216 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ २१२ ॥ www.kobatirth.org की - कर्मानंतचतुष्टयः ॥ १७ ॥ तच्छ्रुत्वानंतनागोऽपि । ययौ शत्रुंजयं गिरिं ॥ श्रहं चतीमुद्दिश्य । समं तेनैव साग्रहं ॥ २० ॥ अष्टाह्निकां ततः कृत्वा । स महोत्सवपूर्वकं ॥ ययौ पुनर्निजं स्थानं । जक्त्या तीर्थस्य संस्मरन् ॥ २१ ॥ शत्रुंजयसमं तीं । नास्ति त्रिभुवनेऽप्यहो || यस्य स्मरणमात्रेण । विपदो यांति दूरतः || २२ ॥ तीर्थात्तीर्थं श्रमन्नेष | सर्वत्राहं -महीपते । त्रागां श्रीजिनं नंतुं । दृष्टस्त्वं च प्रसंगतः ॥ २३ ॥ श्रीबाहुबलिनः पुत्रो । नाना सोमयशा इति । तेनायं श्रीयुगादीश - प्रासादस्तु विनिर्ममे ॥ २४ ॥ श्रीयुगादिजिनाधीश- त्रैलोक्य जननायकः ॥ त्वं तु तस्य तनूजोऽसि । दृष्टो रम्यमिदं मम ॥ २५ ॥ श्रुत्वेति जारत चक्री | स्मरन शत्रुंजयस्य सः ॥ शेषजस्वामिनश्चापि । निर्वेदान्मुनिमानमत् ||१६|| दत्वाशीषं मुनिश्वागा-बक्री चावाससंचयं ॥ तत्रैवादापयञ्चारु-डुमसंजारजासुरे ||१७|| इतो बाहुबलिरपि । श्रुत्वा जरतमागतं ॥ स्वसिंहनादेन समं । ततो जामवादयत् ||२८|| ससैन्यं जरतं जेष्याम्यहं जेष्याम्यहं मिश्रः ॥ स्पर्द्धमाना महावीरा । रयात्सर्वेऽन्युपागमन् ॥ २५ ॥ अंतर्गत निजं तेजो । दर्शयत इवोच्चकैः ॥ शस्त्रैदेतुरिताकाशा | वीरास्त For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ११२ ॥ Page #217 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११३ ॥ www.kobatirth.org त्र चकासिरे || ३ || तत्र वाहुवलेगृह्या । जटास्तं कर्कशं रणं ॥ मेनिरे महत्साहाः । सदुत्सवमिवागतं || ३१ || चतुरंगचमूचकै - स्त्रिलकेस्तनयैर्वृतः ॥ उदारैः स्फारशृंगारे-मूतैर्वीररसैरिव ॥ ३२ ॥ जानिः स्वाननिःस्वानै- र्दिशो मुखरर्थस्तरां ॥ ध्रियमाणातपत्रेण । चाराज्य विषितः ॥ ३३ ॥ स स्वस्थ करणं । नई करिणमुत्तमं । श्रारुरोह वाहुवलिः | शुभेऽह्नि कृत मंगलः ॥ ३४ ॥ ॥ सारस्फारपरीवारः । श्रीबाहुव लिनूपतिः ॥ सोऽपि स्वदेशपर्यंते । स्कंधावारं न्यवीविषत् ३५|| प्रातर्बाहुव लिवरं । सर्वराजकसम्मतं ॥ सेनापतिं सिंहरथं । चक्रे तनयमात्मनः ||३६|| रणपट्टे स्वयं मूर्ध्नि । न्यधात्तस्य महीपतिः ॥ रराज तेन सोऽप्युच्चैस्तेजसे वोर्ध्वगामिना || ३७ || जरतेशोऽपि भूपाला - तुमतं स्वदले व्यधात् ॥ सेनापतिं सुषेणाख्यं । वैरिसेनाविमर्द्दनं ॥ ३८ ॥ हृय नृपतीन् सर्वान् । दूतेन जरतेश्वरः || सपादको टिपुत्रांश्च । तान् श्रीसूर्ययशोमुखान् ॥ ३५ ॥ नामग्राहं यथैकैकं । संज्ञाप्य बहुमानतः ॥ अन्वशादिति तां की। शको वैमानिकानिव ॥ ४० ॥ युष्मानिर्दिग्जयोऽकारि । जिता नूपतयोऽखिलाः ॥ विद्याध For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ११३ ॥ Page #218 -------------------------------------------------------------------------- ________________ Shin Mahalin Aradhana Kendra www.kobatm.org Acharya Shn KailassagarsunGyanmandir शत्रुजय मादा० ॥१४॥ राश्च दैत्याश्च । किराता अपि ऽदमाः ॥ १ ॥ न कोऽप्यस्य वाहुबलेः । सामंतस्य समोऽ- प्यनूत् ॥ संत्यस्य वहवो वीरा । रणकर्मणि कर्कशाः ॥ ४२ ॥ यथैकः परसेनासु । नवे त्पौरुषमंमितः॥ तथास्य सकला वीराः। परमंमलनेदिनः ॥ ४२ ॥ अस्य ज्येष्ठः सोमयशाः । सूनुरन्यूनविक्रमः ।। स लकं दंतिनां योक्ष । त्रिलही रश्रवाजिनीं ।। ४३ ॥ कनीयान बांधवस्तस्य । नाम्ना सिंहरो बली ॥ महारश्री दिव्यशस्व-पवित्रितभुजव्रतः ।। ४ ॥ सिंहकर्णः परः पुत्रः। क्षुब्धार्णवसमध्वनिः ॥ बलादुःश्रति प्राज्यान । पर्वतानपि पाणिना ॥ ॥ ४५ ॥ अजेयो विश्ववीराणां । कुमारः सिंहविक्रमः ॥ सिंहसेनोऽपरः पुत्रो । रिपुसैन्यकयहमः ॥ ६ ॥ कुमारेषु त्रिलकेषु । कनीयानपि पुर्दमः ॥ एकोऽप्यकोहिणी जेतु-मनष्णुरिति श्रुतिः ॥ ७ ॥ अनूहिग्जयदंलेन । केवलं दिनिरीक्षणं ॥ यु हि वाहुबलिनाधुना नावि घराधवाः ॥ ४ ॥ ततो नवनिः सेनानी। सुषेणः सर्ववाहनैः॥ प्रवाहैरिव पा- थोधि-रनुगंतव्यमुच्चकैः॥ ४ ॥ इत्यादेशं समासाद्य । चकिणस्ते तु हर्षिताः ॥ जग्मुर्निजं निजं स्थान-मीशानृण्याप्तिकांक्षिणः ॥ ॥ खजमुझरचकासि-कुंतवाणासनादिकान् ।। ॥१४॥ For Private And Personal use only Page #219 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ११५ ॥ www.kobatirth.org श्रानर्चुर्विविधैः पुष्पै-रेते कात्रं हि दैवतं ॥ ५१ ॥ श्रस्याग्रैर्नादयामासुर्नूपा नृत्तपुरस्सरं ॥ तेऽय मंगलतूर्याएया-रंजानिव जयश्रियां ॥ ५२ ॥ तेषां पुरोऽकतै रत्नै - रलिखन्नष्टमंगलीं ॥ श्रियः कृष्टुमष्ट दिग्य-स्तेषां च प्रतिनूः खलु ॥ ५३ ॥ सैन्ययोरपि वोराणां । प्रातर्यु-शनिsifari || त्रियामा शतयामेव । दुध्या साजवत्तदा ॥ ५४ ॥ कदा प्रत्यूषकालः स्यादित्युत्थाय पुनः पुनः ॥ अपश्यन् शीतमहसं । तेऽस्ताचलपदानुगं ॥ एए ॥ ज्ञात्वा मनांसि वीराणां । कांही सत्वरं । दृष्टयोस्तदनुयायिन्यो- निंश जीतेव नाययौ ॥ ५६ ॥ अश्रारुरोह चंमांशु - रुदयाचलभूमिकां || आर्थयोर्युद्धसंरंजं । दिदृक्षुरिव सत्वरं ॥ ५७ ॥ दशानामथ लक्षाणां । निःस्वनानां स्वनैर्दृहैः ॥ निःस्वना इव निश्चेष्टा । इवाभूवन् दिशां गजाः ॥ ५८ ॥ अष्टादशापि लक्षाच । नदद्नयो जयं ॥ विदधुर्विधुमातंग - रविवाजिषु नारताः ॥ एए ॥ सैन्ये श्रोत्नरतेशस्य । लकाः षोमश सर्वतः ॥ नदेति रणतूर्याणि । वैरिप्राणहराएयः ॥ ६१ ॥ कोलाहलैः कालानां । कोलरामपि सोऽक्वत् || मेरीलामपि नांकार - र्व्यदीर्यत भुवस्तलं ॥ ६२ ॥ निःश्वानप्रति निर्घोषे - स्तारामंमलमन्त्रसत् ॥ वीराणां For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ १५ ॥ Page #220 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शधुंजय सिंहनादैश्चा-नवनादमयं जगत् ॥ ३॥ सन्नह्यतां वीरधूर्याः । सनद्यतां तुरंगमान ॥ प्रगु- ते माहा पणीक्रियतां शस्त्र-संचयश्च स्थादिकं ॥ ६ ॥ अधुना समरारंनो । नवितेति मुहुर्मुहुः ॥ व-श ॥१६॥ देतो राजषुरुषाः । सैन्ययोमुरुच्चकैः ॥ ६५ ॥ युग्म॥ वीराः संग्रामशूरास्ते । दधुनूंपनियो गतः॥ रसोजसझेमितांगे-स्वमातानपि कंकटान ॥६६॥ हेप्रमाणान् हयान कामं । केचिसब समनाहयन ॥ जयाय देश तेषां स्या-दित्यप्यची व्यधुर्मुदा ॥६॥ रणतूर्यमहाराव। चंचलान वाजिनः परे ॥ आश्वास्य मधुरैर्वाक्यैः । सन्नाहं पर्यधारयन् ॥ ६ ॥ अवधन पा बयोनली-निशिताश्च घ्याग्रयोः ॥ सन्नादेन सपक्षाणां । ताक्ष्याणां चंचुसंनिन्नाः ॥ ६ ॥ सिंहास्या वैनतेयास्या । गजास्या अपि केचन् । बह्वास्या अन्नवनश्वा । ग्र यं ॥ ७० ॥ ससन्नाहा विनातिस्म । नदंतः करिणो घन ॥ अधित्यकारूढवृक्षाः । पर्वता व जंगमाः॥ १॥ मुभरान् परशन कुंता-नर्पयन करिणां करे ॥ लोहानां वलयैदैतान । ॥१६॥ वीरास्तेषामवेष्टयन् ।। ७२ ॥ अयोजयन् दयान कामं । त्रसंतो दंनिस्वनैः ॥ आकृष्य वल्गासंचारै-रषु ःप्रयत्नतः ॥ ३ ॥ योशरोऽय रथान् क्रोधा-धारा धन्वधरा रयात् ।। For Private And Personal use only Page #221 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रुजय ॥ सतूणीरास्तदोत्प्लुत्य । चलानारुरुहुर्मुदा ॥ ४ ॥ स्तश्च श्रीवाहुबलिः । स्नातः कृतविलेपनः । बिचाणो वाससी शुढे। जगाम जिनम॥१७॥ चितुं ॥ ५ ॥ श्रीआदिनाथप्रतिमा । तोयैरस्नपयत्ततः ।। आनर्च विविधैः पुष्पे-रहतैः स्तु तिनिस्तथा ॥ ६ ॥ निःसृत्य देवतागारात् । सन्नाई बजनिर्मितं ॥ शिरस्त्राणं दधौ नूप । । नत्साहाद् हिगुणीनवत् ॥ १७॥ तूणीरौ लोहनाराच-पूर्णी बाहुबलिर्नुपः । दधानः पृष्टसंस्पृष्टौ । चतुर्भुज श्वानत् ॥ ७० ॥ कालपृष्टं च कोदं । करे वामेऽकरोन्नृपः॥ टंकाराकर्णनाद्यस्य । खेऽपि भ्रस्यति तारकाः ॥ ७ए ॥ महानई गंधगजं । उरन्मदनदीगिरि ॥ श्रारुरोह विशामीश । नत्साह श्व जंगमं ॥ ॥ नृत्यनिव बाहुबलिः । स्वबलेन रणांगणे ॥ सिंहध्वजवलाश्विं । तृणयन्नुत्सुको ययौ ॥ १ ॥ हरिदश्वतोमयशा-थंकेतू रिपुव्रजान् । रोहुमिंदुरबारूढो-जिवबाहुबलेः पुरः ॥ ७ ॥ कृतांत इव उप्रेक्ष्यः । कूर्मकेतुश्च कुंतयु- क् ॥ महायशा महावीरः । सिंहाश्वोऽगाइरो नटः ॥ ७ ॥ तत्पुरोऽथ सिंहरणः । सिंहकेतुर्महारथी ॥ जगजयरथेनाशु । चचालाग्रे च शस्त्रनृत् ॥ ५ ॥ बर्हिकेतुः सिंहकर्णः । ॥१७॥ For Private And Personal use only Page #222 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शत्रुजय :- सदार्णवसमध्वनिः॥ कालदंष्ट्ररथारूढो । ययौ समरसंनिधिं ॥॥ रक्तवजो हंसकेतुः । से- नायां सिंहविक्रमः ॥ उर्जयः सर्वशत्रूणां । रनामान्महावलः ॥ ६ ॥ सिंहसेनो बब्रुकेतु॥१८॥ जेता सर्वरिपून रणे ॥ कालार्गलरथेनामा-हीरः सर्वपुरस्सरः ॥ ७ ॥ इत्यादिवाहुबलिनः। पुत्रा नूपतयोऽपि च ॥ नानावाहनशस्त्रास्त्रा-चेलुरुत्साहशालिनः ॥ ॥ इतः श्रीनरताधीशः । स्नातो धौतांशुकावृतः॥ जगाम देवतागारं । संतो मुह्यति न क्वचित् ॥ ए॥संस्नाप्य वृषन्नस्वामि-प्रतिमां यक्षकर्दमैः ॥ वितिलेप महीना सुगंधिन्जिरथानर्च । पुष्पैः संपूर्णत्नक्तिलाक ॥ ददाह धपं चिड़प-स्तुतिकृन्नावतोऽहंतः॥१॥ जगऊयं स सत्राह-मनेयं पविनाप्यथ ।। सुरशृंगारमाधत्त । शिरस्त्राणं च नृपतिः ॥ए॥ जयपराजयौ नाना । तूणीरौ नरतेश्वरः ॥ अक्षय्यौ लोहनाराच-पूर्णाव विनरत्ततः ॥ ए३ ॥ त्रैलोक्यद कोदंग-माश्रितं सुरसंचयैः ।। सटंकारं महाघोरं । दधौ तव्येन पाणिना एमा दैत्यदावानलं खमं । जग्राहारिनिषूदनं ।। दिव्यास्राणि पराण्येवं । चक्री पस्पर्श पाणिना ।। ॥ ॥ गजं सुरगिरि नाना । ऊरन्मदनरं नृपः ॥ प्रारुरोह शक्रकेतु-रैरावणसमप्रनं ॥ ॥॥ For Private And Personal use only Page #223 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥? सही ॥ ए६ ॥ सिंहध्वजं सुषेणोऽय । स्पंदनं पवनंजयं ॥ आरुरोहानुजश्चास्य । गरुमाख्यं जयी माहा रथं ॥ ए७ ॥ ख कालानलं पाणौ । जग्राह पृतनापतिः ।। स एवाग्निमुखं कुंतं । विद्युद्योतसोदरं ॥ ए ॥ ते सपादकोटिरपि । कुमाराः स्फारविक्रमाः॥ सकीनूयाजये जग्मुः। द्योतसोट प्रत्यक्षावधर्मिणः ॥ एए ॥ तज्ज्येष्टः श्रीसूर्ययशा-स्त्रैलोक्यविजयक्षमः ॥ विव्यायुधैर्ध) रोऽयं । वैरिणामन्नवणे ॥ ३० ॥ ___सूर्यहास स सोरेयं । खज्ञई धनुर्दधत् ॥ सन्नाई सुरसम्मोहं । नजन् सूर्ययशा बन्नौ ॥१॥ सूर्यध्वजः सूर्ययशा । हरिदश्वो महाभुजः॥ वैनतेयरथारूढः । समराजिरमासरत ॐ॥॥ निर्जरैरप्यजेयोऽनू-दाजी देवयशा वली ।। श्वेताश्वरथमारूढः । सिंहकेतुर्नुपांगजः॥ ॥ ३ ॥ तत्कनीयान वीरयशा । वैनतेयपता किना ॥ धारयन् विकटं वर्म । धनुष्मान रणमापतत् ॥ ४ ॥ सुयशाश्वक्रितनयः । कपिकेतुर्महाबलः ॥ रथ पुर्जयमारूढः । कंपयन व ॥१५|| सुधामयात् ॥ ४॥ मेघनादः स्वनादेन । नादयन्नपि रोदसीं ॥ मत्स्यकेतुर्महावाहु-र्धनुष्मान रणमाययौ ॥ ५ ॥ कालमेघो मेघ श्च । बाणधाराः किरन बहु ॥ गजकेतू रथारूढः । सर्वा For Private And Personal use only Page #224 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२२॥ www.kobatirth.org स्नैरणमापतत् ॥ ६ ॥ कपिलाश्वो महाकालो । वीरो वैरिविमर्दनः ॥ जजन रथं धूककेतुमाययौ समरोत्सुकः ॥ ७ ॥ वीरसिंहों वाजिकेतुः । कृष्णाश्वो रथवान् रणे । पंचाप्यकोहिजैता । समरे समुपागमत् ॥ ८ ॥ वीरमानी वीरसेनो । हरिदश्वो महाबलः ॥ हंसकेतुर्गदापाणिः । समरायोत्सुकोऽजनि ॥ ८ ॥ इत्यादिच क्रियाः पुत्रा । नूपाश्च बलशालिनः ॥ विचित्रवाहनासीनाः । सर्वेऽप्याजग्मुराजये || || सुषेणः पृतनानाथ । गर्जन् रजनि :स्वनैः॥ जटकोटीवृतः सैन्य- पुरोऽस्यात्प्रौढविक्रमः ॥ १० ॥ अन्ये भूपाः कुमाराश्च । पूर्णा निस्तथा || गजाश्वरथमुख्यानि । वाहनान्यज्ञजन नृशं ॥ १२ ॥ केचित्रटा रसनटा । अतः प्रथमं रणे ॥ निपत्य वेत्रिभिः स्वाम्या - दिष्टै रुरुधिरे रयात् ॥ १३ ॥ चलतोः सैन्ययोः पाद-पाताघातात् स्त्रिराप्यसैौ ॥ चकंपे नागनाथस्य । नमयंती फलावलीं ॥ १४ ॥ सैन्ययोर्वीरधुर्याणां । बलातिशयरंजिताः ॥ धूनयंतः शिरांतीव । महाशैलाअकंपिरे ॥ २५ ॥ प्रलयारंज संभ्रांत - पयोधी इव नादिनौ । बघेल बलसंजारौ । तौ मिथोऽमिलतामथ ||१६|| इयोर्निःस्वान निर्घोषै- निध्वानपोषितैः ॥ त्रैलोक्यं चुक्षुने कामं । चलाचलतया मिलत् For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० || 990 || Page #225 -------------------------------------------------------------------------- ________________ Acharya Shri Ka www.kobatirtm.org y San Maha anmandir Jain Aradhana Kendra माहा० शत्रुजय ॥१७॥ अश्ववारा अश्ववारै। रथिनो रथिन्निस्तथा ॥ मजिनो गजिनिः साई। प्रनिनिः - पत्नयोऽपि च ॥१०॥ खेचरैः खेचरास्त हद् । नूपैपा नटैनटाः ॥ सामंतैः सह सामंता। ॥२२॥ निनिल्लास्तदा मिलन ॥ १५॥ समरे दंतिनां दंता । दंतैः संघटनाजिनः॥ पल्यंकतां ज यश्रीणा-मन्तजन वीरयोईयोः ॥ २० ॥ प्रात्रादयंतः ककुन्नो । वाणधारान्निवर्षणैः ॥ चि धन्वधराः कामं । येमानादातिगर्जिनः ॥ १ ॥ खद्योतयंतः कुंताग्रान् । खजसंपासुसंगिनः॥ पताकानिर्बलाकान्नि-रिव पश्चिभ्रकारिणः॥२॥ दमामस्रकतोयः सिंचंतः । कीविजीविवक्ष्ये ॥चातकानिव पृष्णंतो-ऽनुगान् जीवनदानतः॥२३॥ ॐ इतस्ततः संचरंतः । प्रलयस्य घना श्व ॥ वीरा बनूवुः समरे । वाहनस्पृष्टनूतलाः ॥ ॥श्वाति ॥ ननांते वीरसेनाब्धौ । कल्लोला श्व कोपिनः ॥ नावं रथं न नागं चा-जीगणकंचनापिते ॥ २५ ॥ करे करिणमादाय । घ्रामयित्वा विहायसि ॥ रथः सयोधः साश्वोऽपि । नीमवञ्चिदिप क्वचित् ॥ २६ ॥ उत्ताले युसरंने-प्यदनः कोऽपि साइसी ॥ स्वप्रियाकुचवैरेण । कुनिकुंजानतामयत् ॥ २७॥ सुषेशसैन्यनायोऽय । क्रुहः स्व ॥२१॥ For Private And Personal use only Page #226 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra धुंजय ॥२२२॥ www.kobatirth.org सैन्यमांद्यतः ॥ उदस्त्रो वाजिरनेना-गमत् प्रलयवह्निवत् || २० || सुषेणेऽस्मिन् सुखेनैव । वटसंचयं ॥ उन्मूलयति कोऽप्यस्थात् । तत्पुरः सुजटो न हि ॥ २७ ॥ इतो बाहुबलेः पादौ । नत्वा विद्याधराम्रणीः ॥ दधावेऽनिल वेगेना- निलवेगो महानटः ॥ ३० ॥ सुषेण त्वं तु सेनानी । पत्निर्वाहुबलेरहं ॥ पश्य मनुजशमीर्य - मित्युवाच स चोच्चकैः ॥ ३१ ॥ मध्यमानार्णवध्वानः । सुषेणस्तस्य दर्शनात् ॥ ध्वानयन रोदसीं कामं । जगर्ज बहुविक्रमः ||३२|| श्रन्योऽन्यसमवीर्यत्वा तावुनौ हर्षशालिनौ ॥ रोमांचकंचुकैर्वर्म-पाटयामासतुस्तदा ||३३|| शरारि विकुर्वाणो । सर्पासर्पि नरेश्वत् ॥ तौ जातौ जगन्माथ - शंकायै स्वर्गिणामपि ॥ || ३४ ॥ खगानिव विमानानि । पश्यतां त्रिदिवौकसां । वाणश्येनपरिष्वंगा-त्रासयामासतुस्त्विमौ ॥ ३५ ॥ गजाविवोन्नदंतौ ता-वन्योऽन्यवध कांहियौ ॥ दुःप्रेक्ष्यौ सैन्ययोर्जातौ । कोपारुविलोचनौ || ३६ || पर्वतः पर्वतेनैव । प्रलये चलताचलः ॥ श्रास्फाल्यास्फाल्य सेनानी | पुनस्तेन न्यवर्त्तत ॥ ३७ ॥ निष्ठुरं धनवद्दीर्या - उल्लास छिपुलध्वनिः ॥ सिंहनादं चका- विद्यावर शिरोमणिः ॥ ३८ ॥ तेनाथ सिंहनादेन । प्रतिशब्दा श्वानितः ॥ सैनिका वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २२२ ॥ Page #227 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा । शत्रुजय हुवलिनो । जग रतिहर्षिताः ॥ ३५ ॥ कोपताम्रकरालाहः । साक्षात्कालानलोपमः॥ खज- IA रत्नमथादाय । सुषेणोऽधावत कणात् ॥ ४० ॥ संहर्ना किमसौ विश्व-मुत छेना च पर्वतान् ॥२२३॥ ॥ दारयिष्यत्यय दमां वा । तर्कितः स नरैरिति ॥ १ ॥ अथ सिंहरथो वायु-वेगिन्निस्तुर गै रथं ॥ अंतरा विदधे दृष्ट्वा । तं सुषेणं तथास्थितं ॥ ४ ॥ कल्लोल श्व पाथोधे-स्तटशैर लेन संचरन ॥ सुषेणः खलितस्तेन । तथैवास्थान्महाभुजः ॥ ३ ॥ युइसाही तदा जावा न् । ययावस्ताचलं प्रति ॥ स्वस्त इव । वीराणां बहुपातितिः ॥४४॥ राजाझया ततः सैन्ये । व्यावृत्ते ते उन्ने अपि ॥ पूर्वापरपयोराशि-वेले श्व चलाचले ॥ ॥ शर्वरी तामतिक्रम्य । कपंचिणसाक्षिणः ॥ वीराः प्रत्यूषमासाद्य । ननुतुर्व्यक्त विक्रमाः ॥४६॥ पुनः स्वसन्नाहधराः । स्वस्वशास्त्रपवित्रिताः॥ सनस्वस्वनागाश्च-रथानारुरुहुर्जटाः ॥७॥ चलंतस्तूर्यनिःस्वान-प्रतिध्वानपदानुगाः ॥ वीराः संग्रामारास्ते । सैन्ययो रणमापतन ॥४॥ प्रसिदः केतुतित्विा । व्यादर्य च कुलादिकं ॥ प्रायंतो मियो वीरा । ववृषु. बाणधोरणीः॥ ४ ॥ नाजीगणंस्तीक्ष्णमुखानपि बाणान् महानटाः ॥ स्वस्वामिनां प्र ॥२३॥ For Private And Personal use only Page #228 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय : मादा० ॥२४॥ सादाब्धि-परं पार यियासवः ॥ ५ ॥ शराशरैश्च संघट-मासाद्यानलवर्षिणः ॥ नयाय समजायत । पश्यतां स्वार्मिणामपि ॥ ५१ ।। तृणैरिव रोरवेश्म । नाराचैव्योम पार्थिवाः ॥ निर्विघ्नं स्त्रगयामासुः । स्वर्गिविनकारिणः ॥ ५ ॥ दृष्ट्वा रणं महाघोरं । कातरास्त्रसुरप्रतः ॥ वीराः पुनर्महाघात-बधिगुणा इव ॥ ५३ ॥ सिक्तासु रक्तैः क्षितिषु । क्षुमासु तुरगैजेंटाः । यहिदार्येन्नकुंनान ये । मुक्ताबीजान्यवापयन् ॥ ५५ ॥ यशोऽमस्ततो रोहमवाप्य विटपोत्करैः ।। तेषामेवाक्षयो नावी। त्रिजगध्यापनदमः ॥ ५॥ अथ सिंहरयः । कुः । सर्वास्त्रैरनितः स्फुरन् ॥ चक्रिसेनाप्रति रथं । प्रेरयामास वेगतः ॥ ५६ ॥ सिंहकर्णस्तदन्यर्ण-मुपेत्यानुचरोऽनवत् ॥ वढेरिव महावायुः । सर्वसंहारणक्षमः ॥ ५७ ॥ तौ वीरौ चक्रिसेनां तां । कोनयामासतुः कणं ॥ दुःप्रेक्षौ युसदां जातौ । स्थिराया अपि कंपनात् ॥ ॥ ५० ॥ शक् दृग्मीलनक्रीमा-मवीका श्व सैन्यगाः ॥ अन्वबस्तयोर्वाण-पातालोकास- हिवः ॥ ५॥ ॥ न गजान रश्रानाश्वान । न पत्नीनैव जूपतीन ॥ संग्रामरसिकौ किंचि । तावचिंतयतां नहि ॥६० ॥ निबिमास्त्रपरित्रस्त-प्राणप्राणिकलेवरैः ।। रग्रांतराया अन्न ॥४॥ For Private And Personal use only Page #229 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥२५॥ वन् । स्वबंद चरतोस्तयोः ॥ ६ ॥ ततः सुषेणो मात्सर्या-धावे प्रलयाधिवत् ॥रयादनि- द. मादा - सवेगस्य । वधाय विविधायुधः ॥ ६ ॥ इन्यतां हन्यतामेष । त्यस्मानप्युपेक्षितः ।। लात लातेति राजान-स्तं प्रतीत्यूचुरुचकैः ॥ ६३ ॥ सुषेणो बाहुबलिनः। सुसारामपि वाहिनीं ॥ तथा विलोमयामास । नास्थात् क्वचित्पुरो यथा ॥ ६॥ ॥ अथो दृष्ट्वा सुषेणस्तं । विद्याधरवरं नदन् ॥ टंकारं धनुषश्चक्रे । त्रिजगत्कोनरुद् बलात् ॥ ६५ ॥ तदा त्वं रक्षितः सिंह-रश्रेन स्वरयांतरा ॥ रक्षकः कोऽधुना ते स्था-दित्युवाच च खेचरं ॥ ६६ ॥ श्रुत्वेत्यनिलवेगोऽपि । महावेगात समापतत् ।। सुषेणास्वनिरुोऽय । परावर्तत तत्दयात् ॥ ६॥ तस्मापुत्पत्य वेगेना-निलवेगो महानटः॥ गजसेनामदीनां तां । गाहयामास चक्रिणः ॥ ६ ॥ कंकानिव मातंगा-नुजाल्य गगनांगणे ॥ पततस्तानथादाय । जवान दृढमुष्टिनिः॥६॥ जमौ कदाचिदाकाशे । मंस्तिर्यकदाचन ॥ कदाचिच्चतरंगास । सेनास दहशे च तैः॥६ ॥२५॥ चक्री सिंधुरपृष्टस्य-स्तं दृष्ट्वान तथास्थितं ॥ मुमोच चक्र कोपेन । शकवत्पविमुच्चकैः । सहस्रारं समुत्पन्न-ज्वालामालासमाकुलं ॥ रविबिंबमिवोचूक-स्तहिलोक्य बिन्नाय सः॥ For Private And Personal use only Page #230 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २२६ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 1 ॥ ७१ ॥ श्रेयः पलायनमितो । विमृश्येति स खेचरः ॥ नश्यतिग्रीवं । पश्यंश्चक्रं मुहुमुहुः || २ || सुमेरौ कंदरायां च । सागरे रुचकेष्वपि ॥ द्वीपांतरेऽपि पाताले । यत्र यत्र प्रयात्यसौ ॥ ७३ ॥ तत्र तत्रापि चक्रं तत् । पूर्वोपार्जितकर्मवत् ॥ वीक्ष्य विद्याधरो वज्रपंजरं निर्ममे दृढं ॥ ७४ ॥ ॥ चक्राधिष्टातृयतास्तं । निरीक्ष्या तथा स्थितं ॥ इतित्वचुः कथं रंक । त्वयारव्वं हि चक्रिणि ॥ ७५ ॥ तस्मिन् रुष्टे हि कस्त्राता । रे जवंत सुष्वपि ॥ तत्कथं पंजरमिदं । पीव धृतवानसि || १६ || इत्युक्तोऽनिलवेगोऽय | षण्मासां स्वपंजरात | वनूव प्रकटश्वक मलुनानस्य मस्तकं ॥ ७७ ॥ व्यावर्त्य चक्रं चक्रेश पाली पुनरुपागमत् । सैनिकैश्व जयजया-रावश्चक्रे मुहुर्मुहुः ॥ 30 ॥ सिंहरथसिंहकर्णौ । निरीया तथा स्थितौ ॥ मेघनादसिंहनादौ । चक्रिपुत्त्रावधावतां ॥ ७५ ॥ चत्वारोऽपि महावीरा । युध्यमानाः परस्परं ॥ चतुर्दिक्प्रलयारंज-भ्रांतिं चक्रुर्दिवौकसां ॥ ८० ॥ ते वीरास्त्रिजगत्कोa - कराः सर्वे महौजसः ॥ वज्राणीव महावजै-मिश्रः संघट्टमासदन् ॥ ५१ ॥ तेषां च समरोत्कर्षा - त्रस्ताव इव भास्करः ॥ अस्ताचलं कसात्प्राप । सैन्धे चापि निजालयं ॥ For Private And Personal Use Only माहा० ।। २२६ ॥ Page #231 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शकुंजय ॥ २२७ ॥ www.kobatirth.org || २ || पुरोधाः काकिणीरत्न- पयसा चक्रिवाहिनी || वैरिशस्त्रार्त्तिविगमा-छिदघे नूतनामिव || ३ || इंदोराप्त दिव्य विद्या - योगाचंश्यशा श्रपि ॥ श्रीबाहुबलिनः सेनां । हृतशब्यां पुनर्व्यधात् ॥ ए४ ॥ इतश्व मातरापेतुः । स्वकेतूलिखितांबराः ॥ अंतर्मत्सरिणो वीराः । सर्वास्त्रैश्च डुढौकिरे ॥ ५ ॥ ततो वाहुवलेः पादौ । नत्वा विद्याधराम्रणीः ॥ तदादेशमपि प्राप्य । शैलसंकाशसचि राः || ६ || रत्नारिर्नारलकायो-गदां पालौ च चालयन् ॥ वात्यावर्त्त इवोतो। नदन् Paran || || युग्मं । गदापाणिं यममिव । तालडुममिवोन्नतं ॥ ज्वलज्ज्वलनपिं गाह - मुद्यइविनिज्ञाननं ॥ ए८ ॥ शाखिशाखासमौ बाहू । बिचारी कपिलांगकं || शिलातलसमोरस्कं । वृतं विद्याधरैः परैः ॥ एए ॥ दारुणं दारुणेभ्योऽपि । जीपज्योऽपि जीव || बलियो बलिनं तं च । वीक्ष्याकंपत सैनिकाः || ४०० ||पर्क ॥ कर्करानि - व मातंगान् । शलजानिव वाजिनः || नीमानिव रथान् पत्तीन् । क्षुश्कीटानिवाजितः ||१|| स जघान गदाघातैः । प्रलयांत वह्निवत् ॥ चक्रिसैन्यस्य दुःप्रेक्ष्योऽनवद्यादव्दमुन्नदन ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २२३ ॥ Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagan Gyanmande दात्रुजय माहा ॥श्श्॥ ॥२॥ युगमं ॥ माहेंचूमो विद्यान-त्रत्वा ज्येष्टान्निं ततः ॥ दधावे दारुणं पाणौ । मुजरं । ब्रामयन क्रुधा ॥ ३ ॥ तेन सारैकसारेण । वजेणेव महामतिः ॥ सरनरिनिरिरिव । हतो लूमौ सुलोठ हा ॥ ४॥ पतप्ता तेन दीर्धेय । कुर्वत्रिव तदाकृतिं ॥ पश्चिमांनोनिधौ वेगात् । पपात सघनोऽपि च ॥५॥ रात्रौ मुकुलितं वाहु-बलेः सैन्यं सरोजवत् ॥ पुनः प्रजातमासायो-न्मुख समनवत् कणात् ॥ ६॥ हतं रत्नारिमाका -मितकेतुः क्रुधा ज्वलन् ॥दधानो धनुःपरशू । नृपसैन्यादनाचलत् ॥७॥ पुदिनं वाणधारान्ति-धिाकुर्वन रिपुव्रजे। मेघवनन्मुखाजानि । न्पग्मुखान्येष निर्भमे ॥ ७॥ ततः सूर्ययशा वीरः । कीरसागरवन्नदन ॥ प्रलयादित्यवत्तीवें । तपस्तेजोन्निर तैः ॥ ए । दोषाकरान रिपुवातान् । सकलंकामिव सृजन ।। कुमुदं तेषु कुर्वाणो । रथेनागाश्यांगणं ।। १७ ॥ युग्मं । नादेन सूर्ययशसः । सैनिकाश्चक्रिणः पुनः ॥ हिगुला श्व सोत्साहाः । समाजिरमापतन् ॥ ११ ॥ प्रागञ्छतोऽति- वेगेन । श्रीसूर्य यशसस्तदा ॥ चिच्छेदामितकेतुस्तं । केतुं चंद्देषुणा क्षणात् ॥ १२॥ केतुपाता. त सूर्ययशा । धूमकेतुरिवोदितः ॥ अईचंषुणा तस्य । खुलाव गलनालकं ॥ १३ ॥ ततो ज । २ ॥ For Private And Personal use only Page #233 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजय यजयाराव-वक्रिसेनास्वजायत ॥ सूर्योपरिष्टासुमनो-वृष्टिरप्यपतदिवः ॥ १४ ॥ विलोड्यै वाहुबलेः । सेनां मंथानकोपमः ।। पुनः स्वसैन्यमापेदे । सूर्यः स्वानुगबोधकत् ॥ १५ ॥ - ॥२॥ तश्च बाहुवलिना । नापितेष्वध राजसु ॥ कोटीनां विंशतेः स्वामी । पत्यश्वरथकुंनिनां ॥ ॥१६॥ वैताढ्यदक्षिणश्रेणि-नायको बलवबली ॥ नत्वा बाहुबलि प्राप्तः। सुगतिः संगरं स्यात् ॥ १७ ॥ ॥ अथ चक्रिसुतः साक्षात् । कात्र धर्म श्वोद्यतः ॥ शार्दूलनामा शार्दूल । श्वोजस्वी मJहाबलः ॥ १० ॥ तमापतंतं सुगतिं । वीक्ष्य वीररसाकुलः ॥ सिंहनादं विधायोंच्चै । रणमा प गजं श्रितः ॥ १५ ॥ यु ॥ आकृष्टा विबुधेनेव । न संधाने न मोकणे ॥ मार्गणाः पयि नाप्यस्य । दृष्टाः किंतु रिपुव्रजे॥ ३०॥ अमोघास्यैव किं मष्टिः। सूर्यवत किरणोत्करान् ॥ धनुरेवास्य किं मेघ । श्व विपति वा शरान् ॥ १ ॥ श्वास्य कथ सूते । कामा- निव सुधर्मिणः ॥ यस्मिन् मुंचति वाणौघा-नित्यतर्कि जनवजैः ॥ २२ ॥ ॥ सुगति-18 स्तं तथालोक्य । दुर्जय लोहहेतिन्निः ॥ मुमोच दिव्यशस्त्राणि । ऽर्नेद्यानि सुरैरपि ॥ २३॥ श्णा For Private And Personal use only Page #234 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २३० ॥ www.kobatirth.org नागपाशैस्ततो वधः । शार्दूलस्तेन सत्वरं || प्रेमपाशैजैतुरिव । नाशकञ्चलितुं मनाक् ॥२४॥ किंचिदावेद्य तत्पीमा - मीबद्दुःखस्य वीर्यतः ॥ ध्यात्वा विद्यां रवेः प्राप्तां । प्रत्यक्षामिव संगतां ॥ २५ ॥ मृणालिनीरिव गजः । कुकर्माणीव योगिराद् ॥ त्रोटयचटचट - दित्यहेर्बंधनान्यसौ ॥ २६ ॥ शमं ॥ तदैवाभ्राच्च्युतादित्य - श्वासावधिकद्युतिः ॥ दधावे खक्रमुद्यम्य । सुगतिंप्रति रोषणः || १७ || कुंजरं वेगतस्त्यक्त्वा । शार्दूल इव पर्वतं ॥ शार्दूलः सुगतिं मू । न्यहन् खन कोपतः ॥ २८ ॥ तदाघातात्स विद्यानृत् । द्विधानूदामजांमवत् ॥ हिगुणोऽरिषु शार्दूल - प्रतापश्च रणांगणे || २‍ || अजिनीपतिरजाना-मसोदेव निमीलनं ॥ कर्कशाइतस्त्रस्तो । ययावपरवारिधिं ||३०|| प्रातः पुनः सोमयशा । वैरिवारिजनाशकृत् ॥ प्रज्ज्वलनेजसा कामं । ढौके चक्रितेनया ॥ ३१ ॥ महावीरास्ततो क्रूराः । सर्वजित्काल दारुer: ॥ सन्नाली वाहुसत्कार्या | भारतीयबलात् कृष्णात् ॥ ३२ ॥ संभूय सर्वशस्त्राणि । वर्षतो वदुरोषणाः ॥ प्रयोधयंस्त मित्राणि । रविशेवैडुकीर्त्तिना ॥ ३३ ॥ ॥ उन्मील्य नयने योय-स्तं पश्यति स सोऽग्रतः ॥ आलोकतानेकरूप - मिवान्नुतसुशक्तिनिः ॥ ३४ ॥ एको ऽ I For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २३० ॥ Page #235 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtuora Acharya Sh Ka Gyanmandi शत्रुजय माहाण ॥२३॥ प्यनेकीनूयैवं । स च सोमयशा रणे ॥ सर्वास्वैस्तैः समं वाढं । युयुधे सिंहवन्मृगैः ॥ ३० ।। बात्यावर्त वोल-श्चक्रियो वाहिनीं स तां ॥ नन्मार्गवाहिनीं चके । नरैर्जलकरौ रिव ॥३॥ ततः सूर्ययशःपुत्रः। सुरराजो महानटः ॥ दृष्ट्वा तं सोमयशसं । दधावेऽतिवतोऽतः ॥ ॥ ३२ ॥ तयोमिलितयोश्चाथ । वीरयोर्जयकांक्षियोः॥ लोकानां प्रलयोनेद-शंकानून्मनसि कणात् ॥ ३३ ॥ तन्नीत्येवाप सूरोऽस्तं । वध(रिकरानपि ।। पुनस्तदालोककृते । कौतुकीबोदियाय सः ॥ ३४ ॥ शब्दबंधुवीरबंधू । महाबाहुसबाहुकौ ॥ धूपघटधूमकेतू । जयवीरमदाजयौ ।। ३५ ॥ वालुकोऽपि त्रिलोकश्च । कामनाजोऽय चंकः ॥ चक्रिवाहुबलेवीरा । मि. थो युयुधिरे रणे ॥ ३६ ॥ पराजयं जयं चापि । सैन्ययोः सुन्नटा रणे ॥ अन्येऽपोत्यमथ प्रापुः । स्वस्वस्वामिनिरीक्षिताः ॥ १७ ॥ तयोमिलितयो रौ-सैन्ययोरुनयोरपि ॥ एवमासीणस्तत्र । वाद हादशवार्षिकः॥३०॥ प्रातः पुनरुपागत्य । सैनिका रणतूर्यतः ॥ पुढौकिरे महाक्रोधात् । सर्वशस्त्राजिवर्षिणः ॥ ३५ ॥ कालसेनवैरिसेन-सुतौ श्रीजरतस्य च ॥ महायशःसिंहसनौ । पुत्रौ वाहुबलेरपि ॥२३॥ For Private And Personal use only Page #236 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२३२॥ www.kobatirth.org ॥ ४० ॥ कालमेघ महाकालौ । सिंहविक्रम सुंदरौ ॥ तनयाश्च क्रिनृपते-मिथोऽधावंत संगरे ॥ ॥ ४१ ॥ तेषां च रथचीत्कारैश्वर्कपे वसुधातलं ॥ वाणप्रहारैर्वित्रेसुः । सुरा श्रपि दिवि स्थिताः ॥ ४२ ॥ तत्सिंहनादैः सिंहाया । मृगवद्दूरमंत्रसन || तनुजास्फोटसंघद्वै-रस्फुटञ्च शिलोच्चयः ॥ ४२ ॥ तदा सूर्ययशा ज्येष्टः । पुत्रः श्रीनरतेशितुः ॥ प्रलयोद्धांत पायोधि-रिव कामं जगर्ज सः || ४३ || नन्नदंश्च हसन्नुचैः । स्वपाणौ ध्वानयन् धनुः ॥ विशिखौघान् प्रविकिरन् । मूर्व्वयन सैन्यसंचयं ॥ ४४ ॥ लोमयन् वारणान् वेग - वायुनिः पर्वतानिव ॥ संहरन् जटसंघातं । धर्मरामिव मूर्तिमान् ॥ ४५ ॥ रथान् विघट्टयन् कामं । घूर्णयंस्तुरगोत्करान् ॥ रथचक्रोत्यनिर्घोषैः । कोनयन कोलिमंगलं ॥ ४६ ॥ कलेवरैश्व वीराणां । लोजयन् गृध्ररवान् ॥ स्वस्वामिनं प्रमदयन् । विक्रमात्सर्वदुःसहान् ॥ ४७ ॥ नृन्मूलयन् महानूपान् । जस्मयन पुरतः स्थितं ॥ दधावे श्रीसूर्ययशाः । प्रति वाहुवलेर्वलं ॥ ४८ ॥ - जिः कलम्पर्क ॥ तद्विधं सूर्ययशसं । संहरतं चमूचयं ॥ दृष्ट्वा बाहुबलिः क्रुछो - ऽभ्यधावत महारणे ॥ ४७ ॥ रुंरुमुंरुमयं भूमि - पीठमस्त्रमयं नमः ॥ दिक्चक्रं शोणितमयं । व्यधादेव I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥२३२॥ Page #237 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।।२३३ ॥ www.kobatirth.org तदानिः ॥ ५० ॥ कीरकंठोऽपि वत्स त्वं । यदेवं मम वादिनीं ॥ गाइसे तेन हृष्टोऽस्मि । त्वया वंशोऽयमुञ्चकैः ॥ ५१ ॥ त्रैलोक्ये कोऽपि नास्तीह । यः सदेत मम कुवं ॥ मदृष्टिं त्यज तच्छीघ्रं । त्वं मे सोमयशःतमः ॥ ५२ ॥ इति तं प्राह सोत्साहं । प्रत्युत तर्जयन्निव ॥ बली बाहुबलिवरं । (गरा गंजीरया ततः ॥ ५३ ॥ किं ॥ ततः सोऽपि नृपं प्रोचे । पितृव्याद्य सुमंगलं ॥ ममासि ताततुल्यस्त्वं । नम्यसे तेन जतिः ॥ ५४ ॥ मुक्तोऽहं तु विनीतायां । गछता दिग्जयंप्रति ॥ तातेन समरो दृष्टो । म या तेन मनागू न हि ॥ ५५ ॥ तत्प्रसीद स्वपुत्रस्य । पश्य दोष्णः पराक्रमं ॥ इत्युदीर्य धनुर्द - टंकारमकरोदसौ || ६ || यो नसि संघांता- त्रैलोक्योन्माशंकया | उपर्युपरि गर्वा । गीर्वाणाः समुपागमन् ॥ ५७ ॥ संफेटः कथमार्पयो - र्निजयोरिव हस्तयोः ॥ ध्यायंत इति गीर्वाणा । जटानूचुश्च सैन्ययोः ॥ ५८ ॥ श्रीयुगादिप्रजाराज्ञा । योदव्यं केनचित्र हि || बोधयामो वयं याव - युष्माकं स्वामिनोर्जटाः ॥ ५९ ॥ श्राज्ञायास्त्रि जगन्नर्नु - वि त्रेषु लिखिता इव ॥ तथैव तस्थुर्वीरास्ते । देवाश्च जरतं ययुः ॥ ६० ॥ जय पद्खंकजरता - ३० For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ २३३ ॥ Page #238 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sha Kalassaganan Gyanmande शत्रुजयधीश चक्रिशिरोमणे ॥ दत्वेत्याशीषमानंदा-दाख्यन् लेखास्तमित्यय ॥ ६१ ॥ अकारि साधु मादा० नवता । पखंवसुधाजयः । तत्रानून समः कश्चि-नव चकिन सुरेष्वपि ॥६॥ सांप्रतं ॥॥ तु स्वहस्तेन । स्वहस्तस्य वधः कुतः॥ आरच्यते युवान्यां तु । पुत्रान्यामृषन्नप्रनोः ॥ ॥६३ ॥ निर्ममे जगतः सृष्टिः । पित्रा तु युवयोरियं । तयोरेवाथ संहों-स्तां युक्ता तस्य पुत्रता ॥ ६॥ त्वय्यायाते समायातो। गते त्वयि गमिष्यति ॥ कनीयांस्ते बाहबलिः । कार्य हि खलु कारणात् ॥६५॥ विरम दोणिरमण । जगत्संहारकारणात् ॥रणावादृशां । । यत्स्या-उदयस्त्रिजगन्मुवे ॥६६ ॥ इत्युदीर्य स्थितेपूच्चै-देवेषु नरतोऽब्रवीत् ॥ ज्ञात्वत्यज्ञात्वा वा देवा । ब्रूतेदं रणकारणं ।। ६७ ॥ तातनताः सदा यूय-मावां तातस्य नंदनौ । युक्तायुक्ततया ज्ञात्वा । यथार्थमनुशासत ॥ ६७ ॥ दोष्मानस्मीति नो लोना-त्र न मात्सर्यतोऽ- प्यहं ॥ रणकांही करोम्येष । किं तु चक्राप्रवेशनात् ॥ ६ए ॥ षष्टिवर्षसहस्राणि। कृत्वा दि- ॥३४॥ जयमागतः ॥ अनागतान बंधुवर्गा-नहमाकारयं नरैः ।। ७० ॥ ते तु किंचिदिवालोच्य । ॐ स्वयं तातानुयायिनः ॥ बनूवुस्तु बाहुबलि-ऽविनीतो ह्ययं मयि ॥ १ ॥ आराधयत्पुरा For Private And Personal use only Page #239 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kallassagan Cyanmandit मादा० छात्रुजय । सैष । तातवहिनयेन मां ॥ अधुना देवमाहात्म्या-दाहामपि न मन्यते ॥ ७ ॥ एकतोऽयं लघुभ्राता। मदंश श्च वर्तते ॥ अन्यतश्चक्ररत्नं तु । न विशेदास्पदं निजं ॥ ७३ ।। एकवेलं ॥३५॥ समन्येतु । मन्त्रातायं मनागपि ॥ गजाश्वरथराष्ट्राणि । मम गृह्णातु सत्वरं ॥३॥ मामित्यं संकटग्रस्तं । विचार्य नयचक्षुषा ॥ अनुशासयत स्वर्गि-जनवर्गपदाग्रगाः॥ ५ ॥ ते निशभ्येति तशाच-मूचुः श्रीजरतेश्वरं ॥ चक्राप्रवेशानो किंचि-निवार्यस्त्वं महीपते ॥ ६ ॥ यद्यसौ चक्रितपालः। किंचिश्शनिबंधनं ॥ तद् नैव योश्यं । न यथा जगतः कयः॥ ॥ ७ ॥ दृष्टिवाग्मुष्टिदमास्त्रै-योव्यमपरैर्न तु ॥ युवयोर्मानसिदिः स्या-तेन नांगिनिषदनं ॥ ७ ॥ जरतेन तथेत्युक्ते । नृपसैन्यं सुरा ययुः ।। मूर्त्याप्यदृश्यं ददृशुः । पुरो वाहुबलिं च ते ॥ ७ ॥ जय नंद युगादीश-सूनो वाहुवले नृप । इत्युदीय पुरस्तस्य । न्यगदस्त्रिदिवौकसः ॥ ७० ॥ प्रारब्धं किमिदं बाहु-बले बलवता त्वया ॥ दोर्दैमकंडूव्याजेन । जगत्सं- दारकारणं ॥ १ ॥ यशोऽर्धिन गुरुनक्तोऽसि । तत् कथं गुरुणा सह ॥ वात्रा समरसरंतः। मारब्धो नृपते त्वया ॥ ६ ॥ तदेहि जरतेशस्य । प्रणतो नव नूपते॥ विशेषान्मान सिदि ॥३५॥ For Private And Personal use only Page #240 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय " स्या-तवैव गुरुसेवया ॥७३॥ षट्खं जरतं भुंदव । निजोपार्जितविसवत् ॥ श्लाघ्यसे । माहा सर्वथैव त्वं । मान त्वज्ञजनाश्रयं ॥ ४ ॥ ॥३६॥ इत्यक्त्वा विरते देव-वर्गे वाहवलिर्जगौ ॥ अत्यंत तातलकाः स्थ। यूयं तु सरलाश याः॥ ५॥ पुरा श्रीतातपादाजै-रर्थिन्य श्व संपदः ॥ अस्मभ्यं च प्रदत्तानि । राज्यानि अ जरताय च ।। ६ ॥ राज्येन वयमेतेन । संतुष्टाः पितृशासनात् ॥ असंतुष्टस्तु नरतो । रतं सर्वमग्रसत् ॥ ७ ॥ ताप्ययमपूर्णाशो । बातृराज्याएधुपाददे ॥ यनत्स्वयं स्वगुरुतां । दर्शयामास तादृशीं ॥ ॥ वृायं गुरुबुद्ध्या तु । तातवत्परिशीलितः ॥ मिथ्यात्वमूढमनसा-ऽतत्वं तत्वधियेव हि ॥ नए ॥ चत्यप्यसावन्यधिया । राज्यं मे ह मिति ॥ न वेनि यहाहुबलिः । सर्वमेत हरिष्यति ॥०॥ तस्मादगुरवे नौमि । गुरुबुद्ध्या कथं वृथा ॥क्षा तो यदि गृह्णाति । तद् गृह्णातु महीमिमां ॥ १ ॥ युइं नायुध्यमानेन । कुर्वे तेन दिवौक- ॥३६ ।। सः ॥ यथायातमसौ यातु । केमेणोपेक्षितो मया ॥ ए३ ॥ अस्य प्रदत्तं जरत-महं मोक्ष्ये श्रुतं कुतः॥ न तृप्तिः पितृदत्नेन । यदि केन नवेत्नतः ॥ ए३ ॥ हितं चेदिछत सुरा-स्तदा । For Private And Personal use only Page #241 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २३३ ॥ www.kobatirth.org बोधत ॥ तमेव गत्वा लोजांघें । तल्लोजी न चास्म्यहं ॥ ए४ || निशम्येति गिरंदे - वाः । प्रोचुरंतश्चमत्कृताः || चक्राप्रवेशावरतो । रोद्धुं नैवापि शक्यते ॥ एए ॥ नः युद्ध्यमाने युद्ध्यं त्वं । जगन्निति निषिध्यसे ॥ तदुत्तमैरेव यु-र्योधव्यमधमैर्न तु ॥ ७६ ॥ तथेति प्रतिपेदाने । तस्मिन् सर्वे दिवौकसः । नातिदूरे युन्नू मे - स्तस्थुव्यों न्यवलोकिनः || १ | वे गजारूढः । श्रीबाहुबलिनूपतेः ॥ नदस्तपाणिः प्रोवाच । जटानिति महाध्वनिः ॥ ८ ॥ जो जो निवर्त्ततां सर्वे । राजन्या वांडितावणात् ॥ निवर्त्यतां गजाश्वादि- वाहनानि च सर्वतः || ९ || देवैरन्यर्थितो देवो । युद्धाय सांप्रतं ॥ तत्पश्यंतु दूरस्थाः । कांतिं स्वामिना चिरं || ५०० || मन्यमाना निजान् वाहून् । वृथा वृद्धिमवापितान् ॥ नृपाइया नटाः सर्वे - Sपासरन्नीप्सिताइलात् ॥ १ ॥ व्यावर्त्त्यमाना भरत-सैनिका इत्यचिंतयनू || सरिस्मान्निरीशोऽपि । च्युद्धं कथं श्रयेत् || २ || मृते वाप्यथवा जग्ने । सैन्ये राको र जवेत् ॥ सर्वथा रक्षणीयस्य । पतिनिश्व विभूतिभिः ।। ३ ।। षट्खंकनरतस्वामिसमः कोऽपि न विद्यते ॥ विनैकं बाहुबलिनं । शोचयामो वयं ततः ॥ ४ ॥ गृांत इति सं For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २३५ ॥ Page #242 -------------------------------------------------------------------------- ________________ San Mahavir lain Aradhana Kendra Acharya Sh katassagens Gyanmande शर्बुजय मादा० ॥३॥ वीक्ष्य । पिंझीनूतान स्वसैनिकान् ॥ जरतः स्ववलं ख्यातुं । तानाहूयान्वशादिति ॥५॥ म. दाइया महीगर्ने । सर्वेऽपि खनत हुतं ।। इत्यसौ खानयामास । तनैरेव सुविस्तृतं ॥६॥ चक्रनुनस्य निकटं । निषसाद महाभुजः॥ शृंखलाजिरवधाम । स्वपाणि दक्षिणेतरं ॥ ७॥ स रेजे शृंखलाशाखा-शतैर्वेष्टितविग्रहः ॥ विटपीव वटः पादै-रिव सूर्यश्च रश्मिन्निः ॥७॥ सबैजसा सर्वयानैः । सर्वेऽप्याकृष्य मां समं ॥ गर्नायां विपत क्षिप्रं । येन मे वलनिर्णयः ॥॥ स्वप्नोऽपि सत्यीकरणा-हितश्रीजवतु स्फुटं ॥ इत्यादिदेश शेखरः ॥१०॥ ॥आकृष्याकृष्य तं जपाः। नाशकन चालितुं मना ॥ आचकर्ष पुनश्चक्री । पाणिं हल्लेपदंनतः ॥ ११॥ ततो ललंबिरे नूपाः । सवाहनपरिबदाः ॥ गर्गयां शृंखलालग्ना । लतायामिव पविणः ॥ १२॥ स्वामिनो बलमाहात्म्या-दित्यमो प्रीतिपेशलाः॥ अदूरे साविण श्व । तस्थू रणपराङ्मुखाः ॥ १३ ॥ इतो रणभुवं देवाः । सिषिचुर्ग- धवारिन्तिः ॥ तत्रैव सुमनःश्रेणी । पंचवर्णामवाकिरन् ॥ १४ ॥ अथोनीर्य चक्रिनूपौ । ग-8 जात्समरसीमनि ॥ दृष्टियुई प्रतिज्ञाय । सन्मुखौ तस्श्रतुर्मिश्रः ॥ १५ ॥ बनूवतुस्तावनिमे ॥३॥ For Private And Personal use only Page #243 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kallassagan Cyanmandit माहा शत्रुजय पा-वालोकनपरौ मिनः ॥ चिरमनालोकदोषं । मार्जयंताविवानितः ॥१६॥ प्रमृतादौ ताम्र- 1 मुखौ । वीरौ शैलसमुन्नतौ ॥ परस्पर ग्रस्तुकामा-विवानूतां नयंकरौ ॥ १७ ॥ नद्यदुष्णक।। श्या राकारं । रौई वाहुबलेर्मुखं ॥ पश्यतश्चक्रिणः साश्रे। चक्षुषी ज्ञग् न्यमीलतां ॥१०॥ सैन्यं च नरतेशस्य । न्यग्मुखं समजायत ॥ तत्स्पाईयेव नृपते- ऊर्ध्वग्रीवमनूबलं ॥ १५ ॥ न्यग्मुखं नरतं प्राह । बली बाहुवली नृपः॥ हिमोऽसि कथं स्वामिन् । मया वाग्युश्माचर ॥२०॥ तेनेत्युक्तः स सामर्षः । पादघातादिवोरगः॥ जितकासिन नवत्वेव-मित्यनापत नूपतिं ॥ २१ ।। मंदरादतपायोधि-ध्वानप्रतिहतं स्फुटं । सुरेनवृहितमिव । कल्पांतांबुदनादवत् ॥ २॥ संसयन्ननसस्तारा-ग्रहनक्षत्रसंचयं ॥ सिंहनादं महाघोरं । जरतेशस्ततोऽकरोत् ।। २३ ॥ ॥ कुलाचलानां शंगाणि । तत्वेमानिश्चकंपिरे । नवंतिस्म पायोधि जलानि गगनांगणे ॥ २॥ पालालादपि पातालं । विविशुश्च महोरगाः॥ सिंदाद्या पुष्टस। त्वाश्च । कंदरात् कंदरं ययुः ॥ २५ ॥ नाजीगणन इया वल्गां । सुबुझिमिव दुर्धियः ॥ शृणी ॥२३णा For Private And Personal use only Page #244 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ॥ २४० ॥ www.kobatirth.org नासिषुर्नागा । वातिला इव तीव्रतां ॥ २६ ॥ रथ्या नामानयन रश्मिं । पिशुना इव सङ्गिरं । वेसरा न कशाघातं । नृताविष्टा श्वाविदन् ॥ २७ ॥ श्रजवन सैनिकाः सर्वे । धूर्णिता इव मूर्जिताः ॥ विचैतन्या इव भ्रष्ट सर्वस्वा इव सर्वतः ॥ २८ ॥ ततो बाहुबलिः क्रुद्धः । सगर्वः सर्वतेजसा || स्फुटद् ब्रह्मांमनादानं । श्वेमानादं विनिर्ममे ॥ २५ ॥ अंतःप्रविष्टमंथादि-मंथनध्वानशंकया ॥ त्रस्तं समस्तैर्जलधि - यादो नित्र तिमागतैः ॥ ३० ॥ पुनर्जनारिनिर्मुक्त-दंनो लिध्वनितमात् । स्वयं शंकमानैर्शक | कंपितं च कुलाचलै ॥ ३१॥ त्रैलोक्यं तेन नादेन । रोगार्त्तमिव सर्वतः ॥ श्रतः प्रविष्टदुःशल्य-मिवानूङ्गतचेतनं ॥ ३२ ॥ कांदिशीका अपि सुरीः । प्रियोरः शरणाः सृजन || श्रीचक्रेशः पुनश्वके । श्वेमानादं सुदुः सहं ॥ ३३ ॥ चिरं श्रुतिषु वाधिर्य । स्थिरेषु चलतां पुनः ॥ कुर्वाणोऽथ महीजानिः । सिंहनादं विनिर्ममे ॥ ३४ ॥ सौहृदं दुर्जनस्येव । वादेः काय इव क्रमात् ॥ ग्रहीयत ततो नादवश्चिाधरोत्तरं ॥ ३५ ॥ नद्या व परीवादः । सज्जनस्येव संगतं ॥ ववृधे बाहुबलिनः । सिंहनादोऽधरोत्तरं || ३६ || शास्त्रीयेनेव वादेन । परस्परं च निघ्नतोः ॥ जितः श्रीबाहुबलि II For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २४० ॥ Page #245 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४१ ॥ www.kobatirth.org | ना | जरतः सर्वसाक्षिकं ॥ ३७ ॥ स प्रत्यैतत्पुष्पवृष्टिं । प्रशंसालापपूर्वकं ॥ देवैः पुनरुक्तमुक्त । तद्बलांतचमत्कृतैः ॥ ३८ ॥ काकतालीयन्यायेन । जगन्नाथ जितं मया ॥ मावि पीद मुष्टियुद्ध - मंगीकुरु महाभुज ॥ ३७ ॥ इत्युक्तितो बाहुवलेः । सोत्साहो जरताधिपः ॥ भुजास्फोटं मुष्टियुद्ध-कृते प्राचैर्व्यधन सः ॥ ४० ॥ ॥ कटीवइपटीकौ तौ । पटीरौ वीरकुंजरौ ॥ नचन्न्यंचदुर्वीकौ । पादन्यासैर्विलेसतुः ॥ ४१ ॥ ननमंतौ नमतौ च । वायुमाविव ॥ नानादयंतौ । रोदसीमपि चक्रतुः ॥ ४२ ॥ पातयंतौ कूर्मराजं । प्राणसंदेहसंकटे || नृत्प्लुत्योत्प्लुत्य चरणै- स्तामयंतौ भुवं मुहुः ॥ ४३ ॥ वीरौ परिषस्वजाते । पीतौ मिथो भुजैः ॥ तत्कणं वियुजाते च । समीपस्थकुमाविव ॥ ४४ ॥ तयोः पादप्रहारेण । शंकमाना निजक्षयं ॥ श्रसहिष्णुर्भृशं धारा-ररादेव प्रसर्पतोः ॥ ४५ ॥ 1 श्रय बाहुबलिः क्रुद्धः । पाणिनादाय चक्रिणं । नचैश्विदेप रजसा । व्योनि कंडुकलीलया || ४६ || मां मेदिनीं जित्वा । जिगीषुः किमसौ दिवं ॥ इत्याकुलैः प्रेक्ष्यमाणः । स्वर्गः कौतुकात् ॥ ४७ ॥ तारापथमतिक्रम्य । जरतः पृथिवीपतिः ॥ दृश्यो मनु 31 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २४२ ॥ Page #246 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २४९ ॥ www.kobatirth.org जामासी-योगी वोद्योतयन्ननः ॥ ४८ ॥ ॥ हाहारवो महान् जज्ञे । सैन्ययोरुभयोरपि || दिवौकसोऽपि व्योमस्था | स्वानिमासादयंस्तदा ॥ ४५ ॥ धिग्मे वलं राजसिकं । धिग्मामप्यविवेकिनं ॥ धिग्मे राज्यकृते लोनं । राज्ययोर्मं त्रिलोऽपि धिक् ॥ ५० ॥ किं शोचनाfreear | यावन्नायें विशीर्यते ॥ पतित्वा मेदिनीपीठे । प्रतीठामीह तावता ॥ ५१ ॥ चिंतथित्वेति भूपाल - स्तब्पाकारौ निजौ भुजौ ॥ पादाग्रस्पृष्टनूरुर्ध्व - ढगधात्तदधो भुवि ॥ ॥ ५१ ॥ ॥ विद्युम इवोको | द्योतयन् गगनावं || पाणिभ्यां वाहुवलि - ना । पतन्द दधेऽथ चक्रनृत् ॥ ६३ ॥ अथ चक्रधरो मुष्टि - मुद्यम्यातीव निष्ठुरं ॥ त्रासयन् खेचरान बाहुबलिनं प्रत्यधावत || ६४ ॥ मुष्टिना तेन निविमं । तामितो मूर्ति नूपतिः ॥ निमीलन्नयनो-नवत् किंचित्स्मरन्निव ॥ ५५ ॥ स्वस्थः पुनर्वाहुबलि - मुष्टिना जरताधिपं ॥ पविमेव गिरेः शृंग-मतामयडुरस्यथ ॥ ५६ ॥ घातेन तेन ज्ञरतः । पपात पृथिवीतले || जिज्ञासुरिव नूराग-मात्मन्यखिल संगत || ए || दुःखिताः स्वामिडुःखेन । मुमूर्छुः ससैनिकाः ॥ श्रापदो महतां केषां । न दुःखाय जवत्यपि ॥ ५८ ॥ दुर्मदेन मयारब्धं । कि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २४२ ॥ Page #247 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २४३ ॥ www.kobatirth.org मिदं हि कुलांतकृत् ॥ न जीवेद्यद्ययं ज्येष्टो । न जीवाम्यहमेव तत् ॥ ५९ ॥ इति संचित्यही पति इवोच्चकैः ॥ स्वोत्तरीयेन जरतं । वीजयामास साश्रुदृक् ॥ ६० ॥ ॥ लब्धसंज्ञः कणाज्ञकी । नृत्यवत्पुरतः स्थितं । पश्यतिस्म कनीयांसं । स्वं तथावस्थमप्यसौ ॥ ६१ ॥ प्रयोत्थाय कुधाक्रांतो । जरतो दंरुमायसं ॥ दधावे नामयन् बाहु-बलिनं प्रति जीवणः ॥ ६१ ॥ कपाटं गोपुरस्येव । दंती दंतेन निष्ठुरं || मेनातामयच्चक्री । नूपतिं सहसा रुपा ॥ ॥ ६२ ॥ तन्मूर्ध्नि चक्रिणो दंग - घातेनानून्महाध्वनिः ॥ चूर्णीबभूव बहुशः । किरीटो जीर्णजांमवत् ॥ ६३ ॥ न्यमीलयत्हां नेत्रे । भूपतिर्जाततव्यथः ॥ तन्निर्घोषाज्जनः श्रोत्रे । पाविनिश्वसुःसहात् ॥ ३४ ॥ श्रवधूय व्यथां सोऽपि । दंरुमायसमाददे || ग्रामयामास च स्वैरं । वैरं कुर्वन्निवामरैः ॥ ६५ ॥ किमसौ शैलशीर्षाणि । पाटयिष्यति वा घरां ॥ कित्पाटयितेत्युच्चैः । सोऽशंक्युद्धृतमन्नृत् ॥ ६८ ॥ तताम तेन हृदये । चक्रिणं बहलीपतिः || गोपुरं कुंजर इव । रदनेन दृढीयसा ॥ ६५ ॥ दृढीयानपि सन्नाहो । जरतस्य व्यशीर्यत ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २४३ ॥ Page #248 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh katassagens Gyanmande शधुंजय मादान ॥श्वधा सोऽवाच्च्युतः सहस्रांशु-रिवाजाच स्फुटद्युतिः ॥ ३० ॥ अश्रामर्षात्तमिदमे-नेव कल्पांतवा- रिदः ॥ दंकन पर्वतमिव । नूपतिं नरतो न्यहत् ।। ३१ ॥ प्रायसोऽपि तदाघाता-ईमो नं. गमवाप्तवान् ॥ निजागसा बाहुबले-नयादिव तदैव सः ॥ ७ ॥ ममजाजानु मेदिन्यां। दंगघातान्महीपतिः ॥ न विवेद कणं किंचि-द्योगीव लयमागतः ॥ ३ ॥ निजांगमवधूयाप्र। पंकमनकरीव सः । निरगादायसं दमं । करे जमाद च तं ॥ ४ ॥ सयिष्यति किं तारा-चूर्णयिष्यति किं नगान ॥ नीमवञ्च विमानानि । व्योम्नः किं पातयिष्यति ॥ ५ ॥ इत्याशंकाकुलैलोंकैः । प्रेक्ष्यमाणो नराधिपः ॥ दमेनातामयत् कील-मिव चक्रधरं बलात् ।। ७६ ॥ ॥ चक्रपापिदिमघाता-दाकंठं भुवमाविशत् ।। व्यवयन्मुखेनेष-ज्ञहुयस्तसुधाकरं ॥ ७॥ त्वमस्मत्स्वामिनमिव । विवरं देहि मेदिनि ॥ अस्माकमप्यतः पेतमूर्शिताश्चक्रिसैनिकाः ॥ ७० ॥ अहो ब्रातृवधाज्जातं । पातकं मेऽतिःसहं ॥ कलंकितस्तातवंशः। कुपुत्रेस मयाद्य दा ।। उए । इति शोचति नूनाथे । कणात् सत्यज्य तक्ष्यथां ॥ चक्रवर्ती भुवोमध्यात् । प्रादुरासोऽविद्युतिः ॥ ७० ॥ ॥ दैवैरिव दुश्चवनो । मृगैरिव मृ ॥ ४॥ For Private And Personal use only Page #249 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४५॥ www.kobatirth.org गाधिपः ॥ तारकैरिव तारेश-चक्री भूपैर्न जीयते ॥ ८१ ॥ पष्टिवर्षसहस्राणि । मयाकारि महीयः || कथमेतत्कृते दंत । यदसौ मधोद्मतः ॥ ८२ ॥ एककालमुनौ चक्र-धरौ नारायाविव ॥ किं जवेतां कथमिति । वृथा गीः स्याजिनागमे ॥ ८२ ॥ न चक्री तदहं चक्र-धरः सत्यमयं भुवि । अस्य सेनापतिरिवा - कार्ये दिग्विजयं खलु ॥ ८३ ॥ चिंताचक्रातिस्वांते । चक्रिणीति रविप्रत्नं ॥ चक्ररत्नमगात्तस्य । पाणौ वह्निकलान् मुचन् ॥ ८४ ॥ ॥ तत्प्रत्ययाञ्चकिमानी । चक्रं चक्रधरस्ततः ॥ त्रामयन् बाहुबलिन- मित्यवोचदमर्पणः ॥ ८५ ॥ अद्यापि ते विनष्टं न । विद्यते किंचनापि हि ॥ मन्यस्व मान्याममरै - माझां मानमोहणात् ॥ ८६ ॥ पूर्वापराधमखिलं । सहिष्ये तेऽनुजन्मनः ॥ व्रातृहत्या - जवं पापं । मा नूयात्त्वधान्मम ॥ ८७ ॥ तिर्यक्षु नागो नागाञ्च । हर्यक्षः सरनस्ततः ॥ क्रमादेते हि बलिनः । किं न नूपतिवश्यगाः ॥ ८८ ॥ बाह्वोर्बल। त्वमेवापि । न गर्दै कर्तुमईसि ॥ सर्वेऽपि बलिनो नूपा - चक्रेशाज्ञाविधायिनः ॥ ८ ॥ इत्युन्नदंतं भरतं । निजांसे प्रेरयन् दृशौ || जगाद धीरगंजीर - गिरा बाहुबलिर्वली ॥ ५० ॥ तवार्य तातपुत्रत्वं । युक्तं न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥२४५॥ Page #250 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४६॥ www.kobatirth.org तु विराजते ॥ यचक्रं दंगयुकेऽपि । लासि ही क्षत्रधर्मधीः ॥ ५१ ॥ वाह्वोर्बलं बाहुबले-लदबलेन किं ॥ विगर्हसि गुणज्येष्ट । खद्योतेनेव जास्करं ॥ ५१ ॥ दृष्टं तावद् बाहुवलं । पश्य चक्रस्य संप्रति || प्रातेति मास्म संकिष्टाः । क्षत्रियाणामयं क्रमः ॥ ९३ ॥ क्रुस्तचसा चक्री | चकरनं विहायसि ॥ जामयन् पश्यतां जीतिं । जनयन् सहसामुचत् ॥ ए४ ॥ किमेतत्रस्मसात्कुर्वे । दमेनाहत्य जांभवत् । किं वा कंदुकवयोनि । लीलयोल्लालयाम्यतः || ए || यशस्तरुकृते मांतः । दिपामि किमु वीजवत् ॥ पाणिना वाथ गृह्णामि । ललचटकपोतवत् || ६ || ग्राहत्य मुष्टिना प्रोच्चैः । किं नयामि दिशोंतरे || पश्याम्यप्यस्य वा वीर्यं । ततो कर्त्तास्मि धैर्यवत् ॥ ए ॥ एवं चिंतयतस्तस्य । प्रज्ज्वलच्चक्रमेत्य च ॥ नृपं I प्रकृत्य । पुनश्व क्रिकरं ययौ ॥ ए८ ॥ चलिः कथा || सामान्ये चक्रिणो गोत्र । चक्रं न प्रजवत्यपि ॥ किं पुनस्तनवे सिद्धि-नाजि पुंसि च तादृशे ॥ एए ॥ चक्रं यक्षसहस्त्रं च । चक्रस्याधिपतिं तथा ॥ तत्तदन्यायकर्त्तारं । चूर्णयाम्यद्य मुष्टिना ॥ ६०० ॥ इति संचिंत्य कल्पांत - मुक्तशकपविमनं ॥ निष्ठुरं मुष्टिमुद्यम्य । नृपोऽधावत तंप्रति ॥ १ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २४६॥ Page #251 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥२४॥ पायोधिरिव मर्यादा-नूमिं वाहुबलिनुपः ॥ समेत्य चक्रिणः पार्थे । तस्थिवांश्चेत्यचिंतयत् ॥ माहा ॥ ॥ चलाचलस्य राज्यस्य । कृते घ्रातृवधो हहा ॥ मया प्रारभ्यते हंत । निहंतुं स्वन्नवयं ॥ ३ ॥ हत्वा गुरूनपि लघून । वंचयित्वा ग्लेन च ॥ यज्पादीयते राज्यं । तत्प्राज्यमपि मास्तु मे ॥ ४ ॥ आपातसुखसंप्राप्ति-ब्रमितेर्ही नराधमैः॥ यत्र तत्र प्रवत्त्येत । नरकागारकारणे ॥५॥ अन्यथा तधि राज्यं । कथमौनगिनेश्वरः॥ अहमेव पुनस्तात-प थिकोऽद्य नवामि तत् ॥ ६ ॥ चिंतयित्वेति मनसि । मनस्वी स नृपो जगौ ॥ कवोष्णैर्नेत्रसलिलैः । सिंचन मां चक्रवर्त्तिनं ॥ ७॥ कमस्व मे पुश्चरितं । ज्येष्टबांधव संप्रति ॥ मयापि त्वं राज्यकते ! खेदितोऽसि जगत्पन्नो ॥॥ तातपांथी नविष्यामि। स्पृहयालुन संपदि ॥ तेनैव मुष्टिनेत्युक्त्वा । मूईजानुचखान सः ।। ए ॥ कुम । साधु साध्विति सानंद।। जल्पंतस्त्रिदिवौकसः ॥ तस्योपरिष्टात् सुमनो-वृष्टिं स्पष्ट वितेनिरे ॥१०॥ दध्यौ बाहुबलि- "॥२४॥ श्चित्ते । प्रतिपन्नमहाव्रतः॥ गहामि तातपादांत-मनंतसुखसंपदं ॥ ११॥ स्थास्याम्यत्रैव वा पूर्व । व्रतिनां ज्ञानशालिनां ॥ मध्येऽनुजानामपि मे । लघुत्वं यन्नविष्यति ॥ १२ ॥ 59 For Private And Personal use only Page #252 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४GI www.kobatirth.org व दग्ध्वा घातीनि । कर्माणि ध्यानवह्निना ॥ अवाप्त केवलज्ञानो । यास्यामि स्वामिसंसद || १४ || मनस्वी चिंतयन्त्रेवं । प्रलंवितभुजच्यः ॥ कायोत्सर्गेण तत्रैव । तस्थौ बाहुबलिती ॥ १५ ॥ तथाविधं वाहुवलिं । स्वस्य कर्म च तादृशं ॥ दृष्ट्वा शून्यग्मुखश्चकी । विविक्षुरिव मेदिनी ॥ १६ ॥ साश्रुनेत्रः कनीयांसं । प्रणनाम च तत्क्षणात् ॥ स्वनिंदा तत्प्रशंसायं । वचनं च जगाविति ॥ १७ ॥ ये लोन मत्सरग्रस्तास्तेषां मुख्योऽस्मि बांधव ॥ वलिनां च कृपालूनां । धर्मिणां च त्वमेव हि ॥ १७ ॥ आदौ जितोऽस्मि युद्धेन । ततो रागादयोऽयमी ॥ व्रतास्त्रेण त्वया जात-त्वत्तो नास्ति परो बली ॥१॥ ममापराधमेनं त्वं । मृत्वा ब्रूहि बांधव || दयालुः पूर्ववन्नासि । किं यन्मयि न पश्यसि ॥ ३० ॥ त्वमेव तातपुत्रोऽसि । यस्तातपथि वर्त्तसे ॥ श्रहं विदन्नपि पुना - रागद्वेषैः कदर्थितः ॥ २१ ॥ प्रसीदाखिल मेदिन्या । मम राज्यं गृहाण जोः ॥ अहं संयमसाम्राज्यं । गृहीष्ये भगवंस्तव ||२|| इत्यालपतं भूपालं । बालवत्तं मुनिं प्रति । प्रावोधयन् शुद्धवाग्निः । सचिवाः शुचिबुदयः ॥ २३ ॥ तत्पुत्रं सोमयशसं। पुरस्कृत्य रथांगनृत् ॥ ययौ तक्षशिलाइंग । सरंग जिनमंदिरैः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥२४न। Page #253 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शंजय ॥२४॥ www.kobatirth.org ॥ २३ ॥ तत्रोद्याने सहस्रारं । विचित्रमणिकल्पितं ॥ सप्रासादं धर्मचक्रं । नत्वा सोमयज्ञा जौ ॥ २४ ॥ पुरा श्रीवृपनः स्वामी । उद्मस्थो विहरन् महीं ॥ रजन्यां समवासार्थी -दविस्तमः ॥ २५ ॥ श्रहं प्रातः सर्वनृपैः । सर्वलोकैः समन्वितः ॥ मदनिरुत्सवैस्तातं । नमस्याम्यधुना न तु ॥ २६ ॥ इति प्रतिज्ञाकलितो । यावद्वाहुवलिर्नृपः ॥ मंचानहालकानू हां - स्तथा त्रिकचतुष्पथान् ॥ २७ ॥ कर्पूरचंदनासेक - कस्तूरीमंमलांकितान् ॥ पुष्पमालावस्त्रमाला - रत्नमालाभिरावृतान् ॥ २८ ॥ विधाय सपरीवारः । सर्वलोक समृद्धिभिः ॥ अत्रागात्स पवित्रांगः ॥ प्रातस्तातनुतिस्मृतिः ॥ २७ ॥ विनिर्विशेषकं ॥ तावद्विसूर्य व्योमेव । निःपुत्रमिव सत्कुलं । निर्जीवमिव देहं च । विना तातेन काननं ॥ ३० ॥ दृष्ट्वा मनसि संक्रांत- दुःखकोलकपीतिः ॥ रुरोदोचै रोदयंश्च । नूरुहानपि पार्श्वगान् ॥ ३१ ॥ || विलंबकारितं धिग्मां । धिग्मां धर्मविघातिनं ।। नावं दिवि निशायां यत् । तातपादपयोरुहं ॥ ३२ ॥ सत्यं त्वं वीतरागोऽसि । भगवन् भुवि नापरः । यतः पुत्रेष्वपि मनाक् । रागवान्नासि निर्ममः || १३ || इत्यारटन मंत्रिमुख्यै-वधितो बहलीपतिः । भूमिस्थ ર For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥३४॥ Page #254 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय स्वामिपादानां । प्रतिमां नमतिस्म सः ॥ ३४ ॥ मान्यः स्पृशतु तातांही । इत्यत्राकारयन्नु- पः॥ धर्मचक्रमिदं चक्रिन् । सप्रासाद महोन्नतं ॥ ३५ ॥ महछाप्यमहझापि । धर्मकृत्यं सु॥५णाधीनरः ॥ प्रारब्धमविलंबेन । कुर्यात्सर्व प्रयत्नतः ॥ ३६ ॥ विस्ताराय विलंबो न । कार्यो ध मस्य कर्मणि ॥ जिनं बाहुबली रात्रि । व्यतिक्रम्य तु नानमत् ॥ ३७॥ | श्रुत्वेति चक्री तन्नत्वा । पुरे तक्षशिलानिधे ॥ तं सोमयशसं पै-रन्यषेचयउत्सवैः ॥ ३० ॥ तदादिसोमवंशोऽनू-बाखाशतसमन्वितः ॥ तत्तत्पुरुषरत्नाना-मेकमुत्पनिकारणं ॥ ॥ ३५ ॥ चतुर्विंशति सहस्रा । रूपवत्यः कुलोनवाः ॥ श्रीसोमयशसोऽभूवन । सुव्रताद्याः सुयोषितः ॥णा हासप्तति सहस्राणि । जगविख्यातविक्रमाः॥ श्रेयांसप्रमुखाः पुत्राः । पवित्रास्तस्य जझिरे ॥४१॥ धात्रिंशदग्रामलदागि। पत्तनानां शतं तथा ॥ पुराणि त्रिशती सोम-यशाः पाति नरेश्वरः ॥४॥ चतुश्चत्वारिंशतदा । रथा लदं च दंतिनां ॥ हयानां च पंचत्रिंश-लक्षाः सूर्यहयोपमाः॥४३॥ सपादकोटिसंख्याताः। पत्तयोऽपि च विश्रुताः ॥ शतानि सप्त नूपाला-स्तस्याझाधारिणोऽनवन ॥ ४० ॥ युगमं ॥ तत्र श्रीसोमय ॥३ ॥ For Private And Personal use only Page #255 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥२१॥ शसा । सवैतूंपैर्जनैर्मुदा ॥ पूजितो जरतश्रक्री। ववले स्वपुरं प्रति ॥ ४५ ॥ नरतोऽथ पु- नर्वाहु-बलेः पादौ प्रणम्य च ॥ पुरीमयोध्यामगमत् । सत्सवविराजितां ॥ ४६॥ तत्र श्री. रताधीशः । सुरासुरनरव्रजैः॥ संसेवितः सुखागारं । पितेवापालयत्प्रजाः ॥ ७ ॥ इतः श्रीवहलीनाथः । सर्वसावद्यवर्जकः ॥ सर्वसत्वहितः देमं। धर्मध्यानं समासदत् ॥ ७ ॥ ध्यानाधिरूढः किमु रत्नमूर्तिः । किं वा घरोत्कीर्ण उतावतीर्णः ॥ विहायसो बाहुवतिर्मुनी-रतर्कि देवैरिति निश्चलांगः ॥ ४ ॥ नाशावंशनिषक्तदृष्टिरमलज्योतिर्जिनं चिंतयन् । निष्कंपः सुरशैलवत् परिहतैस्ताराप्रचारैरनात् ॥ आजानु प्रतिलंबिवाहुयुगलः सं. रु.इसर्वास्रवः। श्रीमान् वाहुबलिः स्थितो मुनिपतिः संगुप्तचित्तानिलः ॥ ए पचौरजुष्टो । गिरीश्वद्वाहुवलिर्बलासे ॥ शीतातपोन्नोतिरलिप्तमूर्ति-ईशानुरागैरिव योगिनायः॥ ५१ ॥ परस्परं मत्सरिणोऽपि जीवाः । सहोदरानास्तमनुश्रयंति ॥ तस्योत्तमांगेऽपि च कूर्चदेशे । चक्रुर्भुजादौ च खगाः कुलायान् ॥ ५५ ॥ नहेष्टितः कर्मलतान्निरुच्चै-रावेष्टितोऽरण्यलतानिरानात् ॥ मुनीश्वरः स्वर्णमिरिघनौधै-रिवाधिकज्योतिरलब्धमध्यः ॥ ३ ॥ ॥२१॥ For Private And Personal use only Page #256 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२५शा www.kobatirth.org दर्जीकुरास्तीक्ष्णमुखा जलेन । प्राप्ताः परां वृद्धिमिदं शरीरं ॥ अभेदयन् सजनमानसानि । यथा खलाः पादतलं प्रविश्य ॥ ५४ ॥ अस्यात्तथा मुनिपतिर्जितरागदोषो । ध्यायन् परं जिनपतिं हृदयानदेशे ॥ संवत्सरं विगतमत्सरधीर्ददाह । घातीनि कर्मपटलानि समानभावः ॥ || ५५ || तस्य ज्ञानसमागतेश्च समर्थ विज्ञाय तस्या पुनर्मानं दूषकमाकलय्य जगवान् श्रीमान युगादिप्रभुः || ब्राह्मी सुंदरीकासती युगमिदं बोधाय शिष्यानुगं । प्रेषीत्तत्र वने विमसरजने ते प्रापतुश्च क्रमात् ॥ ५६ ॥ वल्लीवितानैः परिवेष्टितं तं । बुध्ध्वार्कमांतरितंयare || साध्यौ कचित् प्रणिपत्य वाढं । विनोर्वचांस्यूचतुरादरेण || ७ || चातर्जगद्दिभुरिदं त्वयि संदिदेश । ज्ञगावयोर्हि वदनात् प्रतिशब्दतुल्यात् ॥ नागाधिरूढपुरुषैः किमु बन्यते तद् । ज्ञानं ततस्त्यजतरां निजवैरिणं तं ॥ ५८ ॥ अवतर तरुलगजैश-द्वाहुवले श्रीयुगादिजिनसून ॥ त्वमपि कथं संमुह्यसि । बांधव वोधिं समधिगड || एए ॥ इत्युक्त्वा च जगिन्यौ । ते जग्मतुरादिदेवपादांते ॥ श्रुत्वा च वाहुवलिर-प्यचिंतयइचस्तत्वं ॥ ६० ॥ एते मम सोय । शिष्ये सर्वज्ञतातपादानां ॥ न कदाचिदलिकवचो | वदत इदं तत् कथं क्वे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥२५॥ Page #257 -------------------------------------------------------------------------- ________________ Acharya ShnXasassagar Gyanmanda S aharan Aradhana Kendra माहा० शत्रजयनः ॥ ६ ॥ मंन्यस्तं नियतमिदं । मया तु सप्तांगमप्यथो राज्यं ॥ कायोत्सर्गपरस्य । कु- तोऽस्ति मे वारणप्राप्तिः ॥ ६ ॥ ज्ञातं वा मानगजः । को नंता यदिह बंधुवर्गाणां ॥ इति ३५३॥ तन्मे ऽश्चरितं । वृथास्तु तांस्तानमस्यामि ।। ६३ ॥ पुण्यं कीर्तिर्यशो लक्ष्मीः । स्वर्गः सा म्राज्यमनतं ॥प्रयांति मानतो हंत । जवेद मुर्गतिसंगतिः ॥ ६ ॥ मानं म्लानिकरं महागुपहरं धर्मश्रियस्तस्करं । नीचेोत्रमहीरुहावुदनरं सौनाग्यशोनाकरं ॥ कीर्तिशेहणमुशरं शिवसुखोद्यानाय नंन्नास्वरं । प्रायः सत्पुरुषास्त्यजति सुकृतश्रेणीनिशानास्करं ।। ६५ ।। पू. निचारित्रन्नरान स्वबंधून । नित्यं नमस्यामि यथैव तांश्च ॥ यावहिचार्येति मुनिः स्वचिते । तातांतिके गंतुपियेष शीघ्रं ॥ ६६ ॥ तावदेव किल केवललक्ष्मीः । पूर्वतोऽपि बहुरागधरास्मिन् ॥ मानमुऊति चकार पदं सा । दर्शिताखिलजगत् समकालं ।। ६६ ॥ ॥ संप्राप्य वेषं व्रतीनां मुनीशो। देव्या वरझानविशुतत्वः॥ प्रदक्षिणीकृत्य जिनं स दक्षः। सदृशानिनां पर्षदमाससाद ॥६५॥ वलिनां बली स मुनिरेव रणे। समकालमेव किल यो ह्यजयत् ॥ जरतं च कर्मन्नरमाशु परं । निजमानमप्यमुचदेव न यः॥ ६ ॥ ॥ ३॥ For And Person Oy Page #258 -------------------------------------------------------------------------- ________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassaga Gyanmandie नंजय मादा इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थश्रीशचुंजयमाहात्म्ये जरतबाहुबलिसंग्राम- वर्णना नाम चातुः ॥ श्रीरस्तु.॥ ॥ अथ पंचमः सर्गः पारन्यते ॥ किं तहर्णचतुष्टयेन वनजं वर्गस्त्रिनिषणं । प्राद्यैकेन मही येन विहगो मध्ये ध्ये प्राणदः ॥ व्यस्ते गोत्रतुरंगचारिमखिलं प्रांते च संप्रेषणं । ये जाति विचक्षणाः वितितले. तेषामदं किंकरः ॥ १ ॥ श्रीशत्रुजयशक्रवारणलवो मुक्तामणिः सचूियः । श्रेणिः पुण्यननोमणिः शुजयशोवेणिस्त्रिलोकीगुरुः ॥ श्रीमनातिनरेंड्वंशजमणिः श्रीमान युगादिप्रभु-दें. यात्सौख्यमखंहितं कुवलयोद्बोधैकदोषामणिः ॥ २॥ वाह्यारिजयवत्तस्य । श्रुण्यांतररिपोज२. यं ॥ चक्रिणस्तीर्थसंसिद्धि-मपि वासव सांप्रतं ।। ३ ॥ इतश्च यत्नः स्वामी । युतोऽतिशय- ॥५॥ नानुनिः। सेव्यमानस्त्रिजगतां । लोकैः कोकैरिबांशुमान ॥ ४ ॥ पावयन वसुधां नव्य-कमपनि लोल्लासकृत्प्रभुः ॥ शत्रुजयं गिम्पितिं । पूर्वाचलमिवागमन ॥ ५ ॥ ॥ कल्पमपारि For Private And Personal use only Page #259 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir झात्रजय १२॥ जात-संतानहरिचंदनैः ॥ लवंगलवलीचून-चंपकाशोकशोजितं ।। ६ ॥ नालिकेरीनागवल्ली- मादा मुकीकदलीधनैः॥ सल्लकीशाल्मलीशाल-मुखैर्वृतर्विराजितं ॥ ७॥ सर्वपर्वतनाथत्वा-चमरीपुत्रचामरैः॥ वीज्यमानं जिनागार-ौचकलशावृतं ॥ ॥सहस्रशिखरैस्तुंगै-रावइमु- कुटं स्फुटं ॥ विचित्रमणिरत्नांशु-जातकर्बुरितांबरं ॥ ए ॥ हदिनीहदकुंमौघ-दीर्घिकादीर्घकारिणी ॥ समुहंतं सबोनां । यां हसतं पयोरुहैः ॥ १० ॥ कल्पवृतधनबाया-निषमान्तिः सह प्रियैः ॥ किन्नरीनिर्गीयमान-जगदीशगुणावलीं ॥ ११ ॥ दर्शनेनापि विश्वस्य । पुनानं स्पर्शनादपि ॥ हरंतं पापसंघातं । नेत्रस्यैकं रसांजनं ॥ १२ ॥ अनेकसिगंधर्व-विद्याधरनरवजैः ॥ सुरासुराहिसिंहाथैः। सेव्यमानं मुमुक्षुतिः ॥ १३ ॥ अनंतसिइसंस्थान-मनंतसुखदायकं ॥ अनंतनवपायोधि-मध्यहीपमिवांगिनां ॥१४॥ द्वात्रिंशतासहस्त्रैश्च । ग्रामलकैथ विनूषितं ॥ निरंतरपयोराशि-रत्नैरावइमेखलं ॥ १५॥ गयाऽमैश्वत्रनिन-मध्याह्वेऽपि ग- ५५॥ तात ॥ सौराष्ट्रगीतकारैः । प्रीतामरनरोरगं ॥ १६ ।। पंचाशद्योजनं मूले । शिखरे दशयोजनं ।। तमष्टयोजनोत्सेध-मारुरोह गिरिं प्रभुः ।। १७ ॥fimege For Private And Personal use only Page #260 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir भाडा शत्रजय मुनयः पुंफरीकाद्या । बतिन्यः सुंदरीमुखाः ॥ तमारुरुहरुनुंगं । सोपानमिव सजतेः ॥ ॥१७॥ श्रीप्रभुः समवासार्षी-शत्रौ राजादनीतले ॥ विशेषात्पावयन्नु-स्तं तीर्थमिव तो॥ श्य६॥ श्रकृत् ॥ १५ ॥ अथासनप्रकंपेन । सुराः प्रातरुपेत्य च ॥ चक्रुः समवसरणं । शरणं नव नीतृतां ॥ २० ॥ प्रापौरुषी च नगवान् । विदधे धर्मदेशनां ॥ ततः श्रीपुमरीकोऽपि । विभुपादासनस्थितः ॥ १॥ ती| जिने गुरौ नक्ति-धर्मशास्त्ररुचिः कृपा ॥ पात्रदानं प्रियं वाक्यं । विवेकोऽस्तित्वलक्षणं ॥२॥ आर्यदेशो मनुष्यत्वं । दीर्घायुरुत्तमं कुलं । न्यायार्जितानि विनानि । हेतुः पुण्यार्जने नृणां ।। २३ ॥ लजा कुकृतसंप्रवृनहृदये धर्मागमार्षश्रुतिः । कृत्याकृत्यविचारणा प्रणयिनी बुदिर्गुरोः सेवना ॥ नीतियशसः कृताधविगमे वांग सु. धर्मे रति-र्मानुष्ये किल सत्यपि स्फुरति हि श्रीपार्यदेशे तृशं ॥ २४ ॥ धर्मार्थकाममोक्षा ख्य-पुरुषार्थचतुष्टयी ॥ साध्यते येन तं मर्त्य-नवं कः स्तोतुमीश्वरः ॥ ५॥ सन्न्यायमा- * गोपचितापि संप-दानेश्वरस्यैव गृहे कृता ॥ अप्यार्यदेशाधिगता विवेको-ज्ज्वले कुले मा नुषता मशस्या ॥ २६ ॥ स्वायुषः कणमपि प्रमादतो ये वृया न गमयति सोद्यमाः ॥ध ॥२५६॥ For Private And Personal use only Page #261 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २५७॥ www.kobatirth.org कर्मणि चिरंतन - स्ते जवंतु भुवि सद्दिवेकिनः || २ || कासश्वासग्रह एयर्श- रक्त पिज्वरादिनिः ॥ नित्यं रोगैर्य आक्रांत स्तस्य पुण्यार्जनं कुतः ॥ २८ ॥ प्रायः सत्त्वं न हैन्याय । शौर्य नाशिवाय च ॥ उद्यमत्वं न दौःस्थ्याय । कुलं पापाय नोज्ज्वलं ॥ २५ ॥ देशनांते प्रतुः प्राह । पुंरुरीकं गणेश्वरं ॥ शत्रुंजयः पर्वतोऽयं । तीर्थराट् निवृत्तेर्गृहं ॥ ३० ॥ प्राणिनिर्य समारूढै - सौकाग्रमपि दुर्लनं ॥ अप्याप्यते स तीर्बेशः । शाश्वतोऽयं गिरिर्वरः ॥३१॥ अनादितीर्थमेतद्धि सास्तीर्थकृतोऽत्र च ॥ अनंता मुनयश्चापि । क्षिप्त्वा स्वकर्मसंचयं ॥ ॥ ३२ ॥ ये चात्र पक्षिणः संति । क्षुाश्वान्येऽपि जंतवः || हिंसका अपि सेत्स्यति । नवैस्त्रिनिरुत्तमाः ॥ ३३ ॥ श्रजव्याः पापिनो जीवा । नामुं पश्यंति पर्वतं ॥ लभ्यते चापि राज्यादि । नंद तीर्थ हि लभ्यते ॥ ३४ ॥ मुक्तेषु तीर्थनाथेषु । गते ज्ञाने महीतले । लोकानां तारकः सोऽयं । श्रवणात्कीर्त्तनादपि ॥ ३५ ॥ दुःखमाख्येऽपि समये । गते ज्ञानेऽपि केवले ॥ धर्मे विसंस्थुले जाते । तीर्थमेतगतिं ॥ ३६ ॥ जिनेष्वहं यथा मुख्यः । सुमेरुः पतेष्वपि ॥ दीपेष्विवायं जंब्वाख्य- स्तीर्थ तीर्थेष्वदस्तथा || ३७ || श्राजन्मांतरिमं तीर्थं । I 33 For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माडा० ॥ २५७ ॥ Page #262 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ श्ना www.kobatirth.org पश्यंति ये नहि जनाः ॥ तेऽमी मानवरूपेण । निश्चितं पशवो मताः ॥ ३८ ॥ श्रत्रैयरुस्तीकृतः । केवलज्ञानिनो गिरौ || अनंता निर्वृताञ्चाये । निर्वृत्स्यंति तथा पुनः ॥ ३५ ॥ - तीता जाविनश्वापि । ये केऽपि किल तीर्थपाः ॥ समवसरंत्यत्रैव । राजादन्यास्तरोस्तले ॥ ॥ ४० ॥ तीर्थं सुराष्ट्रा प्रथमं । ततः शत्रुंजयो गिरिः ॥ राजावनी तयत्येवा । वर्तमानो जिनस्ततः ॥ ४१ ॥ प्रावो दुःनमाकाले । वर्द्धतेऽस्याधिकाधिकं । वमवाग्निरिवांनधौ । ततस्तीर्थमिदं महत् ॥ ४२ ॥ त्रातां कृता पूजा । स्तुतिपुष्पाक्षतादिनिः ॥ श्रासंसारकृतं पापं । प्राणिनां हि व्यपोहति ॥ ४३ ॥ अन्यतीर्था निस्यार्चा । कृतानंतगुणात्र यत् ॥ एकपुष्पार्चनात्स्वर्गापवर्गो न सुदुर्लभौ ॥ ४४ ॥ पूजामष्टविधां धत्ते । श्रीजिनेशस्य योऽत्र ना ॥ स प्राप्येह निधानानि । संवैवाईत्समो जवेत् ॥ ४५ ॥ पूजार्हतां गुरौ भक्तिः । श्रीशत्रुजयसेवनं ॥ चतुर्विधस्य संघस्य । संगमः सुकृतैर्भवेत् ॥ ४६ ॥ श्राराधितो गुरुश्चात्र । त्रिधातीर्थकृतः पदं ॥ दत्ते सामान्यमुनयस्तथा चक्रधरश्रियं ॥ ४७ ॥ पूजिता येन गुरवो । न चात्र इविलोचयैः ॥ तस्य जन्म श्रियश्वापि । निष्फलाः सकलाः खलु ॥ ४८ ॥ प्राग्भवे For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा =प्ये ॥ २५८॥ Page #263 -------------------------------------------------------------------------- ________________ Shin Mahavir lain Aradhana Kendra Acharya Sha Kalassaganan Gyanmande शत्रंजय माहाण ॥श्या वोधिबीजस्य । हेतुस्तीर्घकृतां गुरुः ॥ तस्मादत्र विशेषेण । गुरुः पूज्यो दि धीमता॥ ए क्रिया सर्वत्र धात्र । कार्यैव गुरुणा सह ॥ गुरुं विना कृताः सर्वाः । क्रियास्ता निष्फला यतः।। ए॥ ____ अतो विशेषात्सेव्योऽत्र । गुरुर्धर्मप्रदायकः ॥ वस्त्रनापानप्रनृति-दानैः स्वानृण्यमित्रता ॥ १ ॥ वस्त्रान्नजलदानेन । गुरोः शत्रुजये गिरौ ॥ तक्त्या च परत्रेह । जायते सर्वसंपदः ॥ ५ ॥ शत्रुजयः श्रीजिनश्च । स्थावरं तीर्थमुच्यते ॥ गुरुस्तु जंगमं तीर्थं । स पूज्योऽत्र ततो नशं ॥ ५३॥ अन्नयानुकंपापात्रो-चितकीर्तिमुखानि च ॥ अन्नज्ञानौषधपयो-दानान्यत्रविबुधाः ॥ ५० ॥ दीनानाथादिकानां यो । दत्तेऽवारितनोजनं ॥ निरंतरं तहे श्री-नत्यति ह्यनिवारिता ॥ ५५ ॥ दानं सिझिनिदानं हि । देयमत्र महाधिया ॥ न तरंति विना दानं। प्राणिनो नवसागरं ॥५६॥ शीलमत्र सदोन्मील-दगुणं मोक्षसुखास्पदं ॥ पालनीय त्रिशुद्ध्या हि । सर्वदुःखहरं परं ।। ५७ ॥ येनात्र विदधे शील-नंगः स्वस्यैव घातिना ॥ नास्ति शुभिः कुतोऽप्यस्य । चांमालादपि सोऽधमः ॥ ५० ॥ तपो निकाचितं कर्म । निकंतति N ॥urn For Private And Personal use only Page #264 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥ यतोऽत्र तत् ॥ आद्याहस्कृतमप्युच्चै हैति जन्मार्जितं तमः ॥ एए ॥ पष्टाष्टमादितपसा | | साझा प्राप्यते फलमुत्तमं ॥ ततोऽत्र कार्य तञ्चैव । विशेषात्सर्वकामदं ॥६॥ अष्टालिकायास्तपसो। बलादपि विकर्मतिः ॥ स्वर्गापवर्गयोः सौख्यं । लन्यतेऽत्रांगितिः कणात् ॥ ६१ ॥ हिरण्यहरकोऽप्यत्र । चैत्रराकोपवासतः ॥ शुश्त्यंशुकहत्तहत् । सप्ता चाम्लैः सुवासनः ॥ ६॥ रथ नस्तेयी ददद्दान-ममानोद्यत्सुवासनः ॥ अत्र कार्तिकसप्ताह-तपसा शुद्ध्यति स्फुटं ॥३॥ रूप्यकांस्यकताम्राय:-पित्नवादानपाप्मनः ॥ सप्ताहःपरमार्थाख्य-तपसा मुच्यते पृथक् ॥ ॥६५॥ मुक्ताविऽमह" य-स्विसंध्यं जिनपूजकः ॥ आचाम्लांतरनिःस्नेह-लोज्यान्मुध्येत पक्षतः॥६५॥ धान्यहा जलस्तेयी। पात्रदानेन शद्ध्यति ॥ यथाश्रितमहादाना-मुच्यते रसहारकः ॥ १६ ॥ वस्वानरणहर्ता यः। कर्तात्र जिनपूजनं ॥ नवास खकमुहर्ता । गा| दिव सुवासनः ।। ६७ ।। गुरुदेवार्थचौरोऽत्र । व्यर्थयत्यर्चयन जिनं ॥ वृजिनं स्वस्य सद्ध्या- ॥२६॥ न-पात्रदानपरायणः॥ ६॥ कुमारिका प्रवजितां । पतितां सधवाधये ॥ गुरूणामपि यो । दारा-नगम्यां चापि गहति ॥ ६॥ स तत्पापं जिनध्याना-दत्र संरुक्ष्मानसः॥ षएमास For Private And Personal use only Page #265 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुचय ॥ २६२ ॥ www.kobatirth.org तपसा तीर्थे । तत्रापि मुंचति ॥ ६५ ॥ सुम्मं || गोमहिष्यश्वमातंग-महीमंदिरहारकः ॥ तं तमंत्र ददशक्त्या | जिनध्यानाच्च शुद्ध्यति ॥ ७० ॥ अन्यचैत्यगृहाराम - पुस्तकप्रतिमादिषु । किवा स्वं नाम यो वक्ति । ममेदमिति दुष्टधीः ॥ ७१ ॥ सामायिकपवित्रोऽत्र । पुसत्यः शुभाशयः ॥ परमासतपसा शुद्ध्य-त्यघौघविगमादसौ ॥ ७२ ॥ ॥ 'परमेष्टिपदध्यान — देवार्चनदयादिनिः ॥ सम्यक्त्वकलितः श्राः । सर्वपापाद्विमुच्यते ॥ ७३ ॥ न तत्पापं यदत्राई — यानात् संकीयते न हि ॥ न तत्पुण्यं यदवाई — यानादासाद्यते न हि ॥ ७४ ॥ अकृतान्यपि पुण्यानि । चिंतितानि खचेतसा ॥ जावनानिर्भवत्यत्र । सद्ध्यानं तेन चिंतयेत् ॥ ७५ ॥ व्यापाराणां गुरुः सोऽयं । मनोव्यापार इष्यते ॥ स एव नयति स्वर्गे । नरके चापि मानवं ॥ ७६ ॥ अतोऽत्र लेश्या नो कार्या । कृष्णा नीला कपोतिका || तेजःपद्मसिताद्याश्च । कार्याः कर्मक्षयायताः ॥ ७७ ॥ मनसा वचसा हो । ह्रस्वेष्वपि हि जंतुषु ॥ न कार्यों जीवहत्यासौ | धर्मडुमवानलः ॥ ॥ ७८ ॥ कुंथुकप्रतिमं जीवं । ये नंति पुरुषाधमाः ॥ सप्तमं नरकं मुक्त्वा । नास्ति तेषाम For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २६२ ॥ Page #266 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ २६२ ॥ www.kobatirth.org स्थितिः || || न कार्या सर्वथा हिंसा । नरकस्येव दूतिका ॥ परपीमाकृतः पुंसः । प्रत्यासन्नो न धर्मराट् ॥ ८० ॥ अनंत ववासेन । बंधवो जंतवोऽखिलाः ॥ श्रात्मवणीथास्ते । केचिदत्र न शत्रवः ॥ ८१ ॥ सत्यं प्राणनाशेऽपि । न वक्तव्यं सुमेधसा ॥ सोऽशुचेशुचिः सत्यं । योऽसत्यं वक्ति मानवः ॥ ८२ ॥ पिटिकापूतिक्रमयोऽर्दिताद्या व्याधयो भुखे ॥ सत्यवक्तुरन्येऽपि । संजवंतीह दारुणाः ॥ ८३ ॥ प्रदत्तं वारिचुलुक - मप्यत्र न हि गृह्यते ॥ श्रदत्तादानतो जीवा । निःस्वाः स्युः स्वल्पजीविनः ॥ ८४ ॥ प्रदत्तं नाददीत हो । धनं प्राणा हि देहिनां ॥ प्राणापहाराद्दविणा-पहारश्चातिदारुणः ॥ ८५ ॥ स्वारा अपि तीर्थेऽत्र । सेवनीयाः सता नहि ॥ किं पुनः परदारास्तु । लोकश्यविद्यातकाः || ८६ || परव्यापदारत्वं । परदाराभिसेवनं ॥ पैशुन्यं परविद्वेषः । प्राज्यपापाय जायते ॥ ८७ ॥ संसारसागरे घोरे । यत्परिग्रहजारतः ॥ पोतवन्मज्जति जन-स्ततः सोऽल्पो विधीयतां ॥ ८८ ॥ परिग्रहः क्रमात्कार्यः । स्तोकात्स्तोकतरः सदा || लोनः पिशाचो न यथा । वलयत्यतिदारुणः || ८ || समत्वं सर्वसत्त्रेषु । चिंतनीयं निजात्मवत् ॥ विना सा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ २६२॥ Page #267 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुनय ॥ २६३ ॥ www.kobatirth.org मायिकेनैव । निष्फलाः सकलाः क्रियाः || ५० || सामायिकपरस्यास्ति । त्रैलोक्यं सकलं वशे ॥ प्रनवत्यपि नो देवा-स्तं परान्नवितुं मनाक् ॥ ९१ ॥ पौषधप्रतिमां प्राप्तः । कर्माणि पिति णात् ॥ चारित्रधरवत्सोऽथ । वंद्यते सुरमानवैः || २ || पौषधस्वीकृतेरत्र । मासकमणसंज्ञवं !! प्राप्यते पुण्यमतुलं । केवलज्ञानमप्यहो || ३ || अतिश्रिन्यः संविभागं | संविभागं हि निर्वृतेः ॥ दत्ते नारकतैरश्व-गती संक्षिप्य शक्तितः ॥ ए४ ॥ जोजनावसरे प्राप्त-मुनीनां दानयोगतः ॥ न दूरे शिवसाम्राज्यं । राज्यसौख्यकत्रैव का ॥ ९५ ॥ तनोर्ण्य गुरुदेवेन्यो । यज्च दत्वोपभुज्यते || अन्यतः पशुग्रासमिव । केवलं देहपोषकं ॥ ए६ ॥ देवइव्यं गुरुव्यं । ददासप्तमं कुलं ॥ अंगारमिव तत्स्पष्टं । युज्यते नहि धीमतां ॥ ए७ ॥ देवइव्याच्च या वृद्धि-गुरुव्याञ्च यनं ॥ विषवत्तनं स्वाडु | पश्चात्तीव्रातिदुःखदं ॥ ए८ ॥ देव्यं गुरुव्यं । ये चाअंति दिने दिने । तेषां शुद्धिर्न विद्येत । सर्वतीर्थाश्रयैरपि ॥ एए ॥ देवव्याद्गुरुव्यं । स्पष्टं लोनांघचेतसां ॥ ददाति दुःखदौर्गत्ये । तैरश्वनरकस्थितिं ॥ १०० ॥ निरर्थकं तानं य-देकाक्षप्रमुखेष्वपि ॥ सोऽनर्थदको विरति स्तस्य कार्या प्रयत्नतः ॥ १ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २६३ ॥ Page #268 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ २६४ ॥ www.kobatirth.org अनर्थंकरला - निःशरण्यो नवार्णवे ॥ जनः पीडयेत सुचिरं । यादोनिवि कर्मनिः ॥ २ ॥ विशेषादत्र तीर्थेशे । शाखापत्रफलांकुरान् ॥ शाडूवलडुनवान्नैव । बिंद्यात्कल्याणकामनः ॥ ॥३॥ सर्वत्र सुरसंवासः। सदा शत्रुंजयेऽस्त्यतः ॥ तद्देशेत्तृणवृक्षादि । नो वेद्यं हि कदाचन ॥ | ४ || परोपकारः सर्वेषां । प्राणैरपि निजैर्धनैः ॥ कार्यः शिवसुखानंद - कारणं सर्वधर्ममान् || ६ || परोपकारर्ज पुण्यं । वृद्धिमेति नवे नवे ॥ यत्तत्कर्त्ता सुर इव । सर्वत्रास्खलितश्वरेत् ॥ ६ ॥ ज्ञानिनां पुस्तकानां च । पूजा वस्त्रान्नचंदनैः | सूर्यप्रभेव जमतां । हरये गिनि निर्मिता ॥ ७ ॥ ज्ञानावरणकर्माणि । नियंते ज्ञानपूजया || प्राप्यते केवलं ज्ञानं । मुक्तिलक्ष्मी निबंधनं ॥ ८ ॥ शत्रुंजये जिनस्येव । पूजा ज्ञानस्य देदिनां ॥ कृताधिकाधिकं दत्ते | फलं लोकाग्रसंभवं ॥ ए ॥ रात्रिोजनतो । गृधोलूकमुखान् जनान् ॥ प्राप्य प्रयाति नरकं । जनो दुःखौपूरितः ॥ १० ॥ रात्रिोजन निष्णात-स्थांनिनोऽप्यशुचेः सदा || स्पर्शोऽपि नास्य तीर्थस्थ | युज्यते जातुचिन्मु || ११ || अत्र सम्यक्त्वमूलानि | पालयंति व्रतानि ये ॥ धन्यो न ते For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २६४ ॥ Page #269 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २६५॥ www.kobatirth.org यः कोऽप्यन्यो । मुक्तिनाजो जवंति ते ॥ १२ ॥ जपैस्तपोनिदनैश्चान्यतीर्थे यत् फलं जवेत् ॥ ततः कोटिगुणं पुण्यं । तीर्थस्यास्य स्मृतेरपि ॥ १३ ॥ रथाश्ववसुधा कुंनि-स्वर्णरत्नमणीनिह || यो दत्ते चक्रिशक्रत्व - पदं भुंक्ते स हर्षतः || १४ || इंज्ञेत्सवादिकृत्यानि । यः करोति गिराविद ॥ स जोगान सकलान् भुंक्त्वा । मुक्तिमाप्नोति निश्चितं ॥ १५ ॥ तीश्रेष्वयं तीर्थराजो | नगेष्वेव नगोत्तमः ॥ एनं मामिव शैलें । जज मुक्तिनिबंधनं ॥ १६ ॥ प्रसिदमवसर्पिण्या -मस्यां तीर्थमिदं मुने ॥ त्वत्तो जविष्यतितरां । मत्तो विश्वस्थितिर्यथा ।। ॥ १७ ॥ न बलान्नाप्यनन्यासा - दिदियाणि नियम्य च ॥ मनो मरुद्युतं धृत्वा । पदेऽथ प्रवणं कुरु ॥ १८ ॥ ध्यानैस्त्रिनिरिहात्मानं । ध्यायन् स्फटिकनिर्मलं ॥ रुष्ध्वाश्रवपरीणामं । न किंचिदपि चिंतय ॥ ११५ ॥ निर्विकल्पो लयं प्राप्तः । स्वसंवेद्यं जजन सुखं ॥ पंचहस्वाकरोच्चार कालादित्वा शुभाशुभे ॥ २० ॥ दग्ध्वा घातीनि कर्माणि । लब्ध्वा ज्ञानं च केवजं ॥ क्षेत्रस्यास्यैव माहात्म्यादू । जावी त्वं मुक्तिवल्लन्नः ॥ २१ ॥ युग्मं ॥ अनुशास्येति नगवान् । पुंरुरीकं महामुनिं ॥ ययौ विहर्तुमन्यत्र । त्रैलोक्य हितकाम्यया ॥ २१ ॥ त्रैलोक्य ay For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ २६५ ॥ Page #270 -------------------------------------------------------------------------- ________________ Acharva Sh Kal a nd Shun Mahavir Jain Aradhana Kendra मादा शाचंजय वासिनस्तेऽपि । श्रुत्वा सर्वज्ञतापितं ॥ सानंदाः स्वस्वसंस्थानं । ययुस्तीर्थानुरागिणः ॥२॥ पुमरीकस्तु तत्रास्थात् । पंचकोटीनिरावृतः ॥ मुनितिः शीतकिरण । श्व सौम्यरसाश्रयः ॥६६॥ ॥२३॥ ततः परमसंवेग-पीयूषनिनृतां गिरं ॥ पुमरीको जगौ तत्र । तिनः कृतिनः कृते ॥ ॥ २ ॥ क्षेत्रानुलावतः सोऽयं । गिरिः सिडिसुखास्पदं ॥ जिगीघूणां दुर्गमिव । कषायरिपसाधकं ॥ ॥ मक्तनिबंधनं पर्व । कार्या संलेखनाधना ॥ नवति हिविधा सा त। 5. व्यन्नावविन्नेदतः ॥ २६ ॥ सर्वोन्मादमहारोग-निदानानां समंततः ॥ शोषणं सर्वधा व्यसंलेखना मता ॥ २७॥ रागषकषायाणां । मोदमात्सर्यशालिनां ॥ नन्दो यत्समाधानात् । नावसंलेखना तु सा ॥ २०॥ इत्युदीर्य पुमरीकः । समं श्रमणकोटिन्निः ॥ सर्वा नालोचयामासा-तीचारान सूक्ष्मवादरान ' ए || महावतानि चक्रेऽसौ । दृढानि पुनरेव यहि ॥ वारंवारं वह्नितापो । हेनः शुकृिते यतः ॥ ३० ॥ चतुस्त्रिंशदतिशयै-र्युक्ता मुक्तोच्चय- प्रत्नाः॥ त्रैलोक्यस्वामिनः सर्वे । नवंतु शरणं जिनाः ॥ ३१ ॥ अनंतमदयं स्यानं । प्राप्ता विधुमकांतयः ॥ पंचदशनावन्निनाः । सिक्षाले शरणं मम ॥ ३२॥ महाव्रतधराधीरा-स्त्य ॥२६६।। For Private And Personal use only Page #271 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २६७॥ www.kobatirth.org I क्तसावद्यसंश्रयाः ॥ नीलमणिरुचो । मुनयः शरणं मम ॥ ३३ ॥ केवलि निर्यथादिष्टः । सर्वजीवदयामयः ॥ स्फटिकोपलनिस्तंः । स धर्मः शरणं मम ॥ ३४ ॥ लकेषु चतुरशीतौ । जीवयोनिषु दुःकृतं ॥ मिथ्या मे सकलं नूया - पुनः क्रिययान्वितं ॥ ३५ ॥ व्युत्सृजामि विघा शुद्ध्या । पापस्थानानि तान्यहं ॥ यानि चाष्टादशाऽज्ञान-नावतो विहितानि मे || ३६ || एर्केरियाद्यान् सकलान् । जंतूंस्तु कमयाम्यहं ॥ काम्यंतु ते पुनः सर्वे । मयि वैरविवर्जिते ॥ ३७ ॥ मैत्री मे सर्वसत्वेषु । भ्रममाणेषु कर्मनिः । एकोऽहं नास्ति मे कविवरणस्यस्य चाईतां ॥ ३८ ॥ इत्युदित्वा निराकारं । दुष्करं चरमे नवे ॥ प्रतिपेदे सोनशनं । समस्तभ्रमणैः समं ॥ ३९ ॥ क्षपकश्रेणिमारूढस्याऽनुटन्न जितोऽपि दि ॥ तस्य घातीनि कर्माणि । जीरज्जुवटुच्चकैः ॥ ४० ॥ पंचकोटिमितानां च । साधूनामपि तुत्रुदुः ॥ तदा घातीनि कर्माणि । सर्वसाधारणं तपः ॥ ४१ ॥ तपसा प्राप्यते राज्यं । तपसा स्वसंपदः ॥ तपसा शिवसौख्यं च । त्रैलोक्यवशकृत्तपः ॥ ४२ ॥ मासांते चैत्रराकायां । पुंमरीकस्य केवलं । उत्पेदे प्रथमं ज्ञानं । पश्चात्तेषां महात्मनां ॥ ४३ ॥ शुक्लध्याने योगि For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ २६३ ॥ Page #272 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir शवजय नस्ते । स्थितास्तुयें कणादपि ॥ प्रवीणशेषकर्माणो । निर्वाणपदवीं ययुः ॥ ४॥ मादा आगत्य त्रिदशाः सर्वे । मरुदेव्या श्व ध्रुवं । व्यधुस्तेषां महोत्साहा । निर्वाणगमनोपहला सवं ॥ ४५ ॥ यथा श्रीवृषन्नः स्वामी । प्रथमस्तीर्थनायकः ॥ तथास्यामवसर्पिण्या-मिदं तीर्थ तदायनूत् ॥ ४६ ॥ सिद्ध्यत्येको मुनिर्यत्र । तत्तीर्थमिद कय्यते । सिपिधुर्यत्र तावंत-) स्तीर्थात्तीर्थमिदं ततः ॥ ४ ॥ सिताष्टम्यां फाल्गुने यद् । नगवान वृषनः प्रभुः ॥ शतुंजयमाजगामा-टमीपर्व ततोऽनवत् ॥ ४० ॥ शुन्नाशुनं नावि जव-स्यायुबैधं शरीरिणः॥ कुर्वतोऽस्यां पाक्षिके च । पर्वणी ते ततः स्मृते ।। ४ए । पर्वणोरेतयोस्तीर्थ- मुभिन्नक्याम्पमप्यहो ॥ दत्तं बहफलं बीज-मिव सत्देत्ररोपितं ॥५०॥ अष्टमी साष्टकर्माणि ।। पिनष्टि प्राणिनां स्फुटा ॥ तपोनिर्दानशीलाद्यैः। सेविता जिनन्नक्तिवत् ॥ ५ ॥ चैत्र्यां सि ः पूर्णिमास्यां । पुमरीको महामुनिः । तदा चैत्रीपर्वमासीत् । घुमरीकश्च पर्वतः॥ ५॥ ॥२६॥ , यश्चैत्र्यां पुंमरीकस्यं । पुमरीकं सदार्चयेत् ।। यात्रायां संघसहितः । स स्याल्लोकोत्तरस्थितिः ॥ ५३॥ नंदीश्वरादिछीपस्थ-शाश्वतानां यहाईतां ॥ पूजनात् सुकृतं तस्मा-चैत्र्यां शकुंजये For Private And Personal use only Page #273 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२६ला www.kobatirth.org 1 ऽधिकं ॥ ५४ ॥ दानशीलतपः पूजा - मुख्यं पुण्यं यदन्यदा । तस्मात्कोटिगुणं चैत्र्यां । पुंरुरीके जिनार्धनात् ॥ ५५ ॥ चारित्रं चंश्मनोऽई चैत्री शत्रुंजयोऽचलः ॥ विना पुण्यैर्न ल यंते । नदीं शत्रुंजयापि च ॥ ५६ ॥ शांतिकं च ध्वजारोपं । चैत्र्यां कुर्वन् जिनालये ॥ नीराजनाञ्च बनते । नीरजस्कान जवान्नरः ॥ ५७ ॥ अन्यत्रापि नरः कुर्वन् । चैत्र्यां संघस्य पूजनं ॥ प्राप्नोत्यमर्त्य सौख्यानि । किं पुनर्विमलाचले ॥ ५८ ॥ मुनिर्वस्त्रान्नपानाद्यैश्चैश्यां तु प्रतिलाजितः ॥ चक्रिशक्रपदं दत्वा । पश्चान्मोक्षं प्रयद्धति ॥ ५९ ॥ चैत्री पर्वोत्तमा श्रेष्टा । सर्वपुण्यप्रवर्धिनी ॥ श्राराधिता पुंरुरीके । गिरौ प्रौढफलप्रदा ॥ ६० ॥ अष्टाह्निकापि पूर्णा स्यात् । पूर्णिमास्यां मधोर्यतः | अष्टसिद्धिमदा पर्व । कथ्यते सा ततोऽधिकं ॥ ६१ ॥ गीर्वा I दः पर्व । सर्वे नंदीश्वरे गिरौ || जिनपूजादिनिर्भक्त्या । नित्यं सत्यापयत्यपि ॥ ६२ ॥ fararaasan - नकादिकांस्ततः ॥ त्यक्त्वा प्रमादहेतूंश्व । चैत्री धर्मरतिर्भजेत् ॥ ६३ ॥ प्रज्ञावना जैनचैत्ये । सिद्धांते च गुरौ मुनौ ॥ जक्तिः कार्या पूर्णिमास्यां । चैत्र्यामक्षय सिये ॥ ६४ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २६॥ Page #274 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ २३०॥ ॥ www.kobatirth.org इतश्च विहरन् स्वामी । पावयन् पृथिवीतलं । सिद्धार्थोद्यानमापेदे । विनीतापुरसीमनि ॥ ६५ ॥ शद्या विबुधास्तत्र । निपेतुर्नजसो ध्रुवं ॥ आदिदेवमहानत्या । ते ततोऽप्युत्यतिष्यवः || ६६ || त्रिविष्टपपतेस्तेऽथ । त्रिप्राकारयुतं डुतं ॥ चक्रुः समवसरणं । योजनप्रaaraat ॥ ६७ ॥ गत्वोद्यानपतिस्तच्च । जरताय न्यवेदयत् । स द्वादशस्व कोटी - ददौ तस्मै च संमदात् ॥ ६७ ॥ पदातिनि यौनांग - रथैः सूनुभिरावृतः ॥ सामंतैः सैन्यपतिजिपैरंतःपुरी जनैः ॥ ६९ ॥ श्रेष्टिवि सार्थवाहै- वारणैवैदिभिस्तथा || गंधर्वैः सर्वसारैश्च । समंतादपि सेवितः ॥ ७० ॥ कुर्वन् उत्रमयं व्योम । दिशः सञ्चामरध्वजाः ॥ पृथिवीं पूरयन् सैन्यै-श्वचाल नरतेश्वरः || ११ || || पूर्वहारेण समवसरणं प्राप चक्रनृत् ॥ विभुं प्रदक्षिणीकृत्य । स्तोतुमेवं प्रचक्रमे ॥ ७२ ॥ जय स्वामिन जिनाधीश । करुणां - निधे जय || जय संसारकांतार - निस्तारक सुवत्सल || १३ || चिरोत्कंग परस्याद्य । त्वं मे हग्गोचरोऽनवः पुरा कृतं शुभं कर्म । तज्ज्ञाने फलितं ह्यदः || १४ || वीतरागस्य ते चित्ते । वसाम्येव कथेति का || यत्त्वं वससि मे चित्ते । ततोऽलमपरैर्मम ॥ ७५ ॥ सुखे दुःखे पु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ १३०॥ Page #275 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ १७१ ॥ www.kobatirth.org रेऽरण्ये | जलेऽपि ज्वलने रणे ।। दिवा रात्रौ च मचिते । जवंतु चरणास्तव ॥ ७६ ॥ स्तुत्वेति जगतामीशं । पंचांगप्रणतिं गतः ॥ चक्री शक्रानुज इव । तत्पृष्ठे निषसाद सः ||१७|| सर्वापानुगामिन्या | योजनावधियानया || गिरा त्रिजगतामीशो । देशनामित्यसूत्रयत् ॥ ॥ ७८ ॥ सुपात्रदानं श्रीसंघ - पूजा प्राज्यप्रजावना ॥ महोत्सवैः कृता तीर्थ-यात्रा सिद्धांतलेखनं || ७७ || साधर्मिकाणां वात्सल्यं । गुर्वागममहोत्सवः ॥ समत्वं च शुजध्यान-मनंतसुतास्पदं ॥ ८० ॥ ॥ देशनांते नृपोऽपृछत् । प्रणम्य शिरसा प्रभुं ॥ नजितैः स्वरनिर्घोषै - हैपयन पावसां पतिं ॥ ८१ ॥ संघाधिपपदं स्वामिन् । जव निर्वर्तितं बहु ॥ तत्कथं प्राप्यते सम्यक् । फलं तेन जवेत् किमु ॥ ८२ ॥ । श्रुत्वेति श्रीयुगादी शो-वोचत् श्रुणु महीधव ॥ यथा तीर्थकरपदं । संघाधिपपदं तथा ॥ ८३ ॥ न प्राप्यते विना जाग्यं । संघाधिपपदं नृप । सत्यामपि हि संपत्तौ । पुंमरीक इवाचलः || ८४ ॥ ऐं पदं चक्रिपदं । श्लाघ्यं श्लाघ्यतरं पुनः || संघाधिपपदं ताभ्यां । न विना सुकृतार्जनात् ॥ ८५ ॥ तीर्थकरनामगोत्र – मर्जयत्यतिदुर्लनं ॥ लब्ध्वा दर्शनसंशुद्धिं । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा" 1123?! Page #276 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२३२॥ www.kobatirth.org संघानि ॥ ८६ ॥ श्रईतामपि मान्योऽयं । संघः पूज्यो हि सर्वदा ॥ तस्याधिपो - वयस्तु । स दि लोकोत्तर स्थितिः ॥ ८७ ॥ चतुर्विधेन संधेन । सहितः शुजवासनः ॥ रथस्थदेवतागार - जिनत्रिंवमहोत्सवैः ॥ ८७ ॥ यवन पंचविधं दानं । प्रार्थनाकल्पपादपः ॥ पुरे पुरे जिनागारे | कुर्वाणो ध्वजरोपणं ॥ ८७ ॥ शत्रुंजये रैवते च । वैजारेष्टापदाचले ॥ सशिखरे देवार्चन शुनदर्शनः ॥ ५० ॥ सर्वेष्वेष्वथ चैकस्मिन् । गुर्वीदेशपरायणः ॥ ईशेत्सवादिकं कुर्वन् । कृत्यं संघपतिर्भवेत् ॥ ५१ ॥ ॥ सदाराध्योऽपि यत्पुण्य-कर्मणाराध्यते गुरुः । सौरज्यं तत्सुवर्णस्य । सा चंदोर्निष्कलंकता || २ || मि. च्यात्त्रिषु न संसर्ग -- स्तद्वाक्येष्वपि नादरः || विधेयः संघपतिना । सयात्राफलभिता || || ३ || न निंदा न स्तुतिः कार्या । परतीर्थस्य तेन हि ॥ पालनीयं त्रिशुद्ध्या तु । सभ्यत्वं जीवितावधि || ४ || साधून सधर्मिसहितान् । वस्त्रान्ननमनादिनिः ॥ प्रत्यब्दं पूजयत्येव । संघयात्रां करोति यः || ५ || पाक्षिकादीनि पर्वाणि । धर्मान् दानादिकांश्च सः ॥ श्रीसंघपूजामत्युचैः । कुर्यादार्जवसंयुतः || ६ || स दि संघपतिः पूज्यः । सुराणामपि जाI For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir बादा ॥ २७२॥ Page #277 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २७३ ॥ www.kobatirth.org यते ॥ सिद्धः स्यानवे कश्वि-प्रवेषु त्रिषु कश्चन ॥ ए७ ॥ श्रुति श्रीजिनाधीशात् । शक्रादपि महीपतिः ॥ प्रणनाम पितुः पादान् । वाचं जस्येत्युवाच च ॥ ८ ॥ स्वामिंस्त्रजगदाराध्य । प्रसीद मयि तारक ॥ संघाधिपपदं येन । कलयाम्यमलालयं || एए || इंद्रादिनिस्ततो देवैः । संघेन सहितो विभुः ॥ उत्थायाकृतवासांव | चिप जरतोपरि ॥ २०० ॥ शक्रस्तदानीमानीय | मालां दिव्यां महीपतेः ॥ तत्यन्याश्च सुनायाः । कंठे निक्षिप्तवान् मुदा ॥ १ ॥ समं सकल सामंतै-र्नरतेशस्ततः पुनः ॥ अयोध्या नगरीं प्राप । पूजितः पथि पार्थिवैः ॥ २ ॥ श्राजूहवत् संघनरान् । बहुमानपुरस्तरं ॥ उच्चैश्वावादयनां । पापारिं सोऽनिषेणयन् || ३ || पुरातर्जिनचैत्येषु । व्यधादष्टाahire | सन्मानयन समायातान् । श्रीसंघपुरुषान्नृपः || ४ || आहूय जस्तो जया । स्ववेश्मनि ॥ सर्वप्रत्यूहनाशाय । शांतिकर्माप्यचीकरत् ॥ ५ ॥ तदा च गणनृन्मंत्रैः। प्रत्यक्षाः सकलाः सुराः || निर्विघ्नयात्राकरणा-यांगी चक्रुर्निजागतिं ॥ ६ ॥ अत्रांतरे देवराजः । स्वर्णदेवालयार्चितां || प्रतिमामर्पयामास । युगादी शस्य चक्रिले ॥ ७ ॥ तदा २५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ २७३ ॥ Page #278 -------------------------------------------------------------------------- ________________ Acharya Shin Kasagarson Gyantande San Anda छात्रंजय ॥ २ रतनूपालो- पृबन्चक्रमुपागतं ॥ सावद्यरहितः स्वामी । सर्वसः सर्वकर्ममुक् ॥ ७॥ सा- माहाः वद्यमत् किमादिक्षत् । संघाधिपपदं मम ॥ आरंनोदयतः पुण्य-सिद्धिः स्यात्तत्कथं वद ॥ ॥ ॥ ॥ तनिशम्य जगाविंशः । श्रुणु चक्रेश तत्प्रयां ॥ बहुपुण्याल्पसावद्य-माइियेत न कर्म कैः ॥१०॥ प्रायशोऽगारिणां पुण्य-कर्म सावद्यसंश्रितं ॥ पूजाद्यमनगाराणा-मेवास्ति निरवद्यकं ॥ ११ ॥ सशातकुंना मृदपि । यद्यच्च नेषजं ॥ कट्वापाते ततो मिष्टं । तत्सारययुक् वृषः॥१२॥ सावद्यलवतोऽमुष्मिन् । दानशीलानयादिनिः॥ प्रज्ञावनानावनानिमहत्पुण्यं प्रजायते ॥ १३॥ प्रज्ञावनां शासनेऽस्मिन् । सर्वारलादपि सृजन ॥ स्वर्गापवर्गयोः सौख्य-मर्जयत्यार्जवान्वितः ॥ १४ ॥ तीर्थयात्राप्रतिष्टादि-कर्म सावद्यतो नवेत् ॥ अ-) तः सावद्यलेशोऽपि । वहुपुण्याय जायते ॥ १५ ॥ शिक्षा संघपतेरिखें। शक्रो नरतचक्रिणे ॥३४॥ ॥ दत्वा पुनः स्वःसदनं । तेनैवानुमतो ययौ ॥ १६ ॥ नवास बहिरावासे। मणिरत्नहिरण्मये ॥शुनेह्नि संघयुक् चक्री। कृते वाईकिनाथ सः॥ १७ ॥ संघावासेष्वदीपिष्ट । सौवर्णो देव For Private And Personal use only Page #279 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाम शालय तालयः ॥ जंबूदीपांतरा मेरु-रिव नक्षत्रमंमितः ॥ १० ॥ तस्यैव दक्षिणे देशे । क्लृप्ते वाई- किना कणात् ॥ गणाधिपा गणयुता । अतिष्टन पौषधौकसि ॥ १५ ॥ ततोऽपि वामदेशेऽ॥२५॥ नू-दावासश्चक्रिणोऽजुतः ॥ अन्नूवनपरे संघा-वासा मंमलिनोऽनितः ॥ ३० ॥ एवं निवेशदे शोऽभूत् । संघस्य पथि सर्वतः ॥ कृतो वहकिना हेम-रत्नैः सन्नक्तिशालिना ॥ १ ॥ सौवर्णे देवतागारे। रेजे रत्नमयः प्रभुः ॥ सौवर्ण जरतस्यांत-नजत्रिव सुनिर्मलः ॥२२॥ सूनुर्बाहुबलेः सोम-यशा गगनवचनः ॥ विद्यान्नुझिनमेः पुत्रः । प्राचीशो वजनान्तराट् ॥ ॥३॥ कल्याणकेतुश्चेत्यस्य । चत्वारोऽपि महाधराः ॥ प्रतिष्टिताः सूरिमंत्र-गणनृन्निर्जिनालये ॥ २४॥ ॥ महाधरास्तथान्येऽपि । धर्मनारधुरंधराः॥ संघे सहस्र श्रीमतो जरतेशितुः ॥ २५ ॥ चक्की सुलझ्या रेजे। विकसत्पुष्पमालया ॥ जंगमः सुरनिरिव । नूषितो वनमालया ॥ २६ ॥ साघर्मिकाणां वात्सल्यं । कृत्वा संघस्य पूजनं। जिना_मर्चयित्वा च। कृतप्रस्थानमं* गलः ॥ ७॥ स शुलेऽह्नि गजारूढ-छत्रचामरमंमितः ॥ चारणश्रमणैः पूर्वं । कृतमांग ॥२७॥ For Private And Personal use only Page #280 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ उदा www.kobatirth.org ब्यन्नूषणः ॥ २८ ॥ महाधरैश्चतुर्दिक्षु । वृतः सामानिकैरिव ॥ सुरेंइ इव संगीतं । पश्यन्नप्सरसां पुरः ॥ २७ ॥ जय जीव चिरं नंद । भरत क्षितिषेति च ॥ संस्तूयमानः सानंदं । माधैरिव नाकिनः ॥ ३० ॥ सामंतैर्ममलीकैश्च । कुमारैर्वसुधाधिपैः ॥ सचिवैः संघपुरुषैश्वतुरंगचमूचयैः ॥ ३१ ॥ पर्वतैरिव मातंगैः । कल्लोलैरिव वाजिभिः || स्पंदनैर्वेश्मनिरिव । स्वोत्सादैरिव पत्तिभिः || ३२ || अणुव्रतधरैः श्राः । श्राविकानिः समंततः ॥ बाहुबलि - नृतिभिः । समं श्रमणकोटिनिः ॥ ३३ ॥ साईं नमिविन मिन्यां । ज्ञानिनिर्माधारिनिः ॥ व्रतिनीजिः शीललीला-लंकृताभिरनुश्रितः ॥ ३४ ॥ गंधर्वैर्गायनैवैदि-वृंदैः कौतु किनिनदैः ॥ नृत्य निर्नर्तकी वर्गैश्वचार जरताधिपः ॥ ३५ ॥ सप्तभिः कुमके ॥ सौवर्ण रथमारूढो । मलीनां देवतालयः ॥ नामंगल मिव व्योनि । शुशुभे जिनदेहतः || ३६ || त्रत्रयं तदुपरि । पूर्णिमेंदुविम्बकं || रेजे चामरचारेण । त्रैलोक्यैश्वर्यसूचकं ॥ ३७ ॥ श्राच्छादयन् सैन्यजातैरजोजी रविमंगलं ॥ श्रीसंघचरणन्यासैः । पुनानः पृथिवीतलं ॥ ३८ ॥ अंतःपुरपुरंध्रीजिरुङ्गीतधवलध्वनिः ॥ उत्तार्यमाणलवणो । महन्निरबलाजनैः ॥३९॥ स्थाने स्थानेऽपि नगरे | कु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ २७६॥ Page #281 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra छात्रुंजय 1123311 www.kobatirth.org गुरुसुराचनं ॥ नदन् जिनचैत्यानि । प्रयागनकरोन्नृपः ॥ ४० ॥ विनिक्षेपकं ॥ प्रतीन् विविधाः पूजा । महर्ध्या रत्नमनिः || देशे देशे भूपतीनां । स्वोतानामिव नूरुहां ॥ ॥ ४१ ॥ अतिक्रम्य वहून देशान् । यानेन भरतेश्वरः ।। योजनावधिना देशं । सौराष्ट्रां प्रा प च क्रमात् ॥ ४२ ॥ 1 भ्रातृव्यो भरतेशस्य | सुराष्ट्रतनयस्ततः । सौराष्ट्राधिपतिः शक्ति सिंहः सन्मुखमाययौ || ४३ || तं लुवंतं महीपीठे । पाणिनोत्थाप्य चक्रनृत् ॥ सर्वागसंग सुनग-मालिलिंगेत्युवाच च ॥ ४४ ॥ सुराष्ट्रत्यस्य राष्ट्रस्य । सफलं नाम निर्ममे ॥ यत्र शत्रुंजयं तीर्थं । दुःप्रापं परदेशजैः ॥ ४५ ॥ धन्यस्त्वं यः सदा तीर्थ-स्यास्य सेवां करोषि च ॥ श्रस्मादृशास्तु दूरस्थाः । पश्यंत्येनं न वा सकृत् ॥ ४६ ॥ उल्लाप्येति गिरा प्रीतिपूर्वकं तं सहीपतिः ॥ सन्मानयद् दृष्टिहस्त- दानैराजरणादिनिः ॥ ४७ ॥ दृष्ट्वा पुंमरीकाईि । कूटों कित पुष्करं ॥ यात्रिकाणां यशः कोश - मिव श्रेयःसमुच्चयं ॥ ५० ॥ संसारजयजीतानां । सुदुर्गमिव देहिनां ॥ शिरोरत्नमिवान । नूनामिन्या विभूषणं ॥ ५१ ॥ सुंदर्या निर्वृतेः क्रीमा - कंडुकोप कमल For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० || 93911 Page #282 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२७८॥ www.kobatirth.org मुत्तमं ॥ रत्नचिनिराकाशं । चित्रयंतमयत्नतः ॥ ५२ ॥ रोमांचकंचुकं विनृद् । धुन्वन् मूनमादृतः || जगाद जरताधीशः । श्रीसोमयशसं नृपं ॥ ५३ ॥ चतुध न्याः सौराष्ट्रका एते । लोकाः सुकृतिनः खलु || ये नित्यं पुंमरीकाएिं । निकषा निवसत्यमी || ५४ || अस्य छायापि संस्पृष्टा । मारुतोऽस्मात्प्रवर्त्तितः ॥ वंशशुरिव निस्तापं । गततापं जगत्सृजेत् ॥ ५५ ॥ ये पुंमरीकं पश्यंति । पुंरुरीकमिवोज्ज्वलं ॥ ते त्यजंत्येनसां पंकं । पुण्यामृतपवित्रताः || ६ || तथा मन्मानसं माद्य-त्येनं दृष्ट्वैव तर्कये ॥ यथा तन्मलनिर्मुक्त-मासीदुल्लाघवल्लघु || १ || निजात्मनः प्रसत्तेर्हि । शंके पंकेन वर्जितं ॥ तीर्थमे ततः कार्यं । कारणानुमितं जवेत् || १ || मोदं मेरयंत्येते । नेत्रप्रिया डुमोत्कराः ॥ मरुत्प्रकंपितैः शीर्ष-नृत्यंतस्तीर्थवासतः ॥ ५५ ॥ पहिलोऽपि हि पुण्यास्ते । ये वसंत्यत्र पर्वते ॥ चक्रिश्रियमपि प्राप्ता । न वयं दूरवासतः || ६० ॥ इत्युदित्वा चक्रवर्ती | सिंधुरस्कंधतस्ततः ॥ श्रवतीर्य गणाधीशान । मुनीनपि मुदानमत् ॥ ६१ ॥ पर्वतोऽयं कथं पूज्यः । क्रिया का विधीयते ॥ ऋन गुरुन जक्त्या | धर्ममार्गप्रदर्शकान् ॥ ६२ ॥ श्रीनाजोग For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण् ॥ २३८ ॥ Page #283 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra यात्रुंजय ॥२॥ www.kobatirth.org मुख्यो । विज्ञायावधिना जगौ || चक्रिन्नालोकमात्रेण । नमस्योऽयं महीधरः ॥ ६३ ॥ यः पूर्वदर्शनस्यास्य । वार्त्तामपि निवेदयत् । यद्यत्तस्मै प्रदीयेत । तत्पुण्यानिवृइये ||६४ || सुवर्णमणिरत्नायै-रयं वप्यते नगः ॥ प्रथमं पुण्यलाजाय । नवेंदुरिव तंतुनिः ॥ ६५ ॥ वाहनानि ततस्त्यक्त्वा । लुठित्वा वसुधातले । गिरिः पंचांग नत्यासौ | सेवनीयो जिनांधिव - त् ॥ ६६ ॥ दत्वा तत्रैव तदूधस्त्रे | संघावासानुपोषितः ॥ समं महाधरैः संघ - पतिः सनक्तिशोजितः ॥ ६३ ॥ सुनतः शुनवासांसि । दधानो युवतीसखः ॥ देवालये जिनस्नात्र - पूजां कुर्यान्मनोहरां ॥ ६८ ॥ ॥ संघाद्वहिः शुद्धदेशे | श्री शत्रुंजयसन्मुखं ॥ कुर्यातुंगमावासं । स्वचित्तावाससोदरं ॥ ६ए ॥ दधानो धूपदहनं । सौवर्ण संघसंयुतः ॥ सन्मंगलध्वनिमिल - बलोच्चारपूर्वकं ॥ ७० ॥ याचकेभ्यो ददतिं । स्वचित्तोल्लासनासुरं । श्रालिप्य भूमिं सौराज्य - नासुरैर्यककर्दमैः ॥ ७१ ॥ संघस्य बहुधा स्वस्ति- कारिणं स्वस्तिकं ततः ॥ मुक्तादिद्भिस्तंडुलैर्वा । कुर्यात्कुंकुममंगले || १२ || किं । निषिद्ध्य तुमुलं सर्वं । पुरस्कुर्याफलाधिपं ॥ तत्पृष्टगः संघपति - विदध्यात्पूजनोत्सव ॥ ७३ ॥ भ्रष्टै रादैश्व सिद्वैश्व । For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा ॥ १७॥ Page #284 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 900 || www.kobatirth.org नैवेद्य रूप्यमजिः ॥ वासोनिः पुष्पमालाजि - रर्चयेत्प्रथमं स हि ॥ ७४ ॥ कुर्यात्सधर्मिवात्सल्यं । संघपूजां च भक्तितः ॥ संगीतं देवतागारे । ह्यनंतफलदायकं ॥ ७५ ॥ महाधरैः संघपति-रन्यैरपि शुजाशयैः ॥ विभूषणांशुकैर्माल्यैः । पूज्यः पत्न्या समं वहु ॥ ७६ ॥ मि टानं च दिने तस्मिन् । भुंजानाः संघवासिनः ॥ धर्म्यानिस्तत्र तिष्टंति । कथानिर्गुरुसेविनः ॥ ७७ ॥ श्रुत्वेति चक्री गुरुतो । गुरुतोयपरस्तदा ॥ श्रदापय तत्र वासान् । निकषा विमलाचलं ॥ ७८ ॥ स्नातः शुचिः कृतवलिः । शुनवस्त्रधरस्ततः ॥ समं महावरैः पत्न्या । देवतागारमासदत् || ७ || पुष्पाकृतस्तुतिप्रायां । पूजां कृत्वा जिनांघये ॥ गणनृत्साक्षिकं चक्री | संगीतं चाप्यसूत्रयत् ॥ ८० ॥ गुरुक्तविधिना कृत्वा । ममलं यक्षकर्द्दमैः ॥ शुचिप्रदेशे भरतो । मौक्तिकस्वस्तिकं व्यधात् ॥ ८१ ॥ तत्राष्टापदपात्रस्थ - पक्वान्ननिचया बभुः || अभ्यागतानिरतं । शिखराणीव तरेिः ॥ ८२ ॥ रत्नोत्करा रोहणादि - सर्वस्वस्येव तस्कराः ॥ सुवर्णराशयोऽप्यास - स्तत्र मेरुपला इव ॥ ८३ ॥ एवं गुरुद्दिष्टपथा । वर्तमानो नराधिपः ॥ चकार पुंमरीका: । पूजां संघसमन्वितः ॥ ८४ ॥ नमत्रिव जक्तिनरा-बरतो नूविभुस्ततः ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ १८० ॥ Page #285 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२८१ ॥ www.kobatirth.org पंचांग स्पृष्टभूपीठ - स्तीर्थ स्तोतुं प्रचक्रमे ॥ ८५ ॥ धरणेंमुखा नागाः । पातालस्थानवासिनः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः || ६ || चमरेंवलीयाः । सर्वे भुवनवासिनः । सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः || ८७ || किन्नरकिंपुरुषाद्याः । किनराणां च वासवाः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ८८ ॥ राक्षसानामधीशra | यदेशाः सपरिच्छदाः || सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ८९ ॥ प्रणपन्नी पपन्नी - मुखा व्यंतरनायकाः । सेवंते यं सदा तीर्थ - राजं तस्मै नमोनमः ॥ ५० ॥ ज्योतिषां वासवौ चंद- सूर्यावन्येऽपि खेचराः ॥ सेवंते थे सदा तीर्थ - राजं तस्मै नमोनमः || १ || मनुष्यलोकसंस्थाना । वासुदेवाश्च चक्रिणः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ १ ॥ इंझेपेंशदयोऽप्येते । सर्वे विद्याधराधिपाः । सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ २ ॥ ग्रैवेयकानुत्तरस्था । मनसा त्रिदिवौकसः । सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ९३ ॥ एवं त्रैलोक्यसंस्थाना स्त्रिघोरगनरामराः ॥ सेवते यं सदा ती- राजं तस्मै नमोनमः || ४ || अनंतमयं नित्य-मनंतफलदायकं ॥ अनादिकालजं य I For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir 'माटा० ॥। २८१ ॥ Page #286 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजम 11962 11 www.kobatirth.org च । तीर्थ तस्मै नमोनमः ॥ एए ॥ सिद्धास्तीर्थकृतोऽनंता । यत्र सेत्स्यति चापरे ॥ मुक्केललागृहं यच्च । तीर्थ तस्मै नमोनमः || ६ || ल इमां स्तुतिं पुंमरीक -- गिरेर्यः पठति सदा || स्थानस्थोऽपि स यात्राया । लाप्स्यते फलमुत्तमं ॥ ७ ॥ चक्रपाणिरिति स्तुत्वा । श्रीशत्रुंजयपर्वतं ॥ ननाम च गुरुं जक्त्या । श्रीनानं गणसंयुतं || ८ || नमतथ्य क्रियाः पृष्ठे । रेजे गणनृतः करः ॥ पंचास्य इव कर्मेनं । तुं मेरुनगोपरि || || संतुष्टमानसस्तत्र । धर्मध्यानपरायणः || गुरुवाक्य सुवासिक्त - स्तद्दिनं सोऽत्यवादयत् || ३०० || प्रातः संघयुतचैत्ये । नत्वा तीर्थंकरं गुरुं ॥ चकार पार पुण्य - कारणं जरतेश्वरः ॥ १ ॥ कईकिना । पुरं तत्र नरेश्वरः । निकषा पुंमरीकातेस महासौव - गवाका यत्र कोटिशः ॥ दृष्टुं गिरिं । ३ ॥ सौवाहकुट्टिमानेक-मणिनिर्यत्र मानवाः || दर्शेऽपि न || ४ || सौवर्णसौध शिखरा-ण्यालोक्यालोक्य यत्र च ॥ सुमेरुं तदवकर - कूटवन्सन्यते जनः ॥ ५ ॥ समस्तं जगतीवस्तु । यत्र देशागतैर्जनैः ॥ दृ | विनीतापुरसनिनं ॥ २ ॥ निर्निमेषा । श्व नेत्रसमुचः ॥ सहस्रचंद-वांतिं विवति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ३८२ ॥ Page #287 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ २८३ ॥ www.kobatirth.org श्यते पण्यवीश्रीषु । सागरेषु यथा पयः || ६ || विशालशालमालोचै । रकपशिखाजवत् ॥ ai fagani ra | यायिनां रविवाजिनां ॥ ७ ॥ नत्रवननाजाल - द्वारास्यै दस निर्मलैः ॥ सा शोजा निसंतीव । पुरी स्वःसद्मनां पुरीं ॥ ८ ॥ तदंतः श्रीयुगादीश- प्रासादो विम लघुतिः ॥ श्रयो जरतस्येव । यशःकंदः किमूमी || ए | सशाखः शिखरैः केतु- पत्रलः ससुधासुमः ॥ फलितः कलशैरासी - न्निर्वाणसुखनृइसः ॥ १० ॥ ॥ वापीकूपतमागानि । दीर्घिकापल्वलानि च || जलस्थानानि जांतिस्म । यत्रोद्यानानि चोच्चकैः ॥ ११ ॥ यानंदोदयतः कृत्वा । पुरमानंदमित्यसौ ॥ सौराष्ट्रदेश सीमासु । शक्तिसिंहाय चार्पयत् ॥ १२ ॥ तीर्थयात्रोत्सुकश्चकी | श्रीनानं गणनृवरं । श्राजगाम गणैः सार्द्धं । ततः सोऽप्यचलत्पुरः ॥ ॥ १३ ॥ चचाल पुष्यसेनेव । श्रीसंघो जरतानुगः ॥ पश्यन्नूर्ध्वमुखः शैल - मुन्मीलन्नयनो मुदा ॥ १४ ॥ कौसुंजवसना रागं । दर्शयंत इवांगिनां ॥ धवलान्युरिं तिस्म । तत्रोच्चैर्युवतिजनाः || १५ || जानिः स्वानकंसाल-तालवीणामृदंगजैः ॥ ध्वनिभिर्भुवनेष्वासी - देक एव नोगुणः ॥ १६ ॥ श्रारुहन पर्वतं रेजे । संघलोकः स उन्मुखः ॥ पश्यन्निव मुक्तिवेश्म For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir -मादा० 1150311 Page #288 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २८४ ॥ www.kobatirth.org चारुतां प्रकटां ततः ॥ १७ ॥ नंदक्पथा महीनेता । तमारोहत्परे पुनः ॥ स्वशक्त्या सर्वमार्गेणा-धिरोहतिम कौतुकात् ॥ १७ ॥ सुधर्मगणनृविष्य - विलो नाम सत्तपाः ॥ श्रारोइत्पश्चिमपथा । विमलाहिं जनैर्वृतः ॥ १७ ॥ दर्शालुनिः श्राद्धवर्गे - रारूढैर्दशयोजनीं ॥ मुनिरूचेऽस्मादन्या । बाधते प्राणहारिणी || २० | अत्रास्माकं विना वारि । प्राणा यास्यति ही वृया || जगवच्चरणांनोज-महदैव दुरासदं ॥ २१ ॥ ततश्च तेन मुनिना । ग्लानत्वाहारिहारिणा ॥ तत्तेषां दर्शयामास । तैरप्यूचे पुनः सहि ॥ २२ ॥ एतावतांबुनास्माकं । नोदन्या हीयते मुने ॥ तथा कुरु तपोलच्ध्या । यथै सुखिनः सदा ॥ २३ ॥ सांनिध्यं संघ लोकाना - मित्रता तेन वारिणा ॥ तेन तत्र तपोलध्या । निर्ममे प्रवरं सरः ॥ २४ ॥ इषत्पवननिर्धूत - लहरीहारिवारिणि ॥ तस्मिन् सरसि लोकानां विश्राममगमन्मनः ||२५|| स्वादं स्वादं पयस्तत्र । संघलोकः कणे कसे ॥ सुधास्वादेऽपि नानंद । प्रतिवर्जिते ॥ २६ ॥ यत्तदा चित्रणेनैत-संघलोकोपरोधतः ॥ चक्रेऽदस्तपसाख्यातं । चिह्नणाख्यं ततः सरः || २१ || तीर्थेऽस्मिन् प्रौढतपसा ( मुनिना संघवा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ १७५ ॥ Page #289 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra कात्रुंजय ॥ १८५ ॥ www.kobatirth.org क्यतः ॥ सर्वोपकारि यच्चक्रे । तस्मादेतद्धि पावनं ॥ २८ ॥ दर्शनात्स्नानतः पाना-जिनस्नात्रा निषेकतः ॥ एतस्य वारिणा शुद्धि-जीयते कल्मषापहा ॥ २५ ॥ स्नात्वैतस्यैव पयसा । प्रकाल्य च जिनक्रमान् ॥ एकावतारी संजूय । नरो जवति मुक्तिनाक् ॥ ३० ॥ तदंबुपाना हितो । विश्रमस्तज्जवायुना ॥ सुखेन प्रथमं शृंग - मारुरोह जनव्रजः ॥ ३१ ॥ इतो व्रजंश्वक्रपाणिः । पश्यतिस्म वनं पुरः || पथिकप्रौढदवथु- प्रतिपंधि महीरुहैः ॥ ३२ ॥ श्रयोजनं यदा | दीर्घिका मंमितं || लक्ष्मीलीलाविलासाख्यं । विपिनं नंदनोपमं ॥ ३३ ॥ 3नराशामुखश्रीदं । कस्तूरी तिलकोपमं । दृष्ट्वोद्यानं तदुद्दामं ॥ शक्तिसिंहो जगौ नृपं ॥ ३४ ॥ तमोऽलिनीला वृकालिः । स्वामिन्नालोक्यते पुरः || नीलमणिकांची । पर्वतोपत्तिकास्विव ॥ ३५ ॥ ज्ञात्वेव गुणयोग्यानि । निर्मलानि द्रुमावलिः ॥ श्रमूनि कुसुमान्येषा । दधातीति स्वमूईनि ॥ ३६ ॥ वार्षुकाब्द इव श्यामं । बलाकानिरिवाजितः ॥ कुसुमश्रेणिनिरिदं । तापदारि न कस्य हि ॥ ३७ ॥ कुसुमस्तवकैः शुत्रैः । शतचंं नजः सृजत् ॥ पश्येदमलिसं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ २८५ ॥ Page #290 -------------------------------------------------------------------------- ________________ San Ana Kenda Acharya Shin Kalassagarson Gyantander शनंजय मादाए ॥श्न्दा दोह-कृतांकमिव काननं ॥ ३० ॥ मुक्ताजालैः केशपाश-मिव पृथ्वीघरश्रियः ॥ पानील- मुद्यानमिदं । जाति पुष्पोत्करैर्वरैः॥ ३॥ कल्पवृक्ता इतः कल्प-दानैः पायव्रजेष्वमी॥ कुवैति सार्थकं नाम. । बायावृता श्तोऽपि च ॥ ४० ॥ श्तो मातकिरणै-स्तप्तान पांथव्रजानिमाः ॥ कदल्यो वीजयंतिस्म । दलैनिमरवारिलैः ॥ १ ॥ आमूलशाखापर्यंत । फलिताः पनसा अमी । कायंतीव लोकेषु । तीर्थसेवालवं फलं ॥४२॥ अनितो नागवलीनिवेष्टिताः क्रमुकीमाः॥ किंनराणां शिक्षयंति । लतावेष्टितकं किमु ॥ ५३ ।। अन्येऽप्यशोकमाकंद-जातिचंपकपाटलाः ॥ लवंगवंगनारंग-मुखा नाति पुमा अमी ॥ ४० ॥ सुरकिन्नरगंधर्व-विद्याधरकुलस्त्रियः ॥ गायत्यः श्रीयुगादीश-गुणान् पापं दरंत्यमूः ॥ ४५ ॥ ततस्तमालहिंताल-तालमालासमाकुले ॥ बनेऽत्र संघलोकस्य । कणं विश्राम्यते मनः ॥ ४६॥ अत्र कहोलिनीलोल-कलोलकुलसंकुले ॥ सैकते सादरं संघ-स्त्वध्वधर्म हरत्वसौ ॥ ४ ॥ मधुपानोल्लसद् गी-संगीतसुन्नगे नगे || अत्र रंग कुरंगाक्ष्यो । रचयंतु कणं विनो॥४॥ - ननोमणिर्ननोमध्य-मध्यास्ते नूपतेऽधुना ॥ तापार्तिहारको वायु-स्तनवनिश्च सेव्यतां ॥ P8A ॥६॥ For Private And Personal use only Page #291 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २८७ ॥ www.kobatirth.org ॥ ४५ ॥ विश्राम्यतां महीनेत श्वेतः संस्थाप्य सुस्थिरं ॥ परिश्रमोऽपि पांथानां । व्यथां विश्राणयत्यसौ ॥ ५० ॥ इत्यमुष्य वचश्वारु । चक्री संचिंत्य चेतसा ॥ श्रदापयन्मुदा तत्र । वासान व किना विभुः ॥ ५१ ॥ श्राजहुः केऽपि सुमनः - श्रेणीमेोदशा सह ॥ जगृहु: केSपि माकंद - फलानि के पिधर्मिणः ॥ ५२ ॥ सस्नुः सारंगनयना - नयनांचलचंचले || केऽपि कल्लोलिनीवारि - णि वारितपथश्रमे || ३ || स्रस्तरं सूत्रयामासुः - सुमनोभिः परे नराः ॥ केचिद्दनस्य चारुत्वं । वर्णयामासुराशु च ॥ ५४ ॥ काश्चिचंपक गौरांग्यः । सरंगा हि मृगे ॥ कणं हल्ली सकसुखं । मंगलीभूय चक्रिरे ॥ ५५ ॥ यांदोलन कलान्यासं । घवेऽन्यासमुपेयुषि । दर्शयामास घस्त्रेऽपि । मुखेन च शशिभ्रमं ॥ ५६ ॥ एवं खेलत्सु हर्षेण । जनेषु निखिलेष्वपि ॥ जस्तोऽपि समं शक्ति सिंहेन विपिनं य|| ७ || चारुतां विपिनस्यैष । पश्यन् प्रतिपदं मुहुः ॥ नामग्राहं दर्श्यमानां । शक्तिसिं| हेन तदिदा ॥ ५० ॥ मुक्ताचूर्णसवर्णार्णः - संपूर्ण कुंरुमप्रतः । व्यालोकयल्लोचनैक - सुनगंजरताधिपः || ५ || शतपत्रादिसौवर्ण-कमलैः कमलालयैः ॥ कलितं कलहंसादि-पक्षिध्व For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माढा० ॥ २८७ ॥ Page #292 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय : ॥२८८॥ www.kobatirth.org निमनोहरं ॥ ६० ॥ ॥ मंश्गज स पर्यन्य विपर्ययपरां सृजन् ॥ नवाच चक्रवर्तीशः । शक्तिसिंहं हसन्मुदा ॥ ६१ ॥ अनिझोऽसि वसन्नत्र । तत्पवित्रय मत्श्रुती ॥ एत्मावाविवि- वार्त्तापीयूषसेकतः ॥ ६२ ॥ चक्रिणोक्तमिति श्रुत्वा । शक्तिसिंहो गिरे जग || तातपादा इहाजग्मु - श्वकिन्नागां व वंदितुं ॥ ६३ ॥ पृछतो मे जिनाधीश - मिंशेऽवोचगिरेः प्रथां ॥ तत्तत्तापरिपुध्वंसि शस्त्रीं पावित्र्य कारिणीं ॥ ६४ ॥ यथादिष्टं च कुंमस्य । माहात्म्यं तत्तथा श्रुणु ॥ सर्वतीर्थावताराख्यं । नाम्ना कुंरुमिदं महत् ॥ ६५ ॥ केवलज्ञाननस्तीर्थ - कृतश्चैत्ये पुरा गरौ ॥ उत्सर्पिण्या मिह प्राप्तः । सौधर्मत्रिदिवाधिपः ॥ ६६ ॥ तेन तीर्थकृतः स्नात्र-कृते कुंमेऽत्र निर्मिताः || गंगासिंधुपद्महृद - मुखास्तीर्थजलाशयाः ॥ ६७ ॥ यत्र स्नात्रविधानेन । सर्वतीर्थफलं जवेत् ॥ स्त्रापितः पयसास्यैव । जिनो मुक्तिं च यद्धति ॥ ॥ ६८ ॥ अस्योदकैर्जिनस्यांहि - प्रकालनपवित्रितैः ॥ विषार्त्तिर्याति विलयं । त्रिविधाप्यतिदारुणा || ६ || कुष्टादिः सकलो व्याधि- राधिस्तु व्रजति कयं ॥ यङ्गलस्नानतः कांतिः । कीनिर्धृतिर्भवेत् ॥ ७० ॥ बहुकालादिदे जीर्ण – मनूस्य छिलाचयं ॥ पुनर्विशेषावृधे । प्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माढा० ॥ २७८ ॥ Page #293 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजयनावोऽस्य तथाधुना || १ || इति प्रजावं विज्ञाय । तस्य कुंभस्य चक्रिराट् ॥ शक्तिसिंहात् परां प्रीति-माससाद ॥२॥ सुवासनः ॥ ७२ ॥ चक्री पुनर्वहकिना । तच सजमचीकरत् ॥ तज्जैरथ पुण्यन्नर-जर्जर न. वपंजरं ।। ३ ।। वैडुर्यवजमाणिक्य-पनरागादिकांतिन्तिः॥ विचित्रवारिलहरी-मंमितं तदनाद नशं ॥ ४॥ तदादि जारतं कुंभ-मिति तख्यातिमागमत् ॥ महाहदनदीकुंभ-अवच्चोतःप्रनाववत् ॥ ७ ॥ अतिक्रम्य स तां चक्री । त्रियामामेकयामवत् ॥ नामवादयप्रातः । प्रस्थायिजनदूतिकां ॥ ६ ॥ स तत्र कुंमे सुस्नातः । समं पत्न्या सुलझ्या ॥ बिवाणो वाससी रम्ये । प्रापछिखरमादिमं ॥ ७ ॥ ततः सौधर्मपतिर-प्याययौ तकिया। प्रणुनो नतिरंगेण । स्नेहेन च विमानगः॥ ७० ॥ प्रालिलेंगतुरानंदा-न्मियो जरतवासवौ ॥ प्रात्मनोरिव देहैक्यं । कुवैताविव सर्वतः ॥ ७॥ ॥ श्रीनानाथ गुरुणा । समं वासवच- | क्रिणौ ।। मुख्यं शृगं पुष्पदंता-विव पस्पृशतुर्मुदा ॥ ७ ॥ चक्री प्रदक्षिणीचक्रे । शकेल सह संमदात् ॥ राजादनीं करती शक् । हीरं पुष्करवार्दवत् ।। ।। मणिमालसंस्थान A ए॥ . For Private And Personal use only Page #294 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२७०॥ www.kobatirth.org तदधः पाकां विनोः ॥ ननाम चक्री शक्रेण । कारितां दर्शितामपि ॥ ८२ ॥ विलिलेप म | पाक कर्द्दमैः ॥ श्रर्चयञ्च पारिजात - पाटलाप्रमुखैः सुमैः ॥ ८३ ॥ विभुं मनसि संचिंत्य | साक्षाद् ज्ञानसमुज्ज्वलं ॥ स ननाम जगवतः । पादयोः प्रतिरूपकं ॥ ॥ ८४ ॥ ततो जगाद सानंदः । सुत्रामा चक्रवर्त्तिनं ॥ सुधामधरयन् वाणी - मधुना विधुना समं ॥ ८५ ॥ प्रायः कालवशान्मृर्त्त्या । हीयमानगुणस्पृशः ॥ विना मूर्ति गिरावेव । श्रद्दधास्यति न क्वचित् ॥ ८६ ॥ तीर्थं पर्वत एवायं । पवित्रस्तीर्थकृत्कमैः । विशेषाद्वासनावृ | प्रसादोऽस्तु जिनेशितुः || ८७ ॥ यदा यदा तीर्थकृतां । येषां येषां जवेन स्थितिः ॥ तदा तदा जवत्यत्र । तेषां तेषां च मूर्तयः ॥ ८८ ॥ अधुना वृषः स्वामी । जयत्यादिमतीकृत् ॥ विधेद्यतोऽत्र तन्मूर्त्ति - चैत्यं स्वपुरचैत्यवत् ॥ ८० ॥ यथा वा बाहुबलिना - कारि तक्षशिलापुर || प्रासादो मंम्पैश्चतुरशीत्या मंमितस्तथा ॥ ७० ॥ इतवचनाच्चकी । विपोद्यत्सुवासनः ॥ श्रादिशत्सोमयशसोद्दिष्टचैत्याय वईकिं ॥ ९१ ॥ त्रैलोक्यविक्रमं नाम । प्रासादं जताया || सूत्रयन्मणिरत्ने --र्वई किर्दिव्यशक्तिमान् ॥ ९२ ॥ सिंहनादमुखास्त For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ २००॥ Page #295 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir AN शत्रुजयत्र । मंझपाः पूर्वदिङ्मुखाः ॥ तांतिस्म भुवनानोग-वत्रानाः सैकविंशतिः ॥ ए३ ।। दकि- माहा यस्यां नशाल-प्रमुखाश्चैकविंशतिः ॥ प्रतीच्यामपि तावंतो । मेघनादमुखा वभुः ॥ ए॥ ॥२१॥ कौवेर्यां च श्रीविशाल-मुखास्तावंत एव हि ॥ मंझपा रत्नमाणिक्य-मयूखोल्लेखितांवराः॥ ॥ ए५ ॥ नच्चः क्रोशावधिये । साईगव्यूतिसम्मतः ॥ विस्तारे धनुषामेक-सहस्रं स व्यराजत ॥ १७ ॥ चतुर्दिक्षु विनांतिस्म । मणितोरणमालिकाः ॥ दासा श्व चक्रियशः-पूर्णानां ककुनामन्ति ॥ ए॥ गवाक्षा लक्षास्तत्र । रत्नमय्योऽपि वेदिकाः॥ वलानकाहालकाश्च । क्नूवुरपरे नृशं । एए ॥ चतुर्मुखा रत्नमय्यो । मूर्नयो जगदी शितुः । तत्रासन शतमातम -प्रनापुंजसमप्रताः ॥ ४० ॥ तत्पार्श्वयोः पुमरीक-मूर्ती प्रत्येकमनुते ॥ शुशुनाते गुरुशुक्रा-विवाधिकतराती ॥१॥ कायोत्सर्गस्थितस्यापि । विनोर्मूर्तिमकारयत् ॥ परितो नमिविनमी-कृष्टासी चापि पतिः ॥२१॥ ॥२॥ प्राकारत्रयमध्यस्थं । केवलज्ञानिनं जिनं ॥ चतुर्मुखं धर्मतत्वं । नापमाणमकारयत् ॥३॥ स्वमूर्नेि तत्पुरश्चक्री । विहितांजलिसंपुटां ॥ न्यस्तदृष्टिं युगादीशे । शिल्पिना मोऽ-- For Private And Personal use only Page #296 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२२॥ www.kobatirth.org प्यची करतू || ४ || श्रीनाजेर्मरुदेवायाः । पूर्वजानामपीह सः ॥ समासादा रत्नमूर्ती-रकारयदथो मुदा ॥ ५ ॥ तचैत्ये रत्नजे मूर्ती - रेजतुर्मणिनिर्मिते || सुनंदासुमंगलयोः । सूर्यातरितदीपिके || ६ || सर्वज्ञानमया मूर्ति बीम्यास्तत्राजवच्छुन्ना || सुंदर्याश्च निधानस्था । सर्व संपत्प्रदायिनी || ७ || जाविनामर्हतां बिंवाः । स्वस्ववर्णीक मानतः ॥ अभूवन् नवगेदस्थाः । समं शासनदैवतैः ॥ ८ ॥ अन्येषां निजबंधूनां । मूर्त्तयो मणिरत्नजाः ॥ कारिता जरतेशेन । सप्रासादा बभ्रुर्भृशं ॥ ए ॥ इत्थं निर्माय तीर्थेऽत्र । विचित्राश्चैत्यमालिकाः || आदिशतू शिपिनश्चित्र - करान् रक्तकपूजकान् ॥ १० ॥ भृंगारस्थाल कलश-छत्रचामरदीपकान् ॥ विभूषण रात्रिकाणि । जिनाचयै मुमोच सः ॥ ११ ॥ तत्र तीर्थे गजरथो । गोमुखो नाम गुह्यकः ॥ वरदानाकमाला- दो दक्षिणपार्श्वतः ॥ ११ ॥ मातुलिंगपाशन्नृनयां | वामदोर्भ्यां च शोजितः ॥ तप्तकांचनस-स्तत्रानूश्कः स्वयं || १३ || || नामतोऽप्रतिचक्रेति । देमाना गरुमासना || वरदाभानृच क्रि- पाशिनिर्दहियैर्भुजैः ॥ १४ ॥ वामद स्तैर्धनुर्वज - चक्रांकुशधरैर्युता ॥ तत्र तीर्थेऽनवका - दक्षा शासनदेवता ॥ १४ ॥ ॥ अ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २०२॥ Page #297 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsur Gyanmandie www.kobatirtm.org शत्रंजय श्र स्वह्नि बाहुबलिः । श्रीनानो विनमिनमिः ॥ अन्येऽपि सूरयस्तह-दमिलन वासवादयः॥ माहा ॥ १५ ॥ गुरुद्दिष्टोपदारौघं । समंतात् शक्रशासनात् ॥ प्रानियोगिसुराः शीघ्र-माहरन न॥शएतिहारिणः॥१६॥ हादशांगोक्तविधिना। चैत्यानि प्रतिमाश्च ताः॥प्रत्यहिपन शांतिकर्म पुरस्सरमृषिव्रजाः ॥ १७ ॥ वासाहतान् सूरिमंत्रे-गानिमंत्र्य पवित्रितान् || चिकिपुर्वज। दमेषु । समं संघेन मूर्तिषु ॥ १७ ॥ सर्ववादित्रवृंदोत्य-ध्वनिमःवलध्वनिः ॥ पावित्र्यं सर्वकर्णेषु । तदासूत्रयउससन् ॥ १५ ॥ प्रतिष्टाया महश्चैवं । तत्रासीबक्रिनिर्मितः ।। अधिष्टातृसुरैश्चापि । प्रत्यक्षीनूय संस्थितं ॥ ५० ॥ जन्मस्नात्रमिव स्नात्रं । तत्र चक्री ततोऽकरोत् ॥ सुवर्णरत्नकलौः । सन्मंत्रोचारपूर्वकं ॥ १ ॥ कर्पूरागुरुककोल-कस्तूरीचंदनादिन्तिः ॥ विलिलेप जिनस्यारी । कीर्त्या विश्वं च चक्रनृत् ॥ २२ ॥ गुरून ज्ञानगुरुन् चक्री । ददि-श णांगे न्यवेशयत् ॥ वामांगे वतिनीः सर्वाः । सममंतः पुरीजनैः॥ २३ ॥ अथो चंपकमंदार- ॥२३॥ संतानहरिचंदनैः ॥ पारिजातकल्पडुम-मल्लीबकुलवारिजैः ॥ २४ ॥ केतकीमालतीदामयूथिकाकरवीरकैः ।। शतपत्रजपाजाति-कल्लारप्रमुखैः सुमैः ॥ २५ ॥ विचित्रसौरनोल्लास For Private And Personal use only Page #298 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२५४॥ www.kobatirth.org कृष्टा लिस्पष्टलास्यकैः ॥ शक्रचक्रिमुखाः सर्वे । चक्रुः पूजां जगत्पतेः ॥ २६ ॥ - ततोऽतैः फलैर्धूप-दीपनैवेद्यवारिभिः ॥ विचित्रैर्विदधुः सर्वे । जिनाग्रे प्रकरं वरं ॥ || १७ || रात्रिकं दधत्पाणौ । कांतिविच्छुरिताननः || शुशुभे स शुभारंभो | दिनारंज इवांशुमान् || १८ || चांदनीं तिलकश्रेणिं । चकुः शक्रमुखा नृपाः ॥ चक्रयंगे सानवत्तस्य । वादिनी || २ || प्रतीच्छन सुमनोवृष्टिं । प्रदक्षिणपथा नृपः ॥ रराज भ्रामयन्नीरा-जनां सर्वतमोऽपां ॥ ३० ॥ एक एव जगद्दीपो - विभुरित्युञ्चरत्रिव ॥ मांगल्यदीपकचैक- शिखोऽनात् तत्करस्थितः || ३१ || यद्यद्ददौ तदा चक्री । प्रमोदपरिपेशलः || जाविनीं तत्फलावाप्तिं । ज्ञानिनो यदि जानते ॥ ३२ ॥ ननाम वामिनीकुर्वन् । कर्माणि वपुषा सद ॥ भक्ति नारादपारात्स । भरतो जिनमादिमं ॥ ३३ ॥ प्रदोषो मंगलानां स । मंगलैकनिकेतनं ॥ नास्पर्शि पाणिनिः कैः कै- नवजाड्यविघातकः || ३६ || रोमांचकंचुकं विभ्रच्छ्वछ विप्लुतः ॥ पीस शेखरीकुर्वन् । स्तुति पूजां विनोर्व्यघात् ॥ ३५ ॥ क्वाहं बुधि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २०४ ॥ Page #299 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २९५ ॥ www.kobatirth.org नैहनः । क्व च त्वं गुणसागरः ॥ तथापि त्वां स्तवोम्येष | त्वनक्तिमुखरीकृतः ॥ ३६ ॥ त्वया इतास्तपोऽस्त्रेण । सर्वश्रान्येन दुर्जयाः ॥ रागाद्या रिपवः स्वामि-नात्मनः स्वार्थघातकाः || ३७ || रागाद्यै रिपुनिर्देवा - नासा अन्ये विमंत्रिताः ॥ पश्यंति ते बहिः शत्रून् । विहायांतर्निकर्त्तिनः || ३८ ॥ श्रनंतज्ञानमाहात्म्य-वारिधे चतुरप्रनो || जगत्प्रदीप जगवन् | नाजेय जवते नमः || ३ || अष्टांगानि तथा नाय । जवान योगस्य निर्ममे । यथा तानि प्रवर्त्तते । कर्माष्टकनिपिष्टये ॥ ४० ॥ शत्रुंजय शिरोरत्नं । श्रीनानिकुलज्जास्करं || स्वर्गापवव्यापार - निदानं त्वां विज्ञो स्तुमः || ४१ ॥ रत्नेन कांचनमिव । तेजसैव ननोमणिः ॥ अलंकृतं त्वया नाथ | तीर्थं शत्रुंजयं ह्मदः ॥ ४२ ॥ नाभ्यर्थये स्वर्गसुखं । न मोक्षं न नरश्रियं ॥ सदा त्वत्पादपद्मानि । वसंतु मम मानसे ॥ ४३ ॥ इत्यनिष्टुत्य जरतो । जक्त्या श्रीनाजिनंदनं ॥ मुकुटस्पृष्टभूपीः । पंचांगप्रणतिं व्यघातू || ४४ || ततः श्रीमरुदेवाया । मातुः श्रीप्रथमप्रनोः || प्रश्रमस्या सिद्धस्या - र्चयित्वा स्तुतिमातनोत् ॥ ४५ ॥ आदौ यया जनकृपापरयावतीर्य । विश्वं समीक्ष्य रिपुनिः परिभू For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ए५॥ Page #300 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय यमानं ॥ दध्र जगभुिरलीतिकरः स्वकुदौ । तामेत्र नौमि बहुशो मरुदेवीनानी ॥ ६ ॥ या क्षीणसौख्यमयमोक्षकृताधिवासा । चिञपतावगतसर्वजगत्स्वन्नावा ॥ विश्वातिशायिजिन॥२॥ मौक्तिकशुक्तिकाला । तां योगिनी जगवतीं त्रिविधं नमामि ॥ ४० ॥ यस्याः परा परमयो गपरा न नारी । स्वारीन् जघान किल या करिकुंजसंस्था ॥ अग्रेसरीव निजसूनुमुखावलोक-हेतोर्गता शिवपदं बहुवत्सलत्वात ॥ ए॥ मातर्न चेन्नवासि तूमिविजूषणे त्वं । योगीश्वरी विदितवस्तुसमस्तन्नावा ॥ नाथः क्व तत् क्व च जगत् क्व च बोधिलानो । ज्ञानं कुतः क्व च शिवं क्व च वैरिनाशः ॥ ५० ॥ देवि त्वदंहिनखदीधितिसंगतो मे । गाई ताध्यमखिल बिलयं प्रयातु ॥ आद्यस्य विश्वसुगुरोरपि कारणं त्वं । तत् त्वां स्तवीमि च नमामि च चिंतयामि ॥ ५५ ॥ जननी जगदीशस्य । योगिनी जगदीश्वरी॥ मंगलं मरुदेवा। मे। कुरुतात् सुरसेविता ॥ ५५ ॥ इत्यनिष्टुत्य तामेष । ययावत्र महामनाः ॥ चैत्ये ब्राद- * म्या अर्चयञ्च । तां स्तोतुं चानिचक्रमे ॥ ५३ ॥ या सर्वा सर्वविश्वस्थितिरिति विदिता यो गिनी योगिनिर्या । ध्येया स्प्रेयस्वन्नावा जवजयहरिणी तारिणी या नतानां || या दिव्या ॥२६॥ For Private And Personal use only Page #301 -------------------------------------------------------------------------- ________________ Shin Maha Acharya she KailassagarsunGyanmandir www.kobatirtm.org Jain Aradhana Kendra माहा ॥२ जय दिव्यशक्तिः सुरनरमहिता मंत्ररूपस्वरूपा। सा ब्राह्मी विश्वमाता दिशतु मम सुखं श्रीयुगा- - दीशपुत्री ॥ ५५ ॥ या मानवहिपखगाहिकुलोनवेषु । जीवेषु जीवकलया श्वसनचलेन ॥ सं॥ लक्ष्यते जगति जाग्रदशेषन्नावा । ब्राह्मीं नमामि जगदीशसुतामहं तां ॥ ५५ ॥ यां योगि नः परसमाधिपरा हृदाजे-ध्यारोप्य कुंदविशदां सहसा स्मरंतः ॥ नन्मुच्य पापपटलं कल यति तत्वं । तां जारती विशदशीलधरां नमामि ॥ ५६ ॥ सुरासुरनरैवैद्या । श्रीयुगादिजि1 नांगजा ॥ शब्दब्रह्मसवित्री स्ताद् । ब्राह्मी विघ्नौधशांतये ॥ ५७ ॥ इत्युदीर्य प्रणम्याथ । सुं दर्याश्चैत्यमाप्य च ॥ तामन्यय॑ च चकीशः। स्तोतुमेवमुपाक्रमत् ॥ ७॥ सुंदर स्वसरसि वितिनूषा । सदिमलकणवतामसि नित्या ॥ त्वत्कृते जगदिदं बहुधैवं । सनपांसि तनुते । मनुते त्वां ॥ एए ॥ कर्करास्थितृणमुख्यपदार्था । रत्नशंखमिति चित्रकरूपा ॥ यन्नवंति ननु तत्र च लक्ष्मि । स्फुर्जतीति तव दृष्टिनिवेशः ॥ ६॥ आश्रितो नगवतीद जवत्या। नीच- वंशजनितोऽपि नरः स्यात् ॥ स कुलीनबुधवृजनानां । सेव्य एव तव सेशकृते शक् ॥ ॥१॥ त्रिभुवनमपि देवि त्वत्प्रसादादिदं स्या-दखिलजननिषेव्यं कर्तृ सर्वेप्सितानां ।। - ए॥ For Private And Personal use only Page #302 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥इए। www.kobatirth.org बु वति मनसि धर्मस्यादशे यच्च लक्ष्मि । त्वदनुगतजनानां । वीक्षणं कारणं तत् ॥ ६२ ॥ च धृतिस्त्वं च । मतिस्त्वं च जगदिते ॥ आदिदेवकुलांनोधि-लक्ष्मि त्वां सुंदरीं स्तुमः ॥ ६३ ॥ सुंदर्या इति निर्माय । स्तुतिं जक्तिरोन्नतः ॥ प्रणिपत्य च नूपालो । जिना - च यत्पराः || ६४ || सुवर्णरूप्यवासोनिर्महाध्वजमथो ददौ । प्रतिष्टितं गणधरैः । प्रासादेष्वखिलेष्वपि ॥ ६५ ॥ ततः कृतोत्तरासंगो । गुरोरन्यर्णमेत्य च ॥ चक्री प्रदक्षिणां दत्वा । तत्पादावप्यपूजयत् ॥ ६६ ॥ चंदनेनार्चयञ्चक्रवर्ती च चरणौ गुरोः ॥ चंदनं गुरुरादाये -त्युवाच च वचो मुदा ॥ ॥ ६७ ॥ श्रीसृरिसूरिमंत्र- प्रतिष्टितं दृष्टिदोषसंयमनं ॥ गुरुकरसरोजजातं । तिलकं ते मंगलं दद्यात् ॥ ६८ ॥ नदीर्येति चकारासौ । श्रीनाजतिलकं मुदा || जाले श्रीनरतेशस्य । मुक्तियौषधोपमं ॥ ६५ ॥ इवामि क्षमाश्रमण | वंदितुं चेत्युदीर्य सः ॥ तदनुज्ञामपि प्राप्य । चक्री श्रीनाजमानमत् || 30 || वश्यौषधं सर्वलक्ष्म्या । विपत्पन्नगगारुमं || धर्मलाददौ तस्मै । गुरुः संसारतारकं ॥ ७१ ॥ पातुं तन्मुखशीतांशो - र्वाक्सुधां जरताधिपः ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ इ‍ना Page #303 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ इला www.kobatirth.org चकोर इव तस्याग्रे । निषसाद प्रसादनृत् ॥ ७३ ॥ तन्मुखेंदूदयात्कामं । श्रीगुरोः श्रुतसागरः ॥ श्रमानिवांतः स्वादेश - मित्राद् बहिरुपाययौ ॥ ७४ ॥ त एव धन्या मनुजाः । कृतकृत्यास्तएव हि ॥ भूषितास्तैरियं भूमिः । पूजयंतीह ये जिनं ॥ ७५ ॥ जयना वाजिनो मत्तमातंगाः सर्वसंपदः । अनुरक्ताः सेवकाच । श्वेतं वत्रं सचामरं ॥ ७६ ॥ सिंहासनं महाश । साध्यः शुद्धांतयोषितः ॥ संगीतं गंधवस्तूनि । विचमा वारयोषितां ॥ ७७ ॥ षटूत्रिंशापात्राणि | विनोदास्तद्विनिर्मिताः ॥ स्युर्यत्रैतानि रम्याणि । तचज्यं जिनपूजया || ॥ ७८ ॥ दक्षा घृतेन पयसा । सितया चंदनेन च ॥ पंचामृतेन योऽर्हतं । स्त्रापयेत्सोऽमृताशनः ॥ ७ ॥ पाणिनियैर्जिनाधीशः । पूज्यते सेव्यते सदा । जवंति विजवोदारा -स्ते जगज्जनतोपरि || GO || यद्येकवेलं क्रियते । दिवसे जिनपूजनं ॥ तदनेकन्नवान्यस्तं । पापं नाशयति णात् ॥ ८१ ॥ जिनस्य दर्शनं प्रात-नैशं पापं व्यपोहति । मध्याह्ने दिनजं रात्रावेकजन्मार्जितं पुनः ॥ ८२ ॥ चतुरो जिनपादांते । यो मुक्त्वा कुसुमांजलीन || तीर्थोदकैः स्त्रपयति । जिनं न स चतुर्गतिः ॥ ८३ ॥ जलपुष्पातैर्धूपैः । फलनैवेद्यदीपकैः ॥ स्तुति For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ इला Page #304 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०० ॥ www.kobatirth.org निश्व जिनं जक्तया । पत्राद्यैरपि पूजयेत् ॥ ८४ ॥ श्रष्टांगैरिति पूजायाः । साधितैः श्रीजिनाइया || संजवंति सदाभ्यासे । सिद्धयोऽष्टावपि स्फुटं ॥ ८५ ॥ नृप्त्वा सङ्घव्यवीजानि । सasi शुभाशयाः ॥ समये जावनांजो नि-ये सिंचंति कृतादराः || ६ || सप्तरज्जुप्रमितं । जिल्ला लोकं समाधिनिः ॥ लोकाग्रमतुलज्ञान- सुखमासादयंति ते ॥ ८७ ॥ युग्मं ॥ 1 तत्रादौ मणिरत्नाद्यै- मरूप्यदृशञ्चयैः ॥ काष्टैर्वा जिननाथस्य । प्रासादं प्रवितन्यते ॥ ॥ ८८ ॥ कारयति जिनानां ये । तृणावासनपि स्फुटं || अमित विमानानि । ते लनंते त्रिविष्ट || ८ || सुश्लिष्टरत्नदेमाद्यैर्नवानिव हि ये पुनः ॥ तेषां पुण्यप्रधानानां । को वेद फलमुत्तमं ॥ ८ ॥ || काष्टादीनां जिनावासे । यावतः प्ररमाणवः ॥ तावैति पख्यलक्षाणि । तत्कर्त्ता स्वर्गजाग्नवेत् ॥ ७० ॥ नूतनाईइरावास - विधाने यत्फलं जवेत् तस्मादष्टगु पुण्यं । जीर्णोधारे विवेकिनां ॥ ५१ ॥ शत्रुजपादितीर्थेषु । प्रासादान् प्रतिमाश्च ये ॥ कारयति हि तत्पुण्यं । ज्ञानिनो यदि जानते || १ || ततो जिनानां विवानि । मणिरत्नेश्व हेमनिः ॥ रूप्यैः काटैर्द्वषनिर्वा । मृदा वा जावशुक्षितः || ३ || एकांगुष्टादिसप्त-शतांगु For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ३०० ॥ Page #305 -------------------------------------------------------------------------- ________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra माहा शत्रुजयटावधिः प्रनोः ॥ ये कारयति विवानि । मुक्तिश्रीस्तस्य वश्यगा ॥ ४ ॥ युमकं ॥ एकां- गुलमिदं विवं । निर्मापयति योऽहतां ॥ एकातपत्रसाम्राज्यं । लनते स जवांतरे ॥ ५ ॥ । ३०१॥ मेरोर्गुरुर्गिरिर्नान्यः । कल्पशेर्न परो द्रुमः ॥ न धमों जिनबिंबानां । निर्माणादपरोऽनुतः ॥ ॥ ६ ॥ विधाय जिनविबानि । उर्गतिन्यो बिन्नेति कः । मृगेंइपृष्टसंस्थानां । गोमायुः प्रनवेत्कथं ॥ ए७ ॥ त्रैलोक्यसंपदस्तेषां । किंकर्यः स्युर्गृहांगणे ॥ निर्मापितानि बिंबानि।यैजिनानां गुरूक्तिन्निः ॥ ॥ प्रतिष्टामहतां यो हि । कारयेत्सूरिमंत्रतः॥ सोऽत्प्रतिष्टां लनते । यथावापस्तथा फलं ॥ ॥ यावर्षसहस्राणि । पूजयंति जिनं जनाः ॥ तावत् कालं विंवकर्ता । खन्नते तत्फलांशकं ॥ ५० ॥ प्रतिष्टितानां बिंवानां । यत्पूर्व दर्शने फलं॥ लोकक्ष्यहितं जंतो-स्तत्फलं वेत्ति केवली ॥१॥ कर्नुः स्वयं कारयितु-रनुमंतुश्च साहाय्य- कर्तुरपि ॥ शुनाशुनं तुल्यफलं । निर्दिष्टं श्रीजिनै विनां ॥ २॥ यत्र यत्र प्रतिष्टा स्या- । देशेऽय नगरऽईतां ॥ तत्र तत्र न रोगाः स्यु-न दुर्निदं न वैरता ॥ ३ ॥ या गर्गरी जलन तां जिननायकस्य । स्नात्रार्थमत्र शिरसा समुपादति ॥ ताश्चक्रवर्तिगृहिणीपदमाप्य मुक्ति ॥३०॥ For Private And Personal use only Page #306 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०२ ॥ www.kobatirth.org । मासादयंति शुभचिनवशा वशा हि ॥ ४ ॥ शरीरभित्र निर्जीवं । निर्विद्य इव सत्सुतः ॥ त्रिमिव सवं । निःपुत्रमिव सत्कुलं ॥ ५ ॥ विना जलं सर इव । व्योमेव गतास्क - ॥ प्रतिष्टं तथा बिंबं । नैवमर्हति चारुतां ॥ ६ ॥ ॥ ज्ञानं विना हि संसारो । ज्ञा| नेन शिवसंगमः ॥ सिद्धांताराधनाद् ज्ञानं । तद् द्विधा व्यजावतः || ७ || उत्तरी वर्त्तिका दिव्य–दोरकाः पत्ररक्षणे ॥ वेष्टनं दीपकद्येोतो । धूपचंदनजाश्वटाः || ८ || संगीतमष्टमांगटयं । फलपुष्पाकतैरपि ॥ पूजनं पुस्तकानां यत् । तदव्याराधनं विदुः ॥ ए ॥ कु ॥ श्र वर्ण श्रद्दधानं च । पठनं पाठनं तथा । तद्विदामपि भक्तिश्च । जावपूजन मिष्यते ॥ १० ॥ इत्थमागमपूजेयं । जवजाड्य विघातिनी || केवलज्ञानजननी | कृता जवति भूपते ॥ ॥ ११ ॥ ज्ञानाराधनतो मर्त्यश्वक्रिशक्रमुखान् जवान् ॥ लब्ध्वा तीर्थे च सद्ज्ञानं । लोकायमधिगच्छति ॥ १२ ॥ चतुर्विधस्य संघस्य । पूजनं पर्युपासनं ॥ चतुः क्षेत्रमिदं प्राहु-लोंकोत्तरसुखप्रदं ॥ १३ ॥ चिंतामणिः करे तस्य । कल्पवृक्षस्तदंगणे || कामधेनुः पुरस्तस्य । संघोऽभ्येति यदालयं ॥ १४ ॥ निष्कलंकं कुलं तस्य । जननी तस्य जाग्यन्नृः ॥ करगा त For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३०२ ॥ Page #307 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय : ॥ ३०३ ॥ www.kobatirth.org स्य लक्ष्मीः स्यात् । संघोऽन्येति यदंगलं || १५ || संघपादरजो यस्य । शिरः स्पृशति सेवितं || || तीर्थसेवाफलं तस्य । पवित्रस्य जवत्यहो ॥ १६ ॥ अघौधधर्ममेघालि - दरिद्र्यर जनीरविः || कर्मवारणपंचास्यो । जीयात्संघः सनातनः ॥ १७ ॥ फलतांबूलवासोनि-नजनैश्चंदनैः सुमैः ॥ श्रीसंघः पूजितो येन । तेन प्राप्तं जने । फलं ॥ १८ ॥ सप्तक्षेत्रमिदं भूप । जैनराज्ये सदाफलं ॥ अत्रोतं धनवीजं हि । निर्विघ्नादयन्नृन्नवेत् ॥ १७ ॥ श्रुत्वा श्रुत्वापि चक्रेश- स्तन्मुनेर्वचनामृतं ॥ अतृप्त इव मूर्द्धानं । डुधुवैतश्च मत्कृतः ॥ २० ॥ नमस्कृत्य गुरोः पादा-वन्यानपि मुनीश्वरान् ॥ चक्री निजालयमगात् । संस्मरन मुनिजारती ॥ २१ ॥ बुभुजे षड्रसवतीं । चक्री रसवतीं ततः ॥ मोदमानः कणं प्राप । निशं प्रशसने वरे ॥ २२ ॥ त्थाय महीपालो । वासवावासमाययौ ॥ सोमयशः शक्तिसिंह- सुषेणाद्यैर्नपर्वृतः ॥ २३ ॥ स शक्रोऽपि मदीशक्र - माक्रर्मतं निजालयं ॥ दृष्ट्वा प्रहृष्टचित्तः सन्नुदतिष्टन्निजासनात् ॥ ॥ २४ ॥ नज्जावेकासनासीनौ । वासवदितिवासवैौ । तयोः सुबिंबावन्योऽन्यं । शुशुभाते म होदयौ ॥ २५ ॥ कथानुकथनोनूते । भृशमालापकौतुके ॥ सक्रंदनो नृशं प्रीत-स्तं जगाद For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३०३ ॥ Page #308 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०४ ॥ www.kobatirth.org जगद्दिभुं || २६ || पूज्योऽस्माकं युगादीशः । किंकरास्तस्य ययं ॥ त्वं तु तस्यांगजश्वक्री । चरमं देहमाश्रितः ॥ २७ ॥ तीर्थोदारकरः संघा - धिपतिश्च ततो मम ॥ लघुः समो वा पूवा | सर्वश्रासि महीधव ॥ २८ ॥ ॥ त्वयादृतां जिने पूजां । लोकोऽप्यनुकरिष्यति ॥ विशेषान्मत्कृतां तां तु । त्वमप्यनुकुरुच्चकैः ॥ २७ ॥ चक्रिएयंगीकृतवति । तदिंशेऽश्र समं सुरैः || विधिवनिमानर्च्य । विविधैः कुसुमादिभिः ॥ ३० ॥ ततोऽईदाशिषा माव्यं । विविधैव्यसंचयैः ॥ वृद्ध्यादाय सुराधीशः । स्वकंठे क्षिप्तवान् मुदा ॥ ३१ ॥ कीरोदे सहसा गत्वा । संपूर्ण कलशान जलैः || देववृंदैर्युतो याने । निविष्टो विविधोत्सवैः ॥ ३२ ॥ श्रन्येत्य तीर्थेशपादा- वस्त्रपयदसौ मुदा ॥ ददौ दानं च पात्रेच्यो । जनचित्तहरो दरिः ।। ३३ ।। ।। तदादि लोके विख्यातः । सोऽयमिंशेत्सवो महान् ॥ यथा महांतो वर्त्तते । तथा तत्कुरुते जनः || ३४ || भरतेशेन विहिता । जक्या शक्रले चाहता || पूजा बभूव विविधा । तदादि विविधोदया ॥ ३५ ॥ शक्रादेशादप्सरसो । दाहादूदूमुखा गणाः ॥ संगीतं सूत्रयामासु-जिनाग्रे जनदर्पदं || ३६ || त्रैलोक्यवशकुशीतं । गीतं स्वर्गादिसौख्यकृत् ॥ गीतं सर्वज For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३०४ ॥ Page #309 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ।। ३०५॥ नानंदि । गीतं सर्वार्थसाधकं ॥ ३५ ॥ सुखे खे समं गीतं । शकेक्षुरसतोऽधिकं ॥ तजी- तं जिनपूजायै । संगीतं पापहार्यतः ॥ ३० ॥ शुशन्नवस्त्रपानाद्यैः । स मुनीन प्रत्यलानयत्र ॥ तीर्थे तस्मिन सुवर्णस्य । स्पृशनिव स सौरनं ॥ ३९ ॥ सुवर्णरूप्यरत्नैश्च । जलान्नवसनादिन्तिः ॥ दारिद्यं दलयामास । न पुनः क्रियमर्थिनां ॥ ४० ॥ ददौ सुराष्ट्रां तीर्थस्य । पूजायै नरताधिपः ॥ तदादिदेवदेशोऽयं । विख्यातः क्षितिमंझले ॥१॥ एकासने समासीनौ । चक्रीशको बलानके । मिथः कयारसप्रीतौ । तत्र तस्थतुरेकदा ॥ ४ ॥ महाहृदावर्तनान्।ि विकसत्कमलाननां ।। जघनेनेव पुलिने-नानिरामां रसोज्ज्वलां ॥ ४३ ॥ अंतपिकुचां र. म्यां । हंसानवसनान्वितां ॥ तालवेणी च विभ्राणां । पश्यंती न धुमै रविं ॥ ४ ॥ शुन्नावहां पुण्यसंगां । पूर्वाब्धिपतिसंगतां ॥ शत्रुजयां शैवलिनीं । वलिनी स्वतरंगकैः ॥ ५॥ चकोरनयनां स्वच्छां । शुननूनृत्समुन्नवां ॥ कुलस्त्रीमिव सोऽपश्यद् । जरतः पुरतःस्थितां ॥ ॥३०॥ ___ चकोरचाषचक्राह-हंससारसशोनितां ॥ कलोललोलकमलां । मुंगीसंगीतसमतां ॥ For Private And Personal use only Page #310 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०६ ॥ www.kobatirth.org ॥ ४७ ॥ ननयोः शुंगयोर्मध्ये । मर्यादामिव संगतां ॥ दृष्ट्वा तां जरतोऽपृच्छत् । शक्रं केयमितो नदी ॥ ४८ ॥ ज्ञेऽप्युवाच चक्रेश | नदी शत्रुंजयेत्यसौ || गंगाधिकफला लोके । शत्रुजयनगाश्रयात् ॥ ४७ ॥ अस्या हदानां माहात्म्यं । कीर्त्यते चेत्पृथक् पृथक् ॥ तदा वर्षशतं याति । सत्यं वाचस्पतेरपि ॥ ५० ॥ केवलज्ञानिनोऽतीत तीर्थनाश्रस्य यत्पुरा || इशानपतिना स्त्रात्र - कृते गंगावतारिता || १ || श्रावैताढ्य गिरेरंत - हत्येषा घरातले || शत्रुंजनगायासे । दृइया शत्रुंजया ततः ॥ ५२ ॥ कांतिः कीर्त्तिः श्रियो बुद्धि-घृतिपुष्टिसमाधयः ॥ संर्वति जलस्पर्शा - इस्या वश्या हि सिध्यः || ३ || इंससारसचक्राद्याः । पहिलोऽपीह ये पयः ॥ स्पृशांति कमपमला । न स्पृशंति च तानपि ॥ ५४ ॥ अस्माकमूर्ध्वं गमनं । पतनं भवतामधः ॥ यद जिन्योऽजमुखैस्ता । इसंति स्वर्धुनी जवाः ॥ एए ॥ एतन्मृदो विलि ताशकू । प्रत्यंगज महारुजः || कादंबौषधिनिर्माताः । प्राप्नुवंति च मतां ॥ ५६ ॥ - स्यास्तीरडुमफला-न्यास्वादंति नराश्च ये । एतत्पयोऽपि नियमात् । पएमा सावधि तत्पराः ॥ ५७ ॥ ते वातपित्तकुष्टादि - रोगान् जित्वेव हेलया || स्वं वपुस्ततदेमानं । प्राप्नुवंति सु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३०६ ॥ Page #311 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रंजय कांतिमत् ॥ ५० ॥ ॥ यऊलस्नानतो यांति । पापान्यपि शरीरतः ॥ का कथा वात- 4 पिनादे-यत्माध्यस्यागदैरपि ॥ ५॥ सर्वतीर्थफलावाप्ति-प्रतिनूरियमंगिनां । सर्वपापहरा ॥३०॥ स्पर्शा-दपि शत्रुजया नदी ॥ ६ ॥ श्रूयतां चरितं चकि-त्रस्या नद्या हृदोजवं ॥ यत्पयः स्पर्शतः प्रापुः । सुखं शांतनुसूनवः ॥ ६ ॥ तथाहि श्रीपुरमिति । पुरमस्तीह मारते ॥ तत्र वित्रस्तशत्रुस्तु । शांतनोऽजनि पार्थिवः ॥ ६ ॥ सुशीलेति प्रिया तस्या-न्येयुः स्वप्नेऽतिधूसरं ॥ धूमकेतुं समालोक्य । प्रियायाकश्रयद्धुतं ।। ६३ ॥ तस्याः स्वप्नानुरूपोऽनूत् । क्रमात सूनुर्मखोसखः॥ राज्यलक्ष्म्याश्व मुख्यांगं । गजसैन्यं कयं ययौ ॥ ६ ॥ पुनः पुत्रो बनूवाय । तस्या स्वप्नसूचितः ।। आगर्नोत्पनितो हीनं । हयांगं चागमत्कयं ॥ ६५ ॥ तृतीयेऽपि सुते जाते । संपदो विपदं गताः॥ धर्मा इव जीववधे । लोग्ने सर्वगुणा इव ॥ ६६ ॥ चतुर्थतनयोत्पनि वार्नया सह श- त्रवः ।। अवेष्टयन सैन्यन्नर-पारैः श्रीपरं मदात् ॥ ६॥ प्रवीणकोशदकः सन् । निशायां शांतनो नृपः ॥ जायां सुशीलां तनयान् । क्वचिदादाय निर्ययौ ॥६॥ नीलमहानी ॥३०॥ For Private And Personal use only Page #312 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 800 11 www.kobatirth.org काल- महाकालक इत्यमी || नामनिस्तनयाः सप्त-व्यसनव्यग्रमानसाः ॥ ६५ ॥ द्यूतं. मांसं सुरा वेश्या । चौर्य पापईिसेवनं ॥ परस्त्रीषु रतिः सप्त । व्यसनान्याहुरुत्तमाः ॥ ७० ॥ द्यूतात् सर्वाणि जायंते । व्यसनानि पराएयपि ॥ लोकच्या हितकरं । तस्माद् द्यूतं विवर्जयेत् ॥ ७१ ॥ द्यूतेनार्थयशोधर्म-वधुवर्गकुलक्षयः || जवेनैरश्चनरक -गतिर्दुखैौघदायिनी ॥ ७२ ॥ शीघ्रं नरकगामी यः । स मां जजतु मानवः ॥ इत्याह यत् स्वनाम्नैव । तन्मांसं दूरतस्त्य| जेत् || १३ || गोमायुश्च पिशाचास्ते । ज्ञेया नरकगामिनः ॥ जिह्वास्वादरसान्मांसं । ये सदा ंति दुर्धियः ॥ ७४ ॥ अनर्थमूलं यन्मयं । मतिकांतियशोदरं || मातृनार्याननि च । कस्तो निषेवते ॥ ७५ ॥ परदारादरी हेयो । लोकक्ष्य विघातकः ॥ वेश्यायां पापवश्यायां । रतिः कार्या मनागू न हि ॥ ७६ ॥ प्रत्यवधबंधादि - कारका नरकप्रदा ।। इहान्यलोके सा त्याज्या | चौर्यवृत्तिः सुमेधसा ॥ ७७ ॥ चौर्येण कर्णनासादि - पाणिपादप्रपीनं ॥ नवेदिह पवित्रोऽपि । चांगालकुलसंभवः || १८ || धर्मडुमाणां मूलानिः । कीर्त्तिसौधमपीच्छटा ॥ पापः सर्वविद्विष्टा । श्रुणुयान्नापि वार्त्तया ॥ ७५ ॥ पापादिता मंति । ये जंतून संज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ३०८ ॥ Page #313 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०५ ॥ www.kobatirth.org वंति ते ॥ दुःखदारिद्र्यदुष्टार्त्ति-दुर्गतीनां कुलाश्रयाः ॥ ८० ॥ इत्यादिसप्तव्यसन - दोषाणामेकमास्पदं ॥ चत्वारस्तनयास्तस्या - भूवन्नपि च कुष्टिनः ॥ ८१ ॥ कुरूपाः क्रूरधिषणाः । कुसंसर्गपराश्व ते ॥ राजानं वेष्टयामासुः । कुग्रहा श्व वक्रगाः ॥८॥ देशाद् देशं भ्रमन् राजा । वनानमिवानिशं ॥ तैः कुपुत्रैर्न कुत्रापि । कुग्रहै रतिमाप्तवान || ३ || नित्यमत्यंतज्ञोक्तारो । रोगग्रस्तास्तथापि ते ॥ चिंतामुत्पादयामासु - भूपतेरिति चेतसि || ४ || दारिद्र्योपडुतैर्वैरि - विद्युतैः परजीविनिः ॥ जीविताशा विधीयेत या सा क्लेशाय केवलं ॥ ८५ ॥ विप्रतार्य कुतोऽप्येनां । कांतां पुत्रान् स्वकानपि ॥ श्रद्यादं स्वायुषः शेपं । करिष्याम्प चिरादपि ॥ ८६ ॥ विमृश्येति महाशैल - मारुरोद स कंचन ॥ जिनायतनमुत्तुंगं । ददर्शोपत्तिकासु च ॥ ८७ ॥ प्राणप्रयाणप्रस्थाने । स वडन्निव शंबलं ॥ जिनस्य संप्रतेश्चैत्यं । तज्जगाम कुटुंबयुक् ॥ ८८ ॥ तत्रैकमनुताकारं । सारवत् सर्वतेजसां ॥ नमस्यंतं जिनस्यांहीन । ददर्श पुरुषोत्तमं ॥ ८ ॥ तद्दर्शनान्मदीनाथो । विशेषोद्यत्सुवासनः ॥ प्रनाम जिनं तत्वादैक्यं कुर्वन् जिनात्मनोः ॥ ७० ॥ श्रल्पापि हि मनःशुद्ध्या । जिनन For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३०॥ Page #314 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रजयक्तिर्विनिर्मिता ॥ इह लोकेऽपि सत्सौख्य-दायिनी परलोकवत् ॥ ए१ ॥ धरणोऽहमहिस्वा- मी। तुष्टस्ते जिनन्नक्तितः ॥ नवकृते वरं ब्रूहि । जगादेति स तं नृपं ॥ ए॥ प्रीतस्त॥३१॥ चसा नूपो । ननामादिपतिं इतं ॥ नवाच च दर्शनं ते । दर्शकं मम संपदां ॥ ए३ ॥ प्रा धयिष्ये वरं पश्चात् । पूर्व ब्रूहि कश्रां मम ॥ क्रमाजातेषु पुत्रेषु । तत्तनाशोऽन्नवत् कथं ॥ ॥ ए॥ विज्ञाय तभवान ज्ञाना-हरणेने जगाविति ॥ महाटव्यामयं निखः । कयाख्यः प्राग्नवेऽन्नवत् ॥ ५ ॥ क्रूराशयोऽशुलध्यान-धरो ध्वस्तांगिसंचयः ॥ सोऽन्यदा तीर्घसंघातं । लुटित्वा वलितः पश्रि | ए६ ॥ आकर्णाकृष्टकोदंगो । मृगमन्वेषयन् वने ॥ श्रीसंयम मुनि स्वाग्रे-ऽपश्यद्ध्यानस्थिरांगकं ॥ ए || ॥ पृष्टोऽप्येणगति नाद । यदा वाचंयमः कृपी ॥ स त्वमेव तदेत्याख्यन् । निलस्तं मागणैय॑हत् ।। ए७ ॥ अस्त्वदन्यो नम इति । बदन व्यसुरनन्मुनिः ।। सोऽपि यो भ्रमनीतः । वयं सिंदेन तदिने ॥ एए॥दा मयाघाति पापेन । निरागा यन्मुनिर्बुवं ॥ इदमेतत्फलमनूत् । स पतन्नित्यचिंतयत् ॥ ६० ॥ स प्राप सप्तमी पृथ्वीं । मुनिघातजपातकात् ॥ त्रयस्त्रिंशत्सागराणि । सेहे खानि चाधिकं ॥१॥ ॥३०॥ For Private And Personal use only Page #315 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir RECE शत्रुजय अन्यानपि जवान लब्ध्वा । सिंहव्याघ्रादिकान वदून ॥ पुनर्नरककांतारा-तिथिः सोऽनूत्कु- मादा कर्मतः ॥ २॥ प्रांतस्मृतमुनिवध-कृतदुःकृतगर्दणः ॥ नत्य नरकानस्मात् । त्वत्सूनुर्नीलइत्यनूत् ॥ ३॥ राजन मुनिवधो घोरो। मुनिनिंदापि उस्तरा ॥ नपेक्षापि मुनीशगां । महाकृतदेती वे॥५॥तेन येन स्मरता । मुनेः स्वमरणोदये ॥ अवापि त्वत्कुले जन्मा-वशिष्ट विद्य ते तमः ॥ ५॥ महानोलः शूर इति । क्षत्रियोऽनूत्पुरा पुरि ॥ कंकायां नीमनृपतेः । सेवमन का स्वल्पविननृत् ॥ ६ ॥ अप्राप्नुवनिजं ग्रास-ममात्यानां विपर्यये । दारिद्योपद्रुतोऽत्य । सोऽन्यदा स्वगृहान्ययौ ॥ ७॥ सारासारं रसवत्याः । कुर्वन्नुक्तः स नार्यया ॥ प्राणेश सारवस्तूनि । न प्राप्नोमि करोमि किं ॥७॥ नाहृतं नितंविन्यः । पचंत्यन्नघृतादिकं । अघेदमेव गेहेऽनू-तत्कथं करवाण्यहं ।। ए ॥ स शूरस्तेन वचसा । ज्वसत्कोपदवानलः॥ज- ॥११॥ धान खोष्टुना कांतां । मूर्चिता मृतिमाप सा ॥ १७॥ कोलाहलस्ततस्तस्य । सुतया विदधे महान् ॥ तलारको ब्रमंस्तत्र । शुश्राव च समाययौ ॥ ११ ॥ तं बध्वा निन्युरन्यणे । तला. For Private And Personal use only Page #316 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ३१२॥ www.kobatirth.org रोमनृतः ॥ नृपोऽपि शूलिकायै तं । समादिकम् कृतागसं ॥ १२ ॥ स शूलिकावेदनया । मुनेः पंचनमस्कृतिं ॥ श्रुण्वन् दत्तादरस्तस्यां । मृत्वा षष्टीं ययौ महीं ॥ १३ ॥ भुक्तवा तत्र निजं कर्म । नारीवधसमुन्नदं ॥ स नमस्कारश्रवणाद् । राजन् त्वत्सूनुतां ययौ ॥ १४ ॥ निःशरण्या सदा जीरु - स्तामनीयापि नाबला || यतः सा कुपिता लोक- इयघाताय जायते ॥ १५ ॥ तृतीयस्त्वत्सुतः काल । इत्यसावित्र्यनंदनः ॥ पुरा जन्मनि कामांघो । बभूवागम्यगामुकः ॥ १६ ॥ स नित्यं गुरुदेवानां । निंदको धर्मघातकः ॥ इव्ययौवनगर्वेण । पित्रोराज्ञां न मन्यते ॥ ॥ १७ ॥ कारणं देवधर्माणां । तत्वे जवति सद्गुरुः || सुगुरुर्निदितो येन । त्रयस्तेनावधूनि॥१७॥ देवदर्श निधर्माणां । यः कुर्यान्निंदनं नृप । स चांगालजवान् लब्ध्वा । ध्रुवं स्थानरकातिथिः || १७ || न बोधिबीजं नो मुक्तिर्न स्वर्गाः सत्कुलं न हि ॥ शुक्लव्यस्य नो लब्धि-र्देवनिंदापरस्य तु ॥ २० ॥ मूकत्वं कालत्वं च । लूताकुष्टादिदोषजाः ॥ मुखरोगाः सप्तषष्टि - जयंत जिननिंदया || २१ || अयशोऽकाल मरण - दुःखं वक्त विगंधता ॥ लूता For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥३१२ ॥ Page #317 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥३१३॥ तंतुमुखा दोषा । नवंति गुरुनिंदया ॥ २२ ॥ संसारी नरके तिर्यग्-नवे स्यात् स पुनः पु- नः॥ धर्माणां निंदको नैव । लन्नते मानुषं नवं ॥ २३ ॥ त्रयाणामपि यस्तेषां। निंदको घोरपातको । तस्य संसर्गमात्रेण । मलिनोस्युः परेऽपि हि ॥ २४ ॥ अस्मत्कुलकलंकाय । कदाचारप्रवर्तनात् ॥ तदयं सर्वथा त्याज्यो । दूरेऽवस्करवद् गृहात् ॥ २५ ॥ विमृश्येत्यन्यदा कोपा-दिन्येन स पुरावहिः । निर्वासितोऽटहिपिनं । यूथभ्रष्टकुरंगवत् ॥ २६ ॥ कुन ॥स खूतामुखपाकेन । प्रांते वेदनया मृतः ॥ षष्टिं नरकमासाद्य। कालोऽयं त्वत्सुतोऽजवत् ॥७॥ तुर्योऽयं च महाकालः । प्राग्नवे जिनंदनः ।। अनूनिकोपजीवी सन् । नित्यं पुःखस्य लाजनं ॥ ॥ दुःपूरोदरपूराय । देशाद्देशं ययावसौ ॥ जिनार्चकस्य कस्यापि । वेश्मन्यस्थाच किंकरः ॥ २ ॥ जिनाचरणमादाय । सोऽन्यदा प्रययौ क्वचित् ॥ तवानलुब्धचित्तः स-निर्माति तु तदेव हि ॥ ३० ॥ मुनेरप्युपकरणा-न्यादत्ते ब्राह्मणब्रुवः ॥ दत्ते च व्यसनासक्तो। वेश्यायै व्यग्रमानसः॥ ३१॥ देवव्यं गरुड्व्यं । दहेदासप्तमं कल ॥ विषं वा तैलसंमिश्रं । नोज्यं देवधनं न तु ॥ ३२ ॥ देवव्यसमादाना-त्ररकं सप्तवासरैः॥ वासस्त्रिनि ४० For Private And Personal use only Page #318 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ।।३१४॥ राप्नोति । गुरुच्यापहारकः ॥ ३३ ॥ यथाने विषसंसर्गो । दुग्धे कांजिकसंगमः ॥ तात्मनो माहार धनेनोच्चैः । संसों गुरुसंपदः ॥ ३४ ॥ जीविताशास्ति या देव-गुरुश्व्येण देहिनः ॥ धतूर-% करसोन्मिश्र-विषास्वादोवा हि सा ॥ ३५ ॥ स श्वं कुष्टसंक्लिप्टो । दिनैः कतिपयैर्मृतः ॥ नूत्वा नरकचांमाल-नवे चासीत्सुतस्तव ॥ ३६ ॥ एते यतिप्रियाघात-गुरुदेव विगर्दिणः ॥ तव्यजीविनः प्रापु-स्त्वत्कुलं तनिशम्यतां ॥ ॥३७॥ निलः प्रांते मुनिस्मृत्या । कृत्रियः परमेष्टिनां । निंदकः सत्कुलोत्पने-स्तस्करो जिनदर्शनात् ॥३७॥ एतेषामवशिष्टेन । पापेन नृपते जवान ॥ राज्याद् ब्रष्टोऽसि तत्त्वं मा। - कुर्या भरणचिंतनं ॥ ३५ ॥ गत्वा देशे सुराष्ट्रायां । शत्रुजयगिरेस्तटे ॥ शत्रुजयां जज न दी । सर्वदोषौघघातिनी ॥ ४० ॥ एते तत्तीरवृक्षाणा-मास्वादंतां फलानि च ।। स्मांतु तत्रांनी सि गिरि । स्पृशंतु च तमेव हि ॥ १ ॥ तस्या एव तटे नद्या । विद्यते जिनमंदिरं ॥ सर्व ३१॥ पापहरं पुंसां । पुरा सूर्येण निर्मितं ॥ ४२ ॥ तत्पापशांतये तत्र । विधिना जिनपूजनं ॥ विधेयं हि विधा शुद्ध्या । रहणीयाश्च जंतवः ॥ ३ ॥ शत्रुजयायामाद्यस्तु । नद्यामैंद्यां पर For Private And Personal use only Page #319 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय स्तथा ॥ नागेंद्यामप्ययं काल-स्तालध्वज्यां परस्ततः || || एवंविधं प्रकुर्वत । एकत्रितु- माहाण यषएिमतैः । मासैनिरामया नूत्वा । प्राप्स्यते ते सुखागमं ॥ ५ ॥ ततः कुकर्मनिर्मुक्ताः। सुरोपमशरीरिणः॥ स्वस्वराज्यस्य नोक्तारः । स्वाराज्यस्यापि नाविनः ॥ ४६॥ स नृपो धरणेनोक्तं । निशम्य सुमना इति ॥ ननाम तत्पदौ नत्या । समं युवतिनंदनैः ॥ ७ ॥षएमासातिकमानूप । मां स्मरेस्तटिनीतटे ॥ यथा जित्वा त्वदारातीन् । राज्यं यहामि चाक्षयं ॥ ७ ॥ इत्युक्त्वा धरणो यातो । नत्वा नूपोऽपि दैवतं ॥ पश्रा तेनैव ववले । धृत्वा त चनं हृदि ॥ ४ ॥ ॥ अतिक्रम्य बढून देशान् । सुराष्ट्राविषयं ययौ ॥ शत्रुजयं तत्र गिरि । पश्यतिस्म सविस्मयः ॥ ५० ॥ शत्रुजयानदीतीरे । कृत्वा तृणकुटीरकान् ॥ नवास वासवः पृथ्ख्याः । सकुटुंबः समाहितः ॥५१॥ नांति तत्र त्रिसंध्यं ते । लिंपत्यंगं च तन्म- दा ॥ नमंति ती तीर्थेशं । तत्तीरफलादनाः ॥५॥ मासांतेऽपि निजान पुत्रान् । सो- ॥१५॥ पश्यत्कनकद्युतीन ॥ तथापि धरणादेशात् । षण्मासी तस्थिवान् नृपः ॥ ५३॥ ततः पएमासपर्यंते । स्मृतो धरण एत्य तं ॥ विमानमधिरोह्य शक् । पूर्व राज्येऽध्यरोपयत् ॥णार For Private And Personal use only Page #320 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२६ ॥ www.kobatirth.org शांतनोऽपि तैः पुत्रैः । सा यात्रां जिनार्चनं ॥ चक्रे महीं जिनावास-मंदितां च स्वचि तवत् ॥ ५५ ॥ चतुःषष्टिवर्षला - एयासाद्य विभुतासुखं । ततः पुत्रकलत्रेण । समं जग्राह संयमं ॥ ५६ ॥ शत्रुंजये पालयित्वा नानं प्राप्य केवलं । ते ययुर्मुक्तिनिलयं । प्रहीणाशेषबंधनाः ॥ ५७ ॥ इत्यनेकप्रन्नावाढ्या । सेयं शत्रुंजया नदी || राज्यभ्रष्टस्य राज्यानि । सुखष्टस्य सत्सुखं ॥ ५८ ॥ विद्याष्टस्य विद्यां च । कांतिकीर्त्तिमतिश्रियं ॥ स्वर्गसौख्यं च या दत्ते । सेविनां हेलयैव हि ॥ ५९ ॥ शु || मुख्यो यथा युगादीशः । सद्देवेष्वखिले || तीर्थेष्वयं यथा मुख्यः । श्रीशत्रुंजयपर्वतः ॥ ६० ॥ तथैव तीर्थभूतासु । नदीध्वेषोनमा स्मृता ॥ एनां रतनूपाल । त्वमप्याराधयाधिकं ॥ ६१ ॥ ॥ ॥ इतः कुबेरकाष्टायां । पूर्णा पुण्यजलैः कलैः ॥ ऐंड्रीयं दृश्यते श्रोत-स्विनी संपूर्ण वैनवा ॥ ६२ ॥ स्पर्धयेशानशक्रस्य । सौधर्मपतिना नदी ॥ इयं पद्महदादू हृद्या - दानिन्ये जिनक्तितः ॥ ६३ ॥ स्पईया जिननक्त्या च । यदानीता नदी हासौ ॥ तेन शत्रुंजयाऽन्यूनमन्नावा डुष्टदोषनुत् ॥ ६४ ॥ अस्या मृदैव निष्पन्नः । कलशोऽस्या जलैर्भृतः ॥ जिनांगे ना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३२६ ॥ Page #321 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥३१॥ मितो नत्या । तेन मुक्तिर्वशीकृता ॥६५॥ ततः पातालपतिना। धरणय नक्तितः ।। पा- तालमूलादानिन्थे । नदीयं पूर्वनूषणा ॥६६॥ यांती दक्षिण दिग्नागं । कुबेरककुन्नोनवा ॥ सूर्योद्यानस्थिता सेयं । नाति ख्यातनावयुक् ॥ ६ ॥ नागेंदेश जिनस्नात्र-कृते नीता यदत्र सा || नागेंडीति च विख्याता । ततः सर्वतमोऽपहा ॥ ६॥ सर्वैः सुरासुरैः स्नात्र-कते श्रीप्रथमप्रनोः ॥ कृतेयं यमलहृदा । हृदिनी हृदराजिता ॥६ए ॥ येनास्याः पयसि स्मातं । नापितो वा जिनप्रभुः ॥ लब्धं तेन फलं पूर्ण । मानुष्यजनुषस्तरोः ॥ ७० ॥ एवं जरत पूर्वोक्ता । महानद्यश्चतुर्दश ॥ शत्रुजये विनांत्येता। जिनस्नात्रपवित्रिताः ॥ ३१ ॥ एतान्योsपि महाकुंझ-समुन्यो हृदादपि ॥ जलान्याहृत्य तीर्थेऽत्र । संस्नाप्यो जिननायकः ॥शा संघाधिपानां श्राक्षानां । क्रमोऽयं सर्वदा स्थिरः॥ चक्रिशक्रपदं दत्वा । तीर्थकृत्त्वं प्रयवति ॥ ॥ ३ ॥ अप्यतास्तटिनीः सर्वाः । शुन्नवारः शुनंकराः ॥ नानापन्नावसंपूर्णाः । सर्वतीर्थी- शनूषिताः ॥ ॥ यः स्पृशेत्तस्य सत्कीर्ति-विपक्षनिः शुनोदयः॥ स्वर्गादिसौख्यसंपत्तिः। करंगव प्रजायते ॥ ५ ॥ ॥ निधयः संनिधौ तस्य । कामधेनुस्तदंगणे॥ त्रैलोक्यं व ॥३१॥ For Private And Personal use only Page #322 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३१८॥ www.kobatirth.org शगं तस्य । स सदैव शुचिर्नरः || ६ || नूतप्रेतपिशाचाद्याः । प्रज्जवंति न तस्य हि ॥ 5ष्टाः कुष्टादयो दोषा । न जवंति कदाचन ॥ 99 ॥ श्रमराः किंकरास्तस्य । सर्वाः संपत्तयो गृहे ॥ ता राधयेद्यस्तु । स्नानस्त्रात्रादिसेवनात् ॥ ७७ ॥ ॥ अन्यान्यपि जलस्थाना - न्यत्र संति बढून्यपि ॥ चंसूर्यव्यंतरें - क्लृप्तानि जस्तेश्वर ॥ ७८ ॥ निशम्येति वचो हृष्ट-चित्तश्चक्री कृतोद्यमः ॥ शक्रेण सहितस्तासु । सस्त्रौ निर्जरिणी - व ॥ ७५ ॥ तत्तीरडुमपुष्पाणि । पद्मान्यादाय सत्वरं ॥ कलशांश्च जलैर्भृत्वा । जिनमानचडुतं ॥ ८० ॥ तीर्थमानपुरं पूर्व- दिग्भूषणमथो व्यधात् ॥ स्वपुरं दक्षिणस्यां स । स्व:रोप || ८१ ॥ तत्राने कतमागादि - वनश्रेणिविभूषितः । प्रासादो जगदीशस्य । चक्रे किना महान् ॥ ८२ ॥ ब्रह्मर्षिश्वक्रितनयः । सिद्धो मुनिगणैः सह ॥ यत्र तेनैव विख्यातं । तीर्थं ब्रह्मगिरिर्महत् ॥ ८३ ॥ चक्रियाकारि तत्रोच्चैः । श्रीयुगादिजिनेशितुः ॥ प्रासादः सुरविश्रामो | नाम्रा कल्मषज्ञेदकृत् ॥ ८४ ॥ अथो दुनिनिःस्वान - मंगलध्वनिपूर्वकं ॥ पुरस्कृत्य गुरून् चक्री । समं वासवभूमिपैः ॥ ८५ ॥ सर्वानिः सह पत्नीनिः । संघलोकैः परै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ३१८ ॥ Page #323 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३१॥ www.kobatirth.org रपि ॥ अचालीत् चैत्यचर्चायै । नानाशिखरभूमिषु ॥ ८६ ॥ जावी कपर्दीयोऽत्राधिष्टाति तदाख्यया ॥ शृंगे सयकप्रासादो ऽर्हतः शक्रेण निर्मितः ॥ ८७ ॥ माघमासे पूर्णिमा। जननी त्रिजगद्गुरोः ॥ तत् शृंगे चक्रिणास्थापि । मरुदेवा गुरोर्गिरा ॥ ८८ ॥ ततोऽस्मिन् मरुदेवाख्ये । तामेवादरतो जनः ॥ अपूजयत्तद्दिने च । नाम्नापि कलुषापह ॥८॥ ॥ तद्दिने ये नरा नार्यः । पूजयेत्यादियोगिनीं ॥ ते सर्वे सर्वसाम्राज्य - सुनगाः स्युर्मुमुवः ॥ ० ॥ नार्योऽप्यविधवा पुत्र - वत्यः सौभाग्यन्नाजनं ॥ चक्रिशक्रगृहे भूत्वा । क्रमान्मुक्तिं व्रजंत्यपि ॥ १ ॥ ततो द्वियोजनीं मुक्त्वा । योजनैकमितं गिरिं । तिरश्वामपि स्वःसौख्य-प्रदं स्वर्गाख्यमानमत् || २ || प्रासादमपि तत्रोच्चं । श्रीयुगादिजिनेशितुः ॥ चक्री चकार सनया - विष्टातृ सुरसेवितं || ३ || शृंगेऽपरस्मिन् स्वसुतान् । यतीन बाहुवस्तितः ॥ अष्टोत्तरसहस्रं तान् । जगाद ज्ञानसागरः || ४ || माहात्म्यादस्य तीर्थस्य । नवतां पुंरीकवत् ॥ ज्ञानोत्पत्तेः सिद्धिमुखं । जावि कर्माष्टकरुयात् ॥ एए ॥ ततोऽत्र संस्थिता निर्याणां कुरुत सुव्रताः ॥ श्रुत्वेति ते समं तेन । तत्र तस्थुः समाहिताः ॥ ए६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३१ला Page #324 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२० ॥ www.kobatirth.org नृत्पन्नकेवलास्तेऽग्र । क्रमादासादयन् शिवं ॥ तत्र बाहुबलौ शृंगे । तपो बाहुबलिर्व्यघात् ॥ ॥ ए७ ॥ इतश्व जरतोऽपृच्छत् । वासवं प्रीतिवासितः ॥ सर्वतीर्थमये शैले । दाहोऽमीषां कवचोचितः || ८ || विज्ञाय ज्ञानतः सोऽपि । जगाद वृषनांगजं ॥ निःशेषजनताचार - प्रवृत्त्यै ज्ञापयन्निव ॥ ७०० || मरुदेवादिसिद्धानां । पुंकरीकांतयावतां || प्रक्षिप्तानि मया दीर-वा देहानि भूपते ॥ १ ॥ नातः परमयं जावी । ह्याचारः सारवत्तया || सिद्धानामपि देहाना - मिसंस्कृतिरस्तु तत् ॥ २ ॥ मुख्यं शत्रुंजयं शृंगं । सर्वतीर्थमयं पुनः ॥ श्रादिदेवांहिसंसक्त - सर्वदेवौघसुंदरं ॥ ६ ॥ तो दादादिःकर्म । तत्र कर्त्तुं न युज्यते ॥ यतस्तत्तीर्थलोपः स्या- किनाज्ञायाश्च लंघनं ॥ ४ ॥ मुख्यशृंगादधो मुक्त्वा | सर्वतोऽपि छियोजनीं || गिरौ स्वर्गानिधे कार्या । देहिनामग्निसंस्कृतिः ॥ ५ ॥ तत्र तेषां च कर्त्तव्या । मूर्त्तिः शैलमयी यतः ॥ अन्येषामपि सत्कृत्य-निर्देशाय महीधव ॥ ६ ॥ तत् श्रुत्वा वासवेनोक्तं । युक्तियुक्तं महीपतिः ॥ व्यधात्त'थैव तद्देह- संस्कृतिं सुकृतादरः ॥ ७ ॥ शृंगे तत्रैव च प्रोचैः । प्रासादं विदधे विनोः ॥ पूर्व For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥ ३२० ॥ Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendre Acharya Shri Kalssagaran Gyanmandir www.kobatirtm.org शत्रंजय COM ॥३१॥ दिकामिनीवक्त्व-रत्नपुंडूकसंनिन्नं ॥७॥ अपि सोमयशाः स्वस्य । बंधूनां जनकस्य च ॥ माहाण प्रासादान कारयामास । तत्र वाईकिना मुदा ।। ए ॥ ततस्तालध्वजे शृंगे। नाना तालध्वजं सुरं ॥ खजखेटकशूलादि-पाणिमस्थापयन्नृपः ॥ १० ॥ अथो कादेवकगिरौ । श्रीनान्नं नरतोऽवदत् ॥ जगवन् किं प्रजावोऽयं । पर्वतः ख्यातिमान बहु ॥११॥ गणाधीशोऽप्यथोवाच।। चकिन् श्रुणु कथानकं ॥ नत्सर्पिण्यामतीतायां । चतुर्विंशो जिनोऽनवत् ॥१२॥ संप्रतेरहतस्तस्य । कदंबाख्यो गणाधिपः ॥ मुनिकोटिन्निरत्रागात् । सिहि कादंवकस्ततः ॥ १३ ॥ संत्यत्र दिव्यौषधयः । प्रत्नावपरिपेशलाः ॥ रसकूप्यो रत्नभुवः । कल्पवृतास्तथापरे ॥१५॥ दीपोत्सवे शुन्ने वारे । संक्रांतावुत्नरायने ॥ न्यसेन्मंगलमत्रत्य । स्युः प्रत्यक्षा हि देवताः ॥ ॥ १५॥ न ता औषधयः काश्चि-इसकुंझानि तानि न || सिध्योऽपि न ताः पृथ्व्यां । या न संति गिराविह ॥१६॥ सुराष्ट्राममलभुवो । दारिद्येण कथं जनाः ॥ पीड्यते यत्र कादंब-गिरि ॥३१॥ सिदिनिकेतनं ॥ १७ ॥ कदंबेनापि नो यस्य । दारिद्र्यपुरघाति हा ॥ निर्लाग्य इति तं नैव। रोदणादिः प्रतीचति ॥ १७ ॥ तुष्टो यस्यास्त्ययं शैलः । कामधेनुसुरमाः ॥ चिंतामण्या For Private And Personal use only Page #326 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शहंजय मादा ॥३२॥ दयस्तस्य । सर्वे तुष्टाः समंततः ॥ १७ ॥ नक्तमौषधयो यत्र । निजन्नादीपसंचयैः ॥ तमो हरंति दारिद्य-मिव निर्नाग्यमंदिरात् ॥ २०॥ बायावृक्षाः कल्पवृता । अत्र संति सनातनाः ॥ रुचकाशाविव स्वैरं । यचंति बहुवांवितं ॥१॥ कालहानेः क्रमेणैते । न नविष्यति गोचराः ॥ मानामिव वर्षातु । मेघच्छन्नरवेः कराः ॥ ॥ परै शृंगवदेतञ्च । शृंगं कालुष्यनाशनं ॥ नवक्ष्योपकारित्वात् । ख्यातिमेति पुनर्नृशं ॥ २३ ॥ महिमानमिति श्रुत्वा । चकी कादंवननतः ॥ तत्रानेकश्माकीणें । धर्मोद्याने महामनाः ॥॥ प्रासादं वईमानस्य। चतुर्विंशस्य नाविनः ॥ अचीकरघईकिना । नाकिनायकसंमतं ॥ २५ ॥ सुका कादंबात्पश्चिमे शृंगे । शत्रुजयनदीतटे || गजवाजिमयी सेना । चक्रिणोऽस्थाच काचन ॥ ६ ॥ तत्र रोगार्निनिर्मुक्ता । हस्त्यश्ववृषपत्तयः॥ केचित्स्वर्गमगुस्तीर्थ-योगादप्यविवेकिनः ॥२७॥ तेऽश्र स्वर्गात्समागत्य । प्रणिपत्य नराधिपं ॥ स्वस्वर्गसौख्यलानं तं । कथयामासुराशु च ॥ तत्र स्वमूर्तिसंयुक्तान् । प्रासादानप्यकारयन् ॥ स तदादि गिरिर्जातो। हस्तिसेनानिधो महान् ॥ २५ ॥ शत्रुजयगिरेः सर्व-शृंगेष्वपि जिनालयाः॥ चकिरे चक्रिणेचं च । ॥३२॥ For Private And Personal use only Page #327 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२३ ॥ www.kobatirth.org गुरोरादेशतस्तथा || ३० || इ प्रदक्षिणां दत्वा । मुख्यशृंगस्य नूपतिः ॥ पुनः स्वस्थानमासाद्य । ननामाद्यजिने शितुः || ३१ || मुख्यशृंगादधो देम - गुहायां नूतनाविनां ॥ मूर्तीश्व वर्त्तमानाना - महतामेष रत्नजाः ॥ ३२ ॥ प्रतीच्यामथ चक्रेशः । पूजयित्वातिज्ञावतः ॥ शोक्तं सफलीचक्रे । तत्तन्मार्गप्रदर्शकं ॥ ३३ ॥ ॥ श्रथेोजयंतयात्रायै । प्रस्थितं भरतं नृपं ॥ मुनीं नमिविनमी । ऊचतुर्मधुरोक्तिनिः ॥ ३४ ॥ स्थास्यावोऽत्र नृपेशावां । मुनिकोटिच्यान्वितौ ॥ तेषामप्यावयोर्मुक्ति नवितात्रैव पर्वते ॥ ३५ ॥ श्रुत्वेति जस्तो जक्त्या । तौ ननाम परानपि ॥ ताभ्यां तेभ्यो धर्मलान । इत्याशिषमवाप च || ३६ || तैः समं मुनिनिर्ज्ञानं । तत्र तौ पुंमरीकवत् ॥ सिद्धिं च प्रापतुः शुक्लदशम्यां मासि फाल्गुने || ३७ ॥ तद्दिनेऽल्पमपि दत्तं । सत्तपस्तप्तमत्र च ॥ कालोप्तमिव सजं | वेरिफलप्रदं ॥ ३८ || फाल्गुनस्य दशम्यां ये । स्पृशंति विमलाचलं ॥ ते क्षिप्त्वा निजपापानि । जवंति शिवनाजिनः ॥ ३९ ॥ जरतोऽपि सुरास्तेषां । कृत्वा निर्वाणमंगलं ॥ रत्नमूर्तीश्च संस्थाप्य | चेल्लुर्मासश्यादनु ॥ ४० ॥ नृपः पश्चिमदिग्नागे । तुर्ये शृंगे महाबलं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३२३ ॥ Page #328 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir हावंजय मादा ॥३२ नंदिनं तीर्थरकायै । सुरमस्थापयद् दृढं ॥ ४ ॥ नामापि तस्य नांदीति । गिरेरासीत् प्र- सिभिमत् ॥ यो यः स्वामी नवेद्यत्र । तत्र तन्नाम जायते ॥ ४२ ॥ तिन्यो नमिपुथ्योऽय। चतुःषष्ठ्यंकसंमिताः ॥ शृंगेऽपरस्मिन् कनका-चर्चाद्यास्तस्थुरुद्यताः ॥ ३ ॥ कृष्णचैत्रचतुर्दश्या । निशीथे तत्र ताः समं ॥ ययुः स्वर्ग ततः ख्यातः । चर्चाख्यः स गिरिर्महान् ॥ ॥४४॥ आदिदेवपदांनोज-नक्तानां तत्र संस्थिताः॥ समीहितं प्रयचंति । विघ्नौघं ता हरंत्यपि ॥ ४५ ॥ ततो विततशाखाग्र-रु-शर्ककिरणवजं ॥ चंशेद्यानं समासेदु-र्वारुण्यां दिशि यात्रिकाः ॥४६॥ मनायास विश्रांत-किन्नरीगीतऊकृतीः॥ लोकंपणा वने तत्र । शुश्रवेऽहंदगणाश्रयाः॥७॥ फलैरविरलैः स्वा-कस्तत्र जलैर्जनाः॥ तस्थुः सुखं मनायाविश्रांतिविगतश्रमाः॥४॥ तत्र ब्राह्मीनदीहृद्य-हृदकल्लोललालिते ॥ सैकते संघलोकानां। चित्तमाप मुदं तदा ॥ ४ ॥ - ततस्तनचारुत्व-वीक्षणाकृष्टमानसः॥ सवयोनिः कुमारैस्तैः। समं सोमयशा ययौ ॥ ॥ इदं रम्यमिदं रम्य-मित्याकुलमनाः स च ॥ वजन ब्राह्मीनदीरोध-स्युदजोत्करमै ॥३२॥ For Private And Personal use only Page #329 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाgजय माहा ॥३२॥ कत ॥५१॥ स यावत्कौतुकाद्याति । तत्र तावत्तपस्विनः ॥ जटिनो नूतिलिप्तांगा-नालो- कत जितेंघियान् ॥ ५५ ॥ मूर्त्या शांतहृदो देह-तेजसानुतवैनवान् ॥ विलोक्य तानिंऽयशा-स्तदाचारं च पृष्टवान् ॥ ५३ ॥ जगुस्तेऽत्र वयं विद्या-धरा वैताद्ध्यवासिनः ।। केचिइत्यादिनिस्ता । रोगैः केचित् सुऽस्तरैः॥ ५५॥ तत्प्रतीकारमस्मानि-त्विा धरणपन्नगात् ॥ शत्रुजयांतिके चंशे-द्यानमेतविशिश्रये ॥५५॥ इमां नदी दोषरोम-हरां केत्रमिदं ।। पुनः॥ जजमाना वयं रोग-निर्मुक्ता स्मो महीपते ॥ ५६ ॥ वयं व्रतं कछ महा-कयोः प्राप्य चेदृशं । फलकंदाशिनोजक्या । स्मरामो जिनमादिमं ॥ ५७ ॥ अत्र समवसरणमष्टमस्य जिनेशितुः ॥ नाविनो नविता राजन् । विशेषात्नध्यं स्थिराः॥ ५॥स हृष्टचित्तस्तत् श्रुत्वा । व्यावृत्य ननु चक्रिणे ॥ तत्सर्वं कथयामास । प्रमनाः सोऽप्यजायत । ॥ एए । ज्ञात्वा तत्र च समव-सरणं चंझन्नस्य सः॥ अचीकरवईकिना । सप्रासादं पुरं महत् ॥ ६० ॥ तत्र तीर्थ प्रतिष्टाप्य । चक्री संघजनैः समं ॥ लिप्सुर्विशेषपुण्याया-चलवतकं प्रति ॥ ६१ ॥ ददृशुस्ते महाशैल-मथ रैवतमुनमं ॥ सुवर्णरत्नमाणिक्य-रोचिःकर्बु For Private And Personal use only Page #330 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२६ ॥ www.kobatirth.org रितांबरं ॥ ६२ ॥ इंइनीलमणिप्रोत – स्फटिकोपलरोचिषं ॥ धम्मिल्लमिव मल्लीज - कुसुमैर्भूमियोषितः || ६३ || मध्ये मध्ये हेमरेखं । सर्वनीलशिलामयं ॥ स्फुरद्विद्युविखं कृष्ण-मिव जीमूतमुन्नतं ॥ ६४ ॥ ॥ यत्र किन्नरवालेभ्यः । क्रीमप्रयो रत्नकंडुकाः ॥ दिवाप्युत्पतिताः केचिदधुः खे तारकभ्रमं ॥ ६५ ॥ नक्तमिंदुदृषच्छृंग - श्रवत्पीयूषकुख्यया ॥ प्रयत्नं यत्र विपिने । शाड्वलति द्रुमोत्कराः || ६६ || पंचवर्णमली रोचि - चित्रडुः पवनेरितः । यत्र निर्माति मायूर नृत्यत्रममुपे - युवां ॥ ६७ ॥ यः सर्वतो नीलमणि - शीलो मध्ये सितोपलः ॥ विस्फुरत्तारको जाति । ताशपथ इव क्वचित् ॥ ६८ ॥ नञ्चकांचनचूलाग्रः । परितो डुमवेष्टितः । रक्षामणिर्महीनार्या । इवोत्तुंगो रराज यः ॥ ६५ ॥ प्रतिभूः कस्य धर्मोऽस्ति । लक्ष्या देनोऽथ कस्य च ॥ दारियं रसकुंमानि । रटंति स्मेति यस्य च ॥ ७० ॥ सफलैः कदली वृक्षै-मकंदैर्ब-तोरणः ॥ विद्याधर प्रियागाने -रुत्सवी वास्ति यो नगः ॥ ७१ ॥ दिवा ज्वलत्सूर्यमणि- नक्तमौषधिदीपकैः ॥ अनंतलक्ष्म्यधिपति - रिव यः कदलीध्वजैः ॥ ७२ ॥ निजशृंगाग्रसंजाय - उदग्रमणिजालकैः ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३३६ ॥ Page #331 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२७॥ www.kobatirth.org दिवापि यः प्रकुरुते । शतचंदनजस्तलं ॥ ७३ ॥ शेषांगे चंदन मित्र | चंदे चंदस्य चर्चना ॥ यत्र स्फटिककुख्यासु । जाति निर्करिणीपयः || ४ || सदा निर्जरांकार - मुखरः सर्वतोऽस्ति यः || उपत्यकासु खेलनि - गजैर्जंगमशृंगवान् ॥ ७५ ॥ चरदेश मदालितो । वीज्यमानश्च चामरैः ॥ चमरीज्ञिः पर्वतेश । इव योऽस्ति सदोन्नतः || ६ || कीचकैः पवनापूर्णे--- दी निर्जरात्कृतैः ॥ केकिनो यत्र नृत्यंति । गीतासक्ताः सुरस्त्रियां ॥ ७७ ॥ निरुद्ध्य नवरं यो | मारुतं स्थिरवृत्तयः ॥ ध्यायंति यत्र मुनयः । कंदरासु महन्महः ॥ ७० ॥ सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ॥ विद्याधरैश्व गंधर्वै - रस्ति स्वस्वार्थसिइये ॥ ५ ॥ सूर्यचंश्मसौ यत्र | कणं विश्रांतवाहनौ || किंचिदानंदमासाद्य । यातस्तत्स्तुतितत्परौ ॥ ८० ॥ लवंग लवली नागवल्ली मल्लीतमालकाः ॥ कबजंबूमाकंद - निंबांवक सर्विवकाः ॥ ८१ ॥ तालीतालीस तिलक - रोधन्यग्रोधचंपकाः ॥ बकुलाशोक सावत्र - पलाशप्लकमाधवाः ॥ ८२ ॥ कदली चंदनछाया-कल्प डुकरावीरकाः ॥ मातुलिंगदेवदारु- पामजातिलकांकुशाः ॥ ८३ ॥ जंबूकुरवकांकुल्ल-मुखा यत्र महीरुहः || वायाफलैः पत्रपुष्पैः । प्रीणयंति जनवजान् ॥ ८४|| For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ॥ ३२७॥ Page #332 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२८ ॥ www.kobatirth.org अतुर्भिः काकं ॥ दृष्ट्वा रोहणवैताढ्य मेरुसंपत्तितस्करं || रैवता िददौ चक्री । तत्रावासानुपोषितः ॥ ॥ ८५ ॥ गुर्वादेशात्तीर्थपूजां । चक्रे शत्रुंजयाश्वित् ॥ चक्री समस्तसंघेन । समं संमदवांस्ततः ॥ ८६ ॥ प्रनोजयत् शक्तिसिंहः । संघलोकं सचक्रिणं ॥ मनोहराहाररसा-वधीरितसुधं ततः ॥ ८७ ॥ दुर्गमं रैवतं ज्ञात्वा । महोदयमिवाथ तं ॥ चक्री यशसहस्त्रेण । सिद्धांतेनेव केवली ॥ ८८ ॥ अचीकरत् सुखारोह - कृते पद्याचतुष्टयं || शिलोत्करैर्दानशील- तपोनावैरिवोज्ज्वलं ॥८॥ || वापीवननदी चैत्य - विभ्रांतपथिकवजं ॥ श्रकार्षीनरतः प्रोच्चैः । पद्याः पद्या मुखे पुरं ॥ ७०॥ तानिः सुखं संघलोकाः । पद्यानी रैवताचलं ॥ श्रथारुरुहुरुगं । मनोरथमिव स्वकं || || १ || जानन् भविष्यतो नेमे-जी विकल्याणकत्रयं ॥ तत्राका - तुंगं । प्रासादं शिल्पनाधिपः ॥ ९२ ॥ रैवतादिमणीरत्न - किरणैर्धन वर्णकैः ॥ प्रयत्नं चित्र निर्माण - मासीत्तत्र जिनालये || ३ || स प्रासादो ध्वजव्याजा - यशः कोशस्य चक्रियः ॥ वणिजे सुरवृंदाय । वर्णिकां दर्शयन्निव ॥ ७४ ॥ शुशुभे स प्रतिदिश-मेकादशसुमं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३२८ ॥ Page #333 -------------------------------------------------------------------------- ________________ Acerva S Sin Maharan Aradhana Kendre शत्रंजय ॥३॥ मपैः ॥ चतुर्धारो महोत्तुंगो । यो नाम्ना सुरसुंदरः ॥ ५ ॥ बलानकैर्गवादैश्च । तोरणैस्त्रि- माहा जगत्पतेः ।। प्रासादोऽशोन्नत प्रोः । सर्वद्यानमंतिः ॥ ६ ॥ स्फटिकोपलजे चैत्ये । शु. नीलमणीमयी ॥ मृत्तिनेमेस्तारकेव । नेत्रपांडुरवर्तिनी ॥ ७ ॥ मुख्यशृंगादधो मुक्त्वा । प्रतीच्या योजनं पुनः ॥ स प्रासादो जगत्खेद-लेदकृत्समनूहिनोः ॥ ए ॥ आदिदेवस्य । तत्रैव । स्वस्तिकावर्त्तकान्निधः ॥ प्रासादश्चक्रिणाकारि । निवारिततमोन्नरः ॥ ए ॥ रेजिरे मूर्तयस्तत्र । बह्वयोऽपि विमलाश्वित् ॥ सुवर्णरूप्यमाणिक्य-रत्नधातुविनिर्मिताः ॥७॥ ततोऽहक्तितरतो । तरतो गणधारितिः ॥ तत्रोपहारैर्विविधैः । प्रतिष्टामप्यचीकरत् ॥१॥ नाकनायो नेमिनाथ-मथो वंदितुमाययौ ॥ वियत्पन्ननाथं त-मारुह्य प्रेरितो मुदा ॥२॥ ऐरावणैकपादेना-क्रम्य नूमि वलीयसा ॥ कुं गजेंपदमि-त्यकरोत्सोऽहंदर्चने ॥ ३ ॥ विश्वत्रयभुवां तत्र । नदीनां पेतुर ताः ॥ प्रवाहाः प्रसरहिव्य-गंधलुन्यत् पमहयः॥४॥सु- ॥३२॥ धा मुधा शर्करापि । कर्करा यत्पयःपुरः ॥ अगुरुः सोऽगुरुरनूत् । कस्तूरी न स्तुति श्रयेत् ॥५॥तधखमं श्रीखं । यदंबुपुरतोऽजवत् ॥ सरस्वत्यपि न रस-वती सिंधुन बंधुरा For Private And Personal use only Page #334 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रंजय माहाण ॥३३॥ ॥ ६ ॥ रंगाय नानवऊंगा। कीरोदः दोदनृन्नहि ॥ यदंबुनः पुरोऽहोदं । नाबोदकधरं यतः ॥६॥ दर्शनाकर्णनस्पर्शात् । सेवनाद्यत्फलं नवेत् ॥ तीर्थेष्वन्येषु तत्स्याञ्च । तत्कुंमांबुजिनार्चनात् ॥ ७॥ बुधाः सुधाकुंममिति । वर्णयंति मुधैव तत् ॥ दत्तेऽजरामरपद-मिदमेव पराणि न ॥ ७ ॥ दिव्यतीर्घजलैयुक्त । मुक्तं दोषैर्वनूव तत् ।। यत्पयःस्पर्शतो व्याधि-राधिश्च ब्रजति वयं ॥ ए॥ नागेशेणा धरण-नाना नेमौ सुन्नक्तितः॥ चक्रे यानादिना । कात्कृति निर्जरां दधत् ॥ १०॥ हदिनीहदलकेच्यो । यत्र पुण्यं पयो व्रजत् ॥ तच्च नाना नागझर-मिति ख्यातिं ययौ भुवि ॥११॥ ततोऽपि चमेरेशेण । विनौ जति वितन्वता ॥ वाहनेन मयूरेण । स्वकुंममकरोन्महत् ॥ १२॥ मयूरपादाक्रमणा-निर्ययुनि:राणि यत् ।। मायूरनि:रमिति । तन्नाम्ना भुवि पप्रथे ॥ १३ ॥ चंसूर्यादिकुंमानां। प्रनावो वचनातिगः॥ यत्पयःस्पर्शनात्पापा-नीव कुष्टानि यांत्यहो ॥ १४॥ यदवाकुंभमुद्देमं । तत्रासीत्सप्रनावमा त् ।। तदन सवनाक्षात्या-दोषो याति सुस्तरः ॥१५॥ अन्यैरपि स्वकुंमानि । देवैर्विदधिरे तदा ॥ येषां प्रत्नावसं सि।ि देवा एव हि जानते ॥१६॥ ॥३३॥ For Private And Personal use only Page #335 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ३३१ ।। www.kobatirth.org अहमहमिकया | स्पर्धमानाः परस्परं । अपूजयन्नेमिनाथं । देवाः शक्त्याहृतैः सुमैः ॥ |! १७ || सुस्नातो भरतः कुंके । गजेंइपदनामनि ॥ बिनृते वाससी च । नेमिनाथमपूजयत् ॥ १८ ॥ पूर्वोक्तेनैव विधिना । चक्री नीराजनां विनोः ॥ समं मंगलदीपेनो-नारयामादक्षिणं ॥ १७ ॥ श्रमांतां हर्षसंपत्ति-मुरिन्निव चक्रनृत् ॥ जिनांहौ दत्तदृष्टिः सन् । स्तोतुमेवमुपाक्रमत् ॥ २० ॥ श्रीशैवेय जयामेय-गुणरत्नमहोदधे || जयापारकृपाधार । स्फारसंसारतारक ॥ २१ ॥ श्रीमन्नेमिजिन स्वामिन् । सहजेनात्मतेजसा । तमोमग्नं नवो६िग्नं । मामुहर कृपापर || २२|| रागादयोऽरयो देव । ये पुरा निर्जितास्त्वया ॥ त एव त्वधिरोधेन । वाधे मां त्वदाश्रयं ॥ २३ ॥ सर्वज्ञावैकसामान्य- मौदासिन्यमिहाश्रयन् ॥ त्वं चे - डुपेक्षसे तत् । कुतः सुस्वामिता मता ॥ २४ ॥ नदेति न मुदे याव - वन्मयं चिन्मयं महः ॥ स्वामिन्मोदतमस्ताव - चित्तांतर्जायतें गिनां ॥ २५ ॥ संसारसागरस्यांत - महावर्त्तं गतः प्रजो ॥ कदा मात्रनवख्यान - यानपात्रमदं श्रये ॥ २६ ॥ अहो मदोछतं चित्तं । सदाकृतकदाहं ॥ तथा प्रसीद विश्वेश । यथा सीदति न क्वचित् ॥ २७ ॥ तृष्णया तरलं स्वामिन् For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा ॥ ३३१ ॥ Page #336 -------------------------------------------------------------------------- ________________ Shirt Mahalin Aradhana Kendra www.kobatirtm.org Acharya Sha Kalassaganan Gyanmandir ॥३३॥ विह्वलं स्मरतापतः॥ शांतिमेति यदि स्वांतं । त्वद्ध्यानामृतमज्जनात् ॥ २८॥ जातु किं । जंतवो यांति । क्रोधकराध्वना विन्नो ॥ शमैकसारं त्वन्मार्ग। मार्गयत यदि कणं ॥ २॥ मधुना स्पाईनानेना-ध्वना ध्यानं धुनाति ते ॥ अनाहतेन नादेन । जिन कर्माणि योगिनां ॥ ॥३०॥ पार्थिव्यादिस्फुरत्पंच-पिंमस्थध्यानधारणाः ॥ अन्यस्यति तवाधीश । परज्ञानाय योगिनः॥ ३१॥ ययोपदेश चक्रांत-रहडिंबादियोजनात् ।। ध्यायति त्वां महात्मानः। पदस्थध्यानसिइये ॥ ३२ ॥ रागषविनिर्मुक्तं । योगयुक्तं निराश्रयं ॥ निर्घातितस्फुरदाति-कर्माणं करुणापरं ॥३॥ आत्मानं केवलालोक-लोकालोकावलोकिनं ॥ध्यायेद्यस्त्वन्मयत्वेन। स स्यापस्थविन्मुनिः ॥ ३४ ॥ ॥ नानाश्रुतिविचारं स्या-दैत्यश्रुतिविचारकं ॥ सूक्ष्म क्रियानिधं चैव। समुचिनक्रियं तथा ॥ ३५ ॥ इति मत्वात्मसंवेदात् । शुक्लं ध्यानं चतुर्विधं ॥ योगिनो गतरूपं त्वा-मंतः पश्यति चिन्मयं ।। ३६ ॥ सुम्नानाध्यानैः पुरा देव । येन ध्यातोऽसि चेतसा ॥ कमेणात्मानमाविश्य । तन्मारयसि चारु तत् ॥ ३७॥ निराकारं निराधारं । निराहारं ॥३३॥ For Private And Personal use only Page #337 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा० ॥३३३॥ निरंजनं ॥ विदंति परमार्थेन । देव त्वां तत्ववेदिनः ।। ३८ ॥ अजिह्मपरमब्रह्म-मयस्तेजश्व- यस्तव ॥ किं सर्वगोऽपि मे मोह-तमो हरति न प्रन्नो ॥३५॥ नवग्रीष्मन्नवस्ताप-व्यापः स्यादेव देहिनां ॥ तदा यदा चिदानंद-चंस्त्वमसि दरग-॥४॥ शन्यता स्वपने देव । जागरेऽनल्पकल्पनाः ॥ एतद्ध्यातिगं किंचि-इंदंति त्वत्पदं बुधाः ॥ १॥ त्वयि ध्येये व्रजेव्याता। ध्यानं च विलयं विनो । अतो बहिर्मुखा लोका । विमुखास्तव चिंतने ॥४॥ ये तु तत्वविदो देव । कल्पनातीतचेतसः॥ ध्येयादित्रिकनेदास्ते । न विदंपि मनागपि ॥३॥ दं ध्येयमिदं ध्यान-महं ध्यातेति धीवेत् ॥ तेषां येषामुदासीन-पदासीनं मनो न हि ॥ ॥ ४ ॥ यस्त्यक्तकर्मा निःसंगो । नित्यतृप्तो निरंजनः ॥ सदानंदमयः स त्वं । त्वं स एवेति मन्मतिः ॥ ५ ॥ विपके च स्वपके च । मूर्खे चैव विचक्षणे ।। अखे सुखे समस्वांता। । नाथ त्वदिनो जनाः ॥ ४६॥ किं तेन तपसा तेन । श्रुतेन विनयेन वा ॥ जपेन तेन किं येन । नाथ त्वं नोपलक्ष्यसे ।। ४ ।। पापकर्मकृतोन्माय । नाथ तत्कुरु येन मे ॥ स्वल्पीनवंति संकल्पा । विषयग्रहगोचराः ॥४॥ परानंदहदि मेऽस्तु । निमनस्य जगत्प्रनो॥ ॥३३३॥ 2. For Private And Personal use only Page #338 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ISTO ॥३३५॥ वेद्यवेदकलेदैक-शून्यता त्वत्प्रसादतः ॥ ४ ॥ नार्थयेऽन्यहिलो किंचि-द्याचे त्यामेतदेव दिमाहा | समुल्लसतु मच्चिने । त्वत्प्रसादात्परं महः ॥ ५० ॥ श्रोत्रपेयामृतं स्तोत्र-प्रेतयः सुकृती पठेत् ।। त्रिकालं यादवाधीश । स नवेत्त्वत्स्वरूपवित् ॥ ५१ ॥ करोत्करो नन्नोरत्न-चंडसूरिह दीप्यते ॥ यावत्तावत् वितौ देव । संस्तवस्तव नंदतात् ॥७॥ इति स्तुत्वा महीनायो । नेमिनाथं मुदानमत् ।। नामयन् कर्मसंजार-मपि साई स्ववर्मणा ॥ ५३ ॥ गुरुन्नक्तिपवित्रांग-स्ततो जरतनूपतिः ॥ ददावार्थजने दानं । निदानं स्वगसंपदः ॥ ५४॥ बुभुजे सारमाहारं । परिवारयुतस्ततः ॥ षट्खंमतरताधीशो। निदर्शक णमेव च ॥ ५५ ॥ तमोरूपेयमिति तां । निशामिश्यिमुइयां ॥ विवेकदीपस्तञ्चित्ते । निर वा सयउल्लसन् ॥ ५६ ॥ किंचिन्मुकुलिते वीक्ष्य । नेत्रे कुवलये नृपः॥ शुांबुनिरसिंचञ्च । ते ' बनूवतुरुयते ॥ ५७ ॥ अंतरंगस्फुरइंग-वर्णिकां दर्शयन्निव ॥ मुखरंगाय तांबूल-माददे व ॥३३॥ सुधाविभुः ॥ ॥ स ययौ दानशालायां । यवन दारिद्रयदसिषु ॥ दानमधिष्वथो वाद। पागिपंचास्यसंन ॥ एए ॥ वÉधनैश्चित्रयंती । रत्नजै रोदसीमपि ॥ शोनामश्रापश्यत् ॥ For Private And Personal use only Page #339 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३३५॥ www.kobatirth.org चक्री चित्ररीमिव ॥ ६० ॥ रसज्ञयैकया किंचित् । पार्यते वक्तुमस्य न ॥ इतीव शक्तिसिंहं स । तुख्यं तद्दर्णने जगौ ॥ ६१ ॥ मेरुमें न मनोह्लादी । बंध्यो विध्याचलः खलु ॥ मुधा हिमादिः सधीची नावं नास्य यतः श्रयेत् ॥ ६२ ॥ क्रीम शैलो ह्ययं लक्ष्म्या । महासिद्धिनिकेतनं ॥ रत्नानि रसकूप्यश्च । कल्पवृक्षा इदैव यत् ॥ ६३ ॥ समवसरण - श्रियं जजति सर्वतः ॥ मध्ये चैत्यडुसंकाशं । मुख्यं शृगमिदं यतः ॥ ॥ ६५ ॥ परितः पर्वता एते । जजंते शालमालतां || चतुर्दिक्षु चतुर्द्वारा । ऊरन्निर्फरिणीधराः ॥ ६६ ॥ नित्यारीएयपि सत्वानि । यद्दसंतीह मित्रवत् || लिहेत्यन्योऽन्यमेतानि । मुक्तवैराणि चानिशं ॥ ६७ ॥ किं ॥ पश्यतः पर्वतममुं । यन्मे चित्तं प्रमोदते ॥ जाने ततस्तमोमुक्त - मेतदासी विशेषतः ॥ ६८ ॥ इत्युक्त्वा विरते चक्रि-एयवोचन्नामयन शि रः ॥ शक्तिसिंहः प्रतिध्वानै-ध्वनयन कंदरा अपि ॥ ६५ ॥ स्वामिन् शत्रुंजय गिरे - रैवतारियं जिनैः । कथितः पंचमं शृगं । पंचमज्ञानदायकं ॥ ७० ॥ श्रद्ये धनुःशतं दुःख - माख्ये तद् द्वयोजनी ॥ दश तृतीये तुर्ये च । योजनान्यथ षोडश ॥ ७१ ॥ विंशतिः सुखमाख्ये For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ३३५ ॥ Page #340 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजयतु । षष्टे षट्त्रिंशतिस्तथा ॥ नत्सर्पिण्यामिदं मान-मुञ्चत्वेऽरेषु च क्रमात् ॥ ७२ ॥ एतस्यै- Vवावसर्पिण्यां । हीयते च तथैव हि ॥ तदयं शाश्वतः शैलः । सर्वपापहरः स्मृतः ॥ ३ ॥ ॥३३॥ शेिष । कैलास नकायंतश्च । रैवतः स्वर्णपर्वतः ॥ गिरिनारनंदनश-वस्यारेष्विति चानिधाः ॥ ४ ॥ महातीर्थमिदं देव । दिव्यौषधिसमन्वितं ॥ कस्य न प्रीतिमाधने । पुष्यैरपि फलैरपि ॥ ५ ॥ जिना अनंता अत्रैयु-रेष्यति च तया परे ॥ सिषिधुः केऽपि मुनयोsीदं तीर्थमतो महत् ॥६॥ यदत्र रसकुंझानि । देवरत्नधुचित्रकाः॥ नवध्यसुखादान -मयं रैवतकस्ततः॥ ७ ॥ अत्र निरिणीनीर-सिक्ता नद्यानपादपाः॥ शिकयेवास्य तीर्थस्य । सर्व षु फलंत्यमा sun श्रीदसिडिगिरी विद्या-धरो देवगिरिस्तया ॥ एतेऽत्र पर्वता नांति । चत्वारः परितः स्थिताः ॥ ७ ॥ संवेष्ट्य रैवतमम । महासिदिसुखप्र दं॥ सुस्वामिनमिवाप्यते । सेवंते रयोऽनितः ॥ ७॥ ततो नद्यः प्रवनत । वयः पुण्या महाहृदाः ॥ जिनस्नात्रार्थजलनतू-अनावोत्रावितोदयाः ॥ ॥ ऐंद्यां दिशि श्रीदसिदि-गिर्योरस्त्यंतरा नदी । नदयंतीति ३ ३ ६ For Private And Personal use only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir lain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहाण ॥३३७॥ विख्याता । प्रक्रीमत्सुरसंचया ॥ २॥ नदयंती दक्षियस्यां । हदिनी हृदराजिता ॥ धनप्रना- वजननी । अष्टदोषप्रमार्जनी ॥ ३ ॥ वारुण्यां सुवर्णरेखा । सत्यार्या विशदा नदी ॥ नद्यहृद्यहदवात-संजातघनशुझ्दिा ॥ ॥ लुलत्कल्लोलकमलो-दोच्या लोलेतिनिम्नगा ।। 5- यं दीनजनाऽदैन्य-करणी तीर्थसंगतः ।। ७५ ॥ एताः पर्वतसंजाता । नद्यो हृद्यहृदोज्ज्वलाः ॥ बह्वयोऽन्या अपि संत्यत्र । निर्मराशि तथा हृदाः ॥ ६ ।। अत्र विद्याधरा देवाः । किनरा अप्सरोगणाः ॥ गुह्यकाश्च वसंत्युचैः । स्वस्वसिमिविधीचया॥ ७ ॥ कोऽयं गिरिविनात्यो। वायवी दिशमाश्रितः ॥ इत्युक्तो नरतेनाह । शक्तिसिंहः पुनर्गिरं ॥ 6 ॥ स्वामिन् विद्यानृता पूर्व । बरटेन कुमेधसा ॥ संसाध्य राक्षसी विद्यां । चक्रेऽत्रैव निजा स्थितिः ॥ ७ ॥ क्रूरेणाधिष्टितः सोऽयं । स्वामिन बरटरक्षसा ॥ महाशेिष विख्यातो । नाना तेनैव तत्स्वयं ॥णान मन्यतेऽसौ उदांतो। रुशे रुज्ञसुरैर्वृतः ॥ मदाज्ञां विद्यया व्योम-गामिन्या गगनंगमी ॥ १ ॥ देशोगकरः सोऽय-मित्याकर्ण्य क्रुधातुरः॥ चक्री सुषेणमादिवत् । तऊयाय विमानगं ॥ ए ॥ चक्रिणः शासनं शीर्षे । धृत्वा सेनापतिस्ततः । स चचाल विमानेन । वि ॥३३७॥ For Private And Personal use only Page #342 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३८ ॥ www.kobatirth.org मानं प्रापयन् रविं ॥ ९३ ॥ 1 समागतं सैन्यनायं । बुध्ध्वा बरटकोऽसुरः । युद्धाय समभूत्सयः । समं स बहुराक्षसैः || ४ || कणं तैरसुरैः सार्द्धं । युध्ध्वा वध्ध्वाथ राक्षसं ॥ स्वविमानेऽक्षिपत्सेना - नाथोऽन्ये नेशुरुत्सुकाः || ५ || सुत्रेणो जितकासीति । रैवते डुतमेत्य च ॥ चक्रिणः पादपीठाग्रे -ऽलोग्यत्कुण रयात् ॥ ७६ ॥ दीनं म्लानमुखं तीव्र - स्फुटबंधगलसं ॥ दृष्ट्वाय तं दयापूर्णः । शक्तिसिंदो जगाविति ॥ ७ ॥ यजीववधकंदोऽय-मारोपि जवतासुर । तत्पापशेः समारंजो - यमासीन्नर के फलं ॥ ए८ ॥ त्यजस्यद्यापि चेजीव- हिंसामाज्ञां च मेऽधुना ॥ मन्यसेsaयदानं त-मोचयामि न संशयः ॥ ॥ स्वशिरोऽलंकृतिं स्वामिन् । कर्त्तास्मि तव शासनं ॥ इत्युक्तियुक् स तो -ऽमोचयच्चक्रिणो नृपः ॥ ७०० || रक्षोऽपि स्व गिरावादि-नायकारिष्टनेमिनोः || प्रासादौ मेरुवतुंगा - वकार्षी. दर्षवर्षणः ॥ १ ॥ तत्तटे तटिनीं चक्रे । पूर्वदिग्गामिनीं शुजां ॥ शत्रुंजयनदीबद्ध - स्पर्धा तादृक्प्रज्ञावतः ॥ २ ॥ यः स्वामिनमा दिनार्थं । नेमिनाथं नमोऽकरोत् ॥ तस्य कामं प्रदत्तेऽसौ । राक्षसः शुनमानसः || ३ || तदादि तीर्थ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३३८ ॥ Page #343 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३॥ www.kobatirth.org ततं । नाम्ना कामदमित्यपि ॥ निःकामानां च यहते । शिवश्रियमनुत्तरां ॥ ४ ॥ चक्री तमिति संस्थाप्य । राक्षसं तत्र पर्वते ॥ स्वयं नेमिजिनस्याची-कृते प्रासादमाययौ ॥ ५ ॥ ततः पंचमकल्पेशो । ब्रह्मेोऽमरकोटिभिः ॥ श्रीनेमिचैत्ये भरत -कारिते समुपागमत् ||६|| नेमिपूजापरं भक्ति-नासुरं भरतेश्वरं || जगौ स्नेहपरां वाणीं । ब्रह्मेोऽजिह्ममानसः ॥ ७ ॥ श्रीयुगादिजिनाधीश । सूनो भरतभूषण || चक्रिन् चरमदेह त्वं । जयवान् जव शाश्वतः ॥ ॥ ८ ॥ यथा श्रीवृषस्वामी । प्रथमस्तीर्थनायकः ॥ तथा त्वं प्रथमः संघ- पतिस्तीर्थप्रकाशकः ॥ ॥ पूरयन् भुवनाजोगं । त्वद्यशः क्षीरसागरः ॥ श्रस्मानपि स्वकल्लोलै - तुिं त्वरयत्यहो || १० || गिरिशत्रुंजये तीर्थ । त्वया तु प्रकटीकृतं || घनाघनं पुरो वात | इवविवोपकारिणं ॥ ११ ॥ उयंते नगे नेमिनाथस्य नवमंदिरं ॥ यदकारि विशेषेण । तन्मान्योऽसि मम ध्रुवं ॥ १२ ॥ श्रुणु पूर्वमतीतायामुत्सर्पिण्यां तदोनवः || सागराईन्मुखांनोजा-ब्रह्मशक्रोऽश्रुणोदिति ॥ १३ ॥ द्वाविंशस्यावसर्पिण्यां । जाविनो ने मिनेोऽर्हतः ॥ गणनृत्पदमासाद्य । नवान् For Private And Personal Use Only $7 Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३३५ ॥ Page #344 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥३०॥ निर्वनिमेष्यति ॥ १४ ॥ स तदा प्रमुदाधारः । स्वकल्पे नेमिनोऽत्रुतां ॥ व्यधान्मूर्ति तदाद्य- न्यै-रस्मानिरपि सार्च्यते ॥ १५ ॥ कल्याणत्रयमत्रैव । जानंतो नाविनेमिनः ॥ पूर्वापरानुक्रमतो- प्यागबामः सदा वयं ॥ १६ ॥ सर्वेऽपि वयमाईत्या । विशेषान्नेमिसेवकाः ।। अई. त्सूनुर्जवान चक्री । दृष्टोऽस्त्यत्र सुमंगलं ॥ १७ ॥ इत्यालाप्य चक्रपाणिं । नत्वा नेमि च नक्तितः ॥ ब्रह्मेशः संघमाराध्य । पुनः स्वं कल्पमासदत् ॥ १७ ॥ पृथ्य नरतं प्रीत्या । सौधर्मपतिरप्यगात् ॥ संस्मरंस्तद्गुणांस्तीर्थ-मपि सोऽत्यर्थवासनः ॥१५॥तीर्थमुन्य जरतो-पीत्थमानऱ्या चोच्चकैः ॥ इंशेत्सवादिकं कृत्वा । मुदानूदानदित्सुकः ॥ २० ॥ तदा यत्प्रददौ दानं । याचकेच्यो जगधिभुः॥ विना नवनिधीन नान्य-स्तत्पूरयितुमीश्वरः ॥ १॥ अथोनतार मासांते । चक्री सुरनरैर्वृतः ॥ रंगात् स्वर्णगिरेः शृगा-नत्र मुक्त्वा च मानसं ॥ ॥ ॥ प्रणमन पुरतो नूत्वा । यो जितांजलिसंपुटः । व्यजिज्ञपत् शक्तिसिंह-श्चक्रिणं वि- नयादिति ।। २३ । स्वामिन स्वकिंकरस्याद्य । विज्ञप्तिमवधारय ।। श्रीमजिरिमिति । पुरमेतत्पवित्रय ॥ २५॥ ॥३०॥ For Private And Personal use only Page #345 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३४१ ॥ www.kobatirth.org इत्याग्रहवशात्तस्य । चक्री तत्पुरमाविशत् । नानालोककुलाकीर्ण-मृद्ध्या स्वर्गपुरोपमं ॥ २५ ॥ प्रासादे तत्पुरस्यांत - रर्चयद् वृषनं जिनं ॥ अष्टाह्निकां च चक्रीश-वक्रे चातृव्यजक्तितः ॥ २६ ॥ वहिरंतर रिव्रातं । युगपजेतुमुद्यतः ॥ चतुरंगचमूसंघ - वृतः प्रस्थितवान् नृपः ॥ २७ ॥ गजानां वृंहितैर्वाजि - हे पितैरथचीत्कृतैः ॥ सिंहनादैश्व वीराणां । शब्दाद्दैतमभूत्तदा ॥ २८ ॥ श्रपरैः सैन्यसंचारै वलिते चक्रिणि स्फुटं ॥ क्षुत्र्यंत्या धारणा मह्या - स्तदाभूवन् महीधराः ॥ २५ ॥ व्यावृत्य कंधराबंधं । पथि चकी व्रजन्नपि ॥ पश्यतिस्म रैवतापिं । लोमौलिः स्तुवन्निति ॥ ३० ॥ मेरुरोहणवैताढ्य - सारैरेव विनिर्मितः ॥ पर्वतः सर्वतो देम - रत्नरूप्यमयोऽस्ति यत् ॥ ३१ ॥ अस्य शृंगाग्रसंजायत्-कल्पवृक्षा यदर्थिषु ॥ कल्पितं ददते दान - मस्यैव महिमा सहि ॥ ३२ ॥ सुराष्ट्रेत्यस्य राष्ट्रस्य । युक्तं नाम परस्य न ॥ शत्रुजयजयंता दि - तीर्थान्यत्रैव यत्परं ॥ ३३ ॥ अत्र पर्वतनद्योऽपि । वृक्षाः कुंमानि भूमयः ॥ अन्यत्रैतीर्थमिव । सर्व तीर्थत्वमिति ॥ ३४ ॥ देशानामुत्तमो देश- स्तीर्थ तीर्थेषु चोत्तमं ॥ सुराष्ट्रा शरणायात-परित्राणप्रसूरिव ॥ ३५ ॥ षट्खंरुमेदिनीमध्ये | सदा सर्वर्त्तुशोभितः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३४१ ॥ Page #346 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शनंजय ॥ सुराष्ट्रायाः समो देशः। सर्वतीर्थमयो न हि ॥ ३६ ॥ निर्धना ये सुराष्ट्रायां । निःपुण्या- पश्च स्वकर्मतः ॥ तेषां नवत्रयं मन्ये । निःफलं खत्नाजिनां ॥ ३७॥ ये सुराष्ट्रावासिनो - ॥३४॥ पि । परराष्ट्रकृतस्पृहाः ॥ ते तु संत्यज्य कल्पहुं । धत्तूरककृताग्रहाः ॥ ३० ॥ हत्यादिदोषैनिर्मुक्ता । न ये देशेऽत्र मानवाः ॥ शुद्ध्यंति ते कथं त्वन्य-तीर्थेषु तपसापि हि ॥ ३५ ॥ न पुर्निवनयं यत्र । न देशे पापसंचयः ॥ न कूटबुनि शेहः । सार्जवः सकलो जनः ॥ ॥ ४० ॥ नञ्चरनिति नूनायो । विधायाथ प्रदक्षिणां ।। शत्रुजय दिनैः कैश्चि-दानंदपुरमाप्तवान ॥ १ ॥ अथाह्य शक्तिसिंहं । पार्चे समुपावेशयत् ॥ चक्री तस्य च नम्रस्य । पृष्टे पाशिमदान्मुदा ।। ४२ ॥ नवाच च त्वया वत्स । स्थेयमत्र मदाझया ॥ कुर्याः साम्राज्यमापनो । रहां तीर्थक्ष्यस्य च ॥ ५३ ।। पावित्र्यातीर्थनूतायाः। सुराष्ट्रायास्त्वमीश्वरः ॥ यन्येज्योऽपि धन्यस्तत् । पूज्यः शेषैर्नृपैरसि ॥ ४ ॥ शत्रुजयं सेवसे यत् । तत् तातं हि निषे- वसे ॥ तातेनाधिष्टितं यच्च । तत्नीथै तातसन्निनं ॥ ४५ ॥ इत्युदीर्य ददौ तस्मै । उत्रध्यमिलापतिः ॥ तीर्थक्ष्यस्य शास्ताय-मित्यन्निज्ञानकारणं ॥ ४६॥ दारादिनिरलंकारै-गजवा ॥३४।। For Private And Personal use only Page #347 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३४३ ॥ www.kobatirth.org जिरथैर्धनैः ॥ रत्रैव्यैः स सन्मान्य । शक्तिसिंदं व्यसर्जयत् ॥ ४७ ॥ शक्तिसिंहोऽपि पुण्या-धिपुण्यं प्रकाशयन् ॥ सुराष्ट्रावासिनो लोकान् । पातिस्माराधयन् जिनं ॥ ४८ ॥ ततोऽर्बुद गरौ गत्वा । जवनूतन विष्यतां || प्रासादानर्हतां चक्री | गुर्वाज्ञाजिरचीकरतू ॥ ४९७ || सर्वत्र जरतश्चक्री । प्रातृव्यान् प्राप्य हर्षितः । समागतान् स्वस्वदेशा-झारप्रीय घनं || ७ || प्रयासैरनवछिन्न - स्ततः स पनि संचरन || नमस्यन् सर्वतीर्थानि । स्थाने स्थाने कृतोत्सर्वं ॥ ५१ ॥ नदरन् दीनसंघातं । पूजयंश्च मुनीनपि ॥ आशिषः सर्वतो गृह्णन | मगधं देशमासदत् ॥ ५२ ॥ ॥ तत्रापि मागधो नाम्ना । त्रातृव्यो मगधांगजः ॥ चक्रिणः सन्मुखमगा - उत्सवैः सर्वशद्धिनिः ॥ ५३ ॥ भरतोऽपि निजस्याग्रे । तमध्यारोहयन्नलं ॥ वारणे जास्कर इवा-रुणं स्वर मंदिरे ॥ ५४ ॥ वसन्मंगलाराव - मुखरं प्रोच्चलध्वजं || स विवेश विशामीशः । पुरं राजगृहं ततः ॥ ५५ ॥ प्रतिगृह्याथ तस्यैवं । सत्क्रियां जोजनादिकां ॥ चक्री वैज्ञारक गिरौ । तीर्थयात्रार्थमुद्ययौ ॥ ५६ ॥ तत्राप्यसौ वई किना | महावीरस्य मंदिरं || जाविनः कारयामास । शत्रुंजय गिराविव ॥ ५७ ॥ शत्रुंजयोजयंता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ ३४३ ॥ Page #348 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३४४॥ www.kobatirth.org / ख्ये । सम्मेताख्ये च सानुनि ॥ वैनारस्याजवंस्तत्र । प्रासादाः श्रीमदर्हतां || ५८ना तीर्थ तत्रापि संस्थाप्य । चक्रीत्थं सर्वपापहृत् ॥ पूजनोत्सवदानाथं । पूर्ववन्निरमापयत् ॥ ५ ॥ चक्रिशक्रश्रियो नित्यं । किंकर्यः स्युर्गृहांगणे || मुक्तिसौख्यं न दूरेऽपि । वैभारगिरियायिनां ॥ ६० ॥ रुणाद्यनर्थहरणं । तरणं जववारिधेः । वैजार गिरितीर्थं तद् । बहुतीर्थफलप्रदं ॥ ॥ ६१ ॥ विधाय कृत्यमखिलं । योग्यं संघपतिरिति । व्यसर्जयन्मागधेशं । चक्री मार्गानुयायिनं ॥ ६२ ॥ कुर्वन् प्रयाणं भरतः । समं संघसुरासुरैः || दिनैः कैश्विदय प्राप । सम्मेतशिखरं महत् ॥ ६३ ॥ तत्रापि विंशतेस्तीर्थ - कृतां प्रासादपंक्तयः ॥ आदेशाच्चक्रिणोऽनूवन् | कृता वकिना हणात् ॥ ६४ ॥ पूर्ववत्पूजयित्वा च । जिनान् गणधरान् मुनीन् ॥ वांगगर्थियो । ददौ दानं धराधिपः || ६५ ॥ सम्मेतशिखरं तीर्थं । सर्वकल्पनेदकं ॥ एकदा पूजितं यच्च । पदं दत्ते परात्परं ॥ ६६ ॥ तत्राष्टौ दिवसान् स्थित्वा । पवित्रेऽहनि चक्रनृत् ॥ पुरीं निजामनिस्मृत्य । चचालाचलसद्वलः ॥ ६७ ॥ दिनैः कतिपयैरेवं । संसरन नरताधिपः ॥ अयोध्यासविधायानं । प्राप नंदनसन्निनं ॥ ६८ ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ३४४॥ Page #349 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय माहा० ॥३४॥ ततः सूर्ययशाः श्रुत्वा । प्राप्तं श्रीनरताधिपं ॥ धावन हर्षेण जंघाला-नप्यलंघयऽच्चकैः ॥ ६ ॥ लुलोठ चक्रिणः पाद-तलेऽसौ दर्शनादपि ॥ नवाप्य सोऽपि तमया-श्लिष्यत्सानदनंदनं ॥ ७० ॥ कांश्चित्स्मृत्या च वाचा च । कांश्चिदालोकनेन च ॥ श्रीसूर्य यशसमनु-सोऽन्यनंदत् पुरीजनान् ॥ १ ॥ पुरांतश्चंदनघन-काश्मिरजघनचटाः ।। वनूवुश्चत्वरस्यांतस्ततोऽपि कुसुमोत्कराः॥७२॥ नव्यति प्रतिगृहं । रंजास्तंनाः फलोज्ज्वलाः ॥ तोरणान्यप्यवध्यंत । कल्पामदलैः कलैः ॥ ३३ ॥ शातकुंजलवाः कुंला । अशुजन सौधमूईसु ॥ निधयोऽधिकरूपान्याः । प्राप्ता इव निजं विभुं ॥ ४ ॥ चंमलसंकाशै-रादः कुट्टिमाश्रयैः॥ विनीता स्वपतिं चक्षुः-सहत्रैः पश्यतिस्म किं ॥ ५ ॥ नल्लोचैमचवृंदांबु-यंत्रश्चिकरैर्घनं ।। स्वःपुरीव विनीताऽनूत् । तदा श्रीजरतागमे ॥ ६॥ कुंजिरत्नमश्रो चक्री । पू. चलमिवार्यमा || आरुरोह बहूत्साह-रत्नप्रनालरं ॥ ॥ पूर्णेऽमंगलनिन्नं । उत्रं मूर्ध्नि व्यराजत ॥ चक्रिणो मूर्तिमान पुण्य-प्ररोह श्व विस्फुरन् ॥ ॥ गंगातरंगविशदे। चामरे रेजतुश्चले ॥ तस्यास्यचंसेवायै । चकोराविव संगतौ ॥ ७९ ॥ नट्टैर्जयजयाराव ॥३ ॥ For Private And Personal use only Page #350 -------------------------------------------------------------------------- ________________ Shun Mahavir Jan Aradhana Kendra Acharya Sha Kasassagarsur Gyanmande शत्रंजय माहा ॥३४६॥ मुच्चरनिः पुरो गतैः ॥ गायनिायनाम-रागरंगपवित्रितं ॥ ७० ॥ नचारिणीनिर्धवलान् । कुलस्त्रीनिश्च पृष्टतः ॥ गणनृभिः पुरस्ताञ्च । संगतः सुकृतैरिव ॥ १ ॥ अनुव्रजन् सर्वशोना-संगतं देवतालयं ॥ प्रविवेश पुरी चक्री । समं संघसुरासुरैः ॥ ७ ॥ निक पुरांतर्मुख्यचैत्येषु । नत्वा श्रीप्रश्रमं प्रभुं ॥ नृपेशोऽगाविजावासं । प्रणिधाय गुरूनपि ॥३॥ आत्मादेहमिवेंपुरभ्रमिव वार्मेधं यथा स्वःपतिः । स्वर्ग यदहर्ननोमणिरिव स्वयं कवित्वं यश्रा ॥ चैत्यं देव श्वोज्ज्वलं परिमलः पुष्पं यया सगुणः। कुल्यं वा नरतः कृतोत्सवमसौ प्रासादमाशिश्रियत् ॥ ७० ॥ यहास्ते वितिनायकाश्च खचराः श्रेष्ट्यादयश्चापरे ॥ सौधोसंगगचंदनकिरणस्फुर्जन्मुखेंदूज्ज्वलं ॥ हाराधारसुमौक्तिकोडुकलितं तं चक्रपाणिं मुदा । नेमुः केमकृते निजस्य नितरां शकं सुरौघा श्व ॥ ५ ॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीयश्रीशचुंजयमाहात्म्ये श्रीजरततीर्थयात्रातीयोहारवर्णनो नामपंचमः सर्गः समातः ।। श्रीरस्तु ॥ ॥३४६॥ For And Perse y Page #351 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir पष्टः सर्गः प्रारभ्यते माहा ॥३४॥ योऽनंतोऽध्यक्तमूर्निर्जगदखिलनवनाविनूतार्थमुक्तः । सर्वज्ञः सर्वदर्शी सकल जननतः संस्तुतः साधुसंधैः ॥ प्रकोणः क्षीणकर्मा वचनपश्रमतिक्रम्य यो दूरवर्ती । स श्रीमानादिनाथस्तव दिशतु सदा मंगलं पुण्यलन्यः ॥१॥ कर्णामृतमश्रो शक्रा-कर्णयाँस्यैव चक्रिणः॥ चरितं चारु निर्वाण-समारोहणसंगतं ॥ २ ॥ अथ सोमयशोमुख्यान । सत्कृतान देशदानतः ॥ कयंचिन्नरतश्चक्री । विससर्ज सुवत्सलः ॥ ३॥ सन्मान्य सकलं संघं । नोजनाबाद नादिन्तिः ॥ स्वीचकार महीनारं । भुजाभ्यां नरताधिपः ॥४॥ विहरन लगवानष्टापदाझै समवासरत् ॥ ज्ञात्वोद्यानपतेश्चक्री। विवंदिषुरश्रागमत् ॥ ५ ॥ श्रीसर्वज्ञमुखांनो जात् । श्रुत्वा दानफलं महत् ॥ जगाद चक्री महानं । गृहंतु श्रमणा अम। ॥६॥ मुनीनां * राजपिमो न । निरवद्योऽपि कल्पते ॥ कृतं तदर्यापनया-प्युवाचेति जगद्गुरुः ॥ ७ ॥ ज- गौ पुनर्मदीनेता । स्वामिन् पात्रं महान् मुनिः ॥ यदेतस्यापि नो दानं । कटपते तत् क ॥३ ॥ For Private And Personal use only Page #352 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥३७॥ रोमि किं ॥ ७॥ व्याजहार ततः शको । गुणोत्तरवतां ननु ॥ साधर्मिकाणां श्रादानां । दे. हि दानं महीश्वर | ए || संक्रंदनोक्तं नाथेना-प्रतिषिई निशम्य तत् ॥ प्राप्तायोध्यः स ता न जतया । नोजयामास नित्यशः ॥ १० ॥ मुग्धत्वाबहुशः प्राप्तान । वीक्ष्य सूदा जगुर्नुपं ॥ श्राक्षश्राइविचारो हि । स्वामिनास्मानिराप्यते ॥ ११ ॥ श्रुत्वेति चको श्राक्षानां । कंठे रेखात्रयं व्यधात् ॥ रत्नत्रयस्य काकिण्या-ऽनिशानं दक्षिणोत्तरं ॥१॥ जितो नवान वर्तते नी-स्ततो मा हन मा हन ॥ इति प्रतिप्रातरेव । चकी तान् स्वमवीवदत् ॥१३॥ तवाकये विचारेणा-मुंचचकी प्रमादतां ॥ रेखात्रयांकास्ते जग्मु-महिनाख्यां च नूतले ॥१४॥ अर्हद्यतिश्राधर्म-गुणराशिकरं बितां ॥ चक्रवर्ती श्रावकांस्तां-चतुर्वेदीमपाठयत् ॥ १५ ॥ धर्म श्च जगवतो । जरतादप्ययं क्रमः ॥ सधर्मवत्सलत्वाख्यो । ववृते तत्प्रनृत्यपि ॥ १६ ॥ इतश्च वृषन्नस्वामी । विहरन वसुधातलं ॥ चतुर्विधस्य संघस्य । स्थापनामित्यपूरयत् ॥ १७ ॥ पंचाशीतिसहस्राणि । लदं साईशतानि षट् ।। परिवारेऽजवन सर्वे । मुनयस्त्रिज। गद्गुरोः ॥ १७ ॥ लक्ष्त्रयं तु साध्वीनां । श्राज्ञा लत्रयं तथा ॥ सपंचाशतसहस्रं च । शु. ॥३४॥ For Private And Personal use only Page #353 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३४८५॥ www.kobatirth.org इसम्यक्त्वशालिनः ॥ १९ ॥ श्रीलकाः पंच साधी - चतुःसहस्रसंयुताः ॥ प्रनोराकेवलो. त्पत्ते –रजायंत स्वबोधिताः ॥ २० ॥ सु | पालयित्वा व्रतात्पूर्व-लकं त्रिजगतां गुरुः ॥ जानन् स्वमोक्षकालं स । प्रापाष्टापदपर्वतं ॥ २१ ॥ तत्र शुरूप्रदेशेऽसौ । सहस्त्रैर्दशनिः स|| निर्जितामीशो - ऽनशनं प्रत्यपद्यत ॥ २२ ॥ अयोद्यानपतिः शीघ्रं । गत्वा भरतभुजे || तत्सर्वं कथयामास । रुइकंोऽस्फुटाकरं || २३ || जरतोऽपि तथावस्थं । विभुमाकार्य दुःखितः || विना यानपरीवारौ । पादाभ्यामचलद् डुतं ॥ २४ ॥ पृष्टानुधाविनां दूर चिन्महीधवः ॥ वर्षन्नश्रूणि निनृतं । कंटकाद्यैरपीतिः ॥ २५ ॥ तथावस्थांगनावर्गसहितः शोकसंगतः ॥ सहसाष्टापदं शैल - मारुरोहोच्चवेश्मवत् ॥ २६ ॥ शुर ॥ पर्यकासनसंस्थानं । रुइसर्वैदियाश्रवं ॥ प्रभुमालोक्य जरतो ऽनमदश्रुजलप्लुतः ॥ २७ ॥ स्वर्नाया यथाः । सर्वेऽपि चलितासनाः ॥ प्रदक्षिणीकृत्य विभुं । नेमुश्वोच्चशुचाकुलाः ॥ २८ ॥ एकोनाया नवत्यां च । शेषपदेषु सत्वथ || सुखमदुःखमारस्या - वसर्पिण्यां जगद्गुरुः ॥ ॥ २९ ॥ माघकृष्णत्रयोदश्यां । पूर्वाऽनी चिगे विधौ । पर्यकासनगः स्थूल- कायवाकूचि For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३४५॥ Page #354 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५णा www.kobatirth.org योगमुक् ॥ ३॥ सूक्ष्मेण काययोगेन । रुध्ध्वा योगं च वादरं ॥ सूक्ष्मक्रियं नाम शुक्लध्यानमा तृतीयकं ॥ ३१ ॥ ॥ अथ सूक्ष्मतनूयोग - मयोचित्र क्रियं तथा ॥ तुर्यमासाद्य सद्ध्यानं । विभुर्लोकाग्रमासदत् ॥ ३२ ॥ वाहुवल्यादयस्तेऽपि । ध्यानांतरमनुश्रिताः ॥ मुनयो विधिवत्प्रापुः । कलेन पदमव्ययं ॥ ३३ ॥ नारकाणामपि सुखं । तदोद्यो तो जगत्रये ॥ बभूव स्वामिनिर्वाण - कल्याणादचिरेण च ॥ ३४ ॥ पंचत्वात् पंचमीं प्राप्तं । गतिं वीक्ष्य विभुं नृपः ॥ अपारदुःखसंजारा-न्मूर्च्छितो न्यपतत् क्षितौ || ३५ || तातो जगत्रयत्राता । बाहुबल्यादयोऽनुजाः ॥ स्वसारौ ब्राह्मी सुंदयौं । पुंमरीकादयः सुताः ॥ ३६ ॥ ariaranच नप्तारो | दत्वा कर्महिषोऽखिवान् ॥ ययुलोकाग्रमद्यापि । जीवामि प्रियजीवितः ॥ ३७ ॥ इत्याकंदपरं नूपं । दृष्ट्वा संक्रंदनः शुचा ॥ चकार रुदितं तच्च | संक्रंदन मनूनतः ||३८|| || अनुसंक्रंदनं चान्ये । चक्रं स्त्रिदिवौकसः । तद्वीक्ष्य जरतोऽप्यासी- दो रोदनकर्मणि ॥ ३८ ॥ शोकग्रंथिविभेदाय । पूर्वादृष्टस्तदाद्ययं ॥ रोदनव्यवहारोऽनू लोकेह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥३५०॥ Page #355 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शत्रुजय नेत्रशोधनः ॥ ३०॥ तस्योचैरोदनैरासी-शेदस्यपि शुचाकुला || स्फुटबैलगलजल्ल-शैला त- माहा० Ka निराश्रुमत् ।। ४० ॥ इत्याक्रांतं शुचा सम्यक् । मुमुघुमिव नूपति ॥ वीक्ष्येऽस्तहिवोधाय ।।३५१॥ । जगाविति पवित्रगीः ॥ १॥ चकीश त्रिजगत्स्वामि-सूनो सहजधारतां ॥ परित्यज्याज्ञ श्व किं । रोदिष्येवं शुचेरितः ॥ ॥ यः स्वामी जगदाधारो । जगतः स्थितिकारकः ।। जगन्नमस्यो यः शश्व-बोचनीयः कयं स हि ॥ ३ ॥ निष्टितानन्यकार्याणां । त्यक्तवंधनकमणां ॥ मुमुक्तूणां विशेषेणा-वीणोऽयं हि महोत्सवः ॥ ४५ ॥ हर्षशोकाविमौ स्वार्थ-धातको पातकोचितौ ॥ परित्यज्य निजं धैर्य । पुनरर्जय धीधन ॥ ४५ ॥ इत्याश्वास्य चकर पाणिं । शक्रः स्वाभ्यंगहेतवे । गोशीर्षचंदनैघांसि । तैरासानाययां सुरैः ॥ ६ ॥ चितामैंद्यां जिनस्यार्थे । वृत्तामिक्ष्वाकुजन्मिनां ॥ व्यस्त्रां याम्यां परेयां च । चतुरस्रां व्यधुः सुराः ॥४७॥ कोरांनोधिजलैः स्वामि-देहं संस्नाप्य वासवः ॥ संनूष्य वस्त्रानरणे-श्चिकेप शि- ॥३१॥ बिकांतरा ॥ 4 ॥ इक्ष्वाकूणां शरीराणि । तथा कृत्वा सुराः परे । परेषां च शिविकायां। न्यधुनयानगारिणां ॥ भए For Private And Personal use only Page #356 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३५॥ www.kobatirth.org वाद्यमानेषु वाद्येषु । सपुष्पेषु केषुचित् ।। गायत्सूचैश्च नृत्यत्सु । चितास्वंगानि चपुः ॥ ० ॥ अनिवायुकुमारा झकू । ततस्तानि वपूंष्यथ ॥ ज्वालयामासुरंजोदा-श्वा स्प्रिशेषाण्यधारयन् ॥ ५१ ॥ दंतास्थीनि सुराः सर्वे - उप्यचितुं स्वस्वसंसदि || जगृहुस्ते यथायोग्यं । परेषां च विनोरपि ॥ ५२ ॥ मार्गतः श्रावका देवै - दत्तकुंमयाग्नयः ॥ ततः प्रनृत्यस्ते । ब्राह्मणा अग्निहोत्रणः ॥ ५३ ॥ कैश्चित्तन्नस् संप्राप्य । वंदितं क्तितो नरैः ॥ क्रमात्ते तापसा जाता । जस्मभूषितविग्रहाः ॥ ५४ ॥ अथ तत्र चितास्थाने । कृत्वा स्तूपत्रयं महत् ॥ द्वीपे नंदीश्वरे चक्रु-रष्ट्राह्नीं वासवा मुदा ॥ ५५ ॥ ततः स्वस्वपदं प्राप्य । स्मरंतो हृदये जिनं ॥ विनोरस्थीनि चानर्चुः । सुराः प्रत्यूहशांतये ॥ ५६ ॥ इतश्च भरतस्त्र | चितासन्नमहीतले || अकारयहई किना । प्रासादं जगदीशितुः || ५ || गव्यूतित्रयमुचस्य | योजनायामशालिनः ॥ चत्वारि तस्य चैत्यस्य । द्वाराण्यासन् सुतोरणैः ॥ ५८ ॥ स्वर्गमंnviकाशा | मंगपास्तत्पुरोऽभवन् । ततः पीठिका देव- वैदिका वेदिकास्तथा ॥ || ५ || नित्यार्दत्प्रतिमा रत्न- मय्योऽप्यसन सुपीठिकाः ॥ प्रातिहार्याष्टकश्लिष्टा श्वतस्रो For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ३५५॥ Page #357 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५३॥ www.kobatirth.org Satसनस्थिताः || ६ || स्वस्वमानांकवर्णाढ्याश्चतुर्विंशतिरतां || देववेदेऽनवंस्तत्र । मूयो मणिरत्नजाः ॥ ६१ ॥ उत्रत्रयं तदुपरि । प्रत्येकमपि चामरे || यक्षा श्राराधकाश्चान्ये । जझिरे किंनरा ध्वजाः || ६२ ॥ बंधूनां पूर्वजानां च । जगिन्योरपि जावतः || मूर्तीरकारयचक्र । क्तिप्रह्नां निजामपि ॥ ६३ ॥ चैत्यात्परितश्चैत्य - डुमाः कल्पद्रुमा अपि ॥ सरांसि दीर्घिका वाप्यो | मगश्चासन्महोन्नताः || ६४ ॥ चैत्याद्दहिः स्तूपमेकं । विज्ञेोरुञ्चमकारयत् ॥ बंधूनामपि चान्येषां । तत्पुरो मणिसंचयैः || ६५ ॥ परितो लोहपुरुषा । दुर्जेया नूचरोञ्चयैः ॥ अधिष्ठातृसुराश्वासन् । तत्र श्रीभरताइया ॥ ६६ ॥ एवं सिंहनिषद्याख्यं । प्रासादं विधिवन्नृपः ॥ काप्याश्र यतिव्रातैः । प्रत्यतिष्टिपत्सवात् ॥ ६७ ॥ ततः शुचिः श्वेतवासाः । प्रासादांतर्विवेश सः ॥ कृत्वा नैषेधिकीं चकी । त्रिः प्रादक्षिणयच्च तं ॥ ६८ ॥ प्रतिमास्ता जलैः पुण्यैः । संस्नाप्य भरतेश्वरः || ममार्ज मृडुवासोजी - रविमुत्तेजयन्निव ॥ ६५॥ सुगंधीनूतसज्ज्योत्स्ना - निचयैरिव चंदनैः || लिलेप ताश्चक्रवर्त्ती । यशोनिवि मेदिनीं ॥ ७० ॥ ततः सुगंधिनिश्वित्रैक्यानर्च स ताः सुमैः ॥ ददाह धूपं कस्तूरी - वल्लरी रचयन्निव ॥ ७१ ॥ ४५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ३५३ ॥ Page #358 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५४ ॥ www.kobatirth.org श्रथापत्य पुरतो । मलिपीवेऽष्टमंगलीं || लिलेख तंडुलैः शुद्धैः । फलालिं चामुचत्ततः ॥ ॥ ततो मंगलदीपेन । सममारात्रिकं व्यधात् ॥ सर्वतोऽपि तमःसंघं । दीपनानिईरन्निव ॥ १३ ॥ अथ निरेणोच्चैरुल्लसल्लोमांचितं || हर्षाश्रुमुक्तावाक्सूत्रं । हारमेवमकल्पयत् ||१४|| स्वामिंस्त्र जगदाधार । धर्मोदारधरामिमां । मुक्त्वा स्वःश्ववयोः सीमां । लोकाग्रं दुर्गमं गतः || १५ || त्रिलोकीं यद्यपि स्वामिंस्त्यक्त्वाशु गतवानसि ॥ सा तथापि वला चिते । नतं यास्यति स्फुटं || ६ || चेद्ध्यानरज्जुमालव्य । मादृशा दूरगा अपि ।। त्वदीयसंनिधावेव । तत् कथं प्रथमं गतः || १७ || सहसैव यथा मुक्त्वा । निःशरण्यानिदैव नः ॥ यातोऽसि तन्मायासी - श्वित्ताद्यावत्त्वदंतिके ॥ ७८ ॥ इत्यसावादिनाथं तं । स्तुत्वा नत्वा परानपि ॥ श्रतो भरतो त्या स्तवन्नयोक्तियुक्तिनिः ॥ ७ ॥ कालोत्सवेयो | मनुष्येभ्योऽत्र रत्नजे || नूयान्माशातनेत्येषोऽनिरिनृ|| G || योजनांते योजनांते । दंमरतेन चक्रिराट् ॥ चकाराष्टौ पदान्यस्मात् । ख्यातः सोऽष्टापदो गिरिः || ८१ ॥ विधाय कृत्यमित्येव । देहशेषः स दुःखनृत् ॥ मुक्त्वा तत्र For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥३५४॥ Page #359 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५५॥ www.kobatirth.org मनः शैला - नतार धराघवः ॥ ८२ ॥ सशोकजनमुक्ताश्रु - विरजस्कां सृजन महीं ॥ विरजाः स महीनायो । विनीतामासदत्क्रमात् ॥ ८३ ॥ न रेमे तन्मतिगीते | नोंदाने कवितारसे ॥ नाजिरामा रामासु । दीर्घिकास्वप्यदीर्घिका || ८४ ॥ नानंदो नंदनेष्वस्य । नंदनेऽपि न चंदने ॥ मनोहारिणि नोंहारे । नाहारे न च वारिणि ॥ ८४ ॥ आसने शयने याने । वित्ते कृत्ये ऽखिलेऽखिलाः ॥ ध्यायतं विभुमेवापि । स्वविभुं सचिवा जगुः ॥ ८६ ॥ यः स्ना पितः सुरैर्मेरौ । यमीक्ष्वाकुः श्रितोऽन्वयः ॥ येनादर्शि नृपाचारो । यस्मै तुष्यंति सत्प्रजाः ॥ ८७ ॥ यस्मादाविरनू-धर्मो । यस्य चारित्रमुच्ज्वलं । स्थिति यस्मिन् व्यधाद् ज्ञानं । शोचनीयः कथं स हि ॥ ८८ ॥ स स्तुत्यः परमः स्वामी । तं सदार्थयंत्र क्तितः ॥ नाथवान् जव तेन त्वं । तस्मै चित्तं नियोजय ॥ ८९ ॥ चिंतयाप्तं ततो वोधं । तस्याश्रय गुणावलीं ॥ तस्मिन् मोदं च मा धेहि । यो लीनः परमे पदे ॥ ए० ॥ । I इत्याकर्ण्य कथंचित्सोऽमुचडोकं सुदारुणं । प्रावर्त्तत च चक्रीशो । राज्यव्यापारकर्मलि ॥ ९१ ॥ शनैः शनैरस्तशोकः । समं विश्वस्तमानुषैः || सौधात्संगे क्षणं रंगे - रितस्तुंगे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० 1134411 Page #360 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ ३५६ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir तरंगितः ॥ ५२ ॥ रामास्यानशालासु । कणं बालासु सालसः ॥ विलासलालसः किंचितू । प्रीतिमाप शनैर्नृपः || ३ || वन्यवारणवत्स्वैरं । स्ववनेऽथ वेशावृतः ॥ स वनेन सुखं प्राप । स बने सरसि स्थितः || ४ || सहेला निर्मलाजि - महे लालितमानसः ॥ स कदाचित् श्रियो गेहे । स्वदेहे भूषणान्यधात् ॥ एए ॥ स हंसवत् ससासु । इंसयानाबलायुतः ॥ तरंगिणीषु रंगेला । तरन्नगेन विद्युते || ६ || कदाचिच्चित्तजन्मानः । सुरजौ स सुनूरुहे || सर्वांगपुष्पाञ्जरणः । शुशुभे शुभकानने || एउ || कदाचिद्दाजि केलीषु । वाडाजि - | केलीषु विश्वराट् ॥ कदैहि रथयानायै - रथयानादिगैर्जनैः ॥ ए८ ॥ संगीतके क्वचिङ्गीतः । क्वचित्काव्ये सुवर्णितः ॥ आकर्षितः क्वचिन्नाट्ये - ऽशुनत्सर्वरसाश्रयः ॥ एए ॥ सकलं कदाकांत-कांतवक्त्रांत जातया ॥ कांत्योदजीवयत्कामं । कामं कांताकृतालयं ॥ १०० ॥ सुखसौहित्यनृत्स्वांत । इत्येनंतरसाश्रयः ॥ रसतिराः प्रजाः पुण्यैः । सोऽस्तकासमपालयत् ॥ १ ॥ अथान्यदा मुदा स्नाना-वदातो जरतेश्वरः || सर्वागभूषणधरो । दर्पणागारमाविशत् ॥ २ ॥ स्वप्रमाणेऽत्र सठायो - लिखिते रत्नदर्पणे ॥ स तत्रालोकयडूपं । लीलालसतया तया For Private And Personal Use Only माहा० ॥ ३५६ ॥ Page #361 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३५॥ www.kobatirth.org ॥ ३ ॥ पश्यन् प्रत्यंगमुंगो। विमुझं स निजांगुलीं ॥ दिमदग्धडुशाखानां । मनस्येवमचिंतयत् ॥ ४ ॥ यथैषा कृत्रिमा शोभा । ममांगुल्यां हि मुइया ॥ तथा मन्ये शिरोमुख्यप्रदेशेष्वपि भूषणैः ॥ ५ ॥ मौलेमलिमपाकरोत् श्रुतियुगात्स कुंरुले कंठतो । निष्कं दारमुरुस्थलाच्च सहसैवांसछ्यादंगदे || चक्री पाणियुगाच्च वीरवलये मुझवली मंगुली - वर्गानारमिव प्रशांतहृदयो वैराग्यनामित्यथ ॥ ६ ॥ फाल्गुने मासि निःपत्र - फलपुष्पमिव डुमं ॥ व्यलंकारं वपुर्वीक्ष्य । स मनस्येवमस्मरत् || 3 || कार्यनितिरियं भूषा- वर्णविच्छित्तिचित्रिता ॥ नित्यताजल क्लिन्ना । पतत्यंतरसारतः ॥ ८ ॥ अहो शरीरिणां मोहः । शरीरस्यास्य 5स्त्यजः ॥ रुक् समीरचलत्पक्व - पत्रस्येव पतिष्यतः ॥ ए ॥ त्वगियं देहिनां सारं । शरीरे साप्याशं ॥ लिप्तापि चंदनरसैः । पिवलत्वं न मुंचति ॥ १० ॥ यत्कृते कुरुते लोकः । पापं कर्मणेरितः । तद्देहं नलिनीपत्र - स्थितबिंडुचलाचलं ॥ ११ ॥ संसारखाले दुर्गधे । शृंगाररस पिछले ॥ जानतोऽपि निमति । गर्भाशूकरवनाः ॥ १२ ॥ षष्टिवर्षसहस्राणि । ग्रामं ग्रामं धरातले || कलेवरस्यास्य कृते । धिकूधिक कृतं मयाऽकृतं ॥ १३ ॥ धन्यो बाहु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महा० ॥३५७॥ Page #362 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवंजय बसिर्वीरौ । धन्या अन्येऽपि बांधवाः ॥ यदसारममी त्यक्त्वा । संसारं मुक्तिमासदन ॥१५॥ JA राज्यं चलाचलं प्राज्यं । यौवनं च पतापतं ॥ लक्ष्मीश्चलाचला यत्र । नवेत्तत्र स्थिरं कथं ॥३५ ॥ १५ ॥ माता पिता कलत्राणि । बांधवाः पुत्रसंपदः ।। जंतूनां नवकूपांतः। पततां कोऽपि न कमः ॥१६॥ तात त्राहि जगन्नाथ । यथा त्राताः परे सुताः ॥ अथोपलंजनैरास्तां । पुत्रत्वात् स्मृतोऽस्मि न ॥ १७ ॥ नाहं न मे श्रियो देहं । गेहं नांतःपुराणि च ॥ एकोऽस्मि समतानंद-सुधांजसि कृतप्लुतिः ॥ १७॥ उपाधिरहिते शांते-क्रिये निधनवर्जिते ॥ परे तत्वे चिदानंदे । तदेति स लयं ययौ ॥ १५ ॥ रौऽध्यानादसत्याच। परशेहात्कुकर्मणः ॥ यदर्जितं महत्पापं । नावना तन्वमं नयेत् ॥ २० ॥ देहमूपास्थितं ध्यान-वह्निना सुस्थिरीकृतं बबंध पारदं योगी। मनःकल्याणसिध्ये ॥ १॥ रुपक श्रेणिमारुह्यो-पशमक्रमयोगतः॥ स योगी केवलज्ञान-माससाद पराशयः॥॥ वासवादेशतो देव-व्रतमुशं समर्पितां॥ जग्राह सर्वविरति-दमकं च पपाठ सः ॥ २३ ॥ नृपा दश सहस्राणि । प्राव्रजन्नार्षनेरनु । तादृशस्वामिसेवा हि । परत्रापि सुखाकररी ॥ २५ ॥ सुरोरगनरैनक्या। ववंदे सोऽय केवली ॥३५॥ For Private And Personal use only Page #363 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre माहाण || अवंदमानस्त्वपरान् । परापरपद स्थितिः॥ ५ ॥ Ya अब विश्वंतरानारं । सोढुर्जरतजन्मनः ॥ राज्याभिषेकमकरो-दादित्ययशसो हरिः ॥ ॥३५॥ ॥ २६ ॥ प्रारभ्य केवलोत्पत्तेः । शवनस्वामिवत्ततः ॥ ग्रामाकरपुरारण्य-गिरिशेणमुखादि षु ॥ २७ ॥ धर्मदेशनया नव्यान् । देहनाजः प्रबोधयन || पूर्वलकं विजदार । नरतः सपरिदः ॥ २० ॥ ॥ अष्टापदगिरी गत्वा । ततश्च नरतो मुनिः ॥ चक्रे चतुर्विधाहार प्रत्याख्यानं यथाविधि ॥ २ ॥ मासांते श्रवणे शके । सिहानंतचतुष्टयः ॥ सोऽपि मोकमVA गावांतः । क्रमादन्येऽपि साधवः ॥ ३० ॥ स्वामिवत्स्वामिपुत्रस्य । ततस्तस्य सुरेश्वराः ॥ निर्वाणमहिमा चक्रु-स्तत्र चैत्यानि चौच्चकैः ॥ ३१ ॥ नरतः पूर्वलक्षाणां । कौमार्ये सप्तस तति । सहस्रं शरदामेकं । मंगलीकत्वमाश्रयन् ॥ ३२ ॥ एकवर्षसहस्रोन-पूर्वलक्षाणि षट् । म तथा ॥ स चक्रवर्तित्वमपात् । पूर्वलकं च केवलं ॥ ३३ ॥ एवं च पूर्वलकान स । चतुरोऽ- शीतिमप्यलं । सर्वमायुः प्रपूर्याथ । निर्वाणपदवीमगात् ॥ ३० ॥ अष्टापदेऽष्टकर्माणि । नित्वाष्टशुन्नसिइिमान् ॥ प्रयाति परमं स्थानं । जनः सजावनावितः ॥ ३५ ॥ अष्टधा पूजितो ॥ णा For Private And Personal use only Page #364 -------------------------------------------------------------------------- ________________ SA Acharya Sha Natassagar Gyanmande शवजय माहा० ॥३६॥ ह्यष्ट-प्रातिहार्यसमन्वितः ॥ अष्टापदे जिनो दत्ते-टापदोत्करमुच्चकैः ॥ १६ ॥ प्रहष्टवदनः शिष्ट-मानसः स्पष्टवासनः ॥ तपःप्रकृष्टः संसार-कष्टादव स मुच्यते ॥ ३७॥ यात्रामष्टापदे शैले । यः कुर्याच्छुन्नवासनः ॥ नवैस्विनिरवाप्नोति । स ततः सिध्मिंदिरं ॥ ३० ॥ अ. ष्टापदो महातीर्थे । नित्याईनवनोपमं ॥ पुनाति भुवनान्युच्चैः। पुण्यराशिरिवोज्ज्वलः ॥३ए। अथ सूर्ययशाः शोक-संकुलः शैलमेत्य तं ॥ चकार निर्विकारांतः । प्रासादश्रेणिमुच्चकैः ॥ ४० ॥ मात्संबोधितो मंत्रि-मुख्यैः प्त विनयोक्तितिः॥ राज्यव्यापारमाधत्त । भुजान्यां मुक्ततातशुक् ॥ ४१ ॥ ततः श्रीमान सूर्ययशाः । प्रतापाक्रांतशात्रवः ॥ चंशेज्ज्वलेन यशसा । व्यधात्कुवलयोदयं ॥ ४२ ॥ स त्रिखंझमहीना । षट्खंमाधिपनंदनः ॥ अखंगशासनो दुष्टान् । खमयामास नीतिवत् ॥ ५३॥ यया क्ष्योरवींहोश्च । प्रतापो व्योनि दी. प्यते ॥ एकस्यैव तथा सूर्य-यशसो जगतीतले ॥ ४ ॥ बन्नार मुकुटं शके-गोपढौकित- भीशितुः ।। राज्यस्य समये सूर्य-यशास्तद् दिगुणोदयः ॥ ४५ ॥ किरीटस्यैव माहात्म्या| तस्यादित्ययशा नृपः ॥ स्वामिवत्सुरसेव्योऽनूत् । सदैव जितशात्रवः ॥ ६ ॥ यत्प्रतापोऽ ॥३६॥ For Private And Personal use only Page #365 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ३६१ ।। www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir रिसौधेषु । तथशेोवारि शोषयन् ॥ ज्वलन विशेषतश्वित्रं । तृगोन्त्रेदमसूत्रयत् ॥ ४७ ॥ राधावे प्राप्ता । विद्यानृत्कनकांगजा || सर्वरामाशिरोरत्नं । जयश्रीस्तत्प्रियाजनि ॥ ४८ ॥ द्वात्रिंशति सहस्राणि । विद्यानृनूपजान्यपि ॥ संस्तस्य कलत्राणि । पवित्राणि पराएयश्र ॥ ४५ ॥ चतुःपय विशेषेण । सोऽष्टमीं च चतुर्दशीं । प्रत्याख्यानपौषधादि-तपसाराधयत्यलं ॥ ५० ॥ जीविताद्रवत्यर्वा - दरश्वास्त्यस्य वल्लन्नः ॥ चिंत्यते तन्नु पर्वेदं । जीवितादपिरयते ॥ ५१ ॥ बालावला खगारण्य - प्राणिनोऽपीह तद्दिने || नियमान्नान्नमभंति । श्रुताहे धर्मधारकाः || ५२ ॥ श्रथैकदा सुनासीरः । सौधर्मामास्थितः सभां ॥ दृष्ट्वा तनिश्चयं ज्ञाना-चमत्कृतिमनाटयत् || ३ || प्रयोर्वशी विश्ववशी - करणौषधमादिभं ॥ सहसा तरि:कंपं । वीक्ष्य प्रोवाच वासवं ॥ ५४ ॥ स्वामिन् कविर्न काव्यानि । वक्ति युक्तितयाधुना ॥ हृद्यानि न च पद्यानि । गुरुगृणाति सांप्रतं ॥ ५५ ॥ रंजार भरतोक्तानि । नृत्यानि न च नृत्यति || परेऽपि हूदूहाहाया । गीतवंधपरा न हि ॥ ५६ ॥ अन्यपकर्षस्य । सदृकं ना धुना क्वचित् ॥ तत्किं निमित्तमीशेना- घूनि प्रीतेन मस्तकं ॥ ५७ ॥ ततः प्रोवाच देवेश I ४५ For Private And Personal Use Only माहाण् ।। ३६१ ॥ Page #366 -------------------------------------------------------------------------- ________________ S aralan Alana Kenda Acharya Shin Kalassagar Gyanmand शत्रंजय । ३६॥ स्तत्सत्वं हृदि चिंतयन् ॥ श्रुपूर्वशि ज्ञानचक्षु-रधुना मेऽस्ति यत्रुवि ॥ ७॥ नान्नेयस्वा- मादा मिनः पौत्रः । पुत्रो नरतचक्रिणः ॥ पात्ययोध्यां सूर्ययशाः। सात्विकानां शिरोमणिः ॥९॥ स चाष्टमीचतुर्दश्योः । पर्वणोस्तपसः क्वचित् । चाल्यते निश्चयान्नैय । कृतयत्नैः सुरैरपि ॥ ॥६० ॥ पूर्वकाष्टामतिक्रम्य । नानुश्चेदज्युदेत्यहो । मेरुर्वा कंपते वातै-मर्यादां वांबुधिस्त्यजेत् ॥ ३१ ॥ सुरऽर्चावकेशी स्यात् । तथाप्येष स्वनिश्चयं ॥ अपि प्राणैः कंठगतै-र्जिनाझावत्र मुंचति ॥ ६ ॥ ॥ ऊर्वशी सा तथा श्रुत्वा । स्मित्या मनसि किंचन ॥ प्रत्युत्तरं विनोतु-मसहायेत्यचिंतयत् ॥ ६३ ॥ अहो प्रभुत्वं किमिव । न श्लाघ्यं यहुधाधिपः॥ अझवधक्ति युक्तिको । मनुष्येऽपि सुनिश्चयं ॥६५॥ यः सप्तधातसंपन्न-शरीरोऽप्यन्त्रजीवकः . सोऽपि देवैरचाल्यो य-चूद्दधाति हि कोऽपि तत् ।। ६५॥ मजेयरसपूरेण । दूरे रेणुकणा इव ॥ केषां विवेकप्रमुखाः । शाम्यति न गुणा अहो ॥ ६६ ॥ वचो रानसिकं नर्तु-विधाय ॥३६॥ वितथं हि ते ॥ बंसयिष्ये व्रताला-जलशैलमिवापगा ॥६७ ॥ इति प्रतिज्ञामामंत्र्य । रंनया सहितोर्वशी ॥ दधतो पाणिना वीणां । स्वर्गावमवातरत् ॥ ६॥ अयोध्यानिकटोद्या GEO For Private And Personal use only Page #367 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥। ३६३ ॥ www.kobatirth.org ने । चैत्ये श्रीप्रथमप्रज्ञोः || मोहकृडूपमाधाय । प्रबंधानुगार सा ॥ ६५ ॥ शाखिशाखासमासीनाः । पहिलोऽपि कणं तदा ॥ नात्मानं विविदुर्नाद - मूर्तनास्वतिमूर्तिताः ॥ ७० ॥ गोधा हिनकुन प्रख्यात्यक्त्वा त्यक्त्वा निजाश्रयान् ॥ श्रालेख्यलिखिता य६ - तस्थुर्निश्चलवृतयः ॥ ७१ ॥ अर्धचर्वितशस्यास्या । निष्पंदनयना मृगाः ॥ घटिता इव पात्राणै - स्तस्थुस्तज्ञानमोहिताः ॥ १२ ॥ इतश्च श्रीसूर्यया । वादकेलिरसात्पथि || व्यावर्त्तितस्तदाश्रौषी - तयोर्गीतस्वान्नवान् ॥ || ७३ ॥ वाजिनो वाजविमुखा । गजाः सज्जा गतौ नहि ॥ न पत्तयः पदमपि । यानेऽनूननलं तदा ॥ ७४ ॥ इत्यं बलं स्वकर्त्तव्ये -ऽप्यबलं वीक्ष्य पार्थिवः । जगाद सादरं श्रीमान् | सचिव शुरुनारतीं ॥ ७५ ॥ अहो मोहरांनोधि-वेलयेव निवारिताः । नाश कंश्वलितुं ह्येते । सैनिका इव पक्षिणः ॥ ७६ ॥ वालांबला विलावासाः । पहिलो मृगवारणाः ॥ मुह्यंत्यमी नादरसैः । शाखिनोऽपि सुनिश्चलाः ॥ ७७ ॥ नादेनापि न मुह्यंति । येऽनंतसुखहेतुना ॥ किं तेपापमीयते । पशवो नादवेदिनः ॥ ७८ ॥ नादोऽनंत सुखाधारो | नादो दुःखौघघातकः ॥ I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ।। ३६३ ॥ Page #368 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३६४|| www.kobatirth.org नादो यस्य समीपस्थः । स शुचिर्विश्वपूजितः ॥ ७९ ॥ प्राणानपि पणीकृत्य । नादं गृह्णाति यो मृगः ॥ सुधाकरकरेणापि । सोंके स्वस्य निवेशितः ॥ ८० ॥ नादेन देवास्तुष्यति । धर्मो नादात्प्रजायते ॥ नादान् महीपतेरर्थो । नादान्नार्योऽपि वश्यगाः ॥ ८१ ॥ नादोऽयमेह्यानंत्यं । गामितो गुरुयोगतः ॥ परमानंदसौख्यानि । प्रयवत्यपि हेलया || २ || तन्न कुर्महे चैत्ये | श्रीयुगादिजिनेश्वरं । तत्र गेयरवादान - मपि लप्स्यामहे वयं ॥ ८३ ॥ इइमामंत्रय भूपालः । समं सचिवसैनिकैः । जगाम जिनचैत्यांत - रंतस्तज्ञानमोहितः ॥ ८४ ॥ तावत् स्फुरद्दी कांती | नादपीयूषनिम्नगे || पश्यतिस्म महीनर्त्ता । वीलापाली कुमारिके ॥ ॥ ८५ ॥ कामनायें इवालोक्य । ते नृपः स्नेहचक्षुषा || विधः कामाशुगैश्चित्ते । चिंतयामा'सिवानिति ॥ ८६ ॥ किमेतयोः कंठ कुंमात् । सुधानादः प्रवर्त्तते ॥ किं वा नादामृतैरेते । निविश्वकर्मणा ॥ ७ ॥ रूपं निरुपमं गानं । संदानममृतस्य च ॥ एतयोः कस्य पुण्यस्य । जोगाय जविता ननु ॥ ८८ ॥ इत्यालोच्य महीपाल - स्तयोः चक्षुः क्षिपन् बहु ॥ ननाम कामदान् पादान | श्रीयुगादिजिनेशितुः ॥ ८ ॥ प्रत्यावृत्तः सूर्ययशा । निषोऽथ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३६५॥ Page #369 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३६५॥ www.kobatirth.org 1 लान के || सचिवाय समादिशत् । तयोर्ज्ञातुं कुलादिकं ॥ ५० ॥ सचिवोऽपि नृपादेशाउपसृत्य तयोः पुरः || सुधामधुरया वाचा | संज्ञाप्येवमथालपत् ॥ ९१ ॥ के युवां त्रिषु लोकेषु । कः पतिर्युवयोर्ननु || किमर्थमागतिरिह । वदतं सकलं स्त्रियौ ॥ ए२ ॥ एका तयो - रथोवाच । निशम्य सचिवाचः । श्रावां विद्याधरपते-र्मणिचूमस्य नंदने ॥ ९३ ॥ श्रावाख्यात्कलयास्माकं । कलया सादरं मनः ॥ नित्यं क्रीमापि वीणासु । रंरमीति च पुस्तकैः ॥ ॥ ए४ ॥ स्पर्धया यौवनोद्वेद - नवयाप्यावयोः पितुः ॥ कस्य देये इमे कन्ये । इति चिंताप्यवर्धत || ए || न सदृकं पतिं त्वावां । वजमाने जगत्यपि ॥ व्यावर्त्तयावः पितरं । तचिंतासागरादथ || ६ || स्थाने स्थानेऽर्हञ्चैत्यानां । नमस्यानिर्निजं जनुः ॥ सफलं कुर्महे मंत्रिन् । क्व पुनर्मानुजो जवः ॥ ए७ ॥ अयोध्येयं तीर्थभूता । जिनपादपवित्रिता । श्रतोऽत्र जारते चैत्ये । नमावो जिनमादिमं ॥ ए८ ॥ तयोरेवं निगदंत्यो- मंत्री वाचमुपाददे ॥ समं श्रीसूर्ययशसा । युवयोः संगमो वरः ॥ एए ॥ सौ तु पौत्रो वृषन - स्वामिनो जरतांगजः॥ कलाकलापकलितः । सौम्यः सगुणवान् बली ॥ २००॥ तद्ध्रुवं वृषस्वामी । युवयो For Private And Personal Use Only - Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३६५ ॥ Page #370 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय स्तुष्ट एव हि ॥ सहसा यत्सूर्ययशा । वरः प्राप्तश्विरादपि ॥१॥ यथा चश्मसा नातः। कौमुदीक्षणदे मुदे ।। युवां श्रीसूर्ययशसा । तथा नातः सदृढ़तः ॥ ॥ इत्यालापिनि मं. ॥३६॥ींदौ। तेजा वींदौ । ते तं जगदतुः स्त्रियौ ॥ स्वाधीनं हि पति मुक्त्वा । परं नैवाश्रयावहे ॥ ३॥ त्वक्षचमन्यथा कुर्वन् । निषिद्ध्यो हि नृपो मया ॥ इत्यवोचदिलानाथा-नुमतः सचिवस्ततः ॥ ॥४॥ तदैव श्रीयुगादीश-समदं समजायत ॥ तेषां पाणिग्रहोत्साहः । सर्वहकप्रीतिबंधनं | ॥ ५॥ तयोः प्रीतिरसाकृष्टः । पार्थिवः स्पष्टचेष्टितः ॥ संसारसारं विमृशन् । मृगादी मन्मथ रतिं ॥६॥ धर्मार्थवाधया कामं । सेवमानो नृपोऽधिकं ॥ पुमर्थरथमेकेन । चक्रेणाचालयबलात् ॥ ७ ॥ अन्यदा कणदारंन्ने । संध्याच्यामिव वासरः॥ पत्नीन्यां श्रीसूर्ययशा। वृतो वातायनं ययौ ॥७॥ लो लोका अष्टमीपर्व । नावि श्वः सादरास्ततः ॥ पटहोद्रोषणामित्य-श्रौष्टां ते कपटस्त्रियौ ॥ ॥ विज्ञायावसरं रंना । लावादनकारणं ॥ अजान- तीव नृपति-मपृचदिति सादरा ॥ १० ॥ जगौ नृपतिरप्येवं । श्रुणु रंने महाव्रतं ॥ चतुर्द- श्यष्टमीपर्व । तातेनोक्तं समस्ति नः ॥ ११॥ अष्टाह्निकाध्यं पर्व । चतुर्मासीत्रयं तथा ।। वा ॥ ३६६॥ For Private And Personal use only Page #371 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Ganand शत्रंजय मादा ॥३६॥ र्षिकं पर्युषणाख्यं । वर्षपापं व्यपोदति ॥ १२ ॥ ज्ञानं हि प्रथमं रत्नं । रत्नत्रयपुरस्सरं ॥त- : स्याराधनमेणादि । पंचम्या दिवसे नवेत् ॥ १३ ॥ पर्वाण्यमूनि सत्पुण्य-कारणानि जिना झया ॥ महाप्रनाववैचित्र्य-पवित्राणि शुन्नानने ॥१४॥ सर्वदा विहितं पुण्यं । स्वर्गसिद्धिसुखप्रदं ।। सत्यं स्यादष्टमीपद-खंमना यदि नो नवेत् ॥ १५ ॥ शुनाशुनानि कर्माणि । जीवः संचिनुते प्रिये ॥ चतुःपा द्योनरक-हेतून्यध्यवसायतः ॥१६॥ तस्मादस्यां परित्यज्य । नवनूरुहबीजवत् ।। गृहव्यापारमखिलं । शुनं कर्म विधीयते ॥ १७ ॥ चतुःपा न च स्नानं । न स्त्रीसेवाकलिन च ॥ न द्यूतपरहास्यादि । न मात्सये न च क्रुधः॥१८॥ कषायसंगो न मनाक । ममता न प्रियेष्वपि ।। यथारूचि न च कीमा। प्रमादाद्यं न किंचन ॥१॥ विधेयं धर्मरुचिना। पुंसा यत्नपरेण च ॥जाव्यं शुनध्यानवता। परमेष्टिस्मृतीरिणा ॥ २० ॥ ॥ सामायिकं पौषधं च । षष्टाष्टमविधं तपः॥ कृत्वा जनो जिनस्याची। चास्या नियमवान् नवेत् ॥१॥ गुरुपादसमीपस्थः। परमेष्टिस्तुतिं स्मरन् ॥ जनोऽर्जयति पुण्यानि । क्षिप्त्वा कर्माष्ट किल्विषं ॥२॥त्र ॥३६॥ For Private And Personal use only Page #372 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३६|| www.kobatirth.org योदश्यां च सप्तम्यां । लोकत्रोधाय नामिनि । अयं हि पटहोद्घोषो । ममादेशात्प्रजायते ॥ २३ ॥ चतुर्दश्यष्टमीपर्व । त्रैलोक्ये देवि दुर्लनं ॥ करोति यो जनो जक्त्या । स याति परमं पदं ॥ २४ ॥ श्रुत्वोर्वशी नृपेणोक्तं । तनिश्चयचमत्कृता || जगाद मायावचन - प्रपंचचतुरा गिरं ॥ २५ ॥ कथं नाश्र मनुष्यत्वं । रूपं राज्यमखंमितं ॥ त्वया विरुंव्यते सर्वं । तपःक्लेशादिनिश्विरं ॥ २६ ॥ यथे भुंव सौख्यानि । का पुनर्मानवो भवः ॥ क्व राज्यं कव च सोगः । पश्चात्तापोऽस्तु मेति ते ॥ २७ ॥ तन्निशम्य नृपस्तस्या - स्तप्तत्र पुनिनं वचः ॥ तदधैकपिशुनां । पुनर्गिरमुपाददे ॥ २८ ॥ रेरेऽवमे धर्मनिंदा - मलिने तव गीरियं ॥ विद्याधरकुलाचारो - चिता न हि मनागपि ॥ २९ ॥ धिक् ते वैदग्ध्यमखिलं । धिग् धिग् रूपं कुलं वचः ॥ न येन जिनपूजादि - तपः स्वीकृतिरस्ति रे ॥ ३० ॥ मानुष्यं रूपमारोग्यं । राज्यं च तपसाप्यते ॥ श्राराधयेन्न तत्को हि । कृतज्ञकुलमंमनं ॥ ३१ ॥ धर्माराधनतो न स्यादेsto aai || विना धर्मे तु विषयैः । केवलं सुविमंबनं ॥ ३२ ॥ यथेच्छं क्रियते धर्मः । क पुनर्मानवो वः ॥ क्क राज्यं क्व च सनोगः । पश्चात्तापोऽस्तु मेति मे ॥ ३३ ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३६८ ॥ Page #373 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३६|| www.kobatirth.org अष्टम्यां पाक्षिके पक्षिमृगसिंहा हिशावकाः ॥ श्रप्याहारं न गृह्णति । कथं गृह्णाम्यहं प्रिये ॥ ॥ ३४ ॥ विगस्तु तेषां ज्ञातृत्वं । मनुष्यत्वं च तद्वृया || न पर्वाराधनं यत्र । सर्वधर्मनिबंधनं || ३५ || श्रीयुगादिजिनाधीशा - दिष्टं पर्वेदमुत्तमं ॥ विना तपो वृथा कुर्वे । नापि कंठगतासुः ॥ ३६ ॥ वरं प्रयातु मे राज्यं । वरं प्राणयोऽस्तु मे ॥ न पुनः पर्वतपसो । ब्रष्टो बाले जवाम्यहं ॥ ३७ ॥ इति क्रोधाकुलं नूप- वचः श्रुत्वोर्वशी ततः ॥ मोहमायां प्रकुर्वती । पुनर्वाचमुपाददे || ३८ || स्वामिन् मया प्रेमरसो- निश्येदं वचो जगे || मानूपुःक्लेश - ति । तत्क्रोधावसरोऽत्र न ॥ ३५ ॥ श्रावाभ्यां तु पितुवाक्य - विमुखीच्यां पुरेत्यपि ॥ स्वछंदचारी न पति - वृतो जव विरुंबनात् ॥ ४० ॥ पूर्वकर्मपरिपाका-दधुना त्वं वरो वृतः ॥ संसारसौख्यं शीलं च । सर्वमेकपदे गतं ॥ ४१ ॥ स्वाधीनः पुंस्त्रियोर्योगो । यदि तन्मान्मर्थ सुखं ॥ अन्यथा रजनीघस्त्र - योगवच्च विमंबनं ॥ ४२ ॥ स्वामिंस्त्वया तु नाजेय - जिननाथपुरः पुरा ॥ माक्यकरणं सम्य-गुररीकृतमेव हि ॥ ४३ ॥ एकदा तत्परीक्षार्थ-महमेतदयाचि || स्वामी त्वपेन कार्येण । गतः क्रोधवशं दहा ॥ ४४ ॥ ष्टाहमुनयान्नाथ । शी ४७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३६॥ Page #374 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० ॥३३॥ लादपि सुखादपि ॥ तन्मेऽस्तु मरणं श्रेय-श्चितापावकसेवनात् ॥ ४५ ॥ इति तशाक्यमाकर्य। नृपस्तन्मनमानसः॥ स्मरन् स्वकीयवाक्यस्य । जगाद विशदं वचः॥४६॥ यदुक्तं ताततातेन । तातेन विहितं च यत् ॥ तस्य पुत्रोऽप्यहं कुर्वे । कथं तत्पर्वनाशनं ॥४७॥ हरिणादि हिरण्यानि । महीं मानिनि चाखिलां ॥ मनेलगामिनि गजान । वाजिनो वा वरानने ॥ ४० ॥ कृशांगि कोशमखिलं । गृहाण गृहिणि स्वयं ।। न सौख्यं येन नो धर्म-स्तन्मां कारय मा प्रिये ॥ भए॥ ॥षत् स्मित्वा ततः सापि। जगौ कोमलया गिरा ॥ नादृशां नूमिनाय । सत्योक्तिः खलु सदतं ॥ ५० ॥ स्वांगीकारॐ विघातो हि । विहितो येन पाप्मना ।। सोऽशुचिर्वसुधा तस्य । नारादतिविषीदति ॥ ५१ ॥ नाथ त्वयेदमपि नो । सिद्ध्यतीति यदा तदा ॥ कथं राज्यादिदातृत्वं । सेत्स्यति दितिमान ॥ ५॥ पितुर्विद्याधरैश्वर्यं । त्वत्कृते न बकृतं ॥ राज्यादिनाद्य किं कुर्वे । येन मे न मनस्वि- ता ॥ ५३ ॥ तत्रापि यदि नो पर्व-नंग कर्तासि नूपते ॥ तत्पातय युगादीश-प्रासादं पुरतो मम ॥ ५४ ॥ इत्याकर्णनमात्रेण । नृपः संमूर्वितो भुवि ।। पपात गतचैतन्यो । वजेणेव ह ॥३३॥ For Private And Personal use only Page #375 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय तो हृदि ॥ ५५ ॥ तदैव सचिवादेशा-दाकुलैस्तत्परिन्छदैः ॥ विदधे लवचैतन्यो । नृपश्चंदन- माहा चर्चया ॥ ५६ ॥ अश्रोनिक सूर्ययशा-स्ताम्रास्यः पुरतः स्थितां ॥ दोषामिव पश्यतिस्म। ॥३३॥ तां जगौ च गिरतरां ॥ ५७ ॥ रेऽधमेऽयं तवाचारो । गिरा किरति मत्पुरः ॥ त्वत्कुलाध मतां येनो-मारवञोजनं नवेत् ।। ५७ ॥ न त्वं विद्याधरसुता । किंतु चांझालसंनवा ॥ म-) या मणिन्त्रमेणैव । चक्रे काचदलादरः ॥ एए॥ त्रैलोक्यनायो यो देव-स्त्रैलोक्यजनवंदि जवेत्कोऽपि कथं तस्य । पर्वप्रासादलंगकृत् ॥ ६ ॥ स्वयं स्ववचसा बह-मनगं मां ॥ धर्मलोपादतिक्रांत-मन्यद्याचस्व नामिनि ।।६१॥ राज्याश्वगजरत्नादि । सर्व यातु मम प्रिये ॥ तथापि प्राणनाशेऽपि । पर्वलोपं करोमि न ॥ ६ ॥ जगाद सापि तत्श्रुत्वा । सस्मितं पुनरेव तं ।। नाथान्यदन्यदिति च । त्वच्चो याति दूरतः ॥ ६३ ॥ इदं न चे पुरीकती । दूरीकर्तासि चादृतं ॥ तत्प्रदेहि स्वसूनोर्मे । शिरश्वित्वा स्वयं रयात् ।। ६४ ॥ अथो वि- ॥३१॥ मृश्य नूपाल । अाललाप सुलोचने ॥ मत्तोऽन्नवत्सुतस्तन्मे । शिरोऽस्तु तव पाणिगं ॥६॥ इत्युदीर्य नृपो यावत् । पाणिनादाय निःकृपं ।। कृपाणं स्वशिरश्छेद-कृते संरजते कृती ॥ For Private And Personal use only Page #376 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाचंजय ॥६६ ॥ तावदेव पाणस्यै-वासौ धारां बबंध हा ॥ न पुनस्तस्य सत्वस्य । सर्वयोदयका- माहाण परिणः ॥ ६७ ।। कुछ ॥ ॥३७॥ विलको वसुधाधीशः । करवालस्य बंधनात् ॥ नवं नवं तमादत्त । कंगनाल विम्बकं ॥ ॥६॥ यदा मनागसौ सत्वा-नापकामति नूपतिः ॥ ते तदासाद्य रूपं स्वं । जयेत्यूचतुरादरात् ॥ ६ ॥ जय त्वं वृघनस्वामि-कुलसागरचश्माः ॥ जय सत्ववतां धूर्य । जय चक्रीशनंदन ॥ ३०॥ अहो सत्वमहो धैर्य-महो मानसनिश्चयः॥ तथा यत्स्वस्य घातेऽपि । नात्यजः स्वं व्रतं मना॥१॥ स्वःसंसदि स्वर्गपतिः । स्वर्मिणां पुरतस्तव ॥ सत्वमाहात्म्यमतुलं । प्रशशंस विशेषतः ॥ ७ ॥ आवाच्यां तु महीनाय । नदीच्यामिव मेरुवत् | ॥ प्रारब्धस्त्वं कोलयितुं । हीनाच्या सत्वनिश्चयात् ॥ ३३ ॥ रुद्ध्यतेऽब्धिर्यदोहेलो । मारुतर श्चेन्निवद्ध्यते ॥ चाख्यते यदि मेसर्वा । तदा त्वत्सत्वनिर्णयः ॥ ७३ ।। जगत्प्रभुकुलोत्तंस । हो- ॥३२॥ र धीर त्वयावनी ॥ रत्नसूरिति सत्राम । सुधाधाम विनय॑सौ ॥ ५ ॥ तयोरिवं स्तुवत्यो- 8 स्तं । वास्तोष्पतिरुपागमत् ॥ पुष्पवर्षेः समं 4-रुत्कर्षाऊयशब्दवान् ॥ ६ ॥ संधाभ्रष्टो For Private And Personal use only Page #377 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा MEDIA शत्रंजयवंशी तेन । सोपहासं निरीकिता ।। तजुणान शकपुरतो । जगौ पुलकितांगका ।। ७७ ॥ श- Jo क्रोऽपि तस्मै मुकुटं । कुंझले अंगदे वरे । हारं दत्वा च स्तुत्वा च । ययौ स्वर्ग सहामरैः।। ॥३३॥ ॥ ७० ॥ कुनीतिध्वांतविध्वंसी। रिपुतारकवारकः ॥ सत्यप्रतिझो वसुधा-मपात्सूर्ययशा नृ पः॥ ए ॥ नरतेशवदादित्यो । वसुधां जिनमंमितां ।। व्यधाच्चीसंघयात्रां च । निजं जन्म पवित्रयन ॥ ७० ॥ चतुर्दश्यष्टमीपर्व । दृष्टशर्म सधर्मवान् ॥ नित्यमाराधयामास । श्रीयुगादिजिनांहिवत् ॥ ॥ ज्ञानदर्शनचारित्र-धारिणः श्रावकानसौ ॥ नपलक्ष्योपलक्ष्याय । नोजयामास वेश्मनि ॥ ॥ काकिणीरत्नरेखाग्नि-रंकितान् नरतेन तान् ॥ सौवर्णेनोपवीतेनां-कितान् सूर्यश्चकार सः॥ ३ ॥ महायशःप्रनृतयः । केचि प्येन चक्रिरे । पट्टसू. त्रमयेनान्ये । परे सूत्रमयेन तु ॥ ४ ॥ ॥ नदारचरितास्तस्य । कुमाराः स्फारविक्रमाः॥ सपादलक्षमप्यासन् । ते महायशादयः ॥ ५ ॥ श्क्ष्वाकुवंशो वृषन-स्वामिनो ववृते यथा ॥ तथा श्रीसूर्ययशसा । सूर्यवंशोऽनवनुवि ।। ६ ।। सोऽप्यन्यदा नरतवत् । प. इयन स्वं रत्नदर्पणे ॥ संसारासारतां ध्यायन । केवलज्ञानमासदत् ॥ ७॥ विहरन् बोध For Private And Personal use only Page #378 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माझा शत्रुजय यामास । सोऽपि नव्यान् मुनीश्वरः ॥ पाच मुक्तिनिलयं । जगाम जितकर्मरुक् ॥ ॥ जरतादादित्ययशा-स्ततश्चासीन्महायशाः ॥ अतिबलो बलनशे । बलवीर्यस्ततोऽपि च ।। ॥३ ॥ ॥ कीर्तिवीर्यो जलवीर्यो । दंभवीर्यस्ततोऽटमः ॥ इत्यष्टौ पुरुषान याव-वृते श्राइ पूजनं ॥ ए॥ एतेऽष्टावपि रूपं स्वं । पश्यंतो रत्नदर्पणे ॥ केवलज्ञानमासे । क्रमानिःश्रेयसं ततः ॥ १ ॥ एनिपैश्च बुभुजे । नरताई समंततः ॥ नगवन्मुकुटः शक्रो-पनीतो मद्यधारि च॥ एशेषैर्महाप्रमाणत्वा-नस वोढमपार्यत ॥ दस्तिन्निहस्तिन्नारो हि। वोढुं शक्येत नापरैः ॥ ए३ ॥ जरतादनु संताने । सर्वे नरतवंशजाः ॥ अजितस्वामिनं याव-दनुत्तरशिवालयाः॥ ए || सर्वेऽपि संघपतयः । सर्वेऽईञ्चैत्यकारकाः ॥ तीर्थोक्षरकराः सर्वे । सर्वेऽखमप्रतापिनः॥एए । श्रीमत्सर्वधर्मायो।न चलत्यंशमात्रकं ॥ स प्राप्नोति परामहि । नृपः सूर्ययशा इव ॥ ६ ॥ वंशस्त्रिभुवनगुरोः कोटिशाखोदितश्रीः । कीभाधारोऽमलसुचरितापत्यमुक्तानिवासः ॥ त्रैलोक्या यः समजनि सदालंवष्टिरिष्टो । नू याजदमीसुखविलसितानंदहेतुः स कामं ॥ ए७ ॥ ॥३३॥ For Private And Personal use only Page #379 -------------------------------------------------------------------------- ________________ Acharya Shri Ka y anmandir San Mahavain Aradhana kendis शजय मादा० इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्ये श्रीझपन्नस्वामि श्रीजरतेशनिर्वाणाप्टापदोहारश्रीसूर्ययशश्चरितवर्णनो नाम - सर्मः समाप्तः ॥ श्रीरस्तु ।। ॥३३॥ ॥ सप्तमः सर्गः प्रारभ्यते ॥ इतश्च वृषन्नस्वामि-सूनुविक इत्यनूत् ॥ यत्रामा विमो देशः । पप्रथे वहुशस्यनूः॥ ॥१॥ जातो तदंगजन्मानौ । विनीतौ स्नेहलौ मिथः ॥ शविको वालिखिल्तश्च । नाम्ना धाम्ना यशःश्रियः॥ ॥ प्रव्रजां स्वामिनः पार्थे । इविमोऽध सुवासनः ॥ जग्राह मिश्रिलाराज्यं । शविझाय च दत्तवान् ॥ ३ ॥ मा नवत्वनयोर्वैर-वैरस्यं चैकराज्यतः ॥ इत्यदाहालि खिल्लाय । स ग्रामान लदमुत्तमान् ॥ ४॥ प्रवईमानं क्रमशः । श्रिया कीर्त्या तथानुजं ॥ निरीक्ष्य शविमस्तस्मिन् । किंचिदप्यन्यसूयत ॥५॥ सोऽपि क्रुई निजं वंधुं । विज्ञाय न्या ॥३७॥ For Private And Personal use only Page #380 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३७६ ॥ www.kobatirth.org यवर्जितः ॥ तज्ञज्यस्यापि लुब्धोऽनू - दिग् लोनं दुःखजाजनं ॥ ६ ॥ पितरं मातरं बंधुं । मित्रं जार्थी सुतं गुरुं | लोनानिभूतो नूतार्त्त । श्वावज्ञायते डुतं ॥ ७ ॥ ततो मिथोऽपि विद्वेष- निन्नप्रतिपराविमौ ॥ विषदग्धदुग्धसाम्यं । शिश्रियाते स्वचेतसि ॥ ८ ॥ तौ संनिश्रमती काला- दन्योऽन्यं दुर्जने रितौ ॥ जातावविश्वासकृते । शंकमानौ बलं मिश्रः ॥ ए ॥ एकदा कदावा- निनं नूपो जगौ वचः ॥ त्वयानुज निजे स्थाने । स्थेयं देयं च मत्पुरं ॥ १० ॥ ततः क्रोधमहायोध-रुहो वृद्धोदितं वचः ॥ श्रुत्वा तहालि खिल्लोऽपि । सशष्यः स्वपुरं ययौ ॥ ११ ॥ मेलयन्निजान पत्तीन् । ग्रामदेशाधिपान बहून्न || वालिखिल्लो ज्येष्टधु - मन्यसूयत् स्वदर्पतः ॥ १२ ॥ शविको निविमोत्साहः । श्रुत्वा बंधुकग्राम || प्रवादयत् ससंरंनं । नंनां यानाय सत्वरं || १३ || गजाश्वरथपादातैर्वृतो शविमभूपतिः ॥ विपुलामप्यविपुलां । कुर्वन् प्रचल तिस्म च ॥ १४ ॥ तस्मिन् प्रचलिते कंप-मवाप वसुधा तथा ॥ यथा साद्यापि तत्स्मृत्वा । कंपतेऽरिष्टशंसिनी ॥ १५ ॥ यत्तदांनोधयः सैन्य- नारादुद्वेलतामगुः ॥ तमन्यासममी नित्य - मधुनापि विवृण्वते ॥ १६ ॥ रेणुजी रोदसी सैन्यो-हूतानिः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३७६ ॥ Page #381 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥३७ ॥ पूरिता तथा ॥ यथा निगोदगोलानां। समत्वं सानजत्तदा ॥ १७ ॥ वल्गाकष्टा अपि हया। नातिष्टन स्वैरचारतः । अहंयवो गुरूद्दिष्ट-धर्माकृष्टा जमा इव ॥ १७ ॥ प्लावयन पृथिवीपीठं । दोनयन सरितां पतीन् । दूषयन दिग्गजान कामं । स चचाल चमवृतः ॥१॥ श्रुत्वा स्वदेशसीमाया-मापतंतं महीपतिं । वालिखिल्लोऽपि वेगेन । बौः परिवृतोऽचलत्॥ ॥ २० ॥ अंतरा सैन्ययोजूंपो । कृत्वा तो पंचयोजनीं ।। तत्रादापयतां वासान् । मियो युहाजिलापिणौ ॥ २१ ॥ अपृष्ट्वैव निजौ नूपौ । प्रधानपुरुषैरय ।। मिश्रः संधिकृते दृताः। प्रेषयामासिरे तदा ॥ २२ ॥ सामदाननेदवाक्य-न तो तोरमवापतुः ।। किंतु युइमुरीकृत्य। स्थितौ रणदिनोत्सुकौ ॥ २३ ॥ वालि खिलस्ततो दानैः। कांश्चिद्रूपतिसैनिकान ॥ स्वायत्तानकरोद्दाना-द्यत्तत्सकलवश्यकृत् ॥ २४॥ कोटयो दश पत्तीना-मन्वन् दलयोध्योः ॥ प्र. त्येक दश लक्षाश्च । स्यंदनानां च कुंजिनां ॥ २५॥ पंचाशदश्वलक्षाश्च । तथाऽन्येऽपि मही- भुजः॥ अन्नवन सैन्ययोः साम्य-मेवं त्रैलोक्यनीतिकृत् ॥ २६ ॥ ___ अन युइदिने प्राप्ते । वीराः सत्कुलसंन्नवाः ॥ रोमांचकंचुकघरा । नमभुजमंहिताः॥ ॥३ ॥ For Private And Personal use only Page #382 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३७॥ ॥७॥ सर्वशस्त्रकृतान्यासा । निबइदृढमुष्टयः ॥ कपाटवकतः सिंह-नादत्रासितदिग्गजाः । मादा ॥ २८ ॥ नदाराः स्वामिन्नक्तास्ते । कृतानेकमहारणाः ॥ लुब्धा यशसि नो देहे । गेहे नोकाः परं रणे ॥ श्ए । कणे कणे तूर्यनादा-पुक्षसहीरतास्पृशः ॥ चेलुनिजबलैविश्वं । तृ. गयंतस्तदा तयोः ॥ ३०॥ यापकं ॥ करंतः सप्तधा दानं । सर्वलक्षरासहिताः ।। नखालितमहाशुंमा-दंमा गर्जत नच्चकैः ॥ ३१ ॥ तीक्ष्णाौदैतमुशलैः । कुशला रिपुखंगने सनझा अपि मातंगाः । सयोधा अग्रतोऽनवन् ॥ ३२ ॥ मम ।। तुंगास्तरंगचपलाः । सरलाः पृथुकंधराः॥हितः स्वांगलग्नेऽपि । वायौ तेजस्विनस्त्वराः ॥३३॥ प्रत्यंगप्रकटानेकलक्षणैर्लक्षिता वरैः ॥ शुभकरसमुन्नूता । हया अपि रयाद्ययुः ।। ३५ ॥ मुभा ॥ सीमंतानि व चक्राणां । नेमिनिर्भुवि गर्जनां ॥ सन्नर्तृकायां कुर्वाणा । हेमनाराचमुहिताः ॥३५॥ धा। वनिस्तुरगैः कृष्टा-श्चलखेश्मसमा दृढाः ।। सुसन महायोधाः । प्राचलन स्यंदना अपि ॥ ३॥ ॥ ३६ ॥ कुछ ॥ अथ मिथोऽपि पुरुषा । वेत्रियो बेमुरग्रतः ॥ सैन्ययोः सैनिकानुचै-रायंतो गुणानुमं ॥ ३४ ॥ नो नो वीरा रणे शूरा । युष्मानादिशति प्रभुः ।। अस्मजिराय For Private And Personal use only Page #383 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३७॥ www.kobatirth.org समरा–दानयंतु जयश्रियं ॥ ३ ॥ नूनमन्यूनशमीर्य - शालिनो गुणमालिनः॥ जयलक्ष्मीजो जाने । युष्मान् सत्कुलसंभवान् ॥ ३५ ॥ तथा कुरुध्वं समरे । प्रावीण्यमधुनारिषु ॥ यथा वः सत्कुलं स्वामि-वीरता च न लकते ॥ ४० ॥ इति श्रुत्वा स्वयं वीराः । समराय समुत्सुकाः ॥ जगर्जुः केऽपि संक्षुब्ध - जलविध्वाननिष्ठुरं ॥ ४१ ॥ भुजास्फोटं व्यधुः केचित् । तथा वीरा महौजसः || प्रदीर्थत यथा घातै । रोदसी जीर्णज्ञांमवत् ॥ ४२ ॥ कोपामिकीलाकल्पानि । शस्त्राण्येके महाजटाः !! नल्लालयंतो दिविष-त्रीत्यै तेजस्विनोऽभवन् ॥ ४३ ॥ अश्वानारुरुहुः केचित् । ससन्नाहान् परे गजान् ॥ के विश्यानश्वतरान् । करजानपि केचन ॥ ४४ ॥ असावला अपि तदा । पुरोऽनूवन् ससाबलाः । स्फारकायाश्च फालका-स्ताकारिणोऽचलन् || ४५ || धनुर्धरा धनुर्ध्वानैः । कुर्वतो निःश्वनान् रिपून् ॥ उन्नमंतोनमंतश्व | संचरंतिस्म सर्वतः ॥ ४६ ॥ पत्तिसेना महीमेना - प्रपूरयदसौ तथा ॥ यथा तिलोऽपि तन्मध्ये | पतितो माति न क्वचित् ॥ ४७ ॥ अश्वैः स्वनाम सफलं । विश्वव्याप्त्या व्यधीयत ॥ तदन्वगामिरियो । रथैः सर्वत्र विस्तृतं ॥ ४८ ॥ रुपारुणितनेत्रास्याः । शृणिघातान्मतं 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir हमादा० ॥ ३७५॥ Page #384 -------------------------------------------------------------------------- ________________ S AG a kere Acharya Shin Kalassagar Gyanmand माहा० शत्रंजय गजाः॥ पर्वता श्च सत्पदाः । सवर्माणोऽप्ययाचलन ॥ ४ ॥ ततो निस्वाननिःस्वान-रनशन दिग्मतंगजाः॥रीणामपि नाकार-बनार भुवनं न॥३७॥ यं ॥ ५० ॥ त्रबह अंबकानां । त्रेसुः कोलाहलैरलं ॥ आदिशंकरयूथानि । मुक्त्वा तां धी ही रतामपि ॥ ५॥ नेदश्च रणतर्याणि । तदोच्चै रणकांक्षिणां॥ नल्लासयंति वीराणां । हृदया नि सभंततः ॥ ५ ॥ नादार्णवस्तदा कोऽपि । तेषामाविरतूनवः ॥ रोदसीकुलमर्यादा-मुदलंघयदाशु यः ॥ ५३॥ वीरा विशेषाहीरत्वं । कातरत्वं च कातराः ॥ तुरंगास्तरलत्वं च । प्रापुर्नादे प्रसर्पति ॥ ५ ॥ सैन्ययोरुनयोः पादा-घातैनिस्वाननिःस्वनैः ॥ त्रुटत्रुटदिति प्रोचै-र्यावाचूमी प्रचक्रतुः ॥ ५५ ॥ दलिता बहुधा धारा । तदा रेणुत्वमागता ॥ प्रसपती बखैरुहा-न्योऽन्यं सन्मुखतामिता ॥ ५६ ।। फूत्कारैईयमुख्यानां । प्रापिता सा नन्नोंगणं ॥ अमांती खलु तत्रापि । रुरोध जगतां दृशः ॥ ५७ ॥ खुलने ॥ अग्रेसरैरथो वो रै-मियश्चक्रे श- राशरि ॥ स्वगोत्रप्रभुशौंमीर्य-व्यावर्णनपरायणैः ॥ ५७ ॥ सर्वतूर्यनिनादेन । सर्वारनेण सैनिकाः ॥ अथो पुढौकिरे कामं । सर्वसारेण सर्वतः ॥ ५ ॥ गजा गजैर्हयैरश्वाः । पति ॥३०॥ For Private And Personal use only Page #385 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ।। ३८१ ॥ www.kobatirth.org निश्व पदातयः || रथैरथा युयुधिरे । पूर्वपूर्वामिसंनिनाः || ६० || कश्चित्सादी गजारूढं । वीक्ष्य व्याकुलमानसं ॥ वेगिना हरिया गत्वा । दंतिदंते पदान्यधात् ॥ ६१ ॥ वेगात्कृपालमाकृष्य । जग्रादाशु शिरो रिपोः ॥ वीरडुमफलमिव । ननर्त्त च मुहुर्मुहुः ॥ ६२ ॥ कश्वि खपतिर्बाणै - र्व्याकुलः खेटकं दधत् || बन्नार पंजरगत - कीरसाम्यं गिरः किरन ॥ ६३ ॥ मृणालवद् बाणघाता-नवगणय्य परो जटः ॥ पश्यतः स्वस्य नूपस्या- वधीत्सत्वधरं रिपुं ॥ ॥ ६४ ॥ निरस्त्रेणापि केनाथ । लात्वा दंतान गजास्यतः ॥ स्वामिप्रसादादानृण्यं । लेने रिपुवधात्तदा ॥ ६५ ॥ कश्चित्पत है रिवेहो-बल होतिबिंदुनिः || लग्नैर्बजार संग्राम - लक्ष्मीरागाश्रयं ॥ ६६ ॥ मँत्रफेरववेताल - शाकिनी प्रेतरक्षकान || अलोजयत्परो वीरो । रिपुसैरनेकधा || ६ || स्थलेऽपि रुधिरांजोधिः । संचरिष्णुरितस्ततः । बलहाजिकखोलो । बभूव गजभूभ्रमत् ॥ ६० ॥ रण एवं सप्तमासान् । यावदासीत्सुः तदः ॥ कोटयो दश मर्त्यानां । कयमापुश्च सेनयोः ॥ ६७ ॥ त्याजयन् भूपतीन् धनु- र्गजान् गजै च वारिदः ॥ गृह्णस्तदात्मना गर्जन् । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३८१ ॥ Page #386 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३८॥ www.kobatirth.org श्रागात्कऊल मंजुलः ॥ ७० ॥ ये शूराः समरे धीरा । न कदाचित्परांङ्मुखाः ॥ श्रपासरंस्तेSपि धारा - घरे वर्षति संयुगात् ॥ ७१ ॥ मुशलोपमधारानिः । पीमिलास्त्रायवर्जिताः ॥ खेटकान प्रगुणीच रास्त्राणाय ही तदा || ७२ ॥ नृपाज्ञयाय ते सेने । रणाच्यावर्त्तिते - णात् ॥ नञ्चदेशान् समाश्रित्या स्थानां कृततृणोटजे ॥ ७३ ॥ नीरैर्विलुलितैर्विश्वं नराक्षाव्यस्त्रक्कर्दमान || पुनस्तत्र प्ररोदं न । प्रापुर्वादयश्च ते ॥ ७४ ॥ पत्यौ धाराधरे प्राप्ते । दरिन मेदिनी || बजार नीलवसने । सरामांचेच रागतः ॥ ७५ ॥ वज्रकोटरगर्त्तादीन् । नदीहृदतमागकान || अपूरययान्नीरैः । संचरिष्णुजिरंबुदः ॥ ७६ ॥ यऊलानि लुतिस्म । जलदे जलदेऽनिशं || पात्रापात्र विचारत्वं । तत्र हेतुस्तु युक्तिमान् ॥ ७७ ॥ नृपाज्ञैषुर्नृशं सैन्यं । मशका दंशकुंतयः ॥ रागद्वेषद्विषो धर्मं । यथा साधुं च दुर्जनाः ॥ ७८ ॥ यथा यथा पयोवाहः । कामं दोषासु गर्जति । तथा तथापि पंचेषु - विंप्रयोगिषु कुप्यति ॥ ७७ ॥ मानसेषु तथा तेषां । सिक्तोऽपि स्मरपावकः ॥ नद्दिदीपे नृशं तप्त - तैलवत्सह फूत्कृतैः ॥ ॥ ८० ॥ स्मृत्वाऽरुदप्रियां कश्चित्सनांतर्धने जने । अपलापि पयोवादे नैव कर्जता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ३८२ ॥ Page #387 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३८३ ॥ www.kobatirth.org नृशं ॥ ८१ ॥ तान् शस्त्राभिघातान् ये । चिंतयंति मृणालवत् ॥ तेषामपि तदा जाता । दुःसहाः कुसुमेषवः || २ || नीलकंचुकिनीं दृष्ट्वा । यामुन्नतपयोधरां । ग्रस्मरन सैनिकाः कांतां । तयोन्नतपयोधरां ॥ ८३ ॥ अयि गर्जति पर्जन्यो । मयि स्फुर्जथुवत्पृथु ॥ दंतुरेव तृ र कुरै - जीता नूवि कंटकैः ॥ ८४ ॥ ऊंजानिलो जीवितहृत् । दुःसहोऽनलव प्रिये ॥ वि द्युत्खन कालो मां | जीवयत्येष जामिनि ॥ ८५ ॥ ज्वलयंति जलान्यंगं । स्मरस्तुदति सायकैः ॥ चं वृथा कथं कोपं । कुरुषे त्वं तु निर्दया || ६ || इति स्वनोपलच्यां स्वां । नाम कञ्चन ॥ निश्युपानयत्साश्रुः । पादप्रणति पूर्वकं ।। ८७ ।। || प्रिये प्रियेति गदितं । श्रुत्वा चातकवक्त्वतः ॥ निजप्रियोक्तं सस्मार | कश्चित्कांता वियोगयुक् ॥ ८८ ॥ एवं विरहिणः सर्वे । पर्यन्ये गर्जति स्फुटं ॥ श्र 1 वाम प्रापु-र्धग्धिग्दैव विजृंजितं ॥ ८९ ॥ इतः शरत्सकमलां । कुर्वती वसुधामिता ॥ जमान्यपि प्रसन्नानि । सञ्चेतांसीव सन्मतिः ॥ एए ॥ फलपाकमुपेतानि । तदा शस्यानि सर्वतः ॥ मुद्रेऽनूवन सुकर्माणि । यज्ञावानिलोर्मिनिः ॥ १ ॥ अंतः प्रसन्नाः सन्मार्ग-गा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३८३॥ Page #388 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir मादा शत्रंजय मिन्यः सरितोऽनवन ॥ कुलक्ष्योज्वलानार्य । इव सहयो यथा ॥ ए२ ॥ चंदनं चकि- JA रणा-श्वारुचीनांशुकं तदा ॥ धेनूनां च नदीनां च । पयः कस्य सुखाय न || ए३ ॥ वर्षा॥३॥ सु संचितस्तापः । स्मरनूरविनूरपि ।। तदा तेषामुदिदी । देहदाहप्रदो नृशं ॥ ए० ॥ यो गमार्ग श्वापंकः । शुक्षे मार्गस्तदान्नवत् ॥ दिशः प्रसेः सर्वत्र । वीतरागदृशो यथा ॥ सप्तचदास्तदा पुष्प-मकरंदेनालेनिरे ॥ मधुनः सहकारित्वं । गजदानसुगंधयः ॥ ए६ ॥ | नन्नो निर्मलतामाप । जिनधर्म श्वोच्चकैः ॥ कूपदेशवदेतेषां । राज्ञां कलुषतां मनः ।। ए॥ तश्च विमलबुद्धि- ना सचिवपुंगवः ॥ अन्येत्य शविर्स स्वेशं । प्राणप ॥ ए॥ स्वामिन्नत्रैव निकषा । कानने श्रीविलासके ॥ तापसाः पापांत्यर्थ । तपंतःसंति सत्तपः॥ एए॥ धरतो वल्कलान् जीर्णान् । कंदम्फलाशिनः ॥ अस्ति चेयुष्मदादेशो। नमामोऽमूंस्तदा वयं ॥ १० ॥ इत्याकएर्य नरेशोऽपि । सचिवोक्तं समर्थयन ॥ बाय सर्वसैन्येन । तदंतिकमयागमत ॥१॥ वल्कलाबादनधरं । पर्यकासनसंस्थितं ॥ जपमालापरावर्त-ध्यानसंलीनमानसं ॥ ॥३७॥ For Private And Personal use only Page #389 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय माहाण ||३ ॥ ॥२॥ गंगामल्लितसर्वांगं । जटामंझलमंतिं ॥ आदिनाथपदांनोज-न्यस्तहबट्पदं मुनि ॥३॥ तपस्विन्निश्चान्यलोकै-धार्थिनिरूपासितं ॥ पाणिपात्रकृताहारं । ददर्शाय तपस्विनं ॥५ ॥ सुवल्गुरिति तत्राम। विज्ञायाध महीपतिः ॥ ननाम नामयाहं तं। जक्तिनिर्जरमानसः ॥ ५ ॥ सोऽपि मुक्त्वा मुनिय॑नं । तस्मै नृपतये ददौ ॥ आशिषं सुकतश्रीणां । शिखामूर्ध्वं सृजन करं ॥ ६॥ तदंतिके नक्तिनम्रः । स्पृहयालुस्तदुक्तिषु ॥ निषसाद यथास्थानं । नूपतिः सपरिबदः ॥ ७ ॥ ततः श्रुतयुगादीश-वचनः स हि तापसः॥ जगादातिस्फुरम-बंधुरां विमलां गिरं ॥ ७॥ राजनयं हि संसारः । सागरोमिचलाचलः॥ विषयावर्नसंलोना । निमजंतीह ही जनाः ॥ ए॥ संचरंतं शुन्ने मार्गे । उलयंति घनं जनं ॥ पिशाचा श्व खौघ-दायिनो विषया नृप ॥ ए ॥ विषयविजितो जंतुः । स्वछंदमय संचरन् ॥ परत्रेहापि दुःखानि । भुंक्त तीवाणि संसृतौ ॥ १० ॥ युगपत्यंचनिर्घातो । विषयै- विषनृविनैः ॥ हंत जंतुरयं किं नु । कल्याणमधिगवति ॥ ११ ॥ षत्सुखाचिपलुन्य । वि. षया जंतुमादितः ॥ उलयंति मुहुईष्टा । राक्षसा श्व दारुणाः॥१२॥ कषाया वैरिणः का ॥३५॥ ४५ For Private And Personal use only Page #390 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३७६il मं । पुण्यस्वं पूर्वसंचितं ॥ पश्यतामपि वेगेन । हरंति ठलपंहिताः॥ १३ ॥ तत्र क्रोधो म- मादा हायोधो । न केनाप्यपसार्यते ॥ संचरन् प्रकृतौ जीवं । स्वस्थानमपि दूषयन् ॥ १४॥ क्रो-र धानिः पुण्यसर्वस्वं । दहेजनोंगवेश्मनि ॥ कषायेषु ततोऽमुष्य । नावो मुख्यः प्रकीर्तितः॥ ॥ १५ ॥ धर्मबीजानि दया। दयापायो हिकोपतः। तत्कोपिना न च दया।न धोनी शुन्ना गतिः ॥ १६ ।। प्रमादेनापि जीवानां । हिंसा स्युः कुयोनयः ।। क्रोधेन जंतुहननं । यननरककारणं ॥१७॥ अप्यकेंशियजीवेषु । हिंसा त्याज्या मनीषिन्तिः॥ हीक्ष्यिादिषु यत्सा स्यात् । क्रोधाननरकप्रदा ॥ १७ ॥ धर्मछेदपरशु-बोधिवीजदवानलः ॥ परशेहोऽस्ति नर• क-धारोद्धाटनकुंचिका ॥१॥ मनसापि स्मृता हिंसा । वेदुःखौघकारिणी ॥ सा पुनविहिता सम्यक । नरकं नयति क्षणात् ।। २०॥ये राज्यादिसुखवार्ता । नत्यश्वगजमानवान् ॥ ते दहति निजं गेह-मुद्योतकृतबुझ्यः ॥ १॥ नरकांतस्य राज्यस्य । तत्कृते किं ॥३६॥ त्वया नृप ।। बंधुना सह वैरेण । हन्यते जंतुकोटयः ॥ ॥ अनित्यानि शरीराणि । लक्ष्मीबुहृदसनिना ॥ तृणानितुल्या यत्प्राणाः । पापं माचर र For Private And Personal use only Page #391 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३८७ ॥ www.kobatirth.org तत्कृते ॥ २३ ॥ विरोधोऽपि जवेत्कार्ये । कस्मिन् कार्यः स वैरिणा ॥ बंधुना सह यद्वैरं । तदेका चिनिषूदनं ॥ २४ ॥ निर्गुणोऽपि दरिशेऽपि । कदर्योऽप्यतिदुःखदः ॥ बंधुरेव वरो यस्मात् । स्वजीव इव सोऽपरः || २६ || तीव्रेणाप्य तिचंमेन । बंधुना संगमो वरः ॥ यन्मित्रे प्रिय पद्म-ममृतांशौ न जातुचित् ॥ २७ ॥ ये राज्यादिकृते बंधू- निष्टुरा प्रति कोपतः ॥ ते स्वांगानि स्वयं जित्वा । भुंजते ह्यतिलोमतः ॥ २८ ॥ द्वितीयवाहुतुल्येन । जात्रा भूप कथं रणः ॥ त्वयाraat महालोन - पिशाचायत्तचेतसा ॥ २७ ॥ ताहिरम त्वं तु । संतु सौख्येन सैनिकाः ॥ जंतु दिग्गजा राजन | विश्रांतिं पन्नगैः सह ॥ ३० ॥ त्वं चाराधयसे धर्मं । श्रीयुगादिजिनं तथा ॥ तेन निर्वासिता हिंसा । कथमानीयते हि सा ॥ ३१ ॥ श्रुत्वेति तापसमुखा - दयाईहृदयो नृपः ॥ उज्जगार गिरं धर्म - निन्नस्वांतसमस्थितिं ॥ ३२ ॥ श्रीमुने रतादित्य - यशोबाहुबलिमुखाः || स्वामिपुत्रा अपि मिश्रः । कारलाइ मागमन ॥ ॥ ३३ ॥ तेऽपि तत्र निषूदंतो | गजाश्वनरसैरिज्ञान् ॥ न दूषिता मनाग्यत्तत् । को हेतुर्घटते ननु || ३४ || मनाता कोपकलुष - स्त्वसन्मार्गप्रवर्तकः ॥ स्वयं रणधुराधुर्यो । जातोऽवगण For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् 1130911 Page #392 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय FOR यन् स्वकान् ॥ ३५ ॥ तथाप्ययं निजं राज्यं । भुनक्तु विरतो रणात् ॥ मदाझयाहमपि च | माहा । यास्यामि निजनितिं ॥ ३६॥ ततः स तापसस्तस्य । निशम्येति वचोत्तरं ॥ जगाद सादरमना | धर्मसर्वस्वयुग्वचः ॥३७॥ नूप श्रीलरतादीनां । यत्त्वयोक्तं निदर्शनं ॥ नाटीकते घटाकोटि-मत्र तत् श्रुणु तस्कयां ॥ ३०॥ एकेन चक्रिणो लक्ष्मी-रर्जिता मुनिदानतः॥ परेणातिबाहुबलं । मुनिविश्रामणाफलं ॥ ३५ ॥ चक्राप्रवेशाच्चक्री तु । कुशे बाहुबलिः पुनः॥ अहं तातात्परं नौमि । नेति कारणतो मिथः ॥ ३० ॥ तौ तु देवोक्तितो वीरौ । जगत्संहारकारणं ॥ रणं मुक्त्वा नियुध्येना-युध्येतां बुझितांमवौ ॥ १ ॥ यत्कृतं बाहुबलिना । जरतेन च यत्कृतं ।। तत्त्वं स्मर महीनेतः । किं तौ दूषयसेतरां ॥ ४२ ॥ स्वामिनः सूनवस्ते तु । महोजस्का महागुणाः ॥ नदारचरिताः प्रापः। कणाद झानं च निर्वति ॥ १३ ॥ पन्नस्वामिपौत्रोऽपि । विधाता य- ॥३ यदो नवान्न ॥ तदा निदर्शनं तेषां । देयाः स्वस्यान्यथा न हि ॥ ४ ॥ श्रुत्वेति तापसाक्षगी। किंचिद्रूपोऽय ललितः ॥ व्याजहार नमन् मूर्धा । नवधर्मस्य रागतः ॥ ४५ ॥ मुने ॥ For Private And Personal use only Page #393 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ ३८९ ॥ www.kobatirth.org माज्ञानवशा - हत्तेत्युपमितिर्वृथा ॥ किं पामरः काचचिंता - मणी नैकत्र संसृजेत् ॥ ४६ ॥ अस्मान कार्यप्रवणान् । तज्ञाधि ननु तापस ॥ किं कर्त्तव्यं परत्रेह । धर्मशर्मकरं हि यत् ॥ ॥ ४७ ॥ ज्ञात्वा मुनिर्धर्मरतं । दयाईहृदयं नृपं ॥ पुनर्जगाद सानंद - वचो निर्मधुसन्निनैः ॥ ॥ ४८ ॥ राजन् रणात्पापकर्म - शरणाहिरमाधुना ॥ श्रयं वंधुरयं वैरी । राज्यमेतदिति त्यज ॥ ४९ ॥ तावत्संपत्तयः सर्वा-स्तावज्ञज्यमखंमितं ॥ यावन्न मृत्युरायाति । सदा पृष्टानुगोऽस्ति यः ॥ ५० ॥ कणविध्वंसिनः प्राणा । देहं रोगगृहं चलं ॥ संध्यासदृशं राज्यं । स्वहितं तहिचिंतय ॥ ५१ ॥ देहार्थं कुरुते ह्यात्मा-त्मार्थ देहः करोति न ॥ तदसारेण देहेनात्मा विद्वान् करोत्यलं ॥ ५२ ॥ सकृन्मूत्रवसामांस - मामेदसमन्वितं ॥ श्रवन्नवश्रोत्रम - श्रं । नृतं रोगमलैरलं ॥ ५३ ॥ चलादतिचलं देह-मशुचेरशुचि स्मृतं || तत्कृते कः सुधीः पाप - माचरेद्दुर्गतिप्रदं ॥ ५४ ॥ ॥ असारेणाप्यनित्येन । देहेन यदि शाश्वतः || धर्मः प्राप्येत तदहो । किं न लब्धं मनीषिभिः ॥ एए ॥ श्रुत्वेत्यथ गिरं नूपः । परं वैराग्यमुद्दहन् ॥ मुनेः सुवगोश्वरणौ । नत्वेत्याख्यहि For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३८८५॥ Page #394 -------------------------------------------------------------------------- ________________ Sha lin Arad Acharya Sh Kalassaganan Gyanmandir माहा शत्रुजय यां निधिः ॥ ५६ ॥ त्वं मे गुरुदैवतं त्वं । त्वमुर्ता नवार्णवात् ॥ त्वं मे प्रसीद तद्दीदां । दे- हि कारुण्यसागर ॥ ५७ ॥ इत्यालप्य मुनेक्यिा -देकाक्येव ततो नृपः ॥ कंतुं स्वबंधुं वेगे- | ॥३एन । तत्सैन्यांतर्मुदा ययौ ॥ १७ ॥ ज्यायांसं भ्रातरं वीक्ष्या-गळतं निर्दितीयकं ।। वालिखि लोऽपि च रया-दतिष्टत्रिजासनात् ॥ ५॥ स लुवित्वा महीपीठे । चरणान् पूर्वजन्मनः | | अमार्जयलिधूम्रौ । दोषानिव शिरोरुहैः ॥ ६॥ त्वं पूज्यो मद्गृहान प्राप्तो । नाग्यैः पूर्वनवार्जितैः ॥ तत्प्रसीद गृहाणेदं । राज्यमित्यप्यसौ जगौ ॥ ६१ ॥ कनिष्टनक्तिसंहृष्ट । द्दिष्टं स्पष्टयन्मुनेः ॥ नवाच झविमो वाच-मंचितां शुचिसणैः ॥ ६ ॥ बंधो सद्बोधलानेन । नरकपनाघनं ।। जिदीपुरस्मि राज्यं स्वं । कथं तच्च तवाहिये ।। ६३ ॥ सप्तांगं राज्यमेतदि। सप्तापि नरका अहो ॥ चतुरंगं च योनि-शय्यायाश्चतुरंगकं ॥६५॥ गच्छतः स्वर्गतिं जंतो-राज्यलक्ष्मीः स्थितांतरा ॥ तामाबादयति स्वैर-वैरिणी उत्रदंनतः ॥६५॥ चामरे चामरेवांत । हत्वा तिर्यग्गतिं तया ॥ अधो नयत एवामुं। राज्यतष्णातुरं नरं ॥६॥ कर्णैर्गजा हयाः पुचैः। कृपाणाश्च स्वकंपनैः ॥ चामरैर्वारवध्वश्च । शंसत्यस्यापि चापलं ॥ ॥३॥ For Private And Personal use only Page #395 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय । ३१ ।। www.kobatirth.org || ६ || सदा जोतिः सदा शेदः । सदाऽकीर्त्तिः कुचेष्टितैः ॥ सदान्यसूया यस्मिन् स्यात् । विबंध राज्यमप्यदः ॥ ६८ ॥ त्वामहं कोपितं भ्रातः । प्राप्तः कमयितुं यतः ॥ दित्वेदं राज्यमादास्ये । व्रतसाम्राज्यमुच्चकैः ॥ ६९ ॥ ज्येष्टस्येति गिरं धर्म्य | श्रुत्वावोचत्ततोऽनुजः || पूज्यस्यानुचरः पूर्व - मादास्ये व्रतमन्नुतं ॥ ७० ॥ | इत्थमंत्र्य तौ भूपौ । प्राप्तप्रीती ससैन्यकौ ॥ सुवल्गुमुनिपादांते । जग्मतुर्व्रतसस्पृहौ || १ || स्वपुत्रौ तौ निजें राज्ये । स्थापयित्वा समंत्रिणौ ॥ दशनिः कोटि निर्मयैः सममासेदतुर्वतं ॥ ७२ ॥ ते जटाधारिणः सर्वे । कंदमूलफलाशिनः || गंगामृलिप्तसर्वांगाः । सर्वत्र हितबुऽयः ॥ ७३ ॥ प्रत्यहं ध्यानसंलीना । मृगार्जकसहायिनः ॥ जयंतो जपमालानिः । श्रीयुगादिजिनं सदा ॥ ७४ ॥ मिश्रो धर्मकथां स्वैरं । कुर्वाणा दोषवर्जिताः ॥ सदाजैवगुणा वर्ष-लकाएयप्यत्यवाहयन ॥ ७५ ॥ किं । इतो विद्याधर मुनी । प्रतिशिष्य नमेर || rasaतेरतुः शुभ्रै - यतयंतौ ननशुकैः || १६ || मूर्त्ताविव धर्मशांतरसौ तौ वीक्ष्य तापसाः || आगत्य शक्तिनिर्वाढं । नेमुः सर्वे मुमुक्षवः ॥ ७७ ॥ कुतो यु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir हमादा० ॥ ३५१ ॥ Page #396 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३ए॥ www.kobatirth.org वां मुनी कुत्र । गंतव्यं पावनाय नः || विद्यो वा युवयोरत्रा - गतिं ते व्याहरन्निति ॥ ७८ ॥ ततो मुनीधर्मलाना - शिषं दत्वोचतुश्च तान् ॥ श्रवां श्रीपुंमरीकाशै । गतौ श्री जिनसेवया ॥ ७ए ॥ ततस्तैस्तौ मुनी पृष्टौ । शत्रुंजयकथां तथा ॥ श्राचख्यतुस्तानुऽर्त्तुं । तादृशा हि जगतिः ॥ ८० ॥ अनंतसुकृताधारः । संसाराब्धितरंरुवत् || शत्रुंजयः सुराष्ट्रायां । गिरिर्जयति शाश्वतः ॥ ८१ ॥ अत्र शत्रुंजये सिद्धा । अनंतास्तीर्थयोगतः ॥ सेत्स्यत्यत्रैव बहवोSयतिप्रमुखा जनाः || ८२ ॥ सिद्धिलक्ष्म्या ह्ययं क्रीमा -शैलः शत्रुंजयोऽनुतः ॥ तत्रायातान् नरान् सद्यः । सा स्वं स्थानं नयेत्सुखात् || ३ || इहायातैर्नरैर्मुक्ति-सुखास्वादोऽनुभूय॥ मुक्तिप्रभुयुगादीशो | यत्तत्रास्ते हि शाश्वतः ॥ ८४ ॥ शैलदुर्गस्थितं तत्र । नरं नाभिनवंत्यहो । कुकर्मरिपवः क्रूरा । श्रप्यनंतवानुगाः || ८५ ॥ तत्र हत्यादिपापानि । विलयं यांत्यपि णात् ॥ सूर्योदये तमिस्राणि । सज्जने कुगुणा इव ॥ ८६ ॥ श्रुत्वा तपस्विनस्तेऽपि | शत्रुंजयकथामिति ॥ तत्र यांतौ मुनी जक्त्या । तीर्थोक्ता अप्यनुव्रजन् ॥ ८७ ॥ गतो जीवयत्नेन । यथाविधभुजोऽय ते ॥ ददृशुः पुरतः पाली - डुमालिव्याप्तिमत्सरः ॥ ८८ ॥ जी I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३९२ ॥ Page #397 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsur Gyanmandi शत्रजय V माहाण ॥३३॥ मग्रीष्माककिरण-क्लिष्टैः श्वापदजंतुनिः॥ विस्तारिनूरुहचाया-विश्रांतैः परिसेवितं ॥ ए । नजिनकमलामोदं । मकरंदामोदिषट्पदैः ।। आयातैः सर्वदिग्न्योऽपि । सवत्रमिव यत्सरः ।। ए ॥ तापसास्तेऽपि तत्पाली । तापशांतिकृते ययुः ॥ विशश्रमुश्च वृक्षाणां । गयास्वचित्तसंश्रयाः ॥ १ ॥ किंचिघूिर्णिनयनं । चलस्रस्तशरीरकं ।। श्वासोच्छ्वासोल्लसन्नीम्न-जरं विरलास्यकं ॥ ए॥ चालयंतं पदौ पिंगौ । गंगोज्ज्वलगुरूचयं ॥ मुमूर्षु तत्र ते सं। वृतं हंसैय॑लोकयन ॥ ए३ ॥ ॥ हंसा अथान्ये तं मुक्त्वा । ययुर्जनविमर्दनात् ॥ शत्रुजयाश्रयात्पाप-कर्माणीव शरीरिणां ॥ एव ॥ तत्रैकोऽय मुनिर्गत्वा । जलमादाय पा तः ॥ रसायनमिवामुंच-नन्मुखे सदयाशयः॥ ५ ॥ पतता तन्मुखे तेन । जलेनाकारि तत्सुखं ॥ येन तस्मै शिवानंद-वर्णिकेव प्रदर्शिता ॥ ए६ ॥ निःशरणस्य ते जीव | चतुःशरणमस्तु तत् ॥ शरणं नवकांतारे । ब्रमतो नूरिदुःखदे । ए७ ॥ ये केऽपि जीवा नव- ता। यस्मिन् यस्मिन् नवे नवे ॥ विराधिताः कामय त्वं । तान काम्यंतु ते त्वयि ॥ए॥ शत्रुजय गिरि तीर्थ । स्मरादीशं तथा जिनं ॥ इत्युक्त्वा स मुनिस्तस्मै । नमस्कारं मुहुर्ददी ॥३३॥ For Private And Personal use only Page #398 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sh Katassagansar Gyanmandie शत्रुजय मादा० ॥३ ॥ ॥ एए । विोिक ॥ तेनार्तिरहितो हंसः । स्मृतपंचनमस्कृतिः ॥ समाधिना मृति प्राप्य । सौधर्मेऽनूत्सुरोनमः ॥ ५० ॥ तयोः शुशेपदेशेन । तापसा अपि ते तदा ॥ मिथ्यात्विकी क्रियां मुक्त्वोररीचक्रुर्जिनव्रतं ॥ १॥ ये मूर्धजा जटावधै-वृहिमापुः परं परां ॥ समूलकार्ष कषिता-स्तेऽलुग्न भुवि सागसः ॥२॥ आलोच्यापि च मिथ्यात्वं । व्रतिनस्ते तयोः पुरः ।। सम्यक्त्वमस्तुवन नक्क्या । प्राप्यं नवसागरे ॥ ३ ॥ पूर्वमेव जिने नक्ता । व्रतेऽपि च तथानवन ॥ तान्यामनुमतास्तेऽया-चलन शत्रुजयप्रति ॥ ४॥ मार्गे जनान बोधयंतः । पावयंतो महीतलं ।। चलंतो जीवयत्नेन । सिचाई ते व्यलोकयन् ॥ ५॥ श्रीयुगादिजिनेशेन । शिरोरत्नेन मंमितं ॥ महीवधूमौलिमिव । वनकुंतलमंजुलं ॥६॥ ननित्ररत्नकिरणै-रुचैः कांचन| सानुन्निः ॥ अष्टोत्तरशतेनाना-सित दीपैरिवान्नितः ॥ ७ ॥ वीक्ष्य पुण्योच्चयमिव । विमला- ईि मुनीश्वराः ॥ अमंदां मुदमासेषु-वणिकामिव निर्वृतः ॥७॥ ॥ सोत्साहा दर्शनेनामी । नयाघाः कर्मरुक्दयात् ॥ तमारुरुहुरुतुंग-मिव मुक्तिगृहांगणं ॥ ए ॥ ते pun For And Personal use only Page #399 -------------------------------------------------------------------------- ________________ San Ana Kendra Acharya Sh Kalassaganse Gyanmandie शत्रुजय ॥३५॥ त्रिःप्रदक्षिणी कृत्य । नित्यां राजादनी मुदा ॥ नेमुः श्रीशयनं कुंद-कर्पूरोपमगौरनं ॥१०॥ माहा० ग्वसनक्तिनुत्रास्ते । निजशक्त्यनुमानतः ॥ अनंतान जगदोशस्य । गुणानप्युजगुर्मुदा ॥ ॥११ ।। मासकपणपर्यते । तौ मुनी ज्ञानिनौ परान् ॥ दशकोटिमितान साधू-नन्वशिष्टामिति तं ॥ १२ ॥ साधवः संसृतौ कर्मा-नंतर्जितमादितः॥ नवनिरशुन्नध्यान-योगतो की र नरकप्रदं ॥ १३ ॥ तदत्र स्थेयमेवास्य । सत्देत्रस्यानुनावतः ॥ केवलज्ञानमासाद्य । यूयं मुतिं गमिष्यथ ॥१४॥ बमादिश्य तान सर्वान् । तौ देवर्षी विहायसा ॥ जग्मतुर्योतयंती स्य-प्रत्नानी रोदसीं वह ॥ १५ ॥ ते शविमवालिखिल्ल-मुखास्तत्र तपस्विनः ॥ तस्थुस्तीर्थ जिनध्यान-परा मासोपवासिनः ॥ १६ ॥ निःशेषक्षीणमोहांगाः । कृत्वा निर्यामणां ततः ॥ कामयित्वाखिलान् जंतून । मनोवचनयोगतः ॥ १७ ॥ निर्मलं केवलं प्राप्य । इष्टकर्माष्टककयात् ॥ अंत- ॥३॥ । हूतीते प्रापु-दशकोटिमिताः शिवं ॥ १७ ॥ ॥ सौधर्मतः समागत्य । हंसदेवोऽपिनतितः ॥ तेषां महा व्यतनो-निर्वाणोत्सवमुच्चकैः ॥ १५ ॥ निजं स्वरूपमुक्त्वा च । ज For Private And Personal use only Page #400 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा . शत्रंजय नेत्यस्तत्र पावनं ॥ हंसावतारमासूत्र्य । तीर्थ प्रापत्पुनर्दिवं ॥ २० ॥ ॥ कार्तिकके - पूर्णिमास्यां । कृत्तिकस्थे निशाकरे ॥ मुनयः केवलेनैते । सिहि शतुंजये ययुः ॥१॥ य॥३९॥ था चैत्रस्य राकायां । घुमरीकोऽगमविवं ।। कार्तिकस्य तौतेऽपि । तदेते पर्वणी स्मृते ॥शा चतुर्मासावधिस्तुर्य-पूर्णिमास्यां नवेदपि ।। शिवलब्ध्युत्सवोऽप्येषां । तस्यामेव सुरैः कृतः ॥ ॥ २३ ॥ यात्रया तपसा दाना-देवार्चन विधानतः ॥ अन्यत्रान्यकालपुण्या-तस्यां स्यादधिक फलं ॥ २४ ॥ ॥ कार्तिके मासकपणं । तत्कर्म कयपत्यहो ॥ नरके सागरशते-नापि यत्कृप्यते न हि ॥ २५ ॥ एकेनाप्युपवासेन । कार्तिक्यां विमलाचले । ब्रह्मयोषित्रणहत्या -पातकान्मुच्यते नरः ॥ २६ ॥ यः कुर्यात् कार्तिकीराका-मत्राद्ध्यानतत्परः॥ स भुक्त्वा To सर्वसौख्यानि । निर्वृति लन्नते ततः ॥ २७ ॥ वैशाखकार्तिकमधुप्रमुखेषु मास्सु । राकासु का ये समधिगम्य समं च संधैः ।। श्रीपुंमरीकगिरिमादरतो विध्यु-र्दानं तपांसि शिवसौख्य- भुजो हि ते स्युः ॥ ॥ तनंदनैस्तत्र समेत्य यात्रया । प्रासादपंक्तिर्विरचय्यतेस्म सा ॥ । यया वनौ सिभिमहाचलो नृशं । प्रवर्धमानः किल पुण्यराशिन्निः ॥ श्ए ॥ इति मुनिपति ॥३॥ For Private And Personal use only Page #401 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय माहाण ॥३ए कोटिन्निः प्रजूता-निरिह शिवं विमलाचलेऽय लेने ॥ त्रिजगति विदितं ततोऽस्ति तीर्थ । स्मृतिनवपुण्यचयेन पावनं तत् ॥ ३८ ॥ गतायां नरतेशस्य । पूर्वकोटौ शिवोदयात् ॥ तै विझवालिखिल्ज-प्रमुखैनितं गिरौ ॥ ३१ ॥ सुरेशात्रावसर्पिण्यां । प्रथमोझरकहनौ ॥नरतेशोऽप्यशेषाणा-मुहाराणां शृणु स्थिति ॥ ३२॥ इति अनमोकार समाप्तः॥ वंशे श्रीनरतस्यासी-दयोध्यायां महीपतिः ॥ अष्टमो दंमवीर्याख्य-स्तेजसां यशसां पतिः॥ ३३॥ आचारं जरतेशस्य । श्रापजनलकणं ॥ स सत्यापयति प्रोजै-स्विखमतरताधिपः ॥ ३४॥ स पोमशसहस्रष। राजसु स्फटन्नतिष ॥ निषलेष्वन्यदास्थान्या-मलचक्रे वरासनं ।। ३५ ॥ गतेष्वय च षट्कोटि-पूर्वेषु नरतादनु ॥ सौधर्मेः सन्नासीनः । सस्मार लगवगुणान् ॥३६॥ तुष्टाव च स तत्ताहग्-पुंरत्नाश्रयमीशितुः॥ वंशं शाखाशतेनोचैजगदालंवनक्षम ॥ ३७॥ वर्यवीय दंमवीय । ततः स्फूर्जद्यशस्विनं ।। सूर्यवशजतेजांसि । ह- रंत निजवीर्यतः ॥ ३० ॥ सहस्राक्षमिवानेकान् । पश्यंत चरचक्षुषा ॥ सहस्रबाहुवद्दिग्न्य । आकृतं श्रियोऽखिलाः॥ ३५ ॥ सहस्रजिह्ववत्सर्वान् । योजयंतं च कर्मसु ॥ नहंतं निजे इए॥ For Private And Personal use only Page #402 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ ३‍ना www.kobatirth.org मू | मुकुटं जगदीशितुः ॥ ४० ॥ सर्वाभरणसंज्ञार - तेजोनिर्ज्ञासुरं बहु ॥ मूर्त्याप्यदृश्यं दोष्मंतं । नयधर्मपरायणं ॥ ४१ ॥ दृढभक्तिं युगादीशे । सहक्तिं विश्वपालने ॥ सेव्यमानं घनं पै- वज्यमानं च चामरैः ॥ ४२ ॥ शृएवंतं धर्ममाहात्म्यं । हेमसिंहासन स्थितं ॥ सज्जासीनं सुधर्मेश - ऽपश्यत्तं ज्ञानचक्षुषा ॥ ४३ ॥ ॥ लोलमौलिः प्रीतचेताः । प्रनोर्वशेSaक्तिमान || अथ शक्रः श्राश्वेशं । कृत्वायोध्यामुपागमत् ॥ ४४ ॥ वैकशवः धैमसूत्र - त्रयेण हृदि भूषितं । एकवासःपरीधानं । ब्रह्मव्रतपवित्रितं ॥ ४५ ॥ द्वादशव्रतधारित्वासार्वति तिलकान्यपि ॥ विचाणमीपत्कपिल - शिखामात्र शिरोरुहं ॥ ४६ ॥ गृांतं चतुरो वेदान् । जरतेशेन निर्मितान् ॥ श्रर्हद्यतिश्राह धर्म - लक्षणान् गतदूषणान् ॥ 8७ ॥ श्राचमतं जलैः शुद्धैः । पताकाकारपाणिना । तं वीक्ष्य दंवीर्योऽनू - तस्मिन् सादरमानसः ॥ ४८ ॥ फर्क || श्राज्ञापयदयो सूदां स्तन्नोजनकृते नृपः ॥ दानशालासु तैः साई । ययौ सोऽपीर्यया चरन् ॥ ४५ ॥ पठतस्तत्र वेदांगान । शांतिपाठांच कांश्चन ॥ जपतः परमं ब्रह्मध्यानलक्षं तथा परान् ॥ ५० ॥ त्रिकालं देवपूजायै । त्रिशुद्ध्या कांश्चिदंबुनिः ॥ स्नानिनो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३एन Page #403 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३०॥ www.kobatirth.org वंदमानांश्च | कांश्चिद्ध्यानपरान् मुनीन् ॥ ५१ ॥ कर्मेधनस्तपोवा - हिंसां जुह्वतः परान् ॥ जिनैरुक्तां गां पवित्रा - मित्युदीरयतः परान् ॥ ५२ ॥ आत्मारामे नावजलैः । स्नानिनः शुचिमानसान || क्रमात्संक्रंदनः श्राद्धान् । वीक्ष्याप मुदमन्नुतां ॥ ५३ ॥ ॥ श्रा शनिवादये तुभ्य - मितिवादिनिरुचितैः || आचम्य शुचिनिस्तोयै -स्तैः समं सोऽविशङ्गृहान् ॥५४॥ कोटिश्राकृते जात- मन्नपाकं कृणादपि ।। दिव्यप्रभावादेकः सन् । सोऽभुग्मायानटः सुरः || ५५ ॥ परिवेषयतान्नं रे । बुभुक्काकुलितस्य मे ॥ कथं सूदा दंगवीर्य - पुण्यं व्यर्थयताधुना ॥ ५६ ॥ इत्याकर्ण्य क्तिं तै विज्ञप्तो विस्मितैर्नृपः ॥ स्वयमेत्य कामकुक्षि-मपश्यत्तं विसं स्थूलं ॥ ५७ ॥ सोऽपि दृष्ट्वा महीजानिं । श्राश्रदासमन्वितं || जगाद कठिनां वाचं । दीनाव विज्ञावयन् ॥ ५८ ॥ राजन्नमी त्वया सूदा । नियुक्ताः श्राद्धवंचकाः ॥ मामप्येकं बुभुकं यत् । प्रीलयंति न सांप्रतं ॥ एए ॥ अन्यानपि नृशं लज्जा-सज्जानेवं हि सुस्थितान् ॥ वंचयंति सदैवामी । स्वयमौदरिकाः खलु ॥ ६० ॥ तत् श्रुत्वा कुपितोऽपीष-दपाचयदथो नृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३ Page #404 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४०० ॥ www.kobatirth.org 1 पः ॥ शतमूढकमानेन । सूदैरन्नं स्वदृक्पुरः ॥ ६१ ॥ मायया स कृणादेव । पश्यतो नृपतेस्तदा || जासानं यथा वह्निः । सर्वमिंधनसंचयं ॥ ६२ ॥ जगाद च महाराज । जरता - वयभूषण ॥ सर्वेषामपि पूर्वेषां । कीर्त्ति कईयसीद जोः ॥६३॥ मामप्येकं क्षुधाकामं । न प्रीशासि यतः प्रनो ॥ जोक्तारस्तदमी स्वे स्वे । गृहे त्वयि तु कीर्त्तिदाः ॥ ६४ ॥ कीर्त्तिः श्रीजरतेशस्य । जवता कुलसूनुना । इत्थं पुण्यमतिप्रौढिं । गमिष्यति विशेषतः ॥ ६५ ॥ पूर्वेषां यः कुलं कीर्त्ति । पुण्यं नाधिकतां नयेत् ॥ जातेनाप्यथ किं तेन । जननी क्लेशका रिया || ॥ ६६ ॥ तस्य सिंहासने किं त्वं । निषीदसि विषीदसि ॥ जगवन्मुकुटं किंवा मूर्ध्ना तेन afe || ६७ ॥ श्राइनोज्यादिकां मायां । मुंच सात्म्यं निजं जज ॥ प्रतायैते कथं मयः । सत्रशंकाकृते त्वया || ६ || तस्येति निष्टुरां वाचं । श्रुत्वापि न चुकोप सः । स्वपुयापूर्णतां जानन् । प्रत्युत स्वं निनिंद च ॥ ६ए ॥ ज्ञात्वा च नृपतेर्भावं । जगौ मंत्री पaar || स्वामिन्नयं श्रारूपो । दैवतं बलकृत्पुनः ॥ ७० ॥ श्राश्वेषेऽस्ति ते भक्ति-दि तां तत्समाचर || जक्तिप्रीतः कदाप्येष | प्रकटीनविता ननु ॥ ७१ ॥ श्रुत्वेति नूपतिर्धूपं । I For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥४००॥ Page #405 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ ४०१ ॥ www.kobatirth.org चंदनागुरुमिश्रितं ॥ ददाह तत्पुरो भक्त्या । पुण्यं वाक्यं जगाद च ॥ ७२ ॥ कस्त्वं श्रावकवेषेणे - हागा मां पावितुं ननु ॥ कुर्वन्मयि कृपां देव । तन्नवान् प्रकटीजव ॥ ७३ ॥ अतः परं युक्तं । देव खेदयितुं हि मां ॥ श्रापधरं मर्त्यं । नमस्याम्येव निश्चयः ॥ ७४ ॥ यद्यस्ति मामकी शक्ति - जिनधर्मे गुरौ त्वयि ॥ तदा स्वं रूपमाधाय । मत्पुण्यं सफलीकुरु ॥ ॥ ७५ ॥ शक्तिनिर्भर मित्यस्य । श्रुत्वा वाक्यं पुरंदरः || चित्तांतः प्रीतिमान् जज्ञे । प्रशशंस च तं मुहुः ॥ ७६ ॥ ज्ञात्वा खिन्नं मनश्वास्य । नाकिनायस्ततोऽमुचत् ॥ मायारूपं च सहजं । तादृग्जग्राह वेगतः || ७ || सविस्मयो वीक्ष्य शक्रं । दंमवीर्योऽनमन्मुदा ॥ नृत्य पाणिनातं चा-लिंग्य स्नेहात्पुरंदरः ॥ ७८ ॥ उवाच च महासत्व | धन्यस्त्वं चरमांगवान ॥ दृष्टे त्वयि जगन्नाथं | स्मरे यत्तत्कुलोन्नवे || ७ || सुधर्मायां मया स्वामी | स्मृतस्ता गुणाश्रयः ॥ तो जरतादित्य - मुख्यश्वाद्य सुचित्रकृत् ॥ ८० ॥ गुणैस्तेभ्यो ऽधिकस्त्वं तु । पूर्वीगीकृतकर्मयुक् ॥ त्वयैव कुलपुत्रेण । स्वामिवंशोऽय नासते ॥ ८१ ॥ वंश स्थितिगुणा धर्मः । कीर्ती राज्यममितं ॥ नीयते यैर्भृशं वृद्धिं । त एव तनया ननु ॥ ८२ ॥ कृत्यं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४०१ ॥ Page #406 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥४०॥ रतनूतनु-स्त्वयि पुत्रे महीयते ॥ ततः शत्रुजये यात्रां । तीर्थोहारं कुरुष्व च ॥ ३ ॥ कर्तास्मि तव सांनिध्यं । सह देवैः समागतः ॥ अतस्त्वरस्व यात्रायै । श्राःपूजनवन्नृप ॥ ॥॥ श्रवणादिति नूनन । सानंदं प्रति तं जगौ ॥ साधु शक त्वयादिष्टं । त्वं मे जरतसविनः॥ ५ ॥ नक्तोऽस्ति जगतामीशे । नापरस्त्वत्समो ननु । गृह्यसे जरतेशस्य । स्नेहेन यदिहागमः ॥ ६ ॥ चलितोऽस्म्यथ यात्रायै। समं संघेन सांप्रतं ॥ आवयोः पुमरोक शै। संगमः पुनरेव हि ॥ ७॥ ततः शक्रेण तुटेन । ददेऽस्मै सशरं धनुः ॥ दिव्यो रथश्च हारश्च । कुंमले अमले अपि ॥ ॥ तस्मिन्नुरीकृते विशे। यां यया द्यौतयन् जगत् ।। दंमवीयोऽथ यात्रायै ॥ नानादमकारयत् ॥ ए ॥ आकृष्टास्तेन नादेन । दूतेन च जनवजाः ॥ स्वस्ववाहनसंयुक्ता । ऐयरुस्तत्र वेगतः ॥ ए ॥ कृतस्नानः पवित्रांगः । शुचिवस्त्रधरो नृपः॥ अर्हतिवमथो नत्वा । चचाल सुदिने जनैः ए ॥ विपुलायाश्च वैपुल्यं । हरन् विपुल- सैन्यतः ॥ तेजस्विनां हि तेजांसि । लुपन् रेणुनिरुत्थितः ॥ ५ ॥ चतुर्विधेन सधेन । चतुर्धा धर्मवृक्ष्ये ॥ चतुरंगवलेनापि । चतुर्धाबुझिसंयुतः ।। ए ॥ चतुर्गतिनिषेधाय । कषाया ०२॥ For Private And Personal use only Page #407 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयन चतुरस्त्यजन् ॥ चतुर्निलोकपालैस्तैः । पंचमो लोकपालकः ॥ ए३ ॥ महाधरैश्च सामंतै- माहा MA मंत्रिन्निः सैन्यनायकैः ॥ वृतश्चतुर्तिः प्रत्येकं । स रराज पाय वजन ॥ ए४ ॥ कलापकं ॥ ॥४३॥ पुरो देवालयन्यस्त-जिनविपन्नावतः ॥ तस्य विघ्नं कर्तुमलं । नानूवन क्षुश्देवताः॥ एए॥ अतिक्रामन् बदन देशान् । तत्पतिन्य नपायनी ।। गृह्णन् काश्मीरदेश च । प्रापत्कतिपयै-01 दिनैः ॥ १६॥ प्रातर्यावत्सम सैन्यै-रियेष गमनं नृपः॥ तावलमहाशैली। शैलावरुधतां पथः ॥ ए७ ॥ नाशीरं नृपतेः चिंचिद् । दृष्ट्वा नोतरुपागमत् ॥ स्वामिन् शैलौ स्थितौ मामें। रुध्ध्वेति वहुन्नाषकः ॥ए| विज्ञाय कौतुकाशजा। समीपमगमत्तयोः ॥ तावत्प्रलयशैलानौ । शैलावास्फलतां मिथः॥ ए॥ तयोः संघजन्मा यः। स्फुलिंगोत्कर नद्ययौ ।। जाने स एव वझवा-वह्निदेनोलिनास्कराः ॥ ३०॥ ततो वह्निः समुत्पन्न-स्त्रिजगद्दहनक्षमः ॥ सेहे न केनचिनेजो-लेश्येव मुनिसत्तमात् ॥ १॥ आलोकितो महीशेन । सुमतिः स- ॥४०॥ चिवो जगौ ।। स्वामिन केनापि देवेन । दुष्टेनैतहिचेष्टितं ॥२॥ तांत्यै नृपपूजाद्यं । किं चिदाचर नक्तितः ॥ ततः प्रीतो यथा सोऽपि । स्वं रूपं दर्शयिष्यति ॥३॥ For Private And Personal use only Page #408 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शजय मादा० ॥४०४॥ इति मंत्रिगिरा राजा । शुचिः पूजादिकं स्वयं ॥ तस्मै चकार संतो हि । प्रायेण परतु- ष्टिदाः ॥ ५ ॥ शांत्युपायैरपि कृतै-न तुतोष सुरो मनाक् ।। वमवानिर्जलैः सिक्तो। ज्वलत्यपि विशेषतः ॥६॥ इंदत्तं ततो धन्य । स्मृतिमात्राउपागतं ॥ पूजयित्वा करे राजा। जग्राह रिपुनाशनं ॥ ७॥ तज्ज्योतिषा महीनेता । संवर्मित श्वाबनौ ॥ ॐखांधकारविछा यी। रिपुश्चासीत्तदाधिकं ॥ ॥ ईषदाकृष्य तशजा । टंकारं चाप्यकारयत् ॥ वज्रघातनये| नेव । तेन तावपसारिती ॥ ए॥ वजेऽप्यकुंठममरै-रप्यवार्य महीधवः ।। वाणं युयोज ध ।॥१०॥ जीर्णपर्णमिवादित्य-विवं किं नेदयिष्यति ॥ कर्पासास्थीनीवोडूनि । बलाझामयिष्यति ॥ ११ ॥ लांमखममिवादित्यं । प्रोचाल्यापि कथं हगत् ॥ तूलपूलमिळ किं । दूराऽत्केप्स्यति जुतं ॥१२॥ अमापयक्ष किं कीर्ति । ब्रह्मांमं पाटयिष्यति ॥ इत्याशशंके पार्श्वस्थैः । स वाणं योजयन्नृपः ॥ १३ ॥ विद ॥ ततश्च कश्चिदत्यु- यो । दीप्तनेत्रो नयंकरः ॥ पिंगान केशान दधन्मूर्ध्नि । विंध्या दाववह्निवत् ॥ १५ ॥ गुहोपमघ्राणरंध्र-वायुना नंजयन जुमान् ॥ घर्षदंतसमुद्भूत-वह्निज्वालाकरालितः ॥ १५ ॥ ता ॥ ॥ For Private And Personal use only Page #409 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शत्रुजय ॥४०॥ लोपमवाहुदंमः । शिलासबिनहृदृढः ॥ अंकुशालनखबात-विदारितमृगाधिपः॥१६॥ लो- माहाण लया जिह्वया गृह्णन् । गजादीन निकटस्थितान् ॥ नच्चरन् रक्ष रक्षेति । वेतालः प्रकटोऽनवत् ॥१७॥ जाना॥ तजिरा धरणीजानि-रस्थादाकृष्टकार्मुकः॥ विझवयन तीक्ष्णरमि। कल्पांते परिवेषिणं ।। १७॥ नवाच च त्वया मार्गः । कथं रुक्षेऽस्ति रौ रे । बलेन कस्य | कोऽसि त्वं । वेताल तदहो वद ॥ १५ ॥ अथाचख्यौ स वेतालो । महाराज कृपापर ॥ दमवीर्य मयि क्रोधं । मा कृथास्तव किंकरे ॥ २० ॥ श्रुणु येन निरुक्षेऽसि । मयानात्मशालिना ॥ सूर्यों जीगाँबरेणेव । तृणेनेवर हुताशनः ॥ २१ ॥ पुरा वियजतिर्नामा-नूवं विद्याधराग्रणीः ॥ जितोऽहं च त्वया राजन् । संगरे बहुहेतिन्निः ।। २ ।। मृतस्तदा स्वल्पायु-नवान् भ्रांत्वात्र कानने ॥ पुण्येन केनचिक्रातो । वेतालोऽहं नगांतरा ॥ २३ ॥ नंगिज्ञानात्समायांत-मीदवाकुकुलमंझनं ।। नवंत ॥५॥ वीक्ष्य मूर्योऽह-मस्यां मार्ग निरुध्य ते ॥ २४ ॥ त्वइनुष्टंकृतेरेतौ । नगौ जातौ विसंस्थुलौ ॥ तापदानिघातेन । नामपाशाविवायतौ ॥ २५ ॥ पुरा नाहं जितः कैश्चि-शोदानव For Private And Personal use only Page #410 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ ४०६ ॥ www.kobatirth.org मानवैः ॥ त्वद्वलं सोढुमनलं । जितोऽस्मि जवताधुना || ३६ || स्थास्याम्यत्र तवादेशात् । पूर्वकंकरदो ॥ इति ब्रुवाणं वेतालं । तत्रैवास्थापयन्नृपः ॥ २७ ॥ व्यावृत्त्याश्रो विकोपः सन् । स्नात्वा संपूज्य दैवतं ॥ कृतजेमन कल्याण - श्वचाल सपरिवदः ॥ २८ ॥ सोऽखंगमनः पृथ्व्या - खंगलः कतिचिद्दिनैः ॥ जरतेशवदाश्वागा - च्छ्री शत्रुंजयसन्निधिं ॥ २७ ॥ श्रनंदाख्ये पुरे सर्वं । जरतेश इवाकरोत् || जिनपूजातीर्यपूजा - संघपूजादिकं नृपः ॥ ३० ॥ शत्रुजयायाः कुंमाच्च । जारतादपरादपि || तीर्थोदकमुपादाय । स चारोहन्महाचलं ॥ ३१ ॥ मुख्यशृंगम प्राप्य । पुण्यसेवाविचक्षणः ॥ स त्रिःप्रदक्षिणीचक्रे । तद्वक्रेतरमानसः ॥ ३२ ॥ प्रासादान् जगतां नर्चुर्भरतेन विनिर्मितान् ॥ दृष्ट्वा प्राप मुदं राजा । तत्कीर्त्तिडूनिवामलानू ॥ ३३ ॥ इतश्वावधिना ज्ञात्वा । तत्रायातं नरेश्वरं ॥ श्रखंरुवोऽप्यखंमाज्ञः । लमं देवैरुपागमत् || ३४ || मुख्यशृंगं च चैत्यं च । तथा राजादनीडुमं । स समवसरणे च । पाडुके रिपूजयत् ॥ ३५ ॥ शक्रोक्तविधिना देव-संघपूजोत्सवादिकं ॥ स चकार शुभं कर्म । दारिद्र्यद्भुदवानलः ॥ ३६ ॥ सोऽष्टाहिकात्र्यं याव - तीर्थोत्सवमिति व्यधात् ॥ शृण्वन्तरि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४०६ ॥ Page #411 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ ४०७ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir माहात्म्यमुत्तमं मुनिदेशितं ॥ ३७ ॥ जर्जरान् जगतः स्वामी । प्रासादान् वीक्ष्य दुःखितः ॥ शक्रानुमत्या नृपतिस्तदुःशरमथाकरोत् || ३ || रैवतावपि तथा । पूर्ववन्महदुत्सवं ॥ निरमात्तीर्थोदर - मपि शक्रयुतो नृपः ॥ ३९ ॥ अथार्बुदस्य वैजारा-ष्टापदाचलयोरपि ॥ सम्मेतेऽपि समं संधैर्यात्रोशरौ नृपो व्यधात् ॥ ४८ ॥ ततः स्वराज्यमासाद्य । धर्मधुर्यो धराघवः ॥ प्रासादान्न कोटिशो ऽकार्षी- तीर्थयात्रादिपुण्यवान् ॥ ४१ ॥ जरतेशवदादर्शे -ऽन्यदा पश्यन् वपुः श्रियं ॥ जानन्नसारतां चित्ते । वत्रे केवलसंपदा || ४२ || पूर्वार्द्धव्रतपर्यायं । पायित्वोपकारकृत् ॥ ते शिवश्रियं प्राप । दंरुवीर्यो महामुनिः ॥ ४३ ॥ पुरंदराझविह ती - र्थराजे । हैतीथिको धारकरो नृपोऽभूत् ॥ श्रीरुवीय जरतस्य वंशे । पुण्यः स मुक्तिं प्रययौ हि तेन ॥ ४४ ॥ ॥ ॥ अन्यदेशानशक्रोऽगा - नक्त्या नंतुं जिनेश्वरान् | क्षेत्रे महाविदेहाख्ये । सदाई केवल स्थितौ ॥ ४५ ॥ तत्र सिंहासनासीनं । बत्रत्रयविराजितं ॥ जिनं स्तुत्वा च नत्वा च । निषसाद For Private And Personal Use Only मादा० ॥ ४०७ ॥ Page #412 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८ ॥ www.kobatirth.org हरिः सुरः || ४६ ॥ स्वामी सर्वजनानंद - दायिन्या देशना गिरा ॥ श्रथाभाषत कैवल्य-कलिताशेषविष्टः ॥ ४७ ॥ यथा नवेषु मानुष्यो । ग्रदेष्विव दिवाकरः ॥ तथा दीपेषु जंब्बाख्यो । ६ीपः सर्वोत्तमो गुणैः ॥ ४८ ॥ सुराष्ट्रा सर्वदेशेषु । पुंमरीको नगेष्विव ॥ तत्र देवेषु नायः । कीर्त्तनादपि पापहृत् ॥ ४५ ॥ क्षेत्रं तनारतं धन्यं । धन्यास्तेऽपि जना ननु ॥ य Acharya Shri Kailassagarsuri Gyanmandir शत्रुंजयं तीर्थ । पूजयंति च ये जिनं ॥ ५० ॥ एनसां शांतिरेव स्यात् । हृदिस्थे विमलाचले ॥ तमसां किं प्रवृत्तिः स्यात् । सदा सूर्येतिक स्थिते ॥ ५१ ॥ यहोधिबीजं दुःप्राप्यं । न|वैः कोटिनिरप्य हो || शत्रुंजये जिनध्याना -लभ्यते तत्क्षणादपि ॥ ५२ ॥ सम्यक्त्वं सर्वतवेषु | त्रिदशेषु यथाजिनः ॥ दुर्लभः सर्वतीर्थेषु । तथा शत्रुंजयो गिरिः || ५३ ॥ इतीशानपतिः श्रुत्वा । देशनां त्रिजगङ्गुरोः || तीर्थोत्कंठी कणादेव । प्राप शत्रुंजयं गिरिं ॥ ५४ ॥ अष्टाह्निकां सुरैः सार्धं । तत्र चक्रे सुरेश्वरः ॥ पश्यन् स्तुवन्नमंस्तीर्थे । जिनवाचं समर्थयन् ॥ ५ ॥ किंचिज्जर्जरितांस्तत्र । दिव्यशक्त्याथ वासवः || प्रासादांश्व नवीचक्रे । जिनजक्तिवदुज्ज्वलान् ॥ ५६ ॥ श्रतीते सागरशते । दंमवीर्यनृपादभूत् ॥ नारोऽशै पुंमरीके | शान For Private And Personal Use Only माहा० ॥ ४८ ॥ Page #413 -------------------------------------------------------------------------- ________________ San Mahavir lain Aradhana Kenda Acharya Sh Kalassagan Gyanmande शत्रुजय माहाण ॥धण्या पतिना कृतः ॥ ५ ॥ ॥ इति तृतीयोहारः॥ अन्यदा चैत्रराकायां । पर्वणि त्रिदशोत्तमः ॥ आजग्मुः पुंमरीकाक्षे । नंतुं श्रीवृपत्नप्रमुं॥ ५ ॥ तदा च हस्तिसेनाख्ये । पुरे देवी सुहस्तिनी ।। जझे कालवशान्मिथ्या-दृष्टिः कोटिसुरैवृता ॥ एए । महावलवती क्रूरा । इषिणी जिनधर्मिणि ॥ तालध्वजमुखान केत्रपालन स्ववशागन व्यघात् ।। ६० ॥ तीर्थ विसंस्थुलं चक्रे । स्वगोंडुरया तया ॥ स्वैराचार- | परशेह-मद्यमांसाशनाशया ॥ ६१ ॥ आगतेष्वथ देवेषु । मायया सा बहून् नगान ॥ शत्रुजयसमान कृत्वा । वंचयामास तानलं ॥ ६ ॥ सुरास्तान सुवढून दृष्ट्वा । विस्मयस्मेरमानसाः ॥ चिंतयामासुरन्योन्य-मुखवीक्षणदक्षिणाः ॥६शा शत्रुजयनमा एते । किं संति बहवो भुवि ॥ किंचैकोऽस्मन्नक्तिदैर्ध्या-जातो रूपैरयं घनैः ॥ ६ ॥ एकस्मिन्नथवा शैले-- मातोऽस्मान् वीक्ष्य किं बडून ॥ सहस्ररूपतां प्राप । पर्वतोऽयं प्रनाववान् ॥ ६५ ॥ चिंतापरैरिति सुरै-रप्रयुज्यापि चावधिं ॥ चक्रिरे सर्वतः सर्वैः। स्नात्रपूजादिका क्रिया ॥६॥ या ॥४॥ For Private And Personal use only Page #414 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४१० ॥ www.kobatirth.org वदष्टाह्निकां कृत्वा - पीषुस्ते त्रिदशा गतिं । तावन्नैकमपि शृंग-मपश्यन् विमलाचले ॥६७॥ किमेतदिति संत्रांतै-स्तैरतर्कि समं सुरैः ॥ कथमस्मत्कुत्यायं । तिरोऽभूद्दिमलाचलः ॥ ॥ ६८ ॥ किं वयं भनसश्चिंता - मात्राछा दूरतो गताः ॥ यथैषोऽन्यान्नयेत्स्वर्गं । तथा किं स्वयमप्यगात् ॥ ६५ ॥ विश्वपावनकृत्तीर्थ - मेतन्नूमौ हि सुस्थितं । पश्यामो ऽनेकधा पूर्व - मेकमप्यधुना न हि ॥ ७० ॥ नाकिनश्चिंतयित्वेति । ज्ञानं त्ववधिसंज्ञकं ॥ प्रायुजतालोकयंश्व । तत्सुरीकपटं स्फुटं ॥ ७१ ॥ Acharya Shn Kallassagarsuri Gyanmandir ततः क्रुशः सुराः सर्वे । प्रलये जास्करा इव | कोपज्वालां महाघोरां । मुमुचुस्तां सुप्रति ॥ ७२ ॥ दह्यमाना नृशं तेन । कोपवैश्वानरेण सा ।। श्रागत्य परिवारेणा - नमत्तान तिदीनगीः || ३ || स्वामिनो यूयमस्माकं । किंकर्यो जवतां वयं । तृणोपमासु चास्मासु । न युक्तं पौरुषं दिवः || ४ || अज्ञानवशतोऽस्मानि - रेतदेवं विचेष्टितं । नातः परं करियामो-पराधोऽयं हि मृष्यतां ॥ ७५ ॥ इत्युक्ते त्रिदशाः प्रोचू - रे पुष्टे तीर्थघातिनि ॥ श्रन्यानपि जनान् विप्र-तारयस्यस्मदादिवत् || ६ || मलीमसं त्वया चक्रे । तीर्थमेतत्पला For Private And Personal Use Only मादा० ॥४रण Page #415 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I दिनि ॥ मुक्तासि तीर्थ कार्ये । विनाशयसि तत्पुनः ॥ ७७ ॥ जरते नृत्यज्ञावं च । स्वादृतं चकरोषि रे || अधुना म्रियसे नूनं । तीर्यविध्वंसकारिणि ॥ ७८ ॥ नीतेति वाक्यतो देवी । दस्त शरणं ययौ ॥ जिनं विना तां मुंचेत | को जवादिव तत्कुधः ॥ ७५ ॥ वृषस्वामिशरणं । प्राप्तां तां वीक्ष्य नाकिनः ॥ दूरीभूय पुनः प्राहू - रे कुष्टे किमिदं कृतं ॥ ८० ॥ दंतैरंगुलपर्वाणि । चर्वती सुरी जगौ || सुराः प्रसीदत मयि । क्रोधं त्यजत वत्सलाः ॥ ८१ ॥ स्मरेयं मनसाप्येवं । यद्यहं नाकिनः पुनः ॥ शपे तदा युगादीश - पादहं जगन्नतं ॥ ८२ ॥ हार्थे साक्षिणो यूयं । दृष्टनावा जगत्स्वपि ॥ एकदैतचैष्टितं मे । कमध्वं करुणापराः ॥ ॥ ८३ ॥ किरतीमिति दीनां गां । व्यसृजंस्तां सुरेश्वराः ॥ संतो न प्रणते कोपं । कुर्वत्यप्यपराविनि ॥ ८४ ॥ सानूत्तता दितीर्थेऽस्मिन् । हस्तिनापुरं गता || पूर्ववदस्तिनी रक्षा-दका संधेऽतिनतिनृत् ॥ ८५ ॥ तुर्यकल्पपतिः शक्रो । माशे नाम भक्तिमान् ॥ तत्रापश्यन्मनाम् भृष्टान् । प्रासादान् जगदीशितुः ॥ ८६ ॥ अहो किमेतत्संजातं । तीर्थेऽप्यस्मि - न जगते ॥ विचेष्टितं नूनमस्या । देव्या इत्यथ चिंतयन् ॥ ८७ ॥ तत्र वईकिना दिव्य For Private And Personal Use Only मादा० ॥ ४११ ॥ Page #416 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रुजय शक्त्या संक्रंदनस्तदा । अचीकरन्नक्तितुल्यान । प्रासादान नूतनानिव ॥ ॥ एवं वाहुबलौ । माहाo पर ताल-ध्वजे कादंवकेऽपि च ॥ रैवताझै च शृंगेषु । चान्येषूहरणं व्यधात् ॥ नए ॥ शानो॥४१॥ मारतो जातः। कोटिसागरकालतः ॥ माहेशखंझलकृत । नारो विमालाचले ॥ ए॥ ॥शनिमोझरः ।। इतश्चैरवते क्षेत्रे । जिनजन्मोत्सवं सुराः ॥ विधाय प्रययुनंदी-श्वरे झोपेऽष्टमे ह्यतः ॥ ॥ १ ॥ कृत्वाष्टौ दिवसान यावत् । जिनार्चनमहोत्सवान् ॥ अाजग्मुर्विमला ते । नैतु श्रीप्रश्रमं जिनं ॥ ए ॥ तत्रार्चयंतः सर्वज्ञ । नत्याष्टदिवसावधि ॥ तेऽपश्यन् अस्यतः किंचित् । प्रासादान पुण्यमंदिरान् ॥ ए३ ॥ ब्रह्मेशे जक्तिनिस्तः । सर्वदेवानुमोदितः ॥ दि व्यशक्त्या चकारोच्चै-रुहार विमलाचले ।। ए४ ॥ माहेशदप्ययं जातो। दशकोव्याब्धिकालतः कारातीर्थे ब्रह्मसरोकारः। श्रीशनंजयपर्वते ॥ए॥ ॥इति चमोक्षरः॥ चमरेंझनृतयो । नवनेश अथान्यदा ॥ स्वेच्या नक्तितो जग्मु-पं नंदीश्वरान्निध ॥ GANA ॥१२॥ For Private And Personal use only Page #417 -------------------------------------------------------------------------- ________________ Acharya Shri Kaassagaran Gyanmar Sin Maharan Aradhana Kendra शत्रंजय माहाण |॥१३॥ ॥ ए६ ॥ तो विद्याधरमुनी । चलंतौ तीर्थयात्रया ॥ नवनेनतौ तत्रा-जग्मतुर्जितमन्मयौ ए॥ मुनी तेन्यः पुंमरीक-महिमानं जगरं ॥ आचख्यतुर्नृशं प्रीतौ । पावनं श्रवणादपि ॥ ए ॥ सोत्कंग मुख्यतीर्थेषु । यतिन्यां प्रेरितास्तथा ॥ समं तान्यां नगं प्रापुः ।पतयो जवनस्य ते ॥ एए ॥ यात्रां दानार्चने लत्या । प्रासादोधारमप्यमी ॥ विधाय सर्वतीर्थेषु । ययुर्देवा निजं पदं ॥ 100 ॥ कोटिलकावे काले । ब्रह्मेशेक्षरतो गते ॥ नवनेसमुझरो । बनूव विमलाचले ॥१॥ अंतरांतरतोऽप्येवं । तीर्थे शतुंजयानिधे ॥ पुण्योहारा श्वोहारा । वन्नूवुर्नसुरैः कृताः ॥२॥ इत्यं श्रीजरताहनूवुरमराधीशाः प्रशस्याशया-स्तीघेऽस्मिन् सगरं हि यावदमलश्रेयोनिधानाधिपाः ॥ तीर्थोक्षारकरा नरामरवराः षट् च प्रपंचोजिताः। प्राज्यज्ञानधराः शिवालयमगुस्तत्र क्रमेण ध्रुवं ॥ ३ ॥ श्रीवर्धमानवदनांबुजसन्मरंद-संदोहसारमिदमाप्य वचः सुरेशः ॥ आनंदमापुरमलं नियतं तदेव । येनापि लब्धशिव- शर्मचया श्वासन् ॥४॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्ये ॥१३॥ For Private And Personal use only Page #418 -------------------------------------------------------------------------- ________________ Acharya Sh Kalassagasan Gyanmandir शविम्वालिखिद्धचरित्रतीर्थोहारवर्णनो नाम सप्तमः सर्गः समाप्तः॥ श्रीरस्तु ॥ माहा ॥ १ ॥ ॥ अष्टमः सर्गः पारन्यते ॥ वर्यैश्चतुनिराश्चय-श्वरितं यस्य संश्रितं ॥ नातिसूनुः स वः श्रीमान् । जिनो यन्तु वांडितान ॥ १ ॥ तद्यथा-अशिकिता विवेकश्रीः । कुमारे दानवासना ॥ चक्रिणोऽप्यधिक स्थाम । नोगानागेऽपि केवलं ॥२॥ अथाखंमल निःशेषो-धारणां च शृणु स्थिति ॥ पवित्रां तीर्थकच्चारु-चरित्रोत्कीर्तनादपि ॥ ३ ॥ न जितं कर्मरिपुनि-र्जितमन्मथशात्रवं ॥y अहतमजितं नत्वा । गुणान् तस्यैव कीर्तये ॥ ४॥ जंबूहीपेऽस्ति नरते-ऽयोध्या शत्रुचयैः ॥१४॥ पुर। ॥ अयोध्येति भुवि ख्याता । गतातंका निवासिनां ॥ ५॥ अागता रिपवो यत्र । मणिIS शालेषु बिवितान् ॥ स्वदेहानेव संवीक्ष्य । सन्मुखारिजयाद्ययुः ॥ ६॥ अर्हचैत्येषु घंटा For Private And Personal use only Page #419 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४१५॥ www.kobatirth.org नां । यत्र नादैरहर्निशं ॥ धर्मनूपचमूतूर्यै-रिव पापनृपोऽनशत् || ७ || मुक्तिं गतेष्वसंख्येषु । चैकः सर्वार्थसिद्दिगः ॥ अनूदाय विनोर्वैशे । द्वितीयैकजिनावधि || ८ || तथा च पुत्रपत्रेषु । क्रमात् पात्सु निजाः प्रजाः || इक्ष्वाकुवंशः सत्यार्थी | जिनध्यान विशुच्धीः ॥ ॥ तस्यां निर्जितशत्रु श्री - र्जितशत्रुर्महीपतिः ॥ श्रासीदसीमगरिम-गुणमाणिक्यरोहणः ॥ १० ॥ || रिपूणां मार्गणानां च । ललाटेऽकरपंक्तयः || दानं वितरता येन । लोपिता दैवनिमिताः ॥ ११ ॥ तस्यानुजो गुणैः सारः । सारवान् ज्येष्टनक्तिमान् | युवराजोऽनवन्नान्ना । सुमित्रो मित्र || १२ || जितशत्रुनृपस्यासी - दास्यदासीकृतेंडुना || 'विजया तस्य विजयाख्या - खिलपत्नी निदर्शनं ॥ १३ ॥ शीलशैलस्थिता यासी - दसीमगुणसंगता || लोकचित्तस्य वश्याय । दुर्गादपतिगृहा || १४ || परुघ्यविशुद्धा या । हंसीव सुविवेकिनी ॥ निमैले मानसे पत्यु - वासस्थानमसूत्रयत् || १५ || जगन्मित्रसुमित्रस्य । युवराजस्य च प्रिया ॥ यशोमती नाम यश-मती सच्चरितैरनूत् ॥ १६ ॥ तारुण्यारण्यसंचारि - कामतृप्या तुरं मनः ॥ सारंग स्वगुणैः पत्यु - रवन्नाद्यानमंथरा ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥ ४१५॥ Page #420 -------------------------------------------------------------------------- ________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande ॥१६॥ अन्यदा चंशलायां । सुप्तजाग्रदवस्थिता ॥ अपश्यहिजया स्वप्नान । निशाशेषे चतुर्द- माहा *श ॥ १७ ॥ गजसिंहवृषांजोज-वासा दाम शशी रविः ॥ ध्वजकुंनसरोवाहि-विमानमणि वह्नयः ॥ १५ ।। एवं स्वप्नास्तया स्वास्ये। प्रविशंतो विलोकिताः॥ लेनेच परमानंद-सुखसौ| हित्यमुत्तमं ॥ २ ॥ ॥ राधशुक्ने त्रयोदश्यां । रोहिण्यां मृगलांउने ॥ विमानाहिजयादेवो--ऽनुत्तरानवसंदयात् ॥ २१ ॥ व्युत्वा निशीथे तत्कुवा-वततार समाधिना ॥ नद्योतश्च महान जझे । सुखं नारकिणामपि ॥ २२ ॥ ॥ इतश्च युवराजस्य । सुमित्रस्य प्रिया निशि ॥ यशोमत्यपि तान् स्वप्नान । अपश्यत्सुप्रमोदिनी ॥ २३ ॥ प्रातः स्वप्नांस्तथावस्थान । पतिभ्यां ते ततो मुदा ॥ शशंसतुरिमौ चाप्य-पृवतां स्वप्नपाठकान् ॥ २४॥ विजयायां जिनोत्पत्तिं । यशोमत्यां च चक्रिणः ॥ नत्पत्तिकथयितस्तौ । मुदाप्रीणयतां धनैः॥ ॥ २५ ॥ गर्नानुनावतो राइयो । जीवानामनुकंपया || अनूतां ते स्वन्नावाच्च । मंदयाने सु- ॥१६॥ दोहदे ॥ २६ ॥ पूर्णेषु मास्सु नवसु । सार्धाष्टमदिनेष्वथ ॥ गतेषु माघशुक्लाप्ट-म्यां च रो-ॐ हिणिगे विधौ ॥ २७ ॥ निशीथे विजयादेवी। हेमवर्ण गजांकितं ॥ असूत तनयं पूतं । जग For Private And Personal use only Page #421 -------------------------------------------------------------------------- ________________ San Ana Kenda Acharya Shankalassagansen Gyanmandie माहाण शत्रुजय दुद्योतकारकं ॥ २७ ॥ कुम्वं ॥ षट्पंचाशदिक्कुमार्य-स्ततश्चलितविष्टराः ॥ तत्रान्येत्य सु- Ma कर्माणि । व्यधुः सर्वाणि नक्तितः ॥ २ ॥ ततश्चतुःषष्टिसुरा-धीशाः स्वासनकंपतः॥ जि॥१७॥ नावतारं विज्ञायो-क्षसहर्षन्नरोधुराः ॥ ३० ॥ विमानैः कृतशृंगारैः। परिवारैः समं चरैः॥ अतिक्रम्य बढून हीपान । विनितापुरमाययुः ॥ ३१ ॥ दत्वावस्वापिनी विद्यां । जिनमातुजिनेशितुः ॥ पार्चे मुक्त्वा प्रतिश्छदं । सौधर्मेशेऽगृही जिनं ॥ ३२ ॥ कुद्मलीकृतहस्तान्यां । लिप्ताभ्यां चंदनवैः ॥ प्रादाय स्वामिनं शक्रः । प्राप मेरुगिरि कणात् ॥ ३३ ॥ पांडुकाख्ये बने तत्रा-तिपादुकंवलाशिला ॥ विद्यतेऽर्धमृगांकाना। शाश्वती स्फाटिकी वरा ॥ ३४॥ तत्र सिंहासने रम्ये । सौधमै स्वयं विभुं ॥ अंकमारोप्यपूर्वादि-रिव सूर्यमिवारुचत् ॥ ॥ ३५ ॥ उत्रमेकेन रूपेण । शान्यां चामरचालनं ॥ एकनांके दधौ देवं । वजमेकेन धारयन ॥ २६ ॥ पंचरूपधरः शक्र । इत्यं नक्तिपरो जिने । जिनस्नात्रकृते शक्रा-न्यमंत्रयदयो परान् ॥ ३७॥ मृन्मयैः कांचनै रुप्यै-मणिरत्नमयैः परैः ॥ हेमरूप्यमणिस्वर्णैः । कलशेरतिनिर्मलैः ॥ ३० ॥ अष्टोत्तरसहस्रांकैः । प्रत्येक तीर्थवार्तृतैः ॥ स्नानं श्रीजगदीशस्य । व्य ॥१७॥ For Private And Personal use only Page #422 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२८ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir धुस्ते जावनानृतः ॥ ३९ ॥ ॥ गोशीर्ष चंदनैर्दिव्यै - गंधितिः कुसुमैरपि ॥ फलैः पत्रैजिनं जक्तया । पूजयामासुराशु ते ॥ ४० ॥ अश्रापसृत्य पूजांते । सौधर्मैः सुवासनः ॥ श्रर्थ्यानिः स्तुतिद्भिर्देवं । पूजयामा सिवानिति ॥ ४१ स्वामिन्नजिततीर्थेश । जय त्रैलोक्यनायक || देवाधिदेव भगवन् । जय सर्वजनोत्तर ॥ ४२ ॥ पंचविंशतिलक्षांक - कोटिसंख्येषु वजिषु ॥ गतेष्वाद्यजिनादद्य । मनाग्यैस्त्वमवातरः || ४३ ॥ तवावतारानगव-नवतारं ममाप्यहं ॥ मन्ये कृतार्थं त्वत्पूजा - देशना - श्रवणादिनिः ॥ ४४ ॥ श्रद्यैव भारतं खंमं । पवित्रं स्वामिना त्वया ॥ श्रस्मदाद्याः सुरा नापिचषाः || ४५ || जववारिधिनिमक- जनसंघाततारकः ॥ कषायविषयाराति - निर्घातातिबलोत्करः || ४६ || त्वममेयगुणाधारा-नंता व्यक्त जगत्प्रजेो ॥ द्वितीयान धर्ममम-मुमुदितोऽधुना ॥ ४७ ॥ श्रासने शयने याने । ध्याने सर्वेषु कर्मसु ॥ [क्रिया निवासं मच्चित्ते । स्वामिंस्त्वं करुणाकरः ॥ ४८ ॥ त्वत्पूजननु तिध्यान- पुण्यात्त्वच्चरणांबुजं ॥ नवे नवेऽपि जगवन् । मानसे मम माद्यतु ॥ ४९ ॥ इत्यनिष्टुत्य देवेशः । पंचांगप्र For Private And Personal Use Only :मादा० ॥ ४२८ ॥ Page #423 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ धरणा www.kobatirth.org I एतस्ततः ॥ पूर्ववत्प्रभुमादाय । प्रीत्या पश्यन् पुनः पुनः || ५० ॥ मन्यमानो निजं धन्यममरैः श्रितसन्निधिः ॥ जितशत्रुनृपागारं । कणादासादयन्मुदा || १ || प्रतिछंदम पाचक्रे मातुर्निशं च देवराट् ॥ मुक्त्वा प्रभुं च पल्ल्यंके । द्वीपं नंदीश्वरं ययौ ॥ ५२ ॥ तत्राष्टौ दि वसान् याव - निजन्मोत्सवं सुराः ॥ कृत्वा स्वं स्वं पदं प्रापु - जिनधर्मपरायणाः ॥ ५३ ॥ यशोमत्यथ संपूर्ण - दोहदा पूर्णकालतः ॥ प्रासूत तनयं पूतं । तस्मिन्नेव निशाहणे ॥ ए६ ॥ स्नात्रोत्सवे दृष्टमपि । स्वामिनं दृष्टुमुत्सुकः ॥ नत्तुंगमुदया िश - गारुरोहाथ जास्करः ॥ ॥ ५५ ॥ नास्करस्य कर श्रेणी | जिनवाणीव विश्वगं ॥ तमोऽहरश्वधान्च्चोच्चैः । समंतात्कमोद || ६ || राजा प्रातः पुत्रजन्म- शंसिने बहुदानतः ॥ याजन्मांतं शेरजावं । दलयामास हर्षतः || ५७ ॥ तदा च धनदः शक्रादेशात्तस्मिन् पुरेऽखिले || हिरण्यरत्नवासांसि । ववर्षाषाढमेघवत् ॥ ५८ ॥ न तैरपि महेंइस्या - पूरि दानमनोरथः ॥ व्यर्थयन् देवगोवृक- शंखचिंतामणीनपि ॥ एए ॥ ध्वजतोरणमाणिक्य-स्वस्तिका गुरुदामनिः ॥ जातः सर्वत्र नगरे | तदा कोऽप्युत्सवो महान् ॥ ६० ॥ स्थितिप्रतिस्थिती राजा । चकार द्वितीये दि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४२॥ Page #424 -------------------------------------------------------------------------- ________________ Acharya Shin Kasagarson Gyantande San Anda माहा शत्रुजय ने ॥ तृतीयेयुत्सवात्सूनो-दर्शनं चंसूर्ययोः ॥ ६ ॥ षष्टेनन्सवतो गोत्रा-नुसृत्या कर्म- निसिौ ॥ न जेष्यतेऽतोऽर्हत्सूनो-रजिताख्यां नृपोऽकरोत् ॥ ६ ॥ सशून्यं सगरं कर्तुं । ॥४०॥ विशून्या सगरान्निधा ।। परस्यासीत्पुनगोत्र-मंत्रवाणीपवित्रता ॥३॥धात्रीनिः शक्रम कान्निोख्यमानोऽय पंचन्तिः॥ व्रतं समितितिरिव । स्वामी वृमिवाप्तवान् ॥६॥ वि2श्वालंबनयष्टिः सन् | जिनो यष्ट्यवलंबितः॥ मंद मंदं ददौ पादान् । जवाब्धि स्ताघयत्रिव ॥६५॥ केकीनूय हयीय । गजीनूय च केचन ॥ स्वामिनं रमयामासुः । सुराः शकनियोगतः ॥ ६ ॥ इत्यं बालोचितां क्रीमा । संसारविरतोऽपि सन् ॥ चकार पित्रोदेवानां । प्रमोदाय च स प्रभुः ॥ ६७ ॥ स कलाः सकलाः काले । गुरुतो गुरुतोषकृत् ॥ अधीतेस्म सुधीः पित्रोः। ते प्रसत्त्यै सगरः क्रमात् ॥ ६ ॥ चामीकरसमानानौ । तावुनौ भुवि नूषणौ ।। प्रापतुर्वेिल- सहदम-लक्षणो मध्यमं वयः ॥ ६॥ अपंचमकोदंम-शतान्युत्तुंगविग्रहौ ॥ निस्मीमरूप लावण्यौ । तावनूतां जगन्मुदे ॥ ७० ॥ जानन लोगफलं स्वस्य । विभुः पित्रोश्च हर्षदः ।। ॥४०॥ For Private And Personal use only Page #425 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥४ ॥ नपयेमे नूपकन्या । बलवकर्मणां फलं ॥ ७१ ॥ बह्वीनां नूपकन्यानां । सगरोऽपि पितुर्मु- दे॥ नशेढानूत्कलाधार-स्तारकाणां शशीवसः ॥ ७२ ॥ श्तश्च नगवान पूर्व-सदानष्टादश क्रमात् ॥ कौमार्य व्यतिचक्राम । देवसेवासमाहितः ॥७३॥ जितशत्रुनृपः सूनु-मन्यूनगुणसंगिनं ॥ अश्रो दृष्ट्वा न्यधाज्ञज्ये-निबंतमपि वत्सलः ॥ ४ ॥ युवराजः सुमित्रोऽपि । जितशत्रोरनुज्ञया ॥ स्वपदे सगरं पुत्रं । न्यवेशयदतुच्छधीः ॥५॥ जितशत्रुः सुमित्रश्च । परेऽपि पृथिवीभुजः॥ दीक्षामाददिरे धर्म-घोषात्सुगुरुतस्ततः ॥ ७६ ॥ सुरासुरैरप्यजितो-ऽजितो नाम महीपतिः ॥ पालयन पृथिवीं राज्यं । चकार सुरसेवितः ॥ ७ ॥ युवराजस्तु सगरो । नृपाशानुगतस्ततः ॥ साधयित्वा बहून देशा-नाययौ जयवान द्रुतं ॥७॥ पाति राज्यं प्रनौ देशे । नेतयो न नयं कुतः ॥ सुखमाकालवलोका । आसंस्तत्र सदासुखाः ॥ ७ ॥चकार राज्यं नगवान् । त्रिपंचाशत् पयोनिधीन ॥ लदान यावोगकर्म । स्वक्षिपञोगकाम्य- या । G० ॥ अन्यदोद्यानमेदिन्या-मवतीर्णेऽथ माधवे ॥ लोकानुरोधात्प्रययौ । स्वामी सांतःपुरीजनः ॥ १ ॥ कोलाहलैः कोकिलानां । मधुपानां च ऊंकृतैः॥ निजश्रियं दर्शयितु ॥४१॥ For Private And Personal use only Page #426 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥॥ माकारयदिवाधिपं ॥ २ ॥ शिरोनिरुहां तुग-रालोकयदिव प्रभुं ॥ दर्शनात्तस्य च मुदा माहास । कुद्मलैरिव यइसत् ।। ७३ ॥ प्रत्यासन्नं च तं वीक्ष्य । शाखिशाखाभुजांचलैः ॥ आकारयदिव प्रोत्या । तनं प्राप नायकः॥ ७॥ ॥ तहने विकसत्पुष्प-मकरंदगतातपे ।। सत्र श्व विश्वेशो । रंतुमैवजनैः समं ॥ ५ ॥ काचित्पादाप्रसंस्थाना । गृहंत्युच्चैः फलं. इमात। अतर्कि जंगमा वन्नी। स्तनस्तवकशालिनी ॥ ६॥ इमाचादितदेहान्या। दर्शय-कम ती मुखांबुर्ज ॥ अन्यामेऽन्यकुसुमो-जमशंकामसूत्रयत् ॥ ७॥ नखैः पुष्पाणि चिछेद । का काचिदतिक्रुधा ॥ मदंगुख्यः पंच बाणाः। पंचेषोर्धिगमूनिति ॥ ७ ॥ मलिकाकुसुमैर्मालां । ग्रथित्वा काप्युरोजयोः॥ चिकेप कुंनिकुंनानां । जयाप्तमक्तिकैरिव ॥ नए ॥वसंतरागसंमिश्रं । गायंती पंचमं स्वरं ॥ विरहकान काप्यकरोत् ॥ सद्यः कुसुमसुंदरान् ।। ॥ ॥ काचिद्वकुलपुष्पाणि । चक्राणि स्मरचक्रिणः ॥ ततिरिव चिकेप । स्वपतिप्रति ॥४॥ लीलया ॥ १ ॥ वसाना वसनं शुक्रे । कापि पुष्पोडुवेष्टिता ॥ मुखेंदुनागृहीवोनां । राकारात्रिदिवो बलात् ॥ ७ ॥ सर्वांगपुष्पानरयो। निषमः पुष्पस्रस्तरे ॥ पुष्पकंउकनृत्पाणौ । पु For Private And Personal use only Page #427 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२३॥ www.kobatirth.org शीर्षः प्रभुर्वौ || ३ || मंगलीभूय कामिन्यो । हल्ली सकपराः परं । पुरः प्रनोईस्ततालै- राशु चेतो नर्त्तयन् ॥ ए४ ॥ कामरसव्यये । कामिलोके मनो दधौ ॥ श्रत्रैवेवमुतान्यत्र । क्वाप्यस्तीत्यजितः प्रभुः || ५ || सरुमारावधिना पूर्व-नवांस्तांस्तान् गुणोत्तरान् ॥ अनुत्तरसुखान्येव । स्वस्यानंदकराण्यपि || ६ || स्मृत्वा तत्सहसा काम - रसाहिभुरपासरत् || शर्करास्वादतो निंवफलास्वादादिव णात् ॥ ए७ ॥ अहो सुखानि तान्येवं । भुक्त्वापि मम मानसं ॥ रंतु मित्यत्रापि । गदं कामचेष्टितं ॥ ए८ ॥ अनंतद्भवतो भुक्तान्यपि सौख्यानि भूरिशः ॥ नवे नवे नवानीवा - लिपत्यविदन जनः ॥ एए ॥ भुक्तेष्वनंत सौख्येषु । न तृप्यति मनाग्जनः ॥ दुःखे तु लवमात्रेऽपि । सहसोड़ेगमेति च ॥ १०० ॥ स्युः सुखानि नृशं पुण्यान्मनाकू तस्मिंस्तु नादरः || दुःखानि च प्रमादात्स्यु - स्तस्मिन् सादर एव सः ॥ १ ॥ कुर्वन्नन्यं तथान्यस्य । फलानीच्छति ही जरुः ॥ क्रप्तेऽपि हि निंबवीजे । किं स्यात्कल्प डुमांकुर ः ॥ २ ॥ विषयामिश्लोजेन | संसारजलधौ जनाः || धीवरा अपि वद्ध्यते । मत्स्यवद्दुःखजा । For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ ४२३ ॥ Page #428 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥२४॥ सके ॥ ३ ॥ स्वैरिणो वैरिणो लोके । विषया जवचत्वरे। उलारंति पुण्यैक-चैतन्यं हि ज- माहा मात्मनां ॥४॥ पुत्रमित्रकलत्रादि-पाशैर्बो नवे नवे ॥ पक्षिवत्स्वेछया धर्मे । रंतुं न स-१ नते जनः॥ ५ ॥ ये तुत्रसुखलोनेन । पुण्यं स्वं हारयंति ही॥ तेषां पीयूषमंहीणां । कालनाय नवत्यपि ॥६॥ एवं चिंतयति स्वामि-न्याजग्मुत्रिदिवात्सुराः॥ लोकांतिका जय जये-त्युच्चरंतस्तदग्रतः ॥ ७॥ तीर्थ प्रवर्तय स्वामिन् । माजवन्मोहमुह ॥ नदीति निजे स्थानं । जग्मुस्ते विनयोन्नताः ॥ ७॥ स्वामी तदैव सहसा । क्रीमाद्यं च विसृज्य च ॥ आरेने वार्षिक दानं । दातुमल्पितकामगौः॥ ॥ गजवाजिरथोर्वीणां । रत्नमाणिक्यवाससां ॥ दाने सांवत्सरे संख्यां। वेत्ति स्वाम्येव नापरः॥ १० ॥ नाविनं चक्रिरामयो। विज्ञाय सगरं तदा ॥ अनिछंतमपि स्वामी । बलाशज्ये न्यवेशयत् ॥ ११ ॥ चलितासनतः शकाः । सर्वे कल्याणकं विनोः ।। ज्ञात्वा स्वस्वपदादीयुः । संघद्वैव्योममालिनः ॥१२॥ स्वा- ॥४॥ मी ततश्च सुस्मातो। दिव्यानरणवस्त्रनृत् ।। संपूज्य गृहचैत्यांत-विवानि श्रीमदर्दतां ॥१॥ शिविकायां सुप्रनायां । निर्मितायां सुरासुरैः ॥ निषसाद जगन्नाथः । पालके शकवत्तदा ॥ For Private And Personal use only Page #429 -------------------------------------------------------------------------- ________________ Acharya Shin y ananda St Mahavir Jain Aradhana Kendra शत्रुजय माहा ॥ ५॥ ॥१५॥ वर्धाप्यमानो वृक्षानि-न्युनीकृतपाणिनिः ॥ सहस्रवाह्य शिविका-मधिरूढो य- यौ वने ॥ १५॥ सहस्राम्रवने शोक-तले ते शिविकां न्यधुः ॥ अवातरच्च तस्या ज्ञक । सू. र्य इचोदयाचलात् ।। १६ ॥ वस्त्रान्तरणमाल्यानि । मुक्तानि स्वामिना स्वयं ॥ प्रतीदेवराजोऽय । स्ववस्त्रांचलधारणात् ॥ १७ ॥ नच्चखान विभुः केशान् । क्लेशानिव कुकर्मजान ॥ पंचनिर्मुष्टिन्निः शक्रः । कीराब्धौ निदधे च तान् ॥ १० ॥ संझया सुरराजोऽय । तुमुलं तं न्यषेधयत् ।। सामायिकं विभुरपि । स्वीचकार विधा त्रिधा ॥ १७ ॥ समं राज्ञां सहस्रेण । जगृहे स्वामिना व्रतं ॥ देवदुष्यं न्यधात्स्कंधे । विनोः शक्रः समुज्ज्वलं ॥ २०॥ माघशुक्वनवम्यां ने । रोहिण्यां रोहिणीपतौ ॥ उत्तराढे पष्टतपा-श्चतुर्थज्ञानमाप सः॥१॥ निःसंगोऽथ प्रभुमौनी । विजदार महीतलं ॥ शकाद्याश्च सुरा दीपं । ययुनैदीश्वरान्निध॥२॥ अयोध्यायां हितीयेऽह्नि । ब्रह्मदनगृहे विभुः ॥ पारणं परमानेन । चकार शुजकारणं ॥३॥ साक्षादशनिष्काणां । कोटयस्तगृहांगणे ॥ पुष्पाणि देवयुष्याणि । निपेतुर्ननसस्तदा ॥२॥ देवकुन्नयो नेदु-श्चेवोच्चूयो बनूव च ॥ देवा जयजयेत्युच्चै-जगुर्दातृप्रशंसिनः ॥ २५ ॥ ॥४ ॥ For Private And Personal use only Page #430 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माझा ||२६॥ जिनस्पृष्टामिमां नूमि । मान्यः स्पृशतु तत्पदे ।। अकारयद्ब्रह्मदत्तो । धर्मचक्रमिति स्फुटं ॥ ॥ २६ ॥ आर्यानार्येषु देशेषु । विहरनिर्ममो विभुः ॥ घातीनि निजकर्माणि । ददाह ध्यानबहिना ॥ २७ ॥ हारे हरौ मणौ लोप्टे । तृणे स्त्रैणे रिपो सुते॥ कांचने काचसंघाते । समदृक् समन्नूधिभुः ॥ २० ॥ सुखे दुःखे नवे मोके । निर्जने जनसंकुले ॥ दिवा रात्रौ स सं. ध्यायां । समनावोऽनवजिनः ॥ २५ ॥ गुप्तेंश्यिः कूर्म इव । निर्लेपो व्योमवत्दम। ॥ वसुधेव सहस्रांशु-रिव तेजोनिरभुत्तः ॥ ३० ॥ विहृत्य सकलान देशा-नित्यं त्रैलोक्यनायकः ॥ हादशाब्दीमतिक्रम्या-योध्यां पुनरुपागमत् ॥ ३१॥ सहस्राम्रवने तत्र । सप्तबदतरोस्तले ॥ ध्यानांतरमवाप्तस्य । गोदोहासनन्नाजिनः॥ ३२॥ दशन्यां पौषशक्ले ने। रोहिण्यां पश्चिमे दिने । नत्पेदे केवलज्ञानं । विनोः कर्मयादय ॥३३ ॥ चतुर्दशरज्जुमितं । करस्थमशिवजगत् ॥ गतागती विषाकं च । कर्मणां स व्यलोकयत् ॥ ३४ ॥ अग्रासनविकंपे- न । नत्यापि सुरनायकाः ॥ स्पर्धमानरवेविं । विमानैः समुपाययुः ॥ ३५ ॥ व्यधुः स। मवसरणं । योजनप्रमितं सुराः ॥ त्रिपाकारं चतुरिं । हेमरूप्यमणीगणैः ॥ ३६ ॥ ॥६॥ For Private And Personal use only Page #431 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२७ ॥ www.kobatirth.org इतश्च सगरं नूपं । सनायामासनस्थितं । नत्वा वेत्री नरौ स्वामिन् । द्वारि स्त इत्यश्रो जग ॥ ३३ ॥ तयोर्वेशितयोर्मध्ये | नूपादेशाच्च वेत्रिणा || प्रणम्यैकोऽवदञ्चक्रिन् । वसे केवलादिनः || ३८ ॥ अन्यः पुनः प्रणम्याख्य-जय भूमीश वसे ॥ शस्त्रागारे चक्ररत्तो - त्पचितो हर्षकारणात् ॥ ३० ॥ चक्रेोत्सवं कथं कुर्वे । पूर्व किं केवलोत्सवं ॥ ननयोरपि कर्त्तव्ये । तस्य दोलायितं मनः ॥ ४० ॥ त्रैलोक्यानयदः स्वामी । क्व क्वेदं विश्वत्नीतिकृत् ॥ चिंतयित्वेति भूपाल | नदस्थादासनाद् ुतं ॥ ४१ ॥ गजै रथैर्हयैः पुत्रैः । पनिनिर्व्यवहारिनिः ॥ लोकैरन्यैर्वृतः स्त्रीनिः । समं राजा ययौ वनं ॥ ४२ ॥ तत्र प्रदक्षिलीकत्य । नत्वा स्तुत्वा च सोऽजितं ॥ जिनेशवदनोद्भूतां । देशनामशृणोदिति ॥ ४३ ॥ धर्म एव सदा सेव्यः । स्वर्गमुक्तिनिबंधनं || विना धर्मं जवेद्दुःखं । दौर्भाग्यं च गतागती ॥ ४४ ॥ सारादिग्रहात्सारं । धर्म गृह्णाति सारधीः ॥ दुःप्राप्यो धर्म एवाय-मन्यत्सर्वं हि लभ्यते ॥ || ४५ || देशनांते नृपः प्राप्या - योध्यां चक्रस्य भक्तितः ॥ श्रष्टाह्निकामदं चक्रे । कत्रियाणामयं क्रमः || ४६ || स्वामी चतुर्विधं संघ - तीर्थं संस्थाप्य च स्वयं ॥ विजहार कृपाधारः 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ४२७ ॥ Page #432 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२८ ॥ www.kobatirth.org । सर्वदेवनमस्कृतः ॥ ४७ ॥ शस्त्रागारात्ततश्चक्रं । बहिरासीऽविद्युतिः ॥ तस्मिन्नेव दिने च की । प्रयाणोद्यममातनोत् ॥ ४८ ॥ लदैः स चतुरशीत्या | मातंगरथवाजिनां ॥ पादातैः पूर्व । पूर्वस्यां दिशि सोऽचलत् ॥ ४७ ॥ गजवाजिछत्रदंम - मलिका किणी वर्धकीनू ॥ पुरोध गृदिचक्राणि । चर्मरत्नमुखान्यपि ॥ ५० ॥ बात्वा रत्नानि भूमीशो । यहलकैरविष्टितः ॥ स सैन्यैः स्थगयन् विश्वं । चचालातुलविक्रमः ॥ ५१ ॥ सु । पूर्वाब्धौ मागधं देवं । कृताष्टमतपा नृपः ॥ बाणेनाजूहवद् छ्यम - दशयोजनगामिना ॥ ५२ ॥ तस्मादादाय रतैक-सारमारोप्य तत्र तं ॥ स्वयं तु पारणं चक्रे । मदं सोऽष्टौ दिनानि च ॥ ५३ ॥ व्यावृत्त्य चक्रानुगतः । सोऽविछिन्नप्रयाणकैः ॥ दक्षिणोदधिती रेऽस्था-त्रिवेशितचमूचयः ॥ ॥ ५४ ॥ तत्र वासान् सैन्यकृते । चैकं पौषघमंदिरं ॥ वईकिर्विदधे चक्री । चागृहीत्पौषधत्रतं ॥ ५५ ॥ वरदामं मागधवत् । कृत्वा मनसि सायकं ॥ सोऽमुचत्तेन विज्ञाय । स चागाश्चक्रिणं ुतं ॥ ५६ ॥ तद्वैौकितं मणिस्वर्ण-मुक्तारत्नादिकं नृपः ॥ अगृहीतत्पदे तं चारोपयन्नतवत्सलः || ५७ ॥ प्रतीच्यब्धौ प्रज्ञातेशं । तथैव वशवर्त्तिनं ॥ कृत्वा न्यवेशयत्स्थाने । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४२८ ॥ Page #433 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar www.kobatirtm.org San Mahavir Jain Aradhana kendre Gyanmandir शत्रुजय माहाण चक्री स्वमिव पादपं ।। ५७ ॥ चक्री सिंधुमहासिंधो-रोधः प्राप्य च दकिणं ॥ ते अप्यता- धयत्कृत्वा-टमं मूलं तपःश्रियः ।। पए ॥ दिशोदक्पूर्वया गबन । शैलं वैताब्यमाप्य सः वैताढ्यापिकुमारं चा-साधयनरतेशवत् ॥ ६ ॥ सिंधुसागरवैताव्य-सीमानं सैन्यनायकः॥ साधयित्वा नृपादेशा-दागादादाय तइनं ॥ ६१ ॥ तमिस्रायाः कपाटे स । दमेनोद्भाव्य निनंगे ।। निम्नगोविनगे तीा पद्यया निरगानतः ॥ ६ ॥ तत्र म्लेवान् महाक्रूरा-नजयच्चकनायकः ॥ नितंब दक्षिणं क्ष-हिमाझेराससाद च ॥६३॥ त्रिस्तामयित्वा स्वरथे-नाविपत्सायकं च सः॥हासप्ततिं योजनानि । गत्वा तत्प्रभुमाह्वयत् ॥६॥ तस्मादादाय रनानि । तमारोप्य च तत्र सः॥ गत्वा रुषजकूटाझे। काकिण्या नाम चालिखत् ॥६५॥ दक्षिणोत्तरश्रेणीशौ । वैताढ्ये व्योमगामिनौ ॥ जित्वा तत्रैव चक्रेशो-स्थापयत् किंकराविव ॥ ।। ६६ ।। अथो गंगातटे सैन्यं । निवेश्य नृपशासनात् ॥ सोनानी चर्मरत्नेन । तामुत्तीर्याज- यन्नृपान् ॥ ६७ ॥ ततोऽष्टमतपा गंगां । चक्री स्ववशमानयत् ।। धारं खंगप्रपाताया-स्तमिस्रावदसाधयत् ॥ ६॥ मंगलानि लिखंस्तत्र । काकिण्या योजनांतरा॥ पंचाशद्योजनां शा For Private And Personal use only Page #434 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा कार शवजय तां च । नद्यावप्युदलंघयत् ।। ६५ ॥ निर्गतस्तद् गुहाधारा-कंगारोघसि पश्चिमे ।। कृताष्टम- ME तपाः प्राप । निधीत्रव स चक्रिराट् ॥ ७० ॥ नृपाइयाय सेनानी। गंगादक्षिणनिष्कुट ॥ ॥४३॥ लीलयैव साधयित्वा । चक्रिपादावशिश्रियत् ॥ १ ॥ पंचत्रिंशत्सहस्राब्दी । कृत्वेचं दिग्जयं नृपः ॥ जरतेश श्व प्राप-दयोध्यां चक्रपृष्टगः ॥ ७२ ।। झात्रिंशता सहस्रैश्च । नूपैर्यकैस्तथा परैः ।। चक्रे तस्यानिषेकोऽथ । चक्रित्वस्य निबंधनं ॥७३॥ षट्खं नारतं सोऽपि । नरतेश श्वान्वशात् ।। सहस्रैः पंचविंशत्या । सेव्यमानोऽथ गुह्यकैः ॥ ७ ॥ इतच विहरन स्वामी । केवलालोकनास्करः ॥ विकाशयन् नव्यपद्म-चनं तैर्देशनांशुनिः॥ ५ ॥ ज्ञात्वा ज्ञानात्पुमरीकं । पावितं प्रथमाईता॥ श्रीमानजिततीर्थेशो। विजहाराथ तंप्रति ॥ ७६ ।। प्राबोधयन मृगारीन-मृगशूकरपन्नगान ॥ सर्वनाषानुगामिन्या । गिरा स्वामी जगस्तिः ॥७॥ अथायात्प्रश्रमं तीर्थ । सुराष्ट्रादेशमुत्तमं । सर्वत्र वृषनस्वामिगुणोत्कीर्तनगवितं ॥ ७॥ तत्रोनुगमनंगारी-रत्नसानुविराजितं ॥ शत्रुजयं गिरिं पुण्यमाससाद जगधिभुः ।। ए ध्यानस्थिते जगत्स्वामि-न्याययौ केकिन्निवृतः ॥ कश्चित्केकी Fa ॥४३॥ For Private And Personal use only Page #435 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४३१ ॥ www.kobatirth.org कलापेन । वत्रयन जक्तितो जिनं ॥ ८० ॥ ध्यानावसाने भगवान् । केकिनस्तानबोधयत् ॥ संबाधेऽपि सुरादीनां । व्रजतोऽन्यत्र नो जयात् ॥ ८१ ॥ स्वामी तैः केकिभिः सार्धं । सुख्यशृंगमवाप्य च ॥ राजादन्यास्तले त्रीणि । दिनान्यस्थात्सुरार्चितः ॥ ८२ ॥ प्रातस्तं केकिनं वृध - मासन्नमरणं विदन् ॥ संलेखनां गताहारा - मतंजयदिनस्ततः ॥ ८३ ॥ स्वामी ददिपश्चिम्यां-दिशोऽस्थादाद्यकूटतः ॥ श्रवतीर्य सुनाख्ये । शृंगे सिद्धशिलोपरि ॥ ८४ ॥ तदैव देवाः संभूय । तीर्थे तीर्थजगहियोः ॥ चक्रुः समवसरणं । जेजे सिंहासनं च सः ॥ ॥ ८५ ॥ इतः स केकी सद्ध्याना - विजमायुः प्रपूर्य च ॥ कृताशनपरित्यागस्तु दिवम वान् ॥ ८६ ॥ विज्ञायावधिना स्वस्य । तीर्थ स्वर्गतिकारणं ॥ तद् दृष्टुं च जिनं नंतुं । वेगादागाद्दिवः स हि || ८५ ॥ श्रागम्यतां के किसुरे - त्याहूतः स जिनेंदुना ॥ द्योतयन् द्युति - निः शैलं । निषसाद च तत्पुरः || ६ || श्रथापृवत् सुधर्मेशः । कोऽयमुक्तस्त्वया विना ॥ स्वाम्यवोचदिंशय-मनूदत्रैव के किराट् ॥ ८७ ॥ देशनां मन्मुखात् श्रुत्वा । त्यक्तजीववधः शमी ॥ मयैव सह शैलाग्रं । प्रापानशनमप्ययं ॥ ८८ ॥ एतनीर्थप्रज्ञावेन । दिप्वायं सक For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ४३१ ॥ Page #436 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४३२ ॥ www.kobatirth.org लं तमः ॥ तिर्यग्वाद्देवलोकं । चतुर्थ ननु लब्धवान् ॥ ८ए ॥ एकावतारी भूत्वाय - मत्रैवाततो मुनिः || सेत्स्यत्यवश्यमत्रैव । लब्धकेवलदर्शनः ॥ ७० ॥ श्रुत्वे ॥ सुरः केक - मूर्तिं स्वस्य तरोस्तले || अकारयत्ती पूजा - मथानंदमनोहरः १ ॥ तदादि मूर्तिरेपात्र । पूज्यते पुण्यकारिणी ॥ निःशेषजनसंघात - बोधायास्य तरोस्तले ॥ ९२ ॥ श्रीमानजितनाथस्तु । स्थितः सिंहासने वरे ॥ बोधाय विश्वजंतूना - मारजत देशनां || ३ || समता सर्वसत्वेषु । जक्त्या संघस्य पूजनं ॥ शत्रुंजयस्य सेवापि । नाटपपुरवाप्यते || ४ || श्रात्मवत्सर्वभूतेषु । सूक्ष्मबादरजेदतः ॥ रागद्वेषविहीनं यत् । चित्तं सा समता मता ॥ ए५ ॥ साधुः साध्वी साधुसेवी । श्राद्धी संघश्वतुर्विधः ॥ धर्मश्वतुःशाख इव | पूज्यते त्रिजगज्जनैः || ६ || गेहे यस्य समभ्येति । संघः सोऽघहरः सुराः ॥ पूजि - तश्च पुनर्याति । तद्गृहं सोऽपि तीर्थराट् ॥ 09 ॥ नगः शत्रुंजयाख्योऽयं । शाश्वतः सर्वदा स्थिरः || जवाब्धि मज्जज्जनता-जीवितद्वीप सनिनः ॥ ए८ ॥ प्राप्ता ये गिरिमेत हि । न गम्यास्ते कुकर्मणां ॥ मुक्त्वा तले जारमिव । पापमारोहति ते ॥ एए ॥ श्राराधितो येन जि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ४३२ ॥ Page #437 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar www.kobatirtm.org Shin Mahavir Jain Aradhana Kendre Gyanmandir झावंजय नो धर्मोऽपि च जिनोदितः ॥ येनायं सेवितः शैख-स्तस्य ऽर्गतिनीः कथं ॥१॥ शैलस्या- माहाण स्य च शीलस्य । सेवया फलमुत्तमं ॥ संदेदः शीलतः सिः। शैलादस्माच्च सा स्फुटं । ॥४३३॥ ॥२॥तीर्थेऽस्मिन यानि कर्माणि । विधीयते सुमेधसा ॥ तानि कर्मक्षयाय स्यु-नवेऽत्रा पिपरत्र च ॥ ३॥ शत्रुजये येऽत्र सिक्षः । सेत्स्यत्यपि च सर्वदा ॥ ज्ञात्वापि केवली वक्तुंण । तानवेत्त्येकजिहया ॥ ४ ॥ अस्य शृंगेषु सर्वेषु । महिमा यो हि विद्यते ॥ जिनेष्विव स नो * वक्तुं । पार्यते वर्षकोटिन्निः ॥ ५ ॥ अत्र शीलैकसन्नाहाः । शैलस्था अत्रसा नराः॥ कमा स्वेण विनिघ्नंति । रिपून रागादिकान् कणात् ॥ ६॥ शृंगेऽस्मिंश्च सुत्नशख्ये । निधिरत्नरसाश्रिते ॥ प्राश्रितानां पुण्यवतां । सुखमेति अवक्ष्ये ॥ ७॥ पूर्वार्ददाश्रयाद्यद् । मुख्यशृंगं हि पूज्यते ॥ तथास्मदाश्रयादेत-नविता पूज्यमुच्चकैः ॥ ए ॥ इति विश्वगुरोः श्रुत्वा । देशनांतेऽतिहर्षिताः ॥ अष्टाहीमुत्सवं कृत्वा । ययुः स्थानः निजं सुरांः।। १० ॥ ततो नीलं न- ॥३३॥ नो नील-यतोऽत्रै लदा नृशं ॥ नति प्रापुरौढीच्य-वायुना. हितकारिणा ॥ ११ ॥ गर्जतो. मधरं धीराः। संपाखजेन तोयवाः॥ व्योमाजिरे ग्रीष्मजया-न्यासमिव हिचक्रिरे ॥१॥ For Private And Personal use only Page #438 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४३५॥ www.kobatirth.org नीले व्योमन्यलक्ष्यंत । बलाकाः कंबुपांडुराः ॥ श्रमावास्यात्रियामाया - मिव तारकपंक्तयः ॥ १३ ॥ यदीत्तोयदा गर्जा । कुर्वते प्रश्रमोदये || तज्जाने वलवग्रीष्म-विजयास्फुटमंत्रिः || १४ || वायुस्तदग्रसारीव । व्यजूंनत मुहुर्मुहुः ॥ नीरं त्रैरसंघात - र्मेघः संवर्मयन्निव ॥ १५ ॥ दुर्जयं चपलाखौ - रपि ज्ञात्वोष्मकं घनाः || शरासनं शक्रदत्तं । जगृहुस्तऊयक्षमं || १६ || जूंजते बलवानेष | निदाघमरोचिषा । अतोऽत्रैः प्रथमं मेघाः । स्थगयामासुराशु तं ॥ १७ ॥ स्थूलैः स्थूलैश्च विरलै - बिडुलेटु निरंबुदः ॥ अतामयन्महीं पूर्वं । ग्रीष्मे किंfarari || १८ || बलाकाहारिणी संपा। स्फुरदास्या जनप्रिया ॥ किंचिदंतर्गुणंती द्यौ-रासीत्पीनपयोधरा || १७ || धाराहारानिव दिशो - ऽकिरद्वारावरो भुवि ।। रत्नधाराधरः सोऽपि । तस्मिन्नुत्किरतिस्म च ॥ २० ॥ यथा मेरौ जिनस्नात्रे । तथा शत्रुंजये तदा ॥ उन्मागंगा महीं व्यापु-जलवाहाः समंततः ॥ २१ ॥ उदिते जलदे धारा । पत्याविव नितंविनी || नद्यदं कुररोमांचा । स्पंदिनीवाजवनृशं ॥ २२ ॥ जीविता जीवनेनेव । जीमूतेनेह दराः ॥ उच्चैर निष्टमारावैः । कलुषानुकृतिं व्यधुः ॥ २३ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ४३४ ॥ Page #439 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४३५॥ www.kobatirth.org I इत्थं वर्षात्तरं ज्ञात्वा । स्वामी तैर्मुनिभिः समं || अस्थात् शृंगे सुनाख्ये । तस्मिनेत्र सुरैर्वृतः ॥ २४ ॥ निषेदुः कंदरास्वेके । परे सिंहगुहासु च ॥ केचित्सर्पविलस्याग्रे । मुनयो नियमेन ते ॥ २५ ॥ मंरुपं स्वामिने चक्र स्तोतुंगं सुरेश्वराः ॥ तत्र ध्यानाज्जगत्स्वामी । चतुर्मासीमलंघयत् ॥ २६ ॥ तत्रापुः केऽपि सम्यक्त्व - मन्ये नक्कजावतां ॥ जीवहिंसां जहुः केचि - जीवा जिननिषेवणात् ॥ २७ ॥ विरराम ततो वर्षा । प्राप्तापि बहुधोन्नतिं ॥ सहसैव जमासंगा-दवसानं न दुर्लनं ॥ २८ ॥ पंकानथ शोषयंती । निर्मलां सृजती दिवं ॥ विकाशयंती कासानां । कुसुमान्याययौ शरत् || २५ || जमान्यपि हि नैर्मल्यं । विकास पंकजान्यपि ॥ निम्नगा मार्गगामित्वं । तस्यां शरदि लेनिरे ॥ ३० ॥ विश्वे जीवनदानेन । मलिना पितोयदाः ॥ ते नैर्मख्यं तदा प्रापु-रहो दानविजृंजितं ॥ ३१ ॥ इतश्च सुत्रताचार्य-स्तंडुलोदकनृत्करः ॥ ग्लानत्वात्प्रथमं शृंग - मारोदन्मुनिमंमितः ॥ ३२ ॥ गिरिसंधौ विशश्राम | कस्यचिच्च तरोस्तले || तृषातुरोऽथ काकस्त - ज्जलपात्र मलोग्यत् ॥ ३३ ॥ ॥ शुष्यत्तालपुटो नीम- नानुजानुकरालितः ॥ लुग्त्तत्स मुनिर्वीक्ष्य । कोषकालुष्यमुज्जगौ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ४३५॥ Page #440 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रंजय मादा ॥३६॥ ॥ ३५ ॥ यत्काण जवता प्राण-रक्षणं क्षणतः पयः॥ आलोचि तदकृत्येन । नात्र त्वत्संत- म तेर्गतिः ॥ ३५ ॥ अशेषमुनितोषाय । निर्जतु प्रासुकं पयः । अत्र स्थाने सदा नावि । प्र नावात्तपतो मम ॥ २६ ॥ यत्तदैव ययुः काकाः । काकुकोलाहलाकुलाः ॥ तत्तदादि सिदिशैले । काकानामामतिर्न हि ॥३७॥ उनिविड्वरानर्थ-समर्थनपरोऽथ चेत् ॥ अति काकस्तत्कार्यं । शांतिकं विघ्ननाशनं ॥ ३० ॥ श्रीयुगादिजिनस्याये । राजादन्याश्च शांतिकं ॥ पुरतो जैनमुनितिः । कृतं चारिष्टकोटिनुत् ॥ ३५ ॥ यत् शैलसंधौ तत्तोयं । प्रवृत्तं तपसो बलात् ॥ नैऋत्यां दिशि सौख्यानि । नैरंतर्याणि यति ॥ ४० ॥ रोगशोकार्तिवेताल-ग्रहदुःखानि यांति च ॥ पापजान्यपि तोयस्य । तस्य स्पर्शान्न संशयः ॥ १ ॥ ततश्च नगवा न मुख्य-शृंगमारुह्य तन्मुनीन ॥ कांश्चित्तदेत्रमाहात्म्या-मुमुन्नन्वशादिति ॥ ४॥ । अत्रैव स्थीयतां नावि । जवतां पुमरीकवत् ।। केवलं कर्मणां घाता-न्मुक्तिश्च शुजन्नावतः ||इत्यालाप्य मुनीनर्हन् । विहर्तुं प्रययावथ ॥ मुनयः केवलं लब्ध्वा । प्रापुश्च पदमव्ययं ॥ ४ ॥ श्तश्च सगरश्चक्री । सेव्यमानो नृपवजैः ॥ षट्खं नारतं पाति । सदैकपुरवली ॥४३६ ॥ For Private And Personal use only Page #441 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४३७॥ www.kobatirth.org ॥ ४५ ॥ तस्य जह्रुमुखाः पुत्राः । सहस्राः पष्ठिरद्भुताः ॥ तारुण्य पुण्यपूर्ण गाः । शस्त्रशास्त्रविदोऽभवन् ॥ ४६ ॥ अन्यदा ते स्वपूर्वेषां । नंतुं तीर्थानि सोत्सुकाः । अनुज्ञाप्य बलात्तातं । चेलुः सहलवाहनाः || ४७ || स्त्रीरत्नवर्जे रत्नानि । त्रयोदशमितानि ते ॥ यज्ञान् नृपांमूं वहीं | जगृहुः सगराइया ॥ ४८ ॥ क्रमाञ्चलंतः कतिचित् । प्रयाणैर्योजनां कितैः ॥ - ष्टापदं नगं प्रोच्चैः । कुमाराः प्रापुरतं ॥ ४९ ॥ कल्प ुचं पकाशोक-वटाश्वत्थतमालकैः ॥ पाटलासल्लकीचूत - वकुलायैर्दुमैर्वृतं ॥ ५० ॥ मणिरत्नमनापूरै - श्वित्रयंतं ननस्तलं ॥ निजपूर्वजकीर्त्तिस्ते कंदमिव मेनिरे ॥ ५१ ॥ श्र ॥ अष्टाभिः पदिका निस्ते । तमारुह्यातिहर्षिताः । प्रासादान् जगदीशस्य । त्रिःप्रदक्षिणयन कलात् ॥ ५१ ॥ प्रविश्य दक्षिणद्वारा । तत्र ते चतुरो जिनान || पश्चिमायां जिनानष्टौ । कौवे च जिनान् दश ॥ ५३ ॥ ऐंद्र्यां चौ जिनावेवं । चतुर्विंशतिमतां ॥ अपूजयंस्त्रिधा शुद्ध्या । सर्वे पुष्पाक्षतस्तवैः ॥ ५४ ॥ पूजां तु महोत्तुंगं । प्रासादं जगदीशितुः || दशै दर्श नृशं प्रीत्या | जगुरन्योऽन्यमित्यथ ॥ ॥ ५५ ॥ प्रासादोऽयं चतुर्द्धार - चतुधधर्मनृतः ॥ प्रवेशायाजवत्ताव - अतिकष्टनिपिष्टये ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ ४३७॥ Page #442 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवजय ॥५६॥ दिवं यहिलिखत्येष । कलशध्वजतोरणैः ॥ तामंतरा मुक्तिपुरा-गलामिव नुदत्य- Ka सौ ॥ ५७ ॥ कुहूनिशोग्रेऽपि तमो । यस्तैर्नाशयत्यसौ ॥ पुण्यैस्तथांतःप्रनवे । हरिष्यत्यपि ॥४३॥ निश्चयः ।। ५७ ॥ कल्याणैर्यदयं जात-स्तदन्येन्योऽपि यति ।। नतुंगोऽयंपरानुवै-नयत्यपि निजाश्रयात् ॥ ५५ ॥ चक्रिणो जरतेशस्य । कंदः किं कीर्तिवीरुधः ॥ किं वा तन्नक्तिताप्यं सोयत्येष निर्मलः ॥ किंवा विश्वभ्रमोत्तप्त-लोकलोचनमाः ॥ किंवायं मर्ति मान धर्मों। यतोऽमुष्मात्स वर्तते ॥ ६ ॥ अपरेऽपि हि पुण्यांगाः । प्रासादा अत्र नांति हि ॥ पालकप्रतिवज्ञानां । विमानानां विम्बकाः ॥ ६ ॥ धारपालाश्चतुर्दिक्षु । देवैरप्यजिता अमी ॥ पुरारोहा मनुष्याणा-मष्टौ च पदिका अमूः ॥ ६३ ॥ तध्रुवं नरतेशेन । लोनिनो नाविनो जनान् ॥ ज्ञात्वा चक्रे प्रयत्नोऽयं । सर्वः प्रासादरक्षणे ।। ६४॥ इत्यालापपरान् जहु-रूचे प्रीत्या स्वबांधवान् ॥ स्वपूर्वेषां दिनैः कश्चि-धर्मस्थानं वि- नंदयति ।। ६५ ॥ न दूरे नविता लोन-ग्रस्तानां शतयोजनी ॥ तस्मादत्र करिष्यामो। रक्षार्थ खातिकां दृढां ॥६६॥ परस्परं विमृश्येति । सोद्यमाश्चक्रिसूनवः ॥ खातिं च खनया ॥३०॥ For Private And Personal use only Page #443 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४३॥ www.kobatirth.org मासुः | सवाहनपरिदाः ॥ ६७ ॥ पृथ्वीप्रमाणपिंमेन । खनतां खातिकां बहु ॥ तेषां घातान्नागलोके । रजोवृष्टिरजायत || ६ || मणीनहेर्मलिनयन | दृष्टीराच्छादयन्नपि ॥ कोपवृद्विविधौ चूर्णः । श्वत्रे रेणुनरोऽपतत् || ६ || तदाकुलेष्वहिकुले - "वनूत्कोलाहलो महान ॥ तदीशा अथ सर्वेऽपि । चुकुपुस्तस्य हेतवे ॥ 30 ॥ अथ ज्वलन नृशं कोपा - दहीशो ज्वनमः ॥ ज्ञाववधिना चक्रि-सुतांस्तत्कारणस्थितान् ॥ ७१ ॥ तथैव कोपं संहृत्य । वेगादेत्य च जोगिराट् ॥ नवाच सामवाक्येन । तानिति प्रयोज्ज्वलः ॥ ७२ ॥ वत्साञ्चक्रिसुता यूय-मन्वये जर शितुः || विवेकिनश्च किमिदं । तदारब्धं महोद्यमैः ॥ ७३ ॥ युष्मत्ख घातेन । नागलोकोऽय पीड्यते ॥ विरमंतु ततोऽमुष्मा - दायासात्स्नेहवृक्ष्ये ॥ ७४ ॥ श्र मत्स्वामी युगादीशो । वयं तस्यैव किंकराः ॥ तत्कुले यूयमुत्पन्ना - स्तत्स्नेहः स्थिर एव नौ ॥ ७५ ॥ इत्यालाप्य गते तस्मिंस्तेऽपि खातादपासरन || संजूय पुनरेवेति । मंत्रयामासुरुइताः ॥ ७६ ॥ निर्जलेयं दिनैः कश्वि-नविता खातिका ननु || सुसंध्या लोनिनामस्ति । किमसाध्यं जगत्रये ॥ ७७ ॥ इत्युक्त्वा दंमरत्नेन । सागरात्सुर निम्नगां || आकृष्य परिखां वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ४३॥ Page #444 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४४ ॥ www.kobatirth.org जिं-र्जहुरापूरयश्यात् ॥ ७८ ॥ श्रथ क्षुब्धेषु नागेषु । जज्यमानेषु वेश्मसु || पंकपातादार्त्तनादै-चुकोप ज्वलनप्रनः ॥ ७७ ॥ श्रहो मूर्खा श्रमी चक्रि- सूनवो राज्यडुर्मदाः ॥ अस्मदुक्तं युक्तमपि । मन्वते न हि धिग्मदं ॥ ८ ॥ चिंतयित्वेति नागेशै - रन्यैरपि समन्वितः ॥ फणाटोपं महाकोपाद् । विभ्राणः फूत्कृतिं सृजन् ॥ ८१ ॥ नृत्पत्य सहसा श्वचा-तत्रैत्य विपदे तिनिः ॥ तानि षष्टिसहस्राणि । युगपज्ज्वलनो ऽददत् ॥ ८२ ॥ ॐ ॥ I इत्यासुत्रय महादाहं । ज्वलनो भुजगेश्वरः ॥ पुनः स्वं स्थानमापेदे । कोपो रिपुवधावधिः || ८३ ॥ ततस्तु सैन्ये तुमुल - स्तदाघातान्महानभूत् ॥ वज्रपातादिव जने - ऽन्योऽन्यं व्याकुलताकरः ॥ ८४ ॥ तदनार्थं महत्सैन्यं । कांदिशीकमितस्ततः ॥ सर्वोपायपरिभ्रष्ट-मा विपर्ययात् ॥ ८५ ॥ कृले हणे मनस्त्वन्य-चिंतयत्यात्मनो हितं ॥ स्वेच्छया कुरुते दैव-मन्यदेवात्मनोऽहितं || ६ || दुःखोरग विषग्रस्ताः । सैनिका गतनायकाः ॥ प्रमार्ण्य किंचिणि । चिंतयामासुरित्यथ || ७ || पश्यतामपि सर्वेषा - ममी चक्रीशसूनवः ॥ युगपद्यता नागैस्तदास्माकं वलं वृथा ॥ ८८ ॥ नूपैर्विधीयते सेना | स्वरक्षायै समंततः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४४० ॥ Page #445 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shit ang Gyanmandi शवंजय माहाण ॥४ ॥ सत्यामपि ततस्तस्या-ममी जाता गतासवः ॥ नए ॥ पुरे किं दर्शयिष्यामः । स्वमुखा- नि गतत्रपाः ॥ चक्रीशः पुनरस्मान् ही । नानोपायैईनिष्यति ॥ ॥ अमीषामेव त न्मार्ग । निरुपाया लजामहे ॥ सनृत्या नूपतेर्मार्ग । अयंतीति जनस्थितिः ॥ १ ॥ इत्यालोच्य मिश्रो व्याप्य । स्थितं हादशयोजनीं ॥ ते काप्टेवेष्टयामासुः । सैन्यमश्वरयेन्नयुत् ॥ ॥ ए ॥ यावन्मुमुर्षवो दाद-स्तेऽग्निं पाणिनिरस्पृशन् || अज्ञासीत्तावता शक्रो-ऽवधिना तउपप्लवं ॥ ३ ॥ दयालुः सहसोपेत्य । विप्रवेषं विधाय च ॥ मा म्रियध्वं मा म्रियध्वं । तानित्यूचे दिवस्पतिः ॥ ए || वचसा तेन धीरेण । सर्वे तस्थुस्तथैव ते ॥ शक्रविप्रः पुरो नूत्वा । जगौ तान् पुनरित्यपि ॥ ए ॥ एष वः सर्वसंहारः। कथमद्य विज़ुलते ॥ पराजवाक्ष पुःखाशा । शोकाईटकृतेऽय किं । ए६ ॥ श्रुत्वा तस्येति वचन-मवोचस्ते कृतादराः ॥ परव्यसनखिन लो । श्रुण्वस्मध्यसनागतिं ॥ ए७ ॥ अमून सगरचकेश-सुता- नालोकयामतः ॥ चेष्टितेन निजेनैव । जस्मसात्कृतविग्रहान ।। ए ॥ यत्सतामपि नः स्वामि-सुताः प्रापुरिमां दशां॥ तेनैव ललिता वह्नि । प्रविशामो वयं ननु | | ॥१॥ For Private And Personal use only Page #446 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शगंजय इत्युक्ते स पुनः प्राह । यत्साहसमनुष्टितं ॥ तत्स्वामिन्नत्या वा स्वामि-नयाचा शो- माहा० - कतोऽपि वा ॥ ३० ॥ अनिव्वोऽपि यन्मृत्यु-मिहामस्तत्र चक्रिनीः ॥ कैः कैरुपायैः स हिर ॥धशा नो। हनिष्यत्यूचुरित्यमी ॥१॥ ततः शक्रो निजं रूप-माधायेदमुवाच तान् ॥ अत्र वो दू पणं किंचित् । पश्यामि न मनागपि ॥२॥ तन्मा म्रियध्वं चक्रीवर्षी । युष्मास्वेषोऽपनोदये । ॥ प्रयतंतु प्रयाणाय । मदाहृताः पुरंप्रति ॥३॥ इत्याश्चास्य स तान् शक-स्तिरोऽनुत्पश्यतोऽपि हि ॥ विशोकास्ते कथंचिच्चा-योध्यांप्रत्यचलन शनैः ॥ ४॥ प्रयाणैग्नपादैस्ते । प्राप्यायोध्यां सुराधिपं ।। अस्मरन स पुनर्वेगा-दाययौ तत्कृपापरः ॥ ५ ॥ पंचवर्षशतायुष्कं ।गतासं वालकं धरन् ॥ विप्रवेषधरः शक्रो। जगाम च नृपांतिकं ॥६॥ नृपक्षरगतः प्रो चै-रुदित्वा च कगेरगीः ॥ विगर्हन वसुधां देवं । चक्रिणं च जगा हरिः॥७॥ सर्वर मासि वसुधे । कग्निासि न यत्त्वकं ॥ वृषनं नरतं नाथं । नानुजातासि रे जमे ॥ ॥ धिक् ॥१२॥ दिक्पाला इमे काला-पेक्षया पाश्र हा क्षिति ॥ यूयं हि सारिणः सर्व-व्यापाराणां शुलाशुन्ने ॥ ५॥ सर्वेषु सुखकनावं । सृजसि देव समाहितं ।। भयि किं निष्टुरं मुखं । सृजसी For Private And Personal use only Page #447 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Shri Kailassagansar Gyanmandi माहा शत्रंजय ह पराङ्मुखः ।। १० ॥ मयैव :कृतं चक्रे । किंतु चात्यंतदारुणं ॥ वृहे वयसि तन्मेऽद्य फ- Mलितं सुतहानितः ॥ ११ ॥ त्वयैनं वालकं देव । दरता स्मरता क्रुधं ॥ वृहं मां मत्कलत्रं च ॥४३॥ । मुमुधु हृतवानसि ॥ १२ ॥ पाहि चक्रिन कुदैवान्मां । न्यायात वसुंधरां ॥ निर्वासय पु रात्पापं । जरतेशस्थिति स्मरन् ॥ १३ ॥ सुखगृध्रा दिदिकपाला। विचैतन्य र सर्वदेवमयस्तत्त्वं । किं न पासि नरेश मां ॥१५॥ सर्वथाप्यजिते नाथे । व्रतनाजि जिनाधि पे ॥ त्वमेव पालको लोके । दोषाकर श्वाऽरवौ ॥ १५ ॥ । तस्याकति वचनं । विषामोऽश्र नृपोऽपि तं ॥ श्राकारयङनैदोषं । स्वस्मिन्नेव विचिंतयन् ॥ १६ ॥ दर्शनाचक्रिणः सोऽपि । मुक्त्वा तं बालकं पुरः॥ नचैरुरोद संस्थानान् । रोदयनपरानपि ॥ १७ ॥ रोदनांते पुनः पृष्ट-श्चक्रिणेति स गां जगौ ।। स्वामिन् ममैकपुत्र स्य । खं किं कथयामि ते ॥ १७ ॥ अद्यैष मत्सुतो वालो । निज्ञणो रजनीमुखे ॥ सह- भी सैव महाक्रूरै-रदश्यत सरीसृपैः ॥ १५ ॥ नैष दोषो भुजंगानां । न चैतस्य ममापि च ॥ किंत्वधर्मो जने देशे । त्वयि वा वर्तते ननु ।। ३० ॥ मंत्रयंत्रादिनिस्तत्त्व-मुलाधं कुरु वा ॥३॥ For Private And Personal use only Page #448 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय) ॥ ধষধ॥ www.kobatirth.org लकं || अन्यथा त्वयि दोषः स्यादस्माकं तु कुलक्षयः ॥ २१ ॥ अथ चक्रधरो वैद्यान् । मांत्रिकाप्यजूहवत् ॥ गतासुं तं तु ते वीक्ष्य । कृतोपाया मिथो जगुः ॥ २२ ॥ स्वामित्र सावसाध्याना - मौषधानां प्रतिक्रिया || पूर्वाऽमृतगृहान्नस्म । यद्येत्युल्लाघ एष तत् ॥ २३ ॥ निशम्यति तदा तूप | आदितत्कृते नृपान् ॥ शक्रोऽपि वैक्रियै रूपैः । पश्यतिस्म गृहाद् गृहं ॥ २४ ॥ महानसाद्यत्र यत्र । जस्म ते लांति पूरुषाः । तत्र तत्रेत्यपुन्नन्वः । कुले कः किं मृतो न वा ॥ २५ ॥ पितृमातृस्वसृबंधु-मृतिं तेयो निशम्य ते ॥ पुनस्तथैव तन्त्रस्म । मुत्यागञ्जन् परान् गृहान् ॥ २६ ॥ त्रमित्वाऽलब्धनस्मान । एवं ते सकलं पुरं ॥ राज्ञः समीपमाः । शक्रविप्रोऽपि दुःखितः ॥ २७ ॥ ततो जगाद चक्रेशो । मारिहीनाद् गृहान्मम ॥ महानसोनवं जस्म | विप्र त्वं समुपानय || २८ || विप्रेण गृह्णता जस्म । चक्रिमा - ता यशोमती ॥ पृष्टा जगौ चक्रिपितृ - सुमित्र मरणं गृहे ॥ २७ ॥ तन्मुक्त्वा स तथैवैत्य । नृपमाह पितुर्मृतिं || वैद्याश्च लब्धसमयाः । प्राहुस्तमिति दर्पिताः ॥ ३० ॥ नेषजैरपरैः सनि-रसाध्यो भूतिवर्जितैः ॥ विपत्स्यते बालकोऽयं । नात्र दोनो चिकित्सके ॥ ३१ ॥ इति For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ४४४ ॥ Page #449 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥ ॥ श्रुत्वा शक्रविप्रो । मुक्तकंठं च मायया ॥ नबैरोद राजें। दयाईहृदयं सृजन ॥ ३५ ॥ तश्चक्रिवलं सर्व । राजधारमुपागतं ॥ राजाय दुःखितं विप्रं । तं जगादेति सामगीः॥३३॥ मा कुरुष्व शुचं विप्र । संसारस्थितिरीशी ॥ जातो त्रियेत जीवोऽत्र । न स्थिरं वस्तु तः क्वचित् ॥ ३० ॥ जगत्पूज्या वजकाया । योगीज्ञ (जननायकाः ॥ गता अनंतास्तेऽप्यंतं । का चिंता परदेहिनां ।। ३५ ॥ सप्तधातुनिवई यत् । क्षुट्शीतातपादिन्निः॥ पीड्यते तत्र देहे का । स्थिरता मूर्ख कल्पिता ॥ ३६ ॥ बातृपुत्रकलत्राद्याः । सर्वेऽपि स्वार्थहेतवे ॥ आयांति यांत्यपि सदा । इःख केवलमात्मनः ॥ ३७॥ यस्य स्वस्यापि देहो नो । वशे सर्वत्र लालितः॥ तस्य मातृपितृत्रातृ-पुत्राद्या वशगाः कथं ॥ ३०॥ इति ब्रुवाणे पृथ्वीशे । शक्रः प्रत्यक्षरूपवान् ॥ जगाद च महीनेत-त्सि किं संसृतेः स्थिति ॥ ३५ ॥ सत्यमेताहगेवायं । संसारः सर्वदुःखदः ॥ किंत्वस्मिंश्च प्रमादांधा । विचेष्टं- ते यथा तथा ॥ ४० ॥ कर्मणोत्पद्यते विश्वं । कर्मणा च विलीयते ॥ तत्र बंधुसुतव्य-ला. जालाने तु का स्पृहा ॥ १ ॥ चक्रिनिदर्शनमिदं । यथा पूर्व मृतास्तव ॥ षष्टिसहस्रास्त COP TERRORIS ॥५॥ For Private And Personal use only Page #450 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८६ ॥ www.kobatirth.org ते । सूनवोऽपि मृता ननु ॥ ४२ ॥ ततश्च सैनिकाः संस - इंतरेत्य शुचाकुलाः ॥ सोरस्तामं चक्रिणोऽग्रे || शसंसुस्तत्कुलयं ॥ ४३ ॥ श्रुत्वेति विलस्यैइ - श्वक्रियो व्यजनानिलैः ॥ गोशीर्षचंदनैदेहेऽनिषेकं कमलैर्व्यधात् ॥ ४४ ॥ कथंचिल्लब्धचैतन्य–श्चक्री संस्मृत्य नंदनान् शोकग्रंथिरुकं । मूईतिस्म मुहुर्मुहुः ॥ ४५ ॥ मूया चक्रिमर | विनाव्य सुरराम || तत्कंगश्लिष्टवाहुतं । मुक्तकंठमरोदयत् ॥ ४६ ॥ तयो रोदननादेन । रोदसीवासिनो जनाः ॥ शोकसागरनिर्मग्रा । इवानूवंश्वराचराः || ४ || विलीने निविदे ग्रंथौ । शक्रः प्रोवाच चक्रिए । किं मुह्यसि महीनेत - स्त्वमप्यज्ञ इवार्त्तिनिः ॥ ४८ ॥ नवे स्वकर्मणा कवि-दल्पायुजीयते जनः || दीर्घायुश्व वेदन्यः । का चिंतात्र ध्रुवे कये ॥ ४९ ॥ त्वमेवावोधयः पूर्वं । मां वैराग्यवचोज्नरैः ॥ स एव च पुनर्मोहं । किमेवं लब्धवानसि ॥ ५० ॥ इत्यालापिनि देवे । शो भूपं व्यजिज्ञपत् || स्वामिन् द्वौ पुरुषौ द्वारि । वर्त्तेते त्वन्नतिप्रियौ ॥ ५१ ॥ संज्ञामोदासाद्य । चक्रिणो वेत्रिनृन्नरौ || प्रावेशयञ्च नत्वेकः । शशंस जिनमागतं ॥ शा अन्योऽप्याह जय स्वामिन् । जाह्नवी तव सूनुनिः ॥ श्राकृष्टाष्टापदे गर्त्ता - मापूर्याप्लावयन्म For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४४६ ॥ Page #451 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४४ ॥ www.kobatirth.org हीं ॥ ५३ ॥ तस्याः पूरैः प्रसर्पभिः । पार्श्ववासिजनः स्थलीं ॥ आरुह्य वारिधौ द्वीप - वदस्थादेहमात्रनृत् ॥ ५४ ॥ प्रलये वारिधिरिव । स पूरो वृद्धिमाप्नुवन् ॥ जाने समग्रं भरतं । कर्त्ता नूनं दीपोपमं ॥ ५५ ॥ पाहि पाहि विज्ञो तस्मादंनसोऽस्मान्निमतः ॥ नाथान्यथा गतनाथा - निव नेता यमः कयं ॥ ५६ ॥ जिनागमनपुत्रांतः । देशप्लाव विसंस्थुलं ॥ विमौ जाश्वक्रियं प्राह । वितर्कः कोऽत्र ते स्थिरः ॥ ५७ ॥ त्यज पुत्रशुचं चाक्रं - स्तद्वैद्यं स्वामिनं न || स्वामिप्रलामजं पुण्यं । शोकान्मा विफलीकुरु || १८ || जगीरथं जह्नुसुतं । रोधायादिश वारिणः ॥ स हि नागकुले तात- दोषमा जविष्यति ॥ ५ ॥ श्रुति चक्री निःश्वस्य । किंचिदणि धारयन || जगीरथं समाहूय । निजस्यांके न्यवेशयत् ॥ ६७ ॥ श्राघ्राय वदने मूर्ध्नि । चुंबित्वा तं च सोऽवदत् ॥ वत्स जारतवंशस्य । पइदं किमुपागतं ॥ ६१ ॥ दवदग्धकुमारये । त्वमस्मत्कुलसंततौ ॥ श्रवशिष्टांकुर इव । विसे महतौ ॥ ६२ ॥ तत्त्वं लोकस्य रक्षायै । व्रज गंगां पुनर्नय || मुख्यप्रवाहं दंमेन । ज्वलनप्रभसेवनात् ॥ ६३ ॥ इत्यादेशं समासाद्य । समं सैन्यैर्भगीरथः ॥ चचाल छादयन्त्र For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४४७ ॥ Page #452 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रंजय के । रजोन्निः कोलयन्महीं ॥ ६॥ ॥ समं शक्रेण नूशकः । सोऽपि सांतःपुरो जिनं ॥ अपु- Hero ४. नस्क्रियशोकाय । ययौ नतुं धृतादरः ॥ ६५ ॥ तत्र समवसरण-स्थितं ज्ञानधरं जिनं ॥ तौर ॥ त्रिःप्रदक्षिणीकृत्य । नेमतुर्नुतितत्परौ ॥ ६६ ॥ जय स्वामिननंतार्न-जनशोकापनोदक ॥ यांसातव्याधिहरण-प्रवीणाय नमोऽस्तु ते ॥६५॥ स्तुत्वेति तौ नक्तिपरौ । यथास्थानं निषीद तुः॥ स्वाम्यपि क्लेशहरणी। वाणीमित्युज्जगार च ॥ ६ ॥ चक्रिनसारः संसारः। सौख्यं राज्यं च न स्थिर ॥ पुत्रमित्रकलत्राणि | बंधनानि दृढान्यपि ॥ ६ ॥ रोगशोककर देखें। विषया विषयातनाः ॥जोगिनोगसमा नोगा। जीवितं जलबिंवत् ॥ ७० ॥ कणे यद इ. श्यते रम्यं । तत्क्षणांते तु दारुणं ॥ तत्वादिहास्ति संसारे । तत्वादन्यत् स्थिरं न हि ॥१॥ वध्यते केवलं पाशैः। कुटुंबविणात्मकैः ॥ संसारकारागारस्था । विज्ञांसोऽपि प्रमादतः ॥ ॥ २ ॥ विरखास्ते नवंत्यत्र । कृष्णचित्रकसविताः ॥ जवाब्धी विषमावर्ने। न वाहते हि ॥NGH ये नराः ॥ ७३ ॥ देशनावाक्सुधां पीत्वा । प्रनोरिति स चक्रनृत् ॥ पुःखहालाहलं मुक्त्वा। व्याजहार मुदा जिनं ॥ १४॥ कर्माधीनं जगत्स्वामिन् । तदमीनिः कथं कृतं ॥ षटिसह For Private And Personal use only Page #453 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय त्रैर्युगप-युगपन्मृत्युदं हि यत् ॥ ५ ॥ इति पृटो जगनायो । ज्ञानदृष्टचराचरः ॥ जगाद तनवांस्तादृक् । कर्मबंधनकारणं ॥ ७६ ॥ ran कस्मिन् पक्षीपुरेऽनूवन् । दुर्दीताश्चौर्यवर्तिनः ॥ एते किराता दुश्चिन-ध्यातान्यविणा र गनाः ॥ ७७ ॥ अन्यदा जहिलपुरा-गबन शत्रुजयंप्रति ॥ संघः किरातैस्तैर्मार्गे-ऽदर्शि वि संनृतः ॥ ७० ॥ लोलाधैर्मत्रयांचक्रे । लुटाकैस्तैर्निशामुखे ॥ एष संघो व्रजन्मार्ग | ग्राह्योऽस्मानिरिति स्फुटं ॥ उए ॥ षष्टिसहस्रेष्वेतेषु । प्रतिपत्रेषु तइचः ॥ एकः कुलालो नशत्मा । श्रत्वा तच जगावति ॥ ॥ विगनश्चिंतितमेतहि। यदेवं यात्रिका जनाः॥ लूव्यते सर्वश्रास्मानिः। सत्स्वन्येषु धनेष्वपि ॥ १॥ एते स्ववित्तं सत्देत्रे । वप्स्यति हि शुनाशयाः । अस्मानिह्यते तचा-धर्मत्वमिदमुच्चकैः ॥ २ ॥ पाप्मन्निः प्राक्तनैरेवा-धुनास्माकं कुजन्मता ॥ पुनलुंटाकपापेन । गतिः का हि नविष्यति ॥ ३ ॥ पुण्यानुबंधिनिः पुण्यै-निशौंमा हाप्यमी ॥ यात्रया तीर्थनाथस्य। नाविनः सुखिनः पुनः॥ ४ ॥ सर्वथा कातरं जीरं । यूयं वदन मामहो । तथापि नाहमत्रार्थे-ऽनुगंतानुमतिप्रदः ॥ ५ ॥ इत्याल ॥४ाणा For Private And Personal use only Page #454 -------------------------------------------------------------------------- ________________ Shin Ma i n Aradhana Kendre Acharya Sh Kailassagaran Gyanmandi शत्रंजय माहाण ए पंतं तं कुन-कारं कारागृहादिव ॥ ते पुरादसहग्नावं । सर्वथा निरवासयन् ॥ ६ ॥ संनू- य तैरथ ज्ञात्वा । प्रत्यासनपया वजन ॥ पापैरलंटि श्रीसंघ-लघातिनिरूइतैः ॥ ७॥ | दिशो दिशः पलायंते । तेषां पाताजनवजाः ॥ यशांसीव उराचारात् । पैशून्यात्सुगुणा श्व ॥॥ लुंटित्वा तेऽय ते संघ-मघौघोहोधर्धियः॥ पुनः प्रापनिजं स्थानं क्रगाः॥ 6 ॥ इतश्च नहिलपुरा-धीश्वरोऽय निशम्य तत् ॥ वेगादेत्य महासैन्यैः । पक्षीपुरमवेष्टयत् ॥ ए ॥ तत्सैन्यं महदालोक्य । जिल्ला नीतिगृतो नशं ॥ तस्थुः प्राकारमध्य स्था । जीवा व निगोदगाः ॥ १ ॥ तेषां कुकर्मतिरिव । नुनो वायुनिरुद्ययौ ॥ तदा - तस्य पुरस्यांत-लियन ज्वलनो जनान् ॥ ए२ ।। क्रोधः पुण्यमिवासाधुः । सणानि व सोऽनलः ।। तत्पुरं दग्धुमीशोऽनू-हार्यमाणोऽपि वारिन्निः ॥ ए३ ॥ दह्यमानः किरातैस्तै-चलनेन समंततः ॥ धूमव्याकुलितैः कुंली-पाकःखानि सेहिरे ।। ए॥ धिगस्मानि- रय संघो । दी पाप्मनिरुपधुतः । तत्कर्म फलितं शीघ्र-मस्माकमतिदारुणं ॥ ए ॥ निलोनः पुण्यवान् कुन-कारोऽस्मानप्यवारयत् ॥ निर्वासितः स चास्मानिः । कुकर्मनि ॥४५॥ For Private And Personal use only Page #455 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shit ang Gyanmandi शत्रुजय माहा ॥४१॥ रिवोत्तमः ॥ ६ ॥ इति ध्यानपराः सर्वे । सगोत्रा वह्निदेतिन्निः ॥ युगपन्मृत्युमासेः । कर्मणां स्थितिरीदृशी ॥ ए ॥ यः संघोऽप्यईतां पूज्य-स्तीय तीर्थस्य यः स्मृतः ॥ तस्यापि प्रत्यनीकं ये । कुर्वते नारका हि ते ।। ए ॥ आराध्यः सर्वश्रा संघो । न विराध्यः कदापि सः॥ संघाराधनतो मुक्ति-नरकस्तझिराधनात् ।। गए ॥ वर्तमानांस्तीश्रमार्गे । यात्रिकान पीमयति ये ॥ सगोत्रास्ते विनश्यति । कुगतिं यांति च ध्रुवं ।। ४०० ॥ पश्चत्तापार्तितो मृत्वा । तेऽप्यनेनरकं ययुः ॥ जाता मत्स्यास्ततोनोधौ । समं वक्षश्च धीवरैः ॥१॥ कर्णशृगालाः संजातास्ततोऽप्येवं जवान बद्न् । भ्रांत्वा तेऽप्यनवन् जिल्लाः । सदा.पापतित्पराः ॥२॥ त्रमंतस्त्वन्यदा निल्ला-स्तेऽपश्यस्तहने मुनि ॥ शांतप्रकृतिकमिति-चान स्तं सुवासनाः॥ ।॥ ३ ॥ मुनिश्च तेन्यो धर्मस्यो-पदेशं ज्ञानवान ददौ ॥ नकत्वं च तैलेंन्ने । साशंकैरिव ऽनये ॥ ५ ॥ विशेषाधर्मलानाय । तेषां ज्ञानधरो मुनिः । तत्पुरेऽस्त्राच्चतुर्मासी-मासनो। दयशालिनां ॥ ५॥ तत्यजुः प्रश्रमे मासि | सप्तापि व्यसनानि ते ॥ हितीयेऽनंतकायांश्च । ॥५१॥ For Private And Personal use only Page #456 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय तृतीये रात्रिनोजनं ॥६॥ तुर्येऽनशनसंपन्ना । विद्युत्पातासमं मृताः ॥ चक्रिस्त्वत्सूनवो | माहा० Kaal जाताः । प्राधान्यं कर्मणो हि यत् ॥ ७॥ येन नानुमतं संघ-लुंटनं स प्रजापतिः॥ तस्मि॥श नेव नवे राज्य-मवापत्परमार्दिकं ॥ ॥ शुनन्नावाचतो लब्ध्वा । स जवानुसरोत्तरान् ॥ जगीरथो जहसून-रयमासीन्महोदया। ए॥ तेनैव कर्मणा चक्रि-नधनापि समं मृताः॥ त्वत्सूनवोऽमी यत्तत्वं । तत्त्वं मनसि धारय ॥ १० ॥ मनसापि न संघस्या-वझा कार्या विम पश्चिता ॥ सा हि वोधिमस्याग्नि-वित्री कुगतिप्रदा ॥ ११॥ ये तीर्थयायिनो लोकान् । वस्त्रानांबुविसर्जनैः । पूजयंति लवेत्तेषणं । तीर्थयात्राफलं महत् ॥१२॥ श्रीसंघः प्रश्रमं ती । सोऽपि तीर्थपये व्रजन ।। पूज्यते हि विशेषण । श्रेयस्कामयितानिशं ॥ १३ ॥ न कायस्तदयं शोको । धर्मशेही मनागपि ।। अर्जितैः कर्मनिरमी । नत्पन्ना विलयं गताः ॥१४॥ राज्ये पुत्रे कलत्रेऽपि । कोऽद्यापि तव विभ्रमः ॥ स्वहितं कुरु चक्रेश । क्व पुनर्मानवो न ए ॥ वः ॥ १५ ॥ इति प्रनोर्मुखानेषां । नवान ज्ञात्वा महीधवः ॥ अवाप मुक्तशोकोऽय । वैराग्यं परमं हृदि ॥ १६ ।। इतः प्राह सुराधीशो। यथा चक्रिस्त्वया मही । नरतेशवदासा For Private And Personal use only Page #457 -------------------------------------------------------------------------- ________________ Acharya Sh Kan n andi Shin Mahavir Jain Aradhana Kendra शत्रुजय माहाण ॥ ३॥ धि । तथैव नव संघपः ॥ १७ ॥ श्रुत्वेति सादरस्तीर्थ यात्रायै चक्रनायकः ॥ स्वामिनाद- तवासैश्च । सुप्रतिष्टो ययौ गृहान् ॥ १७ ॥ सौधर्मपतिना तस्मै । देदे देवालयो वरः॥ तत्र रत्नमयं बिंव-मनूच्चीप्रथमप्रनोः ॥ १७ ॥ कृतानिषेकः सझासो। वसानः शुन्नवासनः ।। चतुर्विधेन संघेन । सहासौ सुदिनेऽचलत् ॥ २०॥ गणननिर्मनिवरैः । श्रावकैः श्राविकावजैः ।। महाधरैमलीकै-चतुरंगचमूचयैः॥१॥ गायनर्मागधैर्नृत्य-विरैः कौतुकप्रियैः ।। चक्रदर्शितमार्गोऽसौ । चलतिस्म रश्रांगनृत् ।। २२ ।। ।। पुरे ग्रामे तीर्थमार्गे । पूजपन जिनसत्तमान् ॥ नमन मुनीन् ददद्दानं । स प्राप विमलाचलं ॥ ३३ ॥ आनंदाख्ये पुरे तीर्घा-ईसंघार्चनमादरात् ॥ साधर्मिवत्सलत्वं च । चक्री चक्रे समं नृपैः ॥ श्व ॥ अग्रेसरसुरागार-महोत्सवपुरस्सरं ॥ समं संघेन तत्तीय । त्रिःप्रादक्षिणयन्नृपः ॥ २५ ॥ चतुर्दशनदोज्योऽपि । लब्ध्वा तीयोंदकानि सः॥ आरुरोह गिरि संघो । माग सर्वत्र संसृजन ॥ २६ ॥ आरुरोह महीनेता । गिरि पूर्वपथा परे । स्वशक्त्या * सर्वमार्गेणा-रुहन कौतूहलाकुलाः ।। २७ ॥ आरूढे चक्रिणि गिरें । प्रीत्यागादपि देवराट् ॥ ॥४५३ ।। For Private And Personal use only Page #458 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४५॥ www.kobatirth.org । राजादन घुमतले । तौ मिथोऽमिलतामथ ॥ २८ ॥ इतश्व जह्नुतनयो । निर्देशाच्चक्रिणस्तदा ॥ जगीरथः समं सैन्यैः । प्रापदष्टापदं गिरिं ॥ ५ ॥ तत्र स्वपितृपितृव्य - दाइजस्म निरीक्ष्य सः ॥ दुःखाकुलः समं सैन्यै-माप कृणादपि ॥ ३० ॥ स पुनर्लब्धचैतन्यः । सत्ववानमुचच्छुचः || नागं चाराधयामास । जक्त्या पूजापुरस्सरं ॥ ३१ ॥ तस्य जक्त्यातिशायिन्या । तुष्टः स ज्वलनप्रनः ॥ सममागान्नागलोकै-चंचत्कांचन कुंरुलः ||३२|| नगीरथो गंधमाल्यैः । स्तुतिनिश्व तमर्चयत् ॥ हृष्टचित्तस्ततः सोऽपि । जगादेति नृपांगजं ॥ ३३ ॥ वार्यमाणा अपि यदा नैते खातादपासरन || नागलोकशनया - तन्मया जस्मसात्कृताः ॥ ॥ ३४ ॥ एतैरपीदृशं कर्मा - जितमासीनगीरथ ॥ तदमीषामूईदेह - क्रियां कुरु मदाज्ञया ॥ ॥ ३५ ॥ प्लावयंतीं भुवं गंगां । मुख्यवाहमिमां नय ॥ नागेशस्तमिति प्रीत्या - नुशिष्यागानिजं पदं ॥ ३६ ॥ नगीरथोऽपि तस्म । पैतृकं सरिति न्यधात् ॥ तदाद्ययमहिश्वे । व्यापारः पितृकर्मणि ॥ ३७ ॥ कृत्वा तत्पैतृकं कर्म । स्वर्धुनीं दंमरत्नतः || मुख्यमार्गे निचिके - प। नारीमित्र कुमार्गगां ॥ ३८ ॥ ज्ञात्वा स सगरे शत्रु-जयमाप्तं जनास्यतः ॥ चचाल For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ॥४५४॥ Page #459 -------------------------------------------------------------------------- ________________ www.kobatirthora Acharya Shin Kalssagar Gyanmandir Shin Mahavir Jain Aradhana Kendre शत्रंजय माहा 18एए॥ चाप च गिरेिं। प्रयाणैरधरोनरैः॥ ३५ ॥ राजादनीतले तत्र । तदा सोऽपि नगीरथः ॥श- क्रनूशक्रयोः पादान । नमस्तान्यां च सस्वजे ॥ ४० ॥ सहपैस्तैरयो तीर्थे । जत्या श्रीप्रथमनोः ॥ स्नात्रपूजादिकं कर्म । निर्ममे जरतेशवत्॥ १॥ तीर्थे च मरुदेवाख्ये । शंगे बाहुबलावपि ॥ तालध्वजे च कादंवे । हस्तिसेनानिधे तथा ॥ ४२ ॥ एवं सर्वेषु शंगेषु । ते कृत्वा जिनपूजनं ॥ यतिन्नक्तिमत्रदान-मारात्रिकमहाध्वजं ॥ ४३ ॥ इंशेत्सवमिपूजां । उत्रचामरमोक्षणं ॥ रथावन्यश्वदानानि । व्यधुः सर्वे गुरोगिरा ॥ ४ ॥ ॥ ततश्च नारतान् शक्रः । प्रासादान वीक्ष्य तध्धिान् ॥ स्नेहपूर्वमुवाचेदं । सगरं धर्मजागरं ॥ ४५ ॥ तीर्थेऽस्मिन् शाश्वते चकिन् । स्वपूर्वपुरुषस्य तत् ॥ कर्त्तव्यं नरतेशस्य । पश्य पुण्यनिबंधनं ॥४६॥नाविनः कालमाहात्म्या-हिवेकविकला जनाः॥ विधर्माणोऽतिलोनांधा-स्तीर्थेऽपि न कृतादराः ॥ ४ ॥ मणिरत्नरुक्मलोन्नात् । कदाचिने मलीमसाः ॥ आशातनां करिष्य- ति । प्रासादे प्रतिमासु वा ॥4॥ तऊळुवत्त्वमप्यस्य । कांचिश्तां कुरुष्व नोः ॥ नालं त्वयि प्रत्नवितुं । कश्चिदस्ति जगत्रये ॥ ४ ॥ श्रुत्वेति चक्री चित्तांत-श्चिंतयामासिवानिति ॥ म ॥५॥ For Private And Personal use only Page #460 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५६॥ vag सूनुनिर्यदानीता । गंगा सागरसंगता ॥ ५० ॥ यद्यहं तत्पिता नूत्वा । नयामि किल सागरं । माहा तदा तेच्यो विशिष्येऽह-मन्यया मानहीनता ॥१॥ इत्यावेशवशाद्ध्यात्वा । शक्रोक्तं हेतुयुक् स्मरन् ॥ यकैरानाययामास । सगरः सागर कणात् ।। ५२ ॥ टंकणान् वर्वरान केशां-श्चीशान नोटांश्च सिंहलान ।। प्लावयन विविधान देशान् । दारयन् महतो गिरीन ॥ ५३॥ प्लावयन जवनेशणां ।जवनान्यपिनीषणः ॥ नबलन्मकरग्राह-तिमिर्शखसमाकुलः ॥ ५॥ नश्यनिर्विविधैर्दै वै-रपिजीत्या निरीक्षितः॥ वेगवानोबुतानेक-जंतुजातिषु उस्सहः ॥ ५५ ।। अपाराक्षारतो गर्जनूमिमाली महोमिनिः॥ व्याप्नुवन् वसुधां वेगा-दागाउ@जयांतिकं ॥ ५६ ॥ ॥ लवणांबुधिनायोऽय ।योजितांजलिरादरात् ॥ प्रणम्य चक्रिणं कुर्वे । किं जगादेति सामगीः॥ ७॥ ततश्च मघवा प्राह । स्मृतावधिजिनागमः॥ चक्रिन् विरम विरमे-त्याकुलां कलयन गिरं ॥५॥ ॥५६॥ रविं विना यया घस्रो। विना पुत्रं यथा कुलं ॥ विना जीवं यथा देहं । विना दीपं यथा गृहं॥ एए। विना विद्यां यथा मयों । विना चक्षुर्यथा मुख ॥ विना गयां यथा वृक्षो । य For Private And Personal use only Page #461 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४५॥ www.kobatirth.org या धर्मो दयां विना ॥ ६० ॥ विना धर्मं यथा जीवो। बिना वारि यथा जगत् ॥ विना तया तीर्थमिदं । नूतसृष्टिहिं निष्फला ॥ ६१ ॥ ॥ निरुद्धेऽष्टापदे शैले । सत्यसौ जनतारकः ॥ श्रस्मिन् रुद्धे न पश्यामि । त्रातारमपरं भुवि ॥ ६२ ॥ न यदा तीर्थकुहेवो । न धर्मो न सदागमः ॥ तदासौ सर्वलोकानां । शैलः कामितदायकः ॥ ६३ ॥ इति श गिरा चक्री | जगाद लवणं सुरं । श्रभिज्ञानकुते वार्धि-रस्तु त्वं याहि सांप्रतं ॥ ६४ ॥ तं विसृज्यति देवेशं । चक्री प्रीतमनाः पुनः ॥ पप्रष्ठ तस्य तीर्थस्य । रक्षोपायं मलीमसात् ॥ ॥ ६५ ॥ जगौ शक्रोऽपि चक्रोश | मूर्ती रत्नमणिमयीः ॥ नय स्वर्णगुहां स्वामि-कोशं दे'वैर्दुरासदः ॥ ६६ ॥ सर्वेषामर्दतां मूर्तीः । सौवर्णा ननु कारय ॥ प्रासादान् कांचनान् रूप्य -- मानपि च सांप्रतं ॥ ६१ ॥ मनोः पश्चिमदिग्नाग-संस्थां स्वर्णगुहामय ॥ सकूपिकाकल्पवृक्षां । दर्श्यमानां स व जिला || ६८ || गत्वा यनाडुपानीय । तत्र मूर्तींर्जिने शितुः ॥ निदधावपि पूजायै । याना दिशदंजसा ॥ ६९ ॥ प्रासादान् जगदीशस्य । दृषडूप्यमयानथ || मूर्तीश्च कांचनाश्चक्रे । चक्रिराट् शक्रसंयुतः ॥ ७० ॥ सुनज्ञख्ये च शिखरे । द्वितीयस्य ज પ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण ॥ ४५७ ॥ Page #462 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana Kendra माहा शत्रंजय । गहिलोः ॥ अजितस्य व्यधाप्य-प्रासादं नाक्तोऽय सः ॥ १ ॥ गणनृविज्ञानवनिः । श्रा- वकैश्च सुरैरपि ॥ चक्रे तत्र प्रतिष्टाया । महः पूजापुरस्सरं ।। ७२ ॥ एन। ____ एवं शत्रुजये तीर्थे । कृत्वोझरं महीधवः ॥ चचाल रैवतं शृंगं । नंतुं सुरनरैः सह ॥ ॥ ३३ ॥ चंझन्नासे श्रीचंद-प्रन्नं नत्वा जिनेश्वरं ॥ विमानै रैवतं शग-माससाद नराधिपः ॥ ४ ॥ विधाय तीघे तत्रापि । त्रिःप्रदक्षिणमादरात् ॥ गजेंपदकुंमांबु । लात्वा प्राप जि. नालयं ।। ७५ ॥ पूजां नुतिं नातं तत्रा-प्यकरोत्पूर्ववन्नृपः॥ ददौ पात्रानयौचित्य-दीनदानं च नावतः ॥६॥ श्रीदे सिगिरौ विद्या-धरे देवगिरावपि ।। अंबिकाख्येऽप्युमाशंन्ना-वेवं सवनगेष्वपि ॥ ७७ ॥ यात्रां च विधिना देव-पूजामपि च चक्रनृत् ॥ चकार गुरुनिः साई। तदाझावशगो हि सः ॥ ७ ।। व्यावृत्त्याबार्बुदे श्रीस-म्मेते वैनारनामनि ॥ नमन जिनांश्च श्रमणान् । प्रापायोध्यां महीधवः ॥ ॥ पावयन्नन विश्वेशः। पादन्यासैर्वसुंधरां ॥ आकृष्ट श्व तत्पुण्यै-स्तत्रागादजितो जिनः ॥ ॥ जिनागमनशसिन्य-श्वक्री दत्वा धनं घन ॥ चिरोत्कंठी महोत्साहै-ययौ तं वैदितुं विभुं ॥ १ ॥ नत्वा नक्त्योद्धसशेमा । स्तु ३ ॥ For Private And Personal use only Page #463 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा झानंजय त्वा च जिननायकं ॥ चक्री तन्मुखशीतांशु-वचः पातुं पुरोऽविशत् ॥ ७ ॥ जिनेशस्तस्य . बोधाय । क्रोधाहि विषगारुमं ॥ जगाद वचनं चंच-धर्मकर्मपटु स्फुटं ॥ ३ ॥ राज्यं पुत्र| कलत्रधुनगराण्यावासवित्तादिकं । देवाईच नवार्णवेऽत्र सुखन्नान्यन्यानि रम्याण्यपि ॥ मु ३ काविडमरत्नवत्पुनरिदं चारित्रमुक्तं जिनै-चिंतारत्नमिवातिर्खलतमं सर्वार्थसंसाधकं ॥७॥ चारित्रादेकदिवस-पालितादपि मानवः ।। अवश्यं कर्मसंघातं । क्षिप्त्वा याति परं पदं ॥ श्रुत्वे चारुचारित्र-पन्नावं स विरागवान ॥ नमन जिने तच्चकी । प्रार्थयामास नावतः I ॥ ६ ।। स्वे पदे गुणिनं शूरं । राज्या च नगीरयं ॥ अस्यापयन्महानेता । स्वयं च व्रत माददे ॥ ७ ॥ चक्री राजसहस्रेण । समं शकतोत्सवः ॥ नगवञ्चरणांनोज-तले व्रतमवाप सः॥ ७॥ धन्यस्त्वं सुकृती त्वमेव जननी धन्या च ते सत्कुलं । येनेदं नवता जिनैरधिगतं चारित्रमत्युज्ज्वलं ॥ लब्धं संसृतिवारिधौ वहनवत् कुग्राहकर्मजित् । दात्याचं दशधातिदुष्करतरं ग्राह्यं प्रयत्नात्ततः ॥ ए || इत्यनुशिष्टिमासाद्य । स विनोः प्रीतिपेशलः ॥ नमन्पादौ जिनेंस्य । विजहार महामुनिः ॥ ॥ PaDELS ॥ ॥ For Private And Personal use only Page #464 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥५६॥ इतश्च स्वामिनः सिंह-सेनाद्या गणधारिणः ॥ अनूवन पंचनवति-र्जिनवत्सत्यवादिनः १ ॥ लकं मुनीनां साध्वीनां । त्रीलकी त्रिंशताधिका ॥ सहस्रैश्च लकयुगं । श्रावकाणां शुन्नात्मनां ।। ए ॥ अष्टौसहस्रा नवतिश्चा-संञ्जकाश्च पंच च ।। सहस्राः पंचचत्वारिं-शच श्राझीमितिविनोः॥ ए३ ॥ इत्थं चतुर्विधः संघः । परिवारे जगहिनोः॥ शासने च महायहो । यक्षिणी चाजिताजवत् ।। ए॥ अष्टादशपूर्वलकाः । कुमारत्वेऽनवन विनोः॥ राज्ये च त्रिपंचाशत् । स पूर्वाणि तथा व्रते ॥ एए ॥ पूर्वमेकं च वर्षाणि । गास्थ्ये हादशानवन ॥ एवं हिसप्ततिलकाः । पूर्वाण्यायुविनोः परं ॥ ए६ ॥ ॥ अयापहिरन स्वामी। सम्मेतशिखरं वरं ॥ सहस्रमुनिसंयुक्तो । जग्राहानशनं च सः॥ ए ॥ मासांते चैत्रपंचम्यां । शुक्लायां रोहिणीदिने । मुनिनिस्तैः समं स्वामी। लब्धवान् पदमव्ययं ॥ ए॥ शकाद्या अमराः सर्वे । ततश्चलितविष्टराः ॥ अजितस्वामिनश्चक्रु-निर्वाणमहिमोत्सवं ॥ सगरोऽपि मुनिः सत्वान् । बोधयन्नजितेशवत् ॥ केवलज्ञानमापेदे । घातिकर्मयादव ।। ॥ ५० ॥ सोऽपि हिसप्ततिं पूर्व-लदाण्यायुः प्रपाख्य च ॥ संमेतशिखरे स्वामि-चदापत्प ६॥ For Private And Personal use only Page #465 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४६ ॥ www.kobatirth.org दमव्ययं ॥ १ ॥ द्वितीयैक जिने इवोधिवशतः शक्रोपदेशादपि । श्रीमांश्च किशिरोमणिः स सगरः शत्रुंजये पर्वते || नारं जरतेशवद् यदकृत श्रीसंघयुक्तो मुदा । क्षिप्त्वा तेन दिघाति - कर्मपटलं प्रापत्पदं शाश्वतं ॥ २ ॥ ॥ इति श्री सगरोद्धारः सप्तमः ॥ or तुर्यो जनः पृथ्वीं | पावयंश्वर सैर्निजैः || प्राप शत्रुंजयं देवैः । स्तूयमानोऽनिनंदनः ॥ १ ॥ राजादनीतले तत्र । देवास्त्रिजगदीशितुः ॥ चक्रुः समवसरणं । तस्यैव बहुप्रक्तितः ॥ २ ॥ तत्र सिंहासनासीन - श्वत्रत्रयविराजितः ॥ सर्वज्ञापानुयायिन्या । गिरा विभुरश्रावदत् || ३ || अयं शत्रूंजयः शैल - प्रांतरारि निषूदनः ॥ सर्वपापहरो मुक्ति - लीलावेश्म विराजते ॥ ४ ॥ अत्र कल्याण कुंजाजः । सर्वकल्याणकारणं || कल्याणवर्णो भगवा-नादिदेवः सनात नः ॥ ५ ॥ प्राप्तेषु मुक्तिमर्दत्सु । त्रष्टे धर्मेऽपि केवले । सर्वकल्याणकृतीर्थ - मिदमेव नवियति ॥ ६ ॥ त्रागता जिनं जक्त्या । चिंतयंतोऽर्चयंति ये ॥ अप्यल्पकालाने पुण्य - मर्जयंत्यजरामरं ॥ ७ ॥ प्रासादप्रतिमापात्र - दीनदानानि कुर्वते ॥ अत्र ये ते नवत्याशु | नव For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ४६१ ॥ Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shalassagan Gyanmande मादा शनंजय ध्यसुखाकराः॥6॥ व्यंतरेश निशम्येति । तदेवोनिनक्तयः॥ चक्रुस्तत्र निजोत्साहात् । I प्रासादान्नूतनानिव ॥ ॥ वमत्रानवायु-जये ती बरे ननु ॥ नहारो व्यंतरेशणा-मन॥४६शा य॑सुकृताकरः ॥ १० ॥ ॥ इत्यष्टमोचारः॥ अथाष्टमजिनेश्स्य ( चारुचंझनस्य च ॥ चंझनस्य चरितं । संशोपादिह तन्यते ॥ ॥११॥ जंवूछीपेऽत्र जरते । पुरी चंशनना वरा ।। अस्ति शस्ततरानेक-जनता जनितस्तुतिः॥१॥ तत्र राजा प्रजारागा-दागामुकगणस्पदः॥ जितारातिमहासेनो। महासेनानिधोऽत्नवत् ।। १३ ॥ लक्ष्मणा नाम तत्पत्न। गतसमेंऽशीलनृत् ॥ अन्नूदनूमी दोषाणां । परिवारेऽतितोपिणी ॥ १४ ॥ सान्यदा सुखशय्यायां । सुप्तःधिव्याधिवर्जिता ॥ चतुर्दशमहा. स्वप्ना-त्रिशाशेषे व्यलोकयत् ॥ १५ ॥ कृष्णचैत्रेय पंचम्या-मनुराधां गते विधौ ॥ वैजयं- ताहिमानात्त-कुताववतरहिभुः ॥ १६ ॥ पूर्णेऽय काले पोषाख्ये । मासि कृष्णे सुलक्ष्मणा ॥ शादश्यामनुराधायां । सुतरत्नमजीजनत् ॥१७ ।। कुमानिः सुरेश्च । कृतजन्मोत्सवो ॥४६॥ For Private And Personal use only Page #467 -------------------------------------------------------------------------- ________________ Acharya Sh kan a nmandin San Mahavir Jain Aradhana Kendra मादा शत्रुजय जिनः ॥ लाख्यमानोऽप्सरोनिश्च । क्रमाद्यौवनमासदत् ॥१७॥ चंक्षेज्ज्वलश्चलक्ष्मा । ना- J भ्रा चंझनो विभुः ॥ सार्धधन्वशतोत्तुंगो । वनूवानंदकृतिनः ॥ १७ ॥ कृतोक्षदो प्रनू राnam ज्यं । पैतकं चाप्यपालयत ॥ सार्धषटपर्वलकालि । समर्मगर्जिनांगः ॥ २०॥ पोषक त्रयोदश्या-मनुराधास्थिते विधौ ॥ अपराह्ने विभुनेंजे। सहस्रेण नृपैर्ऋतं ॥ १ ॥ व्रतादयो गते मास-त्रये फाल्गुनके सितौ ॥ सप्तम्यामनुराधायां । केवलज्ञानमाप सः॥ २२ ॥ चतुर्विधात्ततो देवा। विज्ञायावधिना कणात् ॥ केवलज्ञानकल्याणं । कर्तृत्वरितमाययुः ॥२॥ श्रुत्वा समवसरणे । देशनां जगदीशितुः ॥ पुनः प्रापुर्निजं स्थानं । सर्वेऽपि त्रिदशा मुॐदा ॥ ॥ ततश्च विदरन स्वामी । संयुतोऽतिशयैर्वरैः ॥ प्राप शत्रुजय शैलं । सर्वार्हत्परिशीलितं ॥ २५॥ कृत्वा प्रदक्षिणां राजा-दनी चंझनः प्रभुः । स मुनिः समवासार्षी-हर्षन पुण्यजलं गिरा ॥ ६॥ महिमानं महीयांस-मुक्त्वा तीर्थस्य तीर्थपः॥ तच्च प्रदक्षिणीकृत्य । चंज्ञेयानमवार सः ॥ २७ ॥ सगराहृतपाथोधि-तीरे ब्राह्मीनदीतटे ॥ चंशेद्यानापरे नागे । जिनेशः समवासरत् ॥ २ ॥ कृते समवसरणे । देवैरेत्य जनवजाः ॥ अनमंस्तु ज For Private And Personal use only Page #468 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४६॥ www.kobatirth.org ari | न्यत्रस्तत्पुरोऽपि च ॥ २५ ॥ शशिप्रनायास्तत्रैव । नगर्याः शशिशेखरः ॥ राजा चंदना राज्ञी - पुतस्त्वरितमाययौ ॥ ३० ॥ पुत्रेश चंश्यशता । सहितः स स्तुवन् विभुं । निषसाद पुरः पातुं । वचनामृतसारिणीं ॥ ३१ ॥ जगौ विभुरथामुष्मिन् । संसारे सर्वतोऽस्थिरे || सारं शत्रुंजये ध्यान-मर्दतां द्विविधो वृषः || ३२ || सेवनात्पुंमरीका- र्ध्यानानिपतेरपि ॥ द्विविधाद्धर्मतः सिद्धिः । शाश्वता वर्तते करे || ३३ ॥ तीर्थेष्विदं मुख्यतीथे | देवेष्विव जिनेश्वरः ॥ ध्यानेषु विमलं ध्यानं । ब्रह्मचर्ये व्रतेष्विव ॥ ३४ ॥ श्रामण्यं सधर्मेषु । प्रथमं खलु कथ्यते । यत्तन्मुज्ञं विना मुक्ति-नारी नो वरयेइरं ॥ ३५ ॥ ॥ विनोरिति मुखात् श्रुत्वा । देशनां चंदशेखरः ॥ कणात्प्रबुद्धः श्रामण्यं । सन्नार्योऽपि समासदत् || ३६ || धरणेंशे विनोः कायोत्सर्गस्थानें बुधेस्तटे || चंदकांत मणीबिंब - प्रासादं निरमापयत् ॥ ३७ ॥ जगवानपि लोकाना -मनुग्रहपरस्ततः । रैवताधिषु शृंगेषु । विजहार समंततः ॥ ३८ ॥ ततोऽपि विहरन् स्वामी । विश्वं तीर्थमयं सृजन || सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः || ३ || ननस्यकृष्णसप्तम्यां । श्रवणस्थे निशाकरे ॥ चंद्रप्रनः प्रभुस्त T For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ४६४॥ Page #469 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ।। ४६५ स्थौ । तत्र निष्कंपमानसः ॥ ४० ॥ सार्थसप्तपूर्वलक्षा-नायुः पूर्ण प्रपाल्य सः ॥ गृहीतान- शनः स्वामी । प्रापत्पदमखंमितं ॥ १ ॥ सर्वैः सुरेईनिर्वाण-महिमा त्रिजगदिनोः ॥ पूर्ववनिर्ममे तत्र । गतं च स्वे पदे मुदा ॥४॥ इतश्च विहरंस्तत्र । स मुनिश्चशेखरः॥ चंझनां पुरी प्राप । पावितां लगवक्रमैः ॥ ॥ ३ ॥ तत्सूनुरश्र तं प्राप्तं । श्रुत्वा चंयशा नृपः ॥ वेगादागादखंगाझो । राजपंचशतीयुतः ॥ 8 ॥ मुनिझनी नतांस्तांश्च । धर्मलानादनु स्फुटं । गिरानुजग्राह धर्मा-नुसारिएया दयामयः ॥ ४५ ॥ यदत्रास विभुश्चश्-प्रत्नस्तेनेदमुत्तमं । तीर्थे चंप्रन्नासाख्यं । वि. ख्यातं यास्यति हितौ ॥ ६ ॥ विभुर्यत्र जलध्यंत-रस्थात्प्रतिमया स्थिरः ॥ नखेलश्चानवशाह-रूर्ध्वमूर्ध्वं गतस्ततः ॥ ७ ॥ लवणांबुधिनायेन । लवणेन च नक्तितः ॥ स एवासंघि तत्कालं । बत्रीजूतेन सर्वतः ॥ ४० ॥ यत्र चाकारि धरणे-नाईश्मि सुनिर्मलं ॥ त- तीर्थ पावनं तस्मात् । पवित्रोंबुधिरप्ययं ॥ ४॥ ॥ पूर्वमत्र युगादीश-पौत्रेण शशिकीर्तिना ॥ चंशेद्यानसमीपस्थ । नाविनो निजन्नावतः पचंमलस्य प्रा ॥६५॥ For Private And Personal use only Page #470 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शानंजय सादः । स्वपुरे निरमीयत ॥ तत्तदायतुलं तीर्थ-मिदं सर्वत्र पावनं ॥ ५१ ॥ ॥ यत्र माझा KA समवसरणं । योजनांकक्षितौ विनोः ॥ तत्र मृता नरा दैवा-यास्यति सुगतिं ध्रुवं ॥ ॥ ॥४॥ कुरापेषु न धुगधो । न कोटा न च पूतयः॥ नविष्यंति यतस्तत्र । जिनपादपवित्रिते ॥ ॥ ५३ ॥ अत्र ये त्यक्तसावया । जिनध्यानपरायणाः ॥ तपस्पति तपस्तेषां । न दूरे मुक्तिी कामिनी ॥ ५५ ॥ नरके न न तिर्यक्षु । प्रयांत्यत्र मृताः खलु ॥ किंतु नृत्रिदिवश्रेयः-श्रेयांसि कलयंति ते ॥ ५५ ॥ सागरो यदयं तीर्थ-रकायै सगरेण च ॥ कृष्टोऽष्टमजिनस्नात्रोदस्पृष्टस्तेन पावनः ॥ ५६ । यहाह्मीयं जिनस्नात्र-कृते ब्रह्मविमौजसा ॥ आनिन्ये सर्वथा तेन । पवित्रेयं वदूदका ॥ ५७ ॥ घनानामपि तीर्थानां । यत्संगतिरिहानवत् ॥ तेनेदमुत्तमं तीर्थ । सर्वकल्मषघातकं ॥ ५० ॥ चतुःशाखानिराराशे । धर्मोऽत्र शुजनावतः ॥ विस्तार | शतशाखान्तिः । प्राप्स्यत्यनिमतप्रदः ॥ एए ॥ धर्मोपदेशमासूत्र्य । स चं मुनिपुंगवः ॥ ॥६६॥ पुनर्विहनुमन्यत्र । ययौ सर्वोपकारकः ॥ ६ ॥ तत्र चंयशाश्व-प्रमोश्चश्मणीमयां ॥स प्रासादां महामूर्ति । कारयामास दर्षतः ॥ ६ ॥ अदूरे सोमयशसा । कारितस्याईदोकसः For Private And Personal use only Page #471 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवंजय माहाण ॥४६॥ ॥ स प्रासादोऽनवचंद-यशसस्तत्समो ननु ॥ ६ ॥ स चंशेखरस्यापि । पितुर्मूनि मणि- मयीं ॥ अकरोत्सुतजक्तिर्हि । पितर्येवं विराजते ॥ ६३ ॥ चं चंझनस्यैव । लांवनं तस्य मूनि ॥ अकारयत्पितुः स्नात्रं । जिनस्नात्रोदकेन च ॥ ६ ॥ समानमुन्नयोद्योः । स चकार यतो महं ॥ लोकश्च नृपजक्यास्य । पितर्यातनुतेऽर्चनं ॥ ६५ ॥ ततश्चश्यशास्तीर्घयात्रायै शुनलावतः ॥ अचालीत्स्वह्नि सगर-वदो संघसंयुतः ।। ६६ । दिनैः कतिपयैस्तीथें । स गुरुद्दिष्टवर्त्मना ॥ चकार सवै विधिव-दानपूजनलक्षणं ॥ ६७ ॥ सोऽपि तत्र क्वचिकीर्णान् । प्रासादान वीक्ष्य :खितः॥ नद्दधार कृतस्फार-गुरुवारनार आदरात् ।।६८॥ पुंझरीके रैवते चा-बुदे वाहुबलावपि ॥ शिखरेष्वथ सर्वेधू-ज्ञारं चक्रे सनक्तितः ॥ ६ ॥ स तीर्थयात्रामुहारं । कृत्वा चंयशा नृपः॥ जग्राह दीक्षां मुक्तिस्त्री-सखी सङ्गुरुसन्निधौ ॥ ॥ ७० ॥ स पूर्वलकं समवाप्य दीक्षां । वीणाष्टकर्मार्जितकेवलश्रीः ॥ अंते सुखान्याप शिवस्य यत्तत् । तीर्थप्रजावो विमलोऽमरे ॥ १ ॥ ॥ इति नवमोक्षारः॥ For Private And Personal use only Page #472 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥४६णा www.kobatirth.org शांतिः शांतिकरः संघे । सदा स्यात्सुरसेवितः ॥ मुक्त्वैदुं मलिनं यस्य । पादपद्मं मृगोऽनजत् ॥ ७२ ॥ बनून जारते क्षेत्रे । पुरे गजपुरे वरे || जितविश्वविश्वसेनो । विश्वसेनो म दीवः ॥ ७३ ॥ अचिरानाम तत्पत्नी । शीललीलासमुज्ज्वला ॥ सा विश्वतुर्दशस्वप्नान् । निशाशेषे व्यलोकयत् ॥ ७४ ॥ सर्वार्थसिद्धितः स्वामी । मासे जाइपदे सितौ । सप्तम्यां च नरएयां ज्ञे । तस्याः कुकाववातरत् ॥ ७५ ॥ हिस्वप्नदर्शनादर्द-च्च क्रिजन्मसुनिश्चया ॥ रत्नग - जैव सा गर्ने । बजार शुनदोहदा ॥ ७६ ॥ पूर्णे काले सितौ ज्येष्टे । त्रयोदश्यां शुशके ॥ जरी विधौ देवी | सुतरत्नमजीजनत् ॥ 99 ॥ कुमारीशक्रनूशक्र - मुखैः सर्वादराजनैः ॥ चक्रे जन्मोत्सवो नाम । शांतिरप्यस्य हर्षतः || १८ || स यौवने स्वर्णरुचि - श्वत्वारिंशः धनुस्तनुः || राज्यस्य जारमुररी - चकार पितृशासनात् ॥ ७९ ॥ चक्ररत्नानुसारेण । जितपखंकारतः ॥ चकार राज्यं सुहितः । स्वाराज्यमिव देवराट् ॥ ८० ॥ ज्येष्टकृष्णचतुर्दश्यां । जरण्यां विश्वनायकः ॥ सहस्रेण नृपैर्जेजे । व्रतं शक्रकृतोत्सवः ॥ ८१ ॥ ब्रद्मस्थः सकलान् देशान् । विहृत्य विभुरन्यदा । वनं गजपुरोपांते- शिश्रियद्ध्यानधीरधीः ॥ ८२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ४६॥ Page #473 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४६॥ www.kobatirth.org पशुक्ले नवम्यां स । लोकालोकप्रकाशकं ॥ केवलज्ञानममल-माप कर्मयादथ ॥ ८३ ॥ तैस्तैरतिशयैर्युक्तः । सेवितः सर्वतः सुरैः ॥ स्वामी शत्रुंजयोपांते । सिंहोद्यानमशिश्रियत् ॥ ||८४॥ इतश्च कश्चिन्मिथ्यात्वी । पुरानूदू ब्राह्मणः पुरे || प्रतिष्ठानानिधे यज्ञ-कर्मनिष्टोऽतिदुष्टधीः ॥ ८५ ॥ श्राजगाम मुनिः कश्चिदन्यदा यज्ञवाटके || तस्य सनक्तिसंसिद्ध-लोकव्रातवृतस्य च ॥ ८६ ॥ तत्र हिंसां मुनिर्दृष्ट्वा । किंचिद्दूनो हृदंतरा ॥ इत्युच्चैरवदद्विग् विकू । शुद्ध सिद्धांतदूकान् ॥ ८७ ॥ पुरा चकार भरतो । वेदान् धर्मपरांस्तु तान् ॥ ग्रासांधाः सांप्रतमी | दूषयत्यं विघातः || ८ || इति तस्य मुनेर्वाक्यात्सोऽय दिजब्रुवः ॥ श्रवमुत्पाट्य वेगेना - धावत स्मृतदुष्टधीः ॥ ० ॥ स कोधांधो हिजो धावन् । यज्ञस्तंने समुच्छ्रिते । ग्रास्फाल्य प्रात्यजत्प्राणान् । सापराधानिव कलात् ॥ ७० ॥ सोऽय मृत्वा द्विजः सिंहो-याने पंचाननोऽभवत् ॥ मुनिदर्शनपुण्याच्च । प्रपेदे तीर्थमुत्तमं ॥ ५१ ॥ सोऽपिपंचाननस्तत्र । त्रासयन् सत्वसंचयं ॥ ॥ ध्यानाधिरूढमुन्निएँ । पश्यतिस्म तदा प्रभुं ॥ २ ॥ दर्शनाज्ञांतिनाथस्य । तस्य कोपानलो For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥४६॥ Page #474 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाचंजय माहाण ॥४७॥ ऽज्वलत् ॥ शीतोपचाराज्ज्वरवत् । खलवत्सामवाक्यतः॥ ए३॥ पुजेनाछोटयन पृथ्दी । म- मरध्वनिषितां ॥ गुंजारुणांवकः पाणि-मुत्पाट्याधावत फुतं ॥ एव ॥ प्रनोः पंचकरासन्नमेत्य नित्ताविवैणहा ॥ आस्फाल्य लोष्टुवत्पापः । सप्तचापानपासरत् ॥ ५ ॥ फालच्युतमिवात्मानं । मन्यमानोऽतिमर्षणः ॥ अयोत्पुयमानस्तु । प्रतिनाथमघावत ॥ एक ॥ पुनः पुनः स्खल्यमानः । स एवं क्रोधऽर्धरः।। अग्रे किंचिददृष्ट्राय । मनस्येवं व्यचिंतयत् ॥॥ पुरः किंचिन पश्यामि । फालामे न फलत्यपि ॥असामान्यस्ततः कश्चि-दयं शांतशरीरत्नत् ॥ ॥ ए| चिंतयनिति पश्यश्च । स्वामिनं स पुनः पुनः॥ सस्मार प्राग्नवस्याय । तनाहस्कृतकर्मणः।। | शांतकोपं परिज्ञाय । स्वामी तमय चावदत् ॥ तप्ते हि तैले पयसः पातो नवति दाहकृत् ।। ६०७ ॥ अयि त्वमात्मनः पूर्वं । नवं स्मरसि वामव ॥ तत्तादृक्कमणस्तिर्यक । जातोऽसि मृगघातकः ॥१॥ लब्ध्वापि तीर्थनाथस्य । सामीप्य कथमद्य नोः ॥ हिंसां नरकजननीं । त्वं करोष्यतिरोषणः ॥२॥ हितोपदेशिनि मुना-वपि क्रु-ज्ञोऽसि यद्यदा ॥ तदैव तत्फलं विप्र । प्राप्तवानसि मृत्युतः॥३॥ मुंचाधुनापि जीवानां । घातमाश्र SAAN PRASI ॥४ ॥ For Private And Personal use only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shalassagan Gyanmande शानंजय माहा० ॥४७॥ य तत्कृपां ॥ जज धर्ममनिर्विल-स्तीर्थमाराधयेति च ॥ ४ ॥ प्रतियोध्येति तं स्वामी। ध- मोक्क्याथ पुरोऽचलत् ।। सोऽपि शांतमनाः सिंहो । ययौ श्रीजिनपृष्टगः॥ ५॥ स्वामी स्वगिरिमारूढ-स्तमुवाचेति पृष्टगं ।। स्यमत्रैव नवता | कुर्वता साम्यमंगिषु ॥ ६ ॥ अत्रैव नवतो नावि । केत्रस्यास्य प्रनावतः ॥ स्वर्गतिश्च ततोऽप्येका-वतारात्पदमव्ययं ॥ ॥ इत्याझाराधनपर-स्ततोऽसौ स्वामिचिंतकः ॥ तत्रातिष्टद्दयादको । मुनिवच्चांतमानसः ॥ ॥ शुन्नध्यानान्मृतः सोऽय । प्रापत्स्वर्गतिमुत्तमा । तीर्थप्रत्नावो विफलो । जायते न कदापि हि ॥ ७ ॥ मरुदेवाख्ये ततः शगे। स्वामी सुरगणैर्वृतः ॥ अजितस्वामीवन्मासां-श्चतुरोऽप्यत्यवाहयत् ।। १०॥ तत्र गंधर्वविद्यान्न-दमरोरगमानवाः ॥ प्रत्यहं पूजयामासुः । प्रभु प्रीतिलतो नताः ॥११॥ तत्र प्रावृट्चतुर्मासी-मतिक्रम्येति तीर्थराट् ॥ व्यहार्षीविश्ववोधाया-न्यत्रायो नानुमानिव ॥ १२ ॥ एत्य स्वर्गासिंहदेवो । जगदीशपवित्रिते ॥ शंगे तत्र शां- तिजिन-चैत्य चक्रे समूर्तिकं ॥ १३ ॥ स्वस्वर्गतिहेतौ च । शृंगे तत्राथ सोऽमरः ॥ प्रासादान कारयामास । जिनस्वप्रतिमान्वितान् ॥ १४॥ शृंगमेतसिंहसुरे-णान्यैस्तदनुगैरपि ॥ ॥१॥ For Private And Personal use only Page #476 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥४७॥ अधिष्टितं सर्वकामान् । शांतिनत्या प्रयवति ॥ १५ ॥ प्राङ्मुखस्याय चैत्यस्य । तस्य पं- माहा० चधनुर्भिते ॥ इशानकोणे यशोऽस्ति । चिंतारत्नं स यवति ॥ १६॥ अध्युष्टकोटयो देवा-स्तत्र कल्पमस्थिताः ।। शांत्याराधनकर्तृन्यो । ददते सर्वमीप्सितं ॥ १७ ॥ पारलौकिकसंसिदि-स्तीर्थत्वाददाश्रयात् ॥ तत्रैव नवति प्राज्य-पुण्यन्नाजां न संशयः ॥ १७॥ विहृत्य सर्वशृंगेषु । नगवानथ पावयन् ।। पादन्यासैर्धरां प्राप । क्रमाजजपुरं पुरं ॥ १५ ॥ शांतिसूनुश्चक्रधरो । मत्वा तातं जिनेश्वरं ।। संप्राप्तं त्वरितं नंतु-माययौ सपरिचदः ॥ ३० ॥ नत्वा स्तुत्वा निषस्लेषु । सन्येष्वथ जिनेश्वरः॥ देशनामास्यकमला-न्मकरंदवङगौ ॥१॥ शीलं शत्रुजयः शैलः । शमत्वं जिनसेवनं ।। संघः संघाधिपत्वं च । शिवप्रतिभुवस्त्वमी॥ ॥२॥ श्रुत्वा चक्रधरः स्वामि-देशनामिति शस्तधीः॥ नत्यायोवाच संघाधि-पत्यं या मम प्रनो ॥२३॥ ॥७॥ ___अथ स्वामी सुरानीतान् । लात्वा वासाहतांस्तदा ॥ मालया सममेतस्य । मूबंधाविहितोत्सवं ।। ३५ ॥ तामाशिषं जगन्न -रादायाथ धराधवः ॥ संघ निमंत्रयामास । वास For Private And Personal use only Page #477 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय वाहतचैत्ययुक् ॥ २५ ॥ सुलग्ने संघसहितः । कुलस्त्रीकृतमंगलः ॥ चचाल चालयन् विश्वं । • सैन्यनारैः स संघपः ॥ २६ ॥ प्रयाणैरनवछिन्नै-नमन् ग्रामे जिनान मुनीन । सुराष्ट्राराष्ट्र॥४३॥ मापेदे । स तीर्थस्यापि सन्निधिं ॥ २७ ॥ देवालयपुरस्तस्य । निषमस्यान्यदागमत् ॥ कश्चि हिंद्याधरः स्फार-शृंगाराद् द्योतयन नन्नः ॥ २७ ॥ तद्दर्शनाचक्रधरः । किंचिदन्युछितो नयात् ॥ वरासने निषोऽय । सोऽपि तस्मिन्नुपाविशत् ॥ २५ ॥ युतांजलिरथ प्राह। विद्याधरपतिर्नृपं ॥ अर्हत्सूनो चक्रधर । त्वमीक्ष्वाकुकुलाचलः ॥ ३० ॥ मणिप्रियस्य पुत्रोऽहं । खेटरंगपतेर्ननु ॥ नाना कलाप्रियः कामं । शत्रुनिर्वेष्टितदवलात् ॥ ३१ ॥ आदेशाजोत्रदेवीनां । त्वनो वैरिक्षयं विदन ॥ त्वां नेतुमागतः शीघं । तत्प्रसीद मयि प्रनो ॥ ३२ ॥ इत्युक्तितश्चक्रधरा-देशं प्राप्य कलाप्रियः॥ विमानं रचयामास । तदैवामितशक्तिन्तिः ॥ विद्यालुता समं चक्र-धरो विद्याविमानतः ॥ कणात खेटपुरं प्राप । खेदितं रिपुसंचयैः ॥ ॥ ३५ ॥ समायाते चक्रधरे । जलकांत श्वारयः॥ अपासरनाप इव । तस्य तेजोऽसहिष्णवः॥ ३५ ॥ विशणे शत्रसंघाते । स्वांत हृष्टः कलाप्रियः॥ जगाद सादरं चक्र-धरं धरणि ३॥ " For Private And Personal use only Page #478 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय Ene ॥ वचनं ।। ३६ ॥ स्वयं त्वय्यनुरक्तां मे । स्वसारं ददतः प्रत्नोः।। कनं प्रत्युपकारोऽयं । तथा- प्येनां समुह ॥ ३७॥ इत्युक्त्वा स ददौ तस्मै । गुणमालां गुणावली ॥ वनौ तत्संगमात्सें-संगमादिव कौमुदी ॥ ७० ॥ अन्या अपि हि तप-मोहिताः खेचरांगजाः ॥ नुपयेमे चक्रधरो। नाग्य सर्वत्र तादृशं ॥ ३५ ॥ स्पृहयालुं ततस्ती । तं मत्वा स कलाप्रियः ॥ अधिरोह्य विमाने शक । तत्रानषीप्रियायतं ॥ ४०॥ चलत्यपि विमाने नाक । संगीतं स समाहितः ॥ रचयामास नारीनि-स्तन्मन प्रीतिदेतवे ||४|| वातायनस्थो विश्वस्य । स पश्यन् सुखमासुखं ॥ दृष्लोद्यानं क्वचिभ्यं । जगौ विद्याधरं नृपः॥४२॥ पश्यैतत्कुसुमामोद-मेरालिकुलाकुलं । सहकारसारसूत-प्रहृष्टपरपुष्टनत् ॥४३॥ तदस्मिन् विपिने चेतो। तमिउति मेऽनघ ॥ अवतारय रयाद्यानं । सानंदोऽत्र नवानपि ॥ ४ ॥ कलाप्रियः प्रियं तच्च । श्रुत्वा यानं घनाध्वनः ॥ नूमावुत्तारयत्रीघ्र-भिष्टोक्तं सफलं सृजन ॥ ५ ॥ तस्मिन वने - महन्ने । सन्नेत्रामृतवर्षिणि ॥रंतं चक्रधरः कांता-सममैवत्त कौतुकी॥४६॥ स पश्यन् द्रु ॥ ७ ॥ For Private And Personal use only Page #479 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४७५।। www.kobatirth.org मचारुत्वं । फलपुष्पाण्यपाहरत् || सुधाकुंरुमिवाभ्यर्णे । पुरश्वालोकयत्सरः ॥ ४७ ॥ अतुवार्मिसंव-तांबुजप्रचलद्दलैः || शिलीमुखान् विपद् दृष्ट्वा । सरः स खेचरं जगौ ॥ ॥ ४८ ॥ पालीतालीडुमालीतल मिलितपथश्रांत विश्रांतपांच - वातप्रख्यातधर्मातपहरणचणः कंक श्री रियाः || हेलोन्मीलन्नवोना मलबहुललुलल्लोलकबोलमाला - लीलाखेलन्मरालीकुलकल विरुतैरुणः पल्लोऽयं ॥ ४७ ॥ पल्लोलोमिपातप्रनवर व जवल्लास्यलीला निरु- रेकवेकश्च केकी कलयति विरुतान्यावदन्नृत्तवृत्तं ॥ मंशरावप्रलुभ्यत्रिजयुवतियुतश्चैष च क्रोऽपि वक्री - कृत्य ग्रीवां नवांजोरुहविशकवलानति चात्यंतहृष्टः ॥ ५० ॥ त्रिनांबुजजातगंधग रिमोन्नमुत्पट्पदः । सोऽयं स्वां सुदतीं मधूनि स विधौ संजोजयंत्यंबुजात् ॥ यत्पीत्वा जलमेष सविदगश्चंचुं निजामुन्मुखां । धत्ते तजलदं तमागत इतीवास्माइसत्याशयैः ॥ ॥ ५१ ॥ तत्रैव मनो रंतुं । ममेच्छति कलाप्रियः ॥ परितः पालिमेतस्य । पश्यामीह प्रददिलं ॥ ५२ ॥ स इत्युक्त्वा समं तेन । चमंश्चक्रधरः सरः ॥ वृक्षशाखा तिरोभूत-मपश्यञ्चैत्यमग्रतः ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥४७५॥ Page #480 -------------------------------------------------------------------------- ________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassaga Gyanmandie माहाण शवजय ५३ ॥ तचैत्यांतर्मणीविव-मादिदेवस्य निर्मलं ।। दृष्ट्वा स हृष्टः पूजायै । ययावंतः सन्नार्यकः॥ Yadya ॥ जिनं पुष्पाहतस्तोत्रैः । पूजयित्वा समाधिनिः॥ आलोकयामास शोनां । प्रासादस्य ॥७॥ गरीयसी ॥ ५५ ॥ स बाह्ये यावदायाति । तावातायनस्थितां ॥ विचित्ररूपां नारीव । मावानरी शग व्यलोकयत् ॥५६॥ सुंदरेयमितीवासौ । यावत्स्पशति पाणिना || नारी जतां दिव्यरूपां। तावतां वीक्ष्य सिस्मिये ॥५॥ यावत्किंचिन्नृपो वक्ति। तावत्तत्परिचारकौ ॥ विद्याधरावुनावत्य । मुदाजगदतुर्नृपं ॥ ५७ ।। विस्मयं मा कृथा राज-त्रस्या रूपविपर्ययात् ॥ चित्रामस्मत्कयां श्रोतु-महसीह निषीद नोः ॥ ५५ ॥ इति श्रुत्वा निषऽय । तस्मिन्नेको जमाविति ॥ वैताव्यस्योत्तरश्रेण्यां । वसामो नृपते वयं ॥६०॥ यं मह. हिता मूर्त्या । अंगाररसजीविनी ॥ श्रृंगारसुंदरीनाम । क्रमाद्यौवनमासदत् ।। ६१ ॥ र अन्यदोद्यानमेदिन्यां । मधौ रंतुं सखीयुता ॥ जगामेयममेयश्री-वसंतश्रीरिवामिनी ॥६५॥ गृहंती स्वेचयाप्यत्र । प्रसूनफलपल्लवान ।। ययौ वनांतरं तत्रा-प्यैबलातुं फलादिकं ॥३॥ तनाधीश्वरी चक्रे-श्वरी नानास्ति देवता॥ तयेयं चपलत्वेन । शप्तेति नव वानरी ॥६॥ For Private And Personal use only Page #481 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥। ४७७ ।। www.kobatirth.org ॥ ६४ ॥ वियत्या त्वनया नत्वा । विज्ञप्तानुग्रहाय सा ॥ हृष्टा बभूव प्रायेण । नोत्तमा ह्यतिकोपिनः ॥ ६५ ॥ नवाच च शांतिसूनु-र्नाम्ना चक्रधरो नृपः ॥ जवतीं करसंस्पर्शात् । स्वरूपे याजयिष्यति || ६६ ॥ गृदिष्यति स एवापि । तव पाणिं सुलोचने । इत्यनुग्रहमा सूत्र्य | पुनर्देवी तिरोदधे ॥ ६७ ॥ श्रसावपि क्षणाद् भूत्वा । वानरी चात्र कानने ॥ स्थितानाग्यैरमुष्याश्च । त्वमप्यत्रागतोऽधुना ॥ ६८ ॥ मर्त्यत्वदानतः सेयं । त्वया क्रीता महीधव ॥ करावलंवदानेन । कामाब्धेः पुनरुधर || ६‍ || अभ्यर्थितः स इति तैः । कलाप्रियकृतादरः ॥ देवकन्यां | श्रीयुगादीशसाक्षिकं ॥ ७० ॥ कलाप्रियेश । ताभ्यां च । ददिरे विमलाः कलाः ॥ तस्मै प्रत्यक्षरूपाश्च । द ुर्देव्यो वरं वरं ॥ ७१ ॥ स इत्थं परिणीयाय । भ्रमंस्तत्र वनांतरा ॥ जटिनामाश्रमानक-त्सरितीरे तपस्यतां ॥ ॥ ७२ ॥ विज्ञाय लक्ष्णैर्भूपं । तं तपस्विन आदरात् ॥ सन्नावयामासुरर्घ - पाद्यैरभ्युत्थि1 ताः क्षणात् ॥ ७३ ॥ के यूयं किंव्रता अत्र । किं ध्येयं जवतामिति ॥ तानपृष्ठन्महीनेता । बहुमानपुरस्सरं ॥ ७४ ॥ ततस्ते जगवू राजन । वयं कान्वये ननु || तापसाः कंदमूलानि । For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥४७३ ॥ Page #482 -------------------------------------------------------------------------- ________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir शत्रंजय मादा 4 ॥७॥ नदयामो जटाधरः ॥ ७५ || नमस्यामो युगादीशं । वल्कलानि वसीमहि ॥नजामहे ब- ह्मचर्य । शयाना नूमिमंझले ॥ ७६ ॥ निशम्येति चक्रधरः । प्राह तान् वंचिता दहा ॥ यूयं धर्मेण मिथ्यात्व-मोहितास्तविपर्ययात् ॥ ७ ॥ निस्संगा ब्रह्मचर्यादि-तपोजपपरायणाः॥ युगादिदेवशरणा-स्तदखाये कधे रताः ॥ ७० ॥ गूढस्नसाश्विनरुहाः। समन्नंगाश्च पक्षवाः॥ मिथ्यादृशामविज्ञाता । अखाया हि प्रकीर्तिताः ॥ ७ ॥ तीक्ष्यसूचीमुखाक्रांते । नागेऽनताः शरीरिणः ॥ नत्पद्यते हि लीयते । यत्र तेऽनंतकायिनः॥ ७० ॥ नदंबरवटप्लक-काको उंबरशाखिनां ।। अश्वत्थस्यापि फलं ना-श्रीयाकृमिकुलाकुलं ॥ १॥ त्याज्या महाविकृत- य-श्चतस्रोऽनंतदोषदाः ॥ मद्यं मांसं नवनीतं । मधूनि च नवंति ताः ॥ २ ॥ हिमं विषं च करकान् । सर्वमृच नवं फलं ॥ रजनीनोजनानंत-कायान संधानकं तथा ॥ ३ ॥ . ताकाज्ञातफलानि । तच्छा पुष्पितौदनं । वहुबीजामगोरस-संपृक्तं दिलं त्यजेत् ॥ ४ ॥ ॥हाविंशतिरत्नदयाणि । जिनैरुक्तान्यमूनि यत् ॥ अत्यक्त्वा तत्कथं पूज्यो । नवनिः प्रथमो जिनः ॥५॥ जातिहीनत्वमझातृ-नावो रोगस्य संनवः ॥दरिश्त्वममीषां स्या For Private And Personal use only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रंजय माहाण ॥ क्षणानारको मृतः ।। ७६ ॥ ज्ञात्वा जिनोक्तमेतानि । यो जहाति सुधीनरः ॥ स भुक्त्वा- नंतसौख्यानि | निःपापो याति निर्वृतिं ॥ ७॥ निशम्येति चक्रधरात् । सर्वे तेऽय तपस्विनः ॥ संविज्ञाः प्रोचुरस्माकं । नव मार्गनिदर्शकः ॥ ॥ मिथ्यात्वन्नावतोऽस्मानि-रि. यान कालः स्वजन्म नः ॥ व्यीकृतं महाराज | चिंतामणिरिवांधलैः ।। नए । तिरप्येवं । खेदं मा कुरुतेनि यत् ॥ प्रागवत मया साई । नतुं श्रीवृषन्नप्रभु ॥ ए ॥ इत्या| मंध्यातिमानेन । नृपस्तान व्योमयानयुक् ॥ प्रतिसंघ जमामाय । जनहग्दत्तकौतुकः॥ सवधूकं तमायांतं । दृष्ट्वा संघजना मुदा ॥ तूर्याणि नादयामासुः । समं धवलगायनैः ॥२॥ तदागमात्तदा संधे । प्रमोदः कोऽप्यनूनवः ॥ यः परानंदसदृशी-नावमासादयत्कणात् ।। ॥ ३ ॥ ततस्तपस्विनस्तेऽपि । नृपदर्शितवम॑माः॥ क्रमानवागमन राज-सन्मानादतिहार्षिणः ॥ एच ॥ तीर्थपूजां संघपूजां । कमात्कृत्वा महीधवः ॥ आरुरोह पुंमरीक-गिरि शककृ तोत्सवः॥ एप ॥ विधिवत्नत्र पूजां चा-रात्रिकं दानमादरात् ॥ इंशेत्सवमुखं कृत्यं । चकार सकलं नृपः॥ ६ ॥ For Private And Personal use only Page #484 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय इतः सिंदसुरः सोऽय । प्रत्यहीनूय तत्पुरः ॥ नवाचाहं तव पितुः। प्रसादादीहगाई- कः ॥ ए७ ॥ तिर्यग्नवमतिक्रम्य । यदनंतनवप्रदं ।। अनूवं त्रिदशः सोऽहं । तत्फलं जिन॥४ ॥ तीर्थयोः ॥ ए॥ शृंगे श्रीमरुदेवाख्ये । त्वपितुर्जगदीशितुः ॥ प्रासादोऽस्ति ततस्तत्र । ग त्वा पूजय तं मुदा ॥ ४ ॥ नृपस्तझाक्यतः शांति-मानर्ण्य बहुजक्तितः॥ पूर्ववत्सकलं कृत्यं । तत्रापि निरमापयत् ॥ ७० ॥ तपस्विनोऽपि ते तत्र । दृष्ट्वा श्रीवृषनं प्रभु ॥ कृतकत्यं मन्यमाना। जन्म स्वं मदमादधः॥१॥ नत्तरेण स्वर्गगिरि-मधो योजनन्नमितः॥ तस्थुस्तपस्विनस्तेऽपि । निर्देशात केवलिप्रनोः॥२॥ घातिकर्मक्षये तत्र । तेषां ज्ञानमजायत ॥ प्रत्याख्यानपराणां च । मुक्तिरप्यन्नवत्क्रमात् ॥३॥ यत्र ते तापसाः सिनः शक्र निर्मितसक्रियाः ॥ नाम्ना तदादि समनूत् । स तापसगिरिर्वरः ॥ ४ ॥ ततश्चक्रधरस्तीर्थे । या पश्यन्मुक्तिगृहोपमं ।। सानंदः पुरुहूतेना-वादि नादयता गिरि ॥ ५ ॥ त्वत्पूर्वेषामिदं तीर्थे । कालयोगासिंस्थुलं ।। नार्जुमईसि प्राज्य-गुणोत्तरजिनांगज ॥ ६ ॥ जीस्तानेव नूनना । प्रासादानकरोद् दृढान् ॥ आत्मनश्च पुनस्तस्मा-ऊर्जरं नवपंजरं ।। ७ ॥ त्वं जीणों ॥४॥ For Private And Personal use only Page #485 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar www.kobatirtm.org San Mahavir Jain Aradhana kendre Gyanmandir शत्रंजय J ॥१॥ शरकृतीये । जातोऽस्मिन्निति तं मुदा ॥ स्तुवन्त्रवईयप्यैः । पुष्पवर्षैः समं हरिः ॥ ॥ पुं- माहा हरीकाचलशृंगे-वशेषेषु स पूर्ववत् ॥ प्रासादान रचयामास । कांश्चित्सजानवान् परान् ॥ ॥॥ ततश्चमन्नासाख्ये । क्षेत्रे सागरसन्निधौ ॥ चंझन्नस्य देवस्य । चके चाष्टाह्निकोत्स ॥ १७ ॥ ततोऽपि रैवतं शैल-मुन्मीलसंपदालयं ॥ आरुरोह विशामीशः। समं संघज-ल । नैनैः॥११॥ कृतपंचशरोन्मार्थ । नेमिनाथं जिनेश्वरं । नाविनं नुतितिः संघ-लोका आनयन्मुदा ॥ १२ ॥ तत्रापि सर्वशृंगेषु । जीर्णोःशरमचीकरत् ॥ शिल्पिनितनान कांश्चित् । प्रासादांश्च धराधवः ॥ १३ ॥ कृत्वे तीर्थनार्थ तं । प्रदक्षिणमिलापतिः ॥ नदिवाईनशैलाग्र-मारोहत्संघसंयुतः॥१४॥ तत्राप्य मन्नदानं । संघपूजादिकं नृपः॥ जीणोक्षरं च विधिव-निरमापयदंजसा ॥ १५ ॥ सम्मेतादिषु शृंगेषु । यात्रामासूत्र्य नक्तितः॥ हस्तिना- गपुरं प्राप । सङ्घत्सवमिलापतिः ॥ १६ ॥ राज्यव्यापारमखिलं । पुनश्चक्रधरो नृपः ॥ स्कंधे ॥१॥ बन्नार जरत-त्रिखमाखमलो बली ॥१७॥ तश्च नगवान्नम्र-शचीकम्रार्चितक्रमः ॥ श्रीशांतिनाथः सम्मेत-शिखरं मुनियुग् य For Private And Personal use only Page #486 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४८॥ www.kobatirth.org यौ ॥ १८ ॥ लकांविधं परिपूर्यायुः । समग्रं षोमशो जिनः । जग्राहानशनं सार्धं । मुनिनिर्नवन्निः शतैः ॥ १९७॥ राधकृष्ण त्रयोदश्या-मपराहे जगविभुः । तैः समं मुनिनिर्मुक्ति-मवाप क्रमयोगतः ॥ २० ॥ तत्र निर्वाणमहिमा । पूर्ववत्सकलैः सुरैः ॥ विदधे जिनचैत्यं च । तथेोत्तुंगं मणीमयं ॥ २१ ॥ निर्वाणं शांतिनाथस्य । श्रुत्वा चक्रधरो नृपः ॥ वैराग्याञ्चारुचारित्र -मग्रहीकुरुसन्निधौ || २२ || दशवर्षसहस्राणि । खधारासमं व्रतं ॥ प्रपाल्य केवलं प्राप । मुनिश्चक्रधरस्ततः ॥ २३ ॥ ज्ञानादित्यकरैः स विश्वमखिलं पश्यन् करस्थांगिवत् । torialeeकाननं च विकचं कुर्वन् समंतादपि । बाह्याभ्यंतरगं तमोऽपि सकलं निर्नाशयन ध्यानतः । श्रमांश्चक्रधरः शिवालयमगात् सम्मेतशैलस्थितः ॥ २४ ॥ ॥ इति ॥ इत्याचार्यश्री धनेश्वरसूरिविरचिते महातीर्थ श्री शत्रुंजयमाहात्म्ये अजितस्वामिश्री सगर श्रीशांतिजिनचक्रधरादिमहापुरुषतीर्थो वर्णनो नामाष्टमः सर्गः समाप्तः ॥ॐ हया For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४८२ ॥ Page #487 -------------------------------------------------------------------------- ________________ SA Acharya Sha Natassagar Gyanmande शत्रुजय ॥ नवमः सर्गः प्रारभ्यते ॥ माहा० ॥४३॥ ___ जयति जगतामधीश्वरः श्री-प्रथमजिनोऽभूतवैनवावदातः॥ निखिलजनन्नवक्ष्यार्थहेतुप्रकटितमार्गयुगो युगादिदेवः॥।॥ अस्यैवेक्ष्वाकुवंशस्य । पुरत्नस्य गिरेरपि ॥ शृणु शक चरित्रं तत् । कर्णामृतरसायनं ॥ ॥ वच्मिश्रीसुव्रतजिनें-इस्य तीर्थे सुजन्मनः॥ नारायणस्य रामस्य । चरित रावणस्य च ॥ ३ ॥ इतश्चादित्ययशसो । वंशे नूपेषु नूरिषु ॥ गतेष्वासीदयोध्यायां । विजयो नाम पार्थिवः॥४॥ अस्य श्लोकस्य व्याख्या (विजय १ वज्रबाहु २ पुरंदर ३ कीर्तिधर ४ सुकोशल ५ हिरण्यगर्न ६ नघुष ७ सादास सिंहरथ ए ब्रह्मरथ १० चतुर्मुख ११ हेमरथ १२ शतरथ १३ उदयपृथु १४ वारिरथ १५) उरथ १६ आदित्यरथ १७ मांधाता १७ वीरसेन १५ (प्रतिमन्यु १ए) पद्मवंधु २० रविम- भन्यु २१ वसंततिलक २२ कुवेरदत्त २३ कुंथु श्व शरन २५ घिरद २६ सिंहदशन २७ हिर । एयकशिपु र पुंजस्थल ए ककुस्थ ३० दिलीप ३१ रघु ३२ अज ३३ अजपाल ३४ अन ॥३॥ For Private And Personal use only Page #488 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५॥ www.kobatirth.org रन्य ३५ अनंतरथ ३६ दद्दारथ ३७ श्रीराम ३० लवणांकुश ३० - इत्यादिरामपूर्वजाः ) हिमचूलाकु दिजातौ । वज्रबाहुपुरंदरौ ॥ श्रभूतां तत्सुतावाद्यः । शालहास्याद्वतं दधौ ॥ || ५ || विजयोऽपि निजे राज्ये - ऽधिरोप्य च पुरंदरं ॥ स्वयं तु व्रतसाम्राज्या - दवाप परमं पदं || ६ || पुरंदरात्कीर्त्तिधर-स्ततश्वासीत्सुकोशलः ॥ स तु गर्भवती पत्नीं । मुक्त्वा राज्येऽगृहीतं ॥ ७ ॥ सहदेवीति तन्माता । मृत्वा व्याध्यनूने || संयमस्थौ पतिसुतौ । पूक्रोधाददारयत् ॥ ८ ॥ ततो हिरण्यगर्भोऽनू त्रघुषो नाम तत्सुतः ॥ चलितेऽन्यत्र नघुषे । तज्ञज्ञी चाजयश्पूिन् || || पत्युस्तस्यामसतीत्वं । चिंत्यमानस्य सान्यदा || सतीत्वावणात्तीव्रं । ज्वरं देहादनाशयत् ॥ १० ॥ सोदासस्तु तयोः पुत्रो । रहोवन्मर्त्य मांसभुक् ॥ निर्वास्य मंत्री राज्ये । ततः सिंहस्यः कृतः ॥ ११ ॥ सोदासोऽपि मुनेर्धर्मं । श्रुत्वा जीवदयापरः || महापुरेऽनवशजा । मृतेऽपुत्रे च तहिनौ || १२ || सोदासोऽथ सिंहरथं । जिवा राज्ययेऽपि तं ॥ स्थापयित्वा स्वयं चारु | चारित्र गुरुतोऽग्रहीत् ॥ १३ ॥ सूनुः सिंदरथस्यानू - राजा ब्रह्मरस्ततः ॥ चतुर्मुखस्ततो देम - रथः शतरथस्ततः ॥ १४ ॥ अथोद For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ४५ ॥ Page #489 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवजय यपृधुर्वारि-रथोऽऽरथस्ततः ॥ आदित्यरथमांधातृ-वीरसेनास्ततः क्रमात् ॥ १५ ॥ प्रतिम- MA न्युपस्तस्मात् । पद्मबंधु पस्ततः ॥ रविमन्युस्ततो राजा । वसंततिलकस्ततः ॥ १६ ॥ कु\urn बेरदत्तोऽय कुंथु--शरन्नहिरदाः क्रमात् ।। ततश्च सिंहदशनो । हिरण्यकशिपुस्ततः ॥१७॥ पुंजस्थलः ककुस्थोऽथ । रघुरेवं नृपेषु तु ॥ केषुचिन्मोक्षमाप्तेषु । स्वर्गमाप्तेषु केषुचित् ॥ ॥१७॥ ततोऽनरण्यो नृपतिः । साकेते पत्तनेऽनवत् ॥ विख्यातो यो जनेऽजोऽपि । तेजोगोपितशात्रवः ॥ १५ ॥ स दिशः सकला जिष्णु-र्जयन प्राग्नवकर्मणा ॥ सप्तोत्तरशतेना । व्याधिन्निः परिपीड्यते ॥ २० ॥ स रोगार्तिपरिक्लिष्टो-ऽप्यंतः पौरुषयुग् नृपः ॥ साधयामास दुःसाध्यान् । धरानाथान् परशतान् ॥१॥ आक्रामनिति नपालान् । बलात्सौराष्ट्रमंगलं ॥क्रमात्मापदखमाझ-स्त्रिखंमावनिमंमनं ॥ ॥ नत्वा शत्रुजये तीर्थे । जिनमत्यर्थवासनः ॥ अलंचकार संसार-शृंगारो हीपपत्तनं ॥ २३ ॥ इतश्च रत्नसाराख्यः । सांयात्रिकशिरोमणिः ॥ वस्तुनिः पोतमापूर्या-विशधार्डिपरातटात् ॥ २४ ॥ शुनानिलवशात् स्वैरं । चरती नौः पयोनिधिं ॥ अतिक्रम्य घनं पार-सीमानमनयनान् ॥ २५॥ दृश्यमा For Private And Personal use only Page #490 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय नेषु शैलेषु । जीविताशास्थिते जने ॥ वायुरग्निकुकुप्वक्त्रा-नाविकायुईरो ववौ ॥ २६ ॥ त- माहाण देवांबुदबुंदेन । चरता सर्वदिङ्मुखं ॥ योगिकंग्रेव विदये। पुटालियुतमंबरं ॥ ७ ॥ नललासांबुधिः काम-मूर्मितिः स्वकरैरिव ॥ आशिश्लिषुरिव प्राप्त-मंबुदं स्ववनीपकं ॥ ॥ वात्यावर्ननमत्पोत-हतजीवितकल्पनः ॥ दध्यौ पोतपतिः कष्ट-मुदतिष्टदिदं मम ॥ ए॥ - मयैते वित्तलोनेन । चित्तलोलत्वधारिणः ॥ प्रतार्य पाथसां मध्ये । निर्बुचित्वानिवेशिताः ॥ ॥ ३०॥ योऽयं जीवनदो मेघः । स मेऽवनरजारितः ॥ आसीजीवनहदासी-नूतः पवनन्नू पतेः ॥ ३१ ॥ ललत्कंडकवत्पोतः । प्रहतः परितोऽधुना ॥ कल्लोलयटिन्निः कामं । चलाचल इहान्नवत् ॥ ३२ ॥ यावन्न शीर्यते पोतो। न यावऊनसंक्षयः॥ तावत्स्वयं निमज्ज्याब्धौ । विपामि निजजीवितं ॥ ३३ ॥ चिंतयित्वेति स यदा । पोतप्रांतमुपाविशत् ॥ तावड्योमन्यलक्ष्यान्न-जारती श्रवणप्रिया ॥ ३४ ॥ साहसं मास्म कुर्वीयाः । समुसतनात् श्रुणु ॥ लं. AR ॥ ६॥ लितोऽसि मयैवैना-मीदृशीं त्वं दशामिह || ३५ ।। अत्र पाधोनिधेरंतः। कल्पद्रफलकावृता नाविनो जिननाथस्य । पार्श्वस्यार्चास्ति निर्मला ३६ ॥ धरणेनार्चिता पूर्वं । प्रतिमा सा For Private And Personal use only Page #491 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1 ४८७ ॥ www.kobatirth.org प्रजावयुक् ॥ वर्षलक्षं कुबेरेण । ततो वर्षशतानि षट् ॥ ३७ ॥ वरुन तमर्थ्य | जगुड़े सानुता ॥ पूजिता वर्षलकाणि । सप्त सनक्तिशालिना ॥ ३८ ॥ अधुनाजय नूपालमिहागता || धृत्यैनां ततस्तस्मै । प्रयवेक्ष्वाकुजन्मने ॥ ३५ ॥ स जित्वा सांप्रतं सर्वा । दिशः प्राप्तोऽस्ति पत्तनं ॥ द्वीपाख्य मेनां तत्तस्मै । देया विस्मेरसंपदे ॥ ४० ॥ तस्यालोकयतश्चनां । यास्यति विलयं रुजः ॥ समं दुःकर्मणा शीघ्रं । तथान्येषामपि स्फुटं ॥ ४१ ॥ प्रतिमायास्तथैतस्याः । पार्श्वगाहं प्रभाविनी || नाम्ना पद्मावती देवी । सर्वमेतछ्यधां ननु ॥ ॥४॥ इत्याकाशमिरं श्रुत्वा । रत्तसारो त्रियां निधिः ॥ सद्यविशेष वाद्ध्यैत-नविकान् प्रतिमाकृते ॥ ४३ ॥ सहसा संपुटं धृत्वा । ते पोतांतरुपागमन् ॥ जीववधर्ममासाद्य | त्रिदिवांतः समाधिना ॥ ४४ ॥ तदैव मेघपटलं । दृष्टनष्टमिवाभवत् । दरिझरागवद्दुष्ट-मैत्रीवत् पद्मवित् ॥ ४५ ॥ तदैव पवनः प्राणि- प्रीणनादपुषत्परां । प्रसत्तिं चित्तवचिंता - पटलप्रकयात्कणात् ॥ ४६ ॥ मंजीरोऽपि पयोराशिः । प्रसादमगमत्तदा ॥ जिनागमोंतर्निविम । वहिर्मुदुरिव स्फुटं ॥ ४७ ॥ ततो वायुवशात्पोतो । छीपाख्यं पुरमाप्तवान् ॥ गत्वा वेगान्नर For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४८ ॥ Page #492 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir छात्रंजय चैको-जयपालमवईयत् ॥ ४ ॥ सोऽपि श्रीपार्श्वमायातं । श्रुत्वोत्फुल्लविलोचनः ।। अधि- माहा J रुह्य तुरंग शक् । सम्मुखं समुपाययौ ॥ ४ ॥ ततः कृतोत्सवं वेमा-मध्यानं संपुटं ज(GIS नाः ॥ आजहु पहकपद्म-विकाशनविनाकरं ॥ ५० ॥ वाद्यमानेषु वाद्येषु । हर्षान्नृत्यत्सु के चित् ॥ पठत्सु नट्टलोकेषु । दीयमाने महाधने ॥ ५१ ॥ नत्सृतध्वजमुझंधि-कर्पूरागुरुधूपनैः ॥ तं संपुटं महीना । पुरं प्रावेशयनिजं ॥ ५५ ॥ सुम । तत्र सिंहासने रम्ये । विन्यस्य नृपतिः स्वयं ॥ तं संपुटं समन्यय॑ । नत्या शगुदघाटयत् ॥ ५३ ॥ फणीशफणरत्नांशु-निरस्ततमसांजरं ॥ त्रत्रयेण संशोनि-शीर्ष पद्मासनस्थित ॥५मा पार्श्वयोश्वामरग्राहि-प्रतिमामानदोईयं ॥ धरणेधृतोत्तान-सिंहासननिषेधः ॥ ५५ ॥ नखांशुनिचयप्रात-प्रन्नाप्रौढनवग्रहं ॥ कृत्रिमाकृत्रिमारिष्ट-निपिष्टनपटीयसं ॥५६॥ श्रीवत्सलांजितोरष्क । प्रत्नावप्रथिमावृतं ॥ सर्वानरणसंन्नार-शृंगारितसुविग्रहं ॥ ५७ ॥ कल्पाकुसुमामोद-वासि- AFE ॥वन्ना 23 ताशेषविष्टपं ॥ ददर्श देवं श्रीपार्श्व । मध्ये मध्यमलोकपः ॥ ५॥ ॥ पंचांगस्पृष्ट नूपीठ-प्रमोदन्नरत्नावितः॥ ननाम देवं नृपतिः। प्राप्यं सुकृतसंचयैः ॥ ५ए । तदानंदसुधा For Private And Personal use only Page #493 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥धना पूरा-पसारितगदोरगः ॥ तगादूरगस्तस्य। चित्ते तोषमईयत् ।। ६० ॥ नत्यार्चयित्वा ता- मची । नृपः सोत्सवमोकसि ॥ रत्नसारेण सहितो । बुभुजे प्रीतिपेशलः॥६॥ अथ तस्यां निशि स्वैरं । निक्षणेऽजयनूपतौ ॥ स्वप्नमागत्य ते सर्वे । व्याधयस्तंमुदावदन ॥ ६ ॥ त्वया राजन मुनिनः । प्राग्नवे तत्फलादिह ॥ त्वमस्मानिधनापायैः । पीमितोऽसि सहस्व तत् ॥ ६३ ॥ तवांगतो गता दूरं । वयं पावलोकनात् ॥ तत्कर्माद्यापि षण्मास-नोग्यं तिष्ठति किंचन ।। ६४ ॥ इतः शाखापुरे सूर-इत्यस्ति पशुपालकः ॥ वक्षःपुबास्यदेशेषु । पांडुस्तस्यास्ति या उगी ॥६५॥ वयं तस्याः शरीरे स्मो । निवज्ञः पूर्वकर्मणा ॥ तावत्कालं ततस्त्वं तां । चारयस्व तृणादिन्निः ॥ ६६ ।। चंदनाद्यं स्वदेहस्यो-धर्तनं जलमिश्रितं ॥ देयं तस्यै वयं प्रीता । नविष्यामस्ततो नृप ।। ६७ ॥ ततः षण्मासपर त्वं सुवर्णसमद्युतिः ॥ वहुकालं निजं राज्यं । पाता पार्श्वप्रनावतः ॥ ६ ॥ इत्युक्त्वा नूप- ति तेऽय । क्वचिजग्मुरलक्ष्यतां ॥ सोऽपि प्रबुद्धः स्वं देह-मपश्यझ्याधिवर्जितं ॥६ए ॥ च कार नगरस्यांतः। प्रशांतोपचो नृपः ॥ महोत्सव महादाना-नंदिताशेषमानवं ॥ ३०॥ त. ए॥ For Private And Personal use only Page #494 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५० ॥ www.kobatirth.org दैव निजनाम्ना सा - जयं ग्राममुत्तमं । निवेश्य पार्श्वनाथस्य । प्रासादं निरमापयत् ॥ ७१ ॥ शासने पार्श्वनाश्रस्य । दशग्रामसमन्वितं ॥ तमवान्नूप तिग्रम- मर्च कांश्च न्ययोजयत् ॥१२॥ स्वयमान यत्तत्र । त्रिसंध्यं जिननायकं । तत्प्रनावाच्च तदे । श्रियो वृद्धिं समासदन || ॥ ७३ ॥ तामजां तत्र चानीय । व्याघ्युक्तविधिना विभुः । तावत्कालं स कालो-पालयद्वान्यपोषणैः ॥ ७४ ॥ इतः सौराष्ट्रनूपाल - कुलजो गिरिदुर्गतः । पुरादेत्य वज्रपाणि - गोंत्रिणेऽस्मै मुदा मिलत् ॥ ७५ ॥ श्रजयोऽप्यतुलमीत्या | बहुवेशादिदानतः ॥ श्रमानयदमुं तीर्थ - इयशास्तारमुच्चकैः ॥ ७६ ॥ अथाग्रहाद्दज्ज्रपाणेः । प्रणुन्नश्चातिक्तिनिः ॥ गिरिनार गिरौ नेमि - मनमघुनंदनः ॥ ॥ ७७ ॥ ततोऽर्चितः पुनस्तेना - जयोऽजयपुरे निजे || अनमत्पार्श्वपादाज-मत्यजं पंकशोपणतू || ७ || इतः कश्चिन्मुनिर्ज्ञानी । तत्रागाछंदितुं जिनं ॥ नत्वा तं नूपतिस्तस्या-पूउन्मादात्म्यमुज्ज्वलं ॥ ७ ॥ मुनिरप्याह भूमीश । प्रभावः कोऽत्र कथ्यते || प्रत्यकल संदेग्धि । को वस्तुनि विदुग्धधीः ॥ ८० ॥ चिरप्ररूढा अपि ते । व्याधयो नेशुरंगतः ॥ श्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥४। Page #495 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५? ॥ www.kobatirth.org स्यादर्शनमात्रेण । प्रतिमाया जगद्विजेोः ॥ ८१ ॥ तत्सर्वाणि कुटानि । नेत्रास्यजवरोत्रवाः ॥ परेऽपि रोग यास्यति । सर्वेषां पश्यतां जिनं ॥ ८२ ॥ शाकिनीभूतवेताल-रको यpraar अपि ॥ उपसर्गाः प्रयास्यति । श्रीपार्श्वस्मरणादपि ॥ ८३ ॥ कालज्वर विषोन्मादसन्निपातमुखा श्रपि ॥ यास्यति दोषा विलयं । तीर्थेऽत्र जिनसेविनां ॥ ८४ ॥ विद्यालक्ष्मीसुतसुख-कलत्राद्यनिलापिलां ॥ सर्वेऽपि कामाः सत्स्यंति | ध्यानादत्र जगङ्गुरोः ॥ ८५ ॥ यच्च वर्षशतातीतं । तद्धिंवं तीर्थमेव हि ॥ इदं तु वर्षाणि । स्वर्गाब्धौ पूजितं सुरैः ॥ || ६ || तदस्य दर्शनादेव । पापशांतिर्भविष्यति ॥ अत्र दानानि दत्तानि । फलं दास्यंति चाधिकं ॥ ८७ ॥ इत्युदीर्य मुनिस्तस्य । तीर्थस्य महिमां नृशं ॥ नतो भूपतिना वेगा - ययौ व्योमन्यलतां ॥ ८८ ॥ मासावधि तत्रैव । स्थित्वाऽजयमदीपतिः ॥ वज्रपाणिनतः सिद्धि - गिरौ जिनमथार्चयत् || ८ || स्नात्रपूजादिकं कृत्यं । शकोत्सवमहाध्वजौ ॥ व्यधात्तत्र महीजानिः । स्वजन्म सफलं सृजन् ॥ ७० ॥ पुनः स्वराज्यमासाद्यो - नृत्य धर्मं जिनोदितं ॥ प्रां Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only मादा० ॥४१॥ Page #496 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५२॥ www.kobatirth.org ते व्रतधरः स्वर्ग - मवापाजयन्नूपतिः ॥ १ ॥ तस्य ज्येष्टसुतोऽनंत-रथोऽनूतनाक् परः ॥ पृथ्वी जिवो राजा । ततो दशरथोऽभवत् || २ || चतस्रो बल्लनास्तस्य । कौशल्या के - कात्मजा ॥ सुमित्रा सुमना चेति । मूर्त्तिमंत्य इव श्रियः || ३ || अन्येयुर्गजसिंडु-सूसूचितं ॥ सूत सूनुं कौशल्या । रामं पद्मं च नामतः ॥ ए४ ॥ स्वनैस्तथेनसिं- वार्धिश्री वह्निनास्करैः । सुमित्रा लक्ष्मणं चाथा - सूत नारायणं च तं ॥ ए५॥ सुस्वप्नोपस्थितं शांत । जर केकयात्मजा । सुषुवे सुप्रजाप्युच्चैः । शत्रुघ्नं नाम नंदनं ॥ ए६ ॥ विद्याविनयसंपत्रैश्चतुर्निश्वतुराशयैः ॥ दानाद्यैर्धर्म इव । तै रैजे तनयैर्नृपः ॥ ए७ ॥ यश्रा मिथः स्नेहपरौ । पद्मनारायणौ तथा ॥ अभूतामवियुक्तौ हि । शत्रुघ्ननरतौ मिश्रः ॥ ए८ ॥ इतश्च वासवकेतु - विपुला कुक्षिजो नृपः ॥ हरिवंश्यो मिथिलायां । पुर्यासीजनका निधः || || तस्य जाया विदेदेति । सुस्वप्रमुदिता ततः ॥ असूत पुत्र पुत्रं च । युगपद् द्योaaja || १०० ॥ साधर्मतः पिंगलारूपो । देवः प्राग्जन्मवैरेतः ॥ तत्रैत्य तं युग्मजात-महरत्तनयं रयात् ||१|| पुनः संजात कारुण्यो । भूषणैः कुंमलादिनिः ॥ तं नूपयित्वा वैताढ्ये । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४५२ ॥ Page #497 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८३ ॥ www.kobatirth.org वनेऽमंद मुमोच सः ॥ २ ॥ रथनूपुरपूः स्वामी । ततश्चंश्गतिः खगः ॥ तमासाद्य पुष्पवत्याः स्वपतन्याचार्पयन्मुदा ॥ ३ ॥ अथैव तनयो जातो । घोषला मित्यसावपि ॥ जाममत्वान्नामास्य । जामंडल इति व्यधात् ॥ ४ ॥ लाब्यमानो नृशं चंद-गतिना तत्र सोर्नकः ॥ पुपवत्या च संप्राप । क्रमादृद्धिं सुरडुवत् ॥ ए ॥ इतश्च जनकः पुत्र- मपश्यन् सर्वतोऽपि हि ॥ क्रमाद्दिशोकः सीताख्यां । सुतायाः प्रददावपि ॥ ६ ॥ संपूर्णयौवनां दृष्ट्वा । वराही तां सुतां नृपः ॥ नामऊहरचिंताब्धौ । स्वयंवरणवेमया ॥ ७ ॥ इतव मातरंगाया। लेबा दे - त्या इव क्रुधा ॥ जनकक्ष्मामुपाचैषु - धर्मस्थान जनार्दनाः ॥ ८ ॥ तं वृत्तांतं दशरथा - याख्यदूदूतैः स सौहृदात् ॥ रामो युयुत्सुं पितरं । निषिध्यागात्स्वयं रणे || ९ || रामे रणप्रणयिनि । प्रणेत्सुः परपार्थिवाः ॥ तरणेः किरणे स्थातुं । नालं तिमिरसंचयाः ||१०|| हृष्टस्ततः सजनको । रामं स्वपुरमानयत् ॥ सीतां च स्वसुतां तस्मै । दातुमैहत् संमदात ॥ ११ ॥ इतस्तत्रागतं पिंग - केशं च उत्रिकाधरं । जीवणं नारदं प्रेक्ष्य । सीता जीतानशत्कलात् ॥ ॥ १२ ॥ ततस्तुमुलकारिएयो । दास्यस्तं कोपकश्मलाः ॥ धृत्वा कंठे शिखायां च । गृहाड़ा 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥४५३ ॥ Page #498 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४४ ॥ www.kobatirth.org ग् निरवालयन् ॥ १३ ॥ नारदर्षिस्ततः कुछ - स्तद्रूपं सत्पटेऽलिखत् ॥ दर्शयचंगतिसुतनामंगलाय च ॥ १४ ॥ सोऽप्यजानन्निजां सीतां । स्वसारं कामविह्वलः ॥ तस्यावुनिचित्तः सन् । मीनवत्स्तोकवारिणि ॥ १५ ॥ अथ चंदगतिर्ज्ञात्वा । सुतेोगनिबंधनं ॥ सीतां चपलगतिना । जहार जनकं डुतं ॥ १६ ॥ प्रीत्याय तं चंगति-रुक्त्वा सीतामयाचत । सोऽप्याह रामाय मया । सा दाशरथये ददे ॥ १७ ॥ ततचंगतिः प्रोचे । मया त्वं स्नेहवृ६ ॥ श्रानीय याचितः कन्यां । क्षमस्तां हर्तुमप्यहं ॥ १८ ॥ वज्रावर्त्तार्णवावर्ते । धनुषी देवताये ॥ तथापि रामो मत्सूनु-र्वारोप्य परिशेष्यति ॥ १९ ॥ अंगीकृत्येति जनको - ऽप्य येत्य च पुरी निजां ॥ श्रमुच धनुषी तत्र । कारयित्वा च रूपं ॥ २० ॥ प्रत्येकाकारणैः प्रौढ - हर्षाददमहं पुरा || गमिष्यामीति तत्रैयु - नूचराः खेचरा अपि ॥ २१ ॥ जामंगलयुतस्तत्रा - गमन्चंग तिर्नृपः ॥ विद्याधरास्तथान्येऽपि । समंतात्समुपागमन् ॥ २२ ॥ चतुर्भिरावृतः पुत्रै - रामादिनिरुदारमुत् ॥ तत्राययौ दशरथो । राजाप्यन्यैर्नृपैः समं ॥ २३ ॥ यथावर्जनया सर्वे । भूभुजो जनकेन ते । मानितास्तु विशेषेण । रामादीनां गुरुर्नृपः ॥ २४ ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ४९४॥ Page #499 -------------------------------------------------------------------------- ________________ Shin Maha Acharya Si Kagayanmandit www.kobatirtm.org Jain Aradhana Kendra शत्रंजय माहा DAET यथास्थानस्थितैनूपैः । सुदिनेऽय दिनोदये ॥ सुवेषा सुविमानेन । सीता मंझपमाविशत् ॥ ॥ २५ ॥ अथ नूपकुमारास्ते । खेचराश्च बलोहताः ॥ असमा धनुदि-ऽप्यस्य॑ग्वदनांबुजाः ॥२६॥ इतश्च लीलया रामो । मंचादुत्तीर्य पाणिना || धनुर्जग्राह चक्रे चा-धिज्यं निष्ठुरनिःस्वनं ॥ २७ ॥ पुष्पवरैः समं तस्य । कंठे चिष जानकी ॥ वरमालां जनैश्चक्रे । दर्षात्कोलाहलो महान् ॥ २ ॥ अनामयल्लाहमणोऽपि । हितीयं धनुरुच्चकैः ।। अष्टादश निजाः कन्या । ददुस्तस्मै च खेचराः ॥ए । विवाहः सुदिने राम-सीतयोरप्यथान्नवत् ॥ नपयेमे च नरतो । नशं कनकनूपजां ॥ ३० ॥ चतुर्निस्तनयः सा । ययौ दशरथो निजां ।। पुरीम। न्ये च जनका-नुमताः प्रकृतोत्सवं ॥ ३१ ॥ तैः समं तनयैरुय-विक्रमः सागरांबरां ॥रामादिनिर्दशरथः। शशासानन्यशासनः ॥ ३२ ॥ अपरेद्युजिनस्नात्र-पयो दशरथो नृपः॥ सुमित्रायै कंचुकिना। महिप्यै प्रजिघाय सः॥ ३३ ॥ अन्यासामपि राजीनां । दासीनिः प्राहिणोन्मुदा ॥ तास्तारुण्याद्ययुः शीघ्रं । तच तानिश्च वंदितं ॥ ३४ ॥ वृश्त्वानामतं शी ५॥ For Private And Personal use only Page #500 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४०६ ॥ www.kobatirth.org | तमज्ञात्वापि सातुरा || मानभंगजयात्कंठे । सुमित्रा पाशमक्षिपत् ॥ ३५ ॥ संज्ञाविता न प्रथम - मर्हत्स्नात्रांनसेत्यहं ॥ सुमित्रां कुपितां मत्वा - तुनयाय नृपो ययौ ॥ ३३ ॥ तयावस्थां च तां वीक्ष्य। चंगे किं कुरुषे ह्यदः ॥ वदन्निति नृपः पाशं । चिवेदांके च तां न्यधातू ॥ ३७ ॥ तदा कंचुकिनं प्राप्ते । स्नात्रांनः सहितं नृपः ॥ जगौ किं मंदमायासीत् । सोStotrवतः || ३८ || लालाजालकरालास्यं । पलितं मंदगामिनं ॥ कंपमानं स तं दृट्वा | मनस्येवं व्यचिंतयत् ॥ ३५ ॥ पतगृहमिवासाध्य - मर्धोन्मूलित वृक्षवत् ॥ स्थिरीक न शक्तोऽत्र । कोऽपीदृक्षं कलेवरं ॥ ४० ॥ ममापि यावदस्त्येत - हरीरं न जराहतं ॥ तावदात्मार्थमाधातुं । यतिष्ये किं सुखैः परैः ॥ ४१ ॥ चिंतयित्वेति भूपालः । पुनरास्थानमेत्य च ॥ कियत्कालमतिक्रम्या - न्यदा नेतुं मुनिं ययौ ॥ ४२ ॥ यावन्नत्वा मुनिं राजा । निवसाद तदग्रतः । तावन्नामंरुलोऽप्यागा - विद्यानृतत्र संमन् ॥ ४३ ॥ मुनिर्ज्ञान निधिर्धर्मं । सर्वशर्मनिबंधनं ॥ शशंस पुंमरीकस्य । माहाम्यमपि निर्मलं ॥ ४४ ॥ नामंकलो मुनेः श्रुत्वा । सीतायां युग्मजाततां ॥ निजस्येत्यान For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ४९६ ॥ Page #501 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रजय मत्तां स । ददावस्मै च साशिषं ॥ ४५ ॥ नामंमलोपरोधन । ततो दशरथो नृपः॥ स्वज- माहाण Y म सफलं कर्तुं । प्रतितीर्घमथाचलत् ॥ ४६ ॥ चतुर्तिस्तनयैर्युक्तो । मंगलीकेन्यराणकैः ॥ ॥ - यचन् पंचविधं दान-मर्जयत्सुकृतं नृपः ॥ ७॥ ततो देवालयन्यस्त-जिनपूजनतत्परः॥ स्थाने स्थाने पुरे चैत्य-मानमन् स ययौ पथि ॥ ४ ॥ क्रमाछ@जये शैले । स ननाम जि-) नेश्वरान् ॥ तत्रोच्चैः कारयामास । प्रासादं च नराधिपः ॥ ४ ॥ तत्रान्यर्च्य गुरून नक्त्या। ददद्दान यथाविधि ॥ श्रीसंघसहितः शैला-नरेशोऽवततार च ॥५०॥ तश्चप्रजासाख्ये। पत्तने जानकी जिनं ॥चंझनं नव चैत्ये-स्थापयत्कारिते स्ययं ॥५॥ तं प्रतिष्टाप्य चानर्च । गुरूंश्च प्रत्यलानयत् ॥ सतीशतस्तुता सीता-व्यधात्तीर्घ प्रनावनां ॥ ५५॥ ततो रै वतके शैले । नेमिमानर्च भूपतिः ॥ दत्वा दानं सुपात्राय । तीर्थो ज्ञरमचीकरत् ॥ ५३ ॥ पर वीक्ष्याश्रो बरटं शैलं । कैकेयी तत्र सोत्सुका ॥ जगाम पत्यनुमता। साई रामादिसूनुनिः ॥3॥ ॥ ५५ ॥ तत्रासौ नेमिनश्चैत्ये | कारिते बरटेन सा ॥ महोत्सवं व्यधावत्या । ददौ दानं तथार्थिषु ।। ५५ ॥ तदेव जर्जर किंचि-चैत्यमालोक्य सार्तिता ॥ सकीचकार कैकेयी । नेमिय For Private And Personal use only Page #502 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ४८ ॥ www.kobatirth.org चास्थापयन्मुदा ॥ ५६ ॥ सा तत्रापि महातीर्थ - कर्तव्यं निरमापयत् ॥ तस्या नाम्ना च ततीर्थं । पप्रथेऽपायनाशनं ॥ ५७ ॥ ढंकायां च पुरि प्रोचैः । कौशल्या वृषनमनोः ॥ संस्थाप्रतिमां चैत्ये । गुरुणा प्रत्यतिष्टिपत् ॥ ५८ ॥ मनाविनी सुप्रनाथ । शांतिचैत्यं महोन्नतं । वल्लभ्यां कारयामास । प्रतिष्टायामहं तथा ॥ ५७ ॥ रामः कांपिल्यन गरे । वामनाख्ये च लक्ष्मणः ॥ कारयामासतुस्तुंगौ । प्रासादौ परमार्हतः || ६ || अन्यैः कुमारैः सामंतैhaiकैश्व क्तिः || जामंमलेन चैत्यानि । कारितान्यर्दतां तथा ॥ ६१ ॥ निर्माय यात्रामिति । सर्वतीर्थेषु भूपतिः ॥ पुनः स्वपुरमापेदे । महोत्सवमयं मुदा ॥ ६२ ॥ नवोदि नो नृपतिः | सनामेत्य च तान् सुतान || राज्यायाकारयत्प्रीत्या । प्राप्य तेऽप्यानमन् विभुं || ६३ || कूटपेटाथ कैकेयी | विज्ञायावसरं तदा | पूर्वदत्तौ वरौ नूपं । प्रार्थयामास शक्तितः ॥ ६४ ॥ राज्यं मत्सूनवे देहि । चतुर्दशसमाः पुनः ॥ रामोऽरण्ये प्रवसतु | लक्ष्मन समं नृप ॥ ६५ ॥ कालवज्रपाताज-मिति श्रुत्वा वचो नृपः ॥ मुमूर्ख च लब्धसंज्ञस्तस्थावुद्दिग्रमानसः ॥ ६६ ॥ ज्ञात्वा राम्रो नर्मस्ततं । ससीतालक्ष्मणो डुतं ॥ तदैव वन For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ४५जना Page #503 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।।४।। www.kobatirth.org वासाया-चलल्लोकानुमोदितः || ६ || देहयष्टिर्विना मूर्ध्ना । मुखश्रीर्नासया विना ॥ दृग्विना तारया वल्ली । विना पत्रेण शाड्वला ॥ ६८ ॥ विजला सरसी चैत्य-शिलाका देववर्जि|| विद्या निरधिदेवla | गुदेव हरिवर्जिता || ६‍ || द्यौरनकैरमयी - रेखिता चित्रपंक्तिवत् । यथा तथा गतश्रीका - ऽयोध्यानूज्ञमवर्जिता ॥ ७० ॥ ॥ 1 इतः स्वराज्ये जरतं । संस्थाप्य शुचिमानसः ॥ सत्यनूतेर्मुनेः पार्श्वे - ऽगृहीद्दशरथो व्रतं ॥ ७१ ॥ कांतारवर्त्ती रामोऽथ । गंजीरां तटिनीं डुतं ॥ उत्तीर्य वटवृक्षाधो । निषपोलक्ष्मणं जगौ ॥ ७२ ॥ देशोऽयमधुनैवानू - इसः कस्यचित्रयात् ॥ यद्वृक्षाः सरसा एते । सान्नानि च खलान्यपि ॥ ७३ ॥ ब्रुवतोश्च तयोरित्यं । नरः कश्चिदुपाययौ ॥ रामः पप्रछतं देशो - इस हेतुमुदारगीः ||१४|| सोऽप्याख्यत् सिंहकर्णोऽत्र । राजा देवं जिनं गुरुं ॥ विना च सामन्य स । नानमन्नियमोज्ज्वलः ॥ ७५ ॥ तस्य तं नियमं श्रुत्वा । राजा सिंहोदरः क्रुधा ॥ तमन्यषेणयत् सोऽय । नंष्ट्रा दूरं ययौ जयात् || ६ || देशोसनिमित्तं तत् । श्रुत्वा सौमित्रियतं ॥ तं तत्र पद्मो शक्। प्रत्यतिष्ठिपदादरात् ॥ ७७ ॥ इतोऽन्यत्र गते रा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० []UUU Page #504 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Ganand शत्रंजय माहा ॥५०॥ मे । विद्याधरमुनी शुन्नौ ॥ व्योम्रोऽवतीर्णी सत्या । सीतया प्रतिलानितौ ॥ ७० ॥ ववृ- पुर्देवता गंध-पयस्तत्र कृतादरं ॥ जटायुराययौ गंध-माघ्रातुं पकिराट् त्वरं । उए ॥ धर्मोपदेशमाकर्य । तयोः श्रमणयोर्वरं ।। जातजातिस्मृतिस्तस्थौ। जटायुरनुजानकिं ॥ जिनधर्मस्थिरीकारं । कृत्वा तेषां महामुनी ॥ जग्मतुव्योमयानेन । वैदितुं शाश्वताहंतः॥२॥ रकोहीपेऽय लंकायां । विहरत्यजिते जिने ॥ वनवाहन इत्याख्यो । रनोवंशेऽनवन्नृपः राकेशै ददौ नीम-स्तस्मै स्वस्याग्रजन्मने ॥राक्षसी नाम विद्यां त-कोवठास्ततोऽनवत् ॥ ३॥ महारदास्तु तत्सूनु-र्जिनपादानषट्पदः ॥ तत्सूनुस्तु देवरक्षाः । प्रव्रज्य च शिवं ययौ ।। ७८ ॥ गतेष्वेवं नरेईषु । रहोवंशेऽत्र नूरिषु । श्रेयांसतीर्थेऽनूत्कीर्तिधवलो राक्षसेश्वरः ॥ ५ ॥ तदा च वैतादयगिरेः । श्रीकंठं नाम खेचरं ॥ प्रीत्या स च समानाय्य । कपिहीपे न्यवासयत् ॥ ०६ ।। योजनत्रिशतीमाने । तत्र किष्किंधपर्वते ॥ कि- किंधा नाम तज्ञज-धानीपूरुत्तमानवत् ॥ ७ ॥ वानरहीपचिह्नन । नरास्तत्र चकासिरे ॥ क्रमादसाधयन विद्यां । वानरांगत्वकारिणी ॥ ७ ॥ श्रीकंवतो वजकंवा-दिष्वतीतेषु नूरिषु ॥५॥ For Private And Personal use only Page #505 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५०१ || www.kobatirth.org ॥ मुनिसुव्रततीर्थेऽभूद् | घनोदधिरथो नृपः ॥ ८ ॥ लंकापुर्यामपि तदा । तमित्केशो ऽनवनृपः ॥ स्नेहस्तयोरपि तदा | पूर्वववृते घनः ॥ ५० ॥ किष्किंधायां घनोदधि - सूनुः किकिंधिरित्यनूत् ॥ लंकायां च तमित्केशात् । सुकेशाख्यश्च भूपतिः ॥ ५१ ॥ विद्याधराधिनाथेना- शनिवेगेन निर्जितौ ॥ पाताललंकां ययतु-लेका किष्किंधनायकौ ॥ ९२ ॥ तत्र पातालकायां । सुकेशस्यापि सूनवः || इंझण्यामभवन्माली । सुमाली माल्यवानपि ॥ ९३ ॥ श्रीमालायां तु aai - बभूवतुरात्मजौ ॥ नाम्नादित्यरजा रुक-रजाश्चेति महाभुजौ || ४ || नित्यार्दद्यात्रा मेरो - र्निवृत्तो मधुपर्वते ॥ निधाय किष्किंधपुरं । तस्थौ किष्किं - धपार्थिवः ॥ ९५ ॥ सुकेशस्य सुताः क्रुछा । लंकायामेत्य ते त्रयः ॥ निर्घातमा निवेग-नृत्यं जघ्नुः स्ववैरतः ॥ ९६ ॥ माली तत्रानवाजा। किष्किंधायां तु भूपतिः ॥ बभूव चादित्यरजाः । स्नेह आसीत्तयोरपि || ७ || सदस्रारनृपस्याथा - शनिवेगांगजन्मनः ॥ जार्यायां चित्र सुंदर्या-मिं नामासुतोऽनवत् ॥ ए८ ॥ इ: स ईवल्लोक-पालानस्थापयन्निजान् । पुनः पातालंका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥५०१ ॥ Page #506 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५०॥ यां । कपीन रहांसि च न्यघात् ॥ ए ॥ सुमालिनस्तिष्टतोऽनू-नत्र रत्नश्रवाः सुतः ॥ त- माहाण स्य साधितविद्यस्य । प्रियासीकैकसीति च ॥ २० ॥ शतयोजनविस्तारा । सप्तप्राकारवेष्टि-4 ता ॥ अष्टधारशता संका-पातालेति प्रकीर्निता ॥१॥ तयोः सूनुस्ततो हार-नवरत्नानुबिबनात् ॥ सत्याख्यार्यो दशमुख । इत्यासीदतिधर्मदः ॥२॥ कुलकर्णसूर्पणखे । बिनीषणमथापि सा ॥ कैकसी सुषुवेऽपत्या-त्येवं हि क्रमयोगतः ॥ ३ ॥ मातुर्मुखाद् विन्यस्ते । श्रुत्वा तादृक् परानवं ।। नीमारण्यं त्रयोऽप्यापु-विद्यासाधनहेतवे ॥ ३ ॥ विद्यासहस्रमतुसं। दशग्रीवस्य चानवत् ।। कुलकर्णस्य ताः पंच । चतस्रश्चापरस्य तु ।। ४ ॥ हेमवत्याः कुक्षिजातां । खचरेशमयात्मजां ॥ नपयेमे दशास्योऽय । नाना मंदोदरीस्त्रियं ॥५॥ षट्सहस्राः खेचरेद-सुताश्च दशकंधरः ॥ अन्याश्चोदवहत्याप्ताः । स्वयं तणरंजिताः ॥ ६॥ म-) होदरनृपस्याथ । तमिन्मालां सुतां वरां ॥ नपायत कुलकर्ण-स्तमिन्मालामिवांबुदः ॥ ७॥ ॥५॥ वीरविद्यानृतः पुत्री । नामतः पंकजश्रियं ॥ पर्यणैषीत् सुहर्षेण । पित्रादेशाहिनीषणः ॥ ॥॥ अथ शक्रजितं मेघ-वतं च तनयावुनौ ॥ अजीजनच्छुन्ने लग्ने । राशी मंदोदरी क्र. For Private And Personal use only Page #507 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥८३॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir मात् ॥ ए ॥ इतो वैश्रवणं जित्वा । विद्यानृतक सेवकं ॥ दशास्यः स्वपुरी लंकां । पुष्पकेन समासदत् ॥ ॥ १० ॥ शक्रनृत्यं यमं जित्वा । जंत्वा च नरकानसौ || प्रादित्यरजसेऽदत्त । किष्किंधां सुहृदे पुरी || ११ || नवमृकपुरं कृत्वा । स रुक्षरजसे ददौ । श्रादित्यरजसश्वासी-हाली नाम सुतो बली ॥ १२ ॥ सुग्रीव इति चान्योऽनू - छीक्रमी तनयोऽनूतः ॥ कन्या कनीयसी तस्य । श्रीप्रजेति च नामतः ॥ १३ ॥ अभूतामृरजसो ऽप्युजौ भुवनविश्रुतौ ॥ कांतायां हरिकांतायां । नलनीलान्निधौ सुतौ ॥ १४ ॥ श्रादित्यरजाः कृत्वा । राज्येशं वालिनं सुतं । युवराजं च सुग्रीवं । स्वयं तु जगृहे व्रतं ॥ १५ ॥ श्रथ सूर्पणखां हृत्वा । जित्वा चंदरं नृपं ॥ श्रादित्यरजसः सूनुं । श्वभ्रलंकां खरोऽग्रहीत् ॥ १६ ॥ गतक्रोधो दशग्रीवो । मंदोदर्युक्तितः खरं ॥ सदूषणं तत्र राज्ये । न्यधाद्यामिपतिं स्वयं ॥ १७ ॥ मृते चंशेदरे जा- राधेति स्थिता वने ॥ श्रजीजनद्विराधाख्यं । नंदनं गुणभाजनं ॥ १८ ॥ श्रुत्वैकदा वलिनं । वालिनं वानरेश्वरं || दशास्यो सहमानः सन् । दूतेनाकारयद् डुतं ॥ ११७ ॥ विना 1 For Private And Personal Use Only मादा० ॥ ५०३ ॥ Page #508 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय हैतं परं कंचि-दनमंतं च वालिनं ॥ श्रुत्वा महता सैन्येन । दशास्योऽप्यन्यषेणयत् ॥ ३०॥ माहाण युध्ध्वास्त्रैर्वहुन्निाली । प्रक्षिप्य करकोटरे ॥ सचंहासं लंकेशं । बभ्राम चतुरार्णवीं ॥१॥ ॥५४॥ मुक्त्वा च रावणं सद्यो। वाली वैराग्यमालितः ॥ स्वराज्ये न्यस्य सुग्रीवं । प्रव्रज्यामाददे स्वयं ॥ २२ ॥ सुग्रीवो दशकंगय । श्रीप्रनां प्रददौ तदा ॥ चंदरमि वालिपुत्रं । यौवराज्ये न्यवेशयत् ॥ २३ ॥ वैताढ्याझै रत्नवती-मुछोटु चलितस्य खे ॥ चस्खले रावणस्याष्टा-पदो यानमन्यदा ॥ २४ ॥ यानस्खलनहेतुं स । मार्गयस्तत्र वालिनं ॥ प्रतिमास्थं स्तंन्नमिव । निश्चलं पश्यतिस्म च ॥ २५ ।। अद्याप्यसौ मयि क्रोधी । दलन व्रतवेषनृत् ॥ सशैलमेनं तदहो । केप्स्यामि लवणांबुधौ ॥ २६ ॥ इत्युक्त्वा रावणः पृथ्वी । विदार्याधो गिरेरथ ।। प्रविश्यास्मरदस्मेर-स्मयो विद्याः सह-" का स्रशः ॥ २७ ॥ त्रुटत्रुटद्ग्रावसंधि । ऊलतविति सागरं ॥ नन्नांतनूतसंन्नार-मुद्दधार स प- ॥४॥ वतं ॥ ॥ श्राः कथं मयि मात्सर्या-दयं तीविनाशकृत् ।। निःसंगोऽप्यस्य शिक्षायै । दर्शयामि बलं मनाक् ॥ शए । ध्यात्वेति वामचरणां-गुष्टाग्रेण मुनीश्वरः ॥ अष्टापदार्मू म For Private And Personal use only Page #509 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Shri Kailassagar Gyanmandir www.kobatirtm.org माहा शत्रंजय J ॥५॥ नं । वाली किंचिदपीयत् ॥ ३० ॥ रावणः संकुचजात्रो । वमधुधिरपंकिलः ॥ तदैव दीनव- श्वं । रावयन् विरराम सः ॥ ३१ ॥ तस्य चारटनं दीनं । श्रुत्वा वाली कृपापरः॥ विररामाशु मत्कर्म । शिक्षामात्रं न तु क्रुधा ॥३२॥ निःसृत्य दशकंगोऽपि । कमयित्वा च वालिनं ॥ नरतेशकृते चैत्ये । जगाम जिनमचितुं ॥ ३३ ॥ सांतःपुरो जिनं नक्त्या । पूजयामास सोऽष्टया ॥ समाकृष्य स्नसातंत्री-र्भुजवीणामवादयत् ॥ ३० ॥ धरणेश्च तदायात-स्तनक्याहृष्टमानसः ॥ अहगान गृगतं तं । व्याजहार वरं वृणु ॥ ३५ ॥ अर्हत्सु नक्तिरेवास्तु । ममेत्युक्ते स रहसे ॥ अमोघविजयां शक्तिं । दत्वा विद्याश्च निर्ययौ ॥ ३६ ॥ तीर्थनाथानमस्कृत्य । नित्यालोकपुरे गतः ॥ व्युह्य रत्नावली संका-माजगाम च रावणः॥ ३७॥ आसाद्य केवलं वाली । घातिकर्मयादथ ॥ सुरासुरैः कृतोपास्तिः । पदमव्ययमासदत् ॥ ॥ ३० ॥ विद्यानुज्ज्वलनशिख-सुतां तारानियां वरां ॥ साहसगत्यर्यमानां । सुग्रीवः परि- जीतवान् ॥ ३९ ॥ तारायां रममाणस्य । सुग्रीवस्य बन्नूवतुः॥शवंगदजयानंदा-जिधानी तनयौ वरौ ॥ ४० ॥ स साहसगतिस्तारा-वंचितो हिमवजिरौ । गत्वा साधयितुं विद्याः । ५ ॥ ४ For Private And Personal use only Page #510 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रंजय माहाण ॥५०॥ पारेने हृदि तां स्मरन् ॥ १ ॥ इतश्च रावणो विद्या-धरैः खरमुखैर्वृतः॥ सुग्रीवेणापि वै- ताढ्ये । जेतुं शक्रमथाचलत् ॥ ४२ ॥ अथानर्च जिनं रेवा-तीरे तझारिवारिजैः॥ दशाननो रत्वपीठे । स्थापयित्वातिनक्तिमान ॥ ३ ॥ ततो ध्याननिलीनस्य । दशास्यस्य कणादपि ॥ अकस्माक्षरिपूरेण । जिनपूजा व्युदस्यत ॥ ४ ॥ क्रुऽअ दशमौलौ शक् । कश्चिहिद्याधरोऽवदत् ॥ स्वामिन्माहिष्मतीनाथः । सहस्रांशुर्जलप्लुतौ ॥ ४५ ॥ संरोधाधारिणो मोक्षादपि ते क्रोधकारणं ॥ अस्त्यात्मरतनपालैः । स्त्रीनिश्च श्रितसनिधिः ॥ ४६॥ ॥ श्रत्वा तत्कुपितो मंक्षु । राक्षसांस्तऊयाय सः ॥ प्रजिघाय द्रुतास्तेना-जग्मुस्ते चोपरावणं ॥ ॥ ७ ॥ रावणोऽपि स्वयं गत्वा । सहस्रांशुं बलेन सः ॥ जित्वानयामास निज-शिविरे तुमुलोधुरे ।। ४७ ॥ यावद् हृष्टः सन्नायां स । निषप्लस्तावदंबरात् ।। तत्रायातो मुनिः कश्चिज्ञवणेन च पूजितः ॥ भए ।। मत्सूनुरयमित्युक्ते । मुनिना शतवाहुना ॥ तं मुमोच दशा- स्यः श्राक् । जग्राह च स तु व्रतं ॥५०॥ ततो नारदवाक्येन । मरुत्तनृपतेः ऋतुं ॥ हिंसामयं दयाशीलो । दशकंगे न्यवारयत् ६॥ For Private And Personal use only Page #511 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५०॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir ॥ ५१ ॥ दुर्लघन गरे - दिक्पालं नरकूवरं ॥ जेतुं ययुः कुंजकर्ण-मुखा रावणशासनात् ॥ ५२ ॥ आशाली विद्यया वह्नि-मयं वप्रमथ व्यधात् ॥ स्वपुरे योजनशत-प्रमाणं नलकूबरः ॥ ५३ ॥ अशक्तास्तं दृष्टुमपि । कुंजकर्णादयश्च ते । एत्य विज्ञपयामासू - रावणाय कथंचन ॥ ५४ ॥ सानुरागा दशास्याय । नलकूबरपत्न्यथ ॥ स्वयमेत्योपरंज्ञाख्या । विद्यामाशालिनीं ददौ ॥ ५५ ॥ संहृत्य विद्यया वह्नि - प्राकारं दशकंधरः । जग्राह दुर्लधपुरं । चापञ्चक्रं सुदर्शनं ॥ ५६ ॥ तत्रैव तत्पुराधीशं । स्थापयित्वाथ तत्प्रियां | परस्त्री मित्यभुक्तां चा-यामास दशाननः ॥ ५७ || ततोऽपि रावणः सैन्यै-वैताढ्ये रथनूपुरं ॥ वेष्टयामास तत्स्वामी | कोपादिशेऽप्यढौकत ॥ ५८ ॥ किमेनिर्मारितैः सैन्यै-रावयोरेव वैरतः ॥ युक्तं युद्धमिति प्रोच्य । रावणः शक्रमाह्वयत् ॥ एए ॥ तावुजौ कुंजरारूढौ । विद्यास्त्रचयवर्षिणौ ॥ श्रभूतां नकंप्राय । स्वर्गिणामपि जीतिदौ ॥ ६० ॥ ग्लको रावणः स्वेना- उत्पत्यैरावणं ययौ ॥ वध्ध्वा चैं पुनः स्वेन - माजगाम जयोर्जितः ॥ ६१ ॥ ततो राक्षससैन्येऽनू - तुमुलो जयशालिनि ॥ म्लानिमाप च विद्यानृत् सैन्यं जयविपर्ययात् ॥ ६२ ॥ ततो निवृत्य लंकायां । ग For Private And Personal Use Only माहा० १५०७ ॥ Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शत्रुंजय एमा www.kobatirth.org तो राक्षसनायकः ॥ चिक्षेप शक्रं कारायां । पंजरे पहिलं यथा ॥ ६३ ॥ सलोकपालो नत्वा । सहस्रारो दशाननं ॥ ययाच पुत्रनिदां सो ऽप्याख्यत्तनियाहृतः ॥ ६४ ॥ यद्यसौ मत्पु नित्यं । तृणकाष्टादिवर्जितां ॥ कृत्वानिर्विचेच जलैः । पुष्पैरापूजयत्यपि ॥ ६५ ॥ एवंविधानि कर्माणि । कुरुते तद्विमुच्यते ॥ अंगीकृत्य च तत्पुत्रं । सहस्रारो व्यमोचयत् ॥ ।। ६६ ।। ' ।। रथनूपुरमेत्येंशे । निर्विसो व्रतमाप्य च ॥ चिरं तप्त्वा तपो मुक्ति-मवाप कर्मणां यात् ॥ ६१ ॥ अन्यदा रावणोऽन्यस्त्री-संगात् स्वं मरणं विदन् || स्वयं तामप्यनिछंतीं । गुरोर्वाक्यान्यषेधयत् || ६ || इतश्वादित्यनगरे । प्रह्लादतनयोऽनवत् ॥ केतुमती कुक्षिजन्मा । विद्यानृत्पवनंजयः || ६ || तो माइनगरा-धिपमाइनंदिनीं ॥ हृत्सुंदरीकुकिजातां । स्वीचक्रेंजनसुंदरीं ॥ ७० ॥ केनापि सोडवलेपेन | न संभावयतिस्म तां ॥ सतीधुरंधरा सा तु । डुःखात्कालमवादयत् || ७१ ॥ ततो राक्षसराजस्य । दूतः प्रह्लादपार्थिवं ॥ उपेत्याजूहवद्यादो - नाथं जेतुमुपेयुषः ॥ २ ॥ नत्वाश्रो विनयासत - मापृत्रय पवनंजयः ॥ मातरमच्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० एण् Page #513 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय आण्णा www.kobatirth.org गा-दपश्यत्तत्र च प्रियां ॥ ७३ ॥ कांतां पादनतामप्य - वज्ञाप्य पवनंजयः ॥ ससैन्यो व्योममार्गे । गत्वोवास सरस्यसौ || १४ || रात्रौ तत्र वियोगार्त्ती । चक्रवाकीं विलोक्य सः ॥ सस्मार स्वप्रियां तादृ-गसंभावनदूषितां ॥ ७५ ॥ तदैव सह मित्रेण । वेगात् प्रहसितेन सः ॥ गत्वा तासमासाद्य । तामपश्य संस्थां ॥ ७६ ॥ श्राश्वास्य मधुरैर्वाक्यै - वनां पवनंजयः ॥ रेमे क्षणार्धवात्रिं । नयन् कामसुरोपमः ॥ ७७ ॥ प्रातः पुनश्च पवने । व्रजत्यथ 741 प्रिया || जवामि यदरिणी । तद् ज्ञेयं भवता विना ॥ ७८ ॥ दत्वानिज्ञानमुशं स । मा जैषीरिति चोच्चरन् ॥ ययौ मानसवेषांत -संस्थिते शिविरे निजे ॥ ७९ ॥ इतस्तस्या गलक्ष्म। काले गछति च स्फुटं ॥ दृष्ट्वा केतुमती श्वश्रूः । साधिकेपमदोऽवदत् ॥ ८० ॥ - ले किमिदमाचार | कुलक्ष्य कलंकनृत् ॥ देशांतरगते पत्यौ । पापे यदरिण्यः ॥ ८१ ॥ ततो रुदत्यंजनापि । दर्शयंती च मुश्कििां ॥ तस्यै गुप्तां पतिप्राप्तिं । कथयामास सा सती ॥ ॥ ८२ ॥ कुछ साऽप्रत्ययवती । तलारकनरैरथ ॥ रथमारोप्य महेंद्र- पुरोपांते व्यमोचयत् ॥ ८३ ॥ तत्पितापि सदोषां तां । मन्यमानो निजादू गृहात् ॥ वसंततिलकायुक्तां । तदैव नि For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ॥५०॥ Page #514 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय | रवासयत् ॥ ४ ॥ ग्रामादिष्वप्रवेश सा । लन्नती नृपशासनात् ॥ प्रापारण्यं चारणा । - 1 ष्ट्वा हर्वान्ननाम च ॥॥ वसंततिलकासख्या । नत्वा वृत्तांतमादितः॥ पाच तं मुनि ता ह-कर्मपाकमशेषतः ॥ ६ ॥ ततो जगी मुनियो । लांतकात्प्रच्युतो दिवः ।। अस्या नविपति सुतो । विद्यानृन्मुक्तिगामुकः ॥ ७ ॥ __ अन्यच कनकरय-नृपपत्न्यावुले पुरा ।। लक्ष्मीवती च कनको-वरी ते प्रश्रमाहत ॥ ॥ ॥ तस्या हत्वाईदची तां । सापत्न्यात्कनकोदरी ॥ अवजझौ च साध्वीनां [ वाक्यादाराधयञ्च सा ॥ ए ॥ प्रांते धर्मावबोधात्सा । देव्यनूत्कनकोदरी ॥ च्युत्वा चात्र सखीयं ते । जाताईवेपतोऽतिनाक् ।। ए ॥ भुक्तप्रायमिदं कर्मा-धुना धर्म त्वमाहतं । गृहालागण्यसौख्याय । निगृहाण च तानरीन ॥१॥ ३तो गंधर्वनाथस्य । मणिचूतस्य शासनात कंदरायां वसंती सा । तनयं सुषुवेऽनुतं ।। ए ॥ दीनां रुदंती वीक्ष्याथ । प्रतिसूर्याख्य- खेचरः ॥ तां विदन नागिनेयीं चा-चलदादाय यानगः ।। ए३ ॥ विमाने वेगतो याति । जनन्युत्संगतोऽर्नकः ॥ नत्प्लुत्य निपतन शैलं । देहनारादचूर्णयत् ॥ ए ॥ प्रतिसूर्योऽपि वे ॥१०॥ For Private And Personal use only Page #515 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय #14?? 11 www.kobatirth.org । गेन । बालमादाय भूमितः ॥ ग्रतांगं जागिने या । अर्पयामास हर्षदं ॥ एए ॥ प्रतिसूर्यो निजे इंगे | तां च हनुरुहानिधे ॥ श्रानीयामुचदानंदा-नां वितमपूरयत् ॥ ए६ ॥ जातमात्रो नुरुदे । पुरे बालोऽयमागमत् ॥ इति मातुलदत्ताख्यो । हनुमान वृद्धिमाप सः ॥ए॥ इतश्च पवनः संधि | विधाय वरुणेन सः || प्राप्य प्रसाद लंकेशा-दाजगाम निजं पुरं ॥८॥ श्रुत्वा तत्र प्रियो । विवसः श्वसुरौकसि ।। गतस्तत्राप्यवश्यंस्तां । स बभ्राम वनानं ॥ ॥ एए ॥ तामपश्यन् स शून्यात्मा । शोकादात्ममृतिं ध्रुवं ॥ मित्रात्प्रहसितात्पित्रो -रासन्नतिपूर्वकं || ३०० || प्रल्हादोऽप्यथ तत् श्रुत्वा । वीकितुं पवनांजने ॥ समं विद्याधरैगा- इत्रामा निर्मलं ॥ १ ॥ ततश्च पवनोऽयोग- वह्निं जानन् सुदुस्सहं ॥ प्रविशन् ज्वलि - तेह्रौ । प्रह्रादेन विलोकितः ॥ २ ॥ वत्साविमृष्टं कर्मैतन्मा कुरून्चरतीति तं ॥ तस्मिन्ने युस्तत्प्रयुक्ताः । खगा अंजनया सह ॥ ३ ॥ ततः सर्वेऽपि सानंदा: । प्रतिसूर्योपरोधतः ॥ पुरं नुरुदं प्रापु - महोत्सवपरायणाः || ४ || जग्मुः सर्वेऽप्यथ निजं । निजं पुरमनुत्सुकाः ॥ पवनांजने तत्रैव । समं पुत्रेण तस्यतुः ॥ ५ ॥ इनुमानथ तत्रस्थो । ववृधे जनहर्षदः ॥ ज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥५११॥ Page #516 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५१॥ www.kobatirth.org ग्राह च कलाः सर्वा । लब्धवानपि यौवनं || ६ || वरुणस्याहवे दृष्ट्वा । हनुमद्दनमन्नुतं ॥ ह दशानन। प्रसादास्पदं नृशं ॥ ७ ॥ वरुणस्य सुतां सत्यवतीं च खरनंदिनीं ॥ अनंगकुसुमां चान्या । नृपयेमे स भूरिशः || ८ || विद्यानृतः सूर्यमुखान् । जित्वा नव द शाननः ॥ कृत्वैश्वत्कर्मकरान् । सुखाशज्यमपालयत् ॥ ए ॥ इतोऽरण्ये काख्ये । रामस्य किल तस्थुषः ॥ क्रीमया लक्ष्मणो ग्राम्यन् । वने खऊमलोकयत् || १० || क्षात्रभावात्तमादाय । सविधे वंशजालिकां || अविधेयविनेता सो-नो नालमिवानित् ॥ ११ ॥ दृष्ट्वा पुरो निपतितं । शिरः कस्यापि तत्क्षणात् ॥ सौमित्रिचिंतयामासा - ऽयुध्यमानो हतो हहा ॥१२॥ गृहीत्वा तमश्रागत्य । लक्ष्मणो राममब्रवीत् ॥ तघृतं स च प्राह । न वत्स विहितं शुनं ॥ १३ ॥ एषोऽस्ति चंदहासाख्यः । पुमानस्यात्र साधकः ॥ हतस्त्वया ततोऽस्यास्ति । कुतोऽप्युत्तरसाधकः ॥ १४ ॥ इतः सूर्पणखा सूनुं । सिद्धविद्य च जानती ॥ श्रात्तपूजोपचाराथा - पश्यन्निं हि तरिः ॥ १५ ॥ हा वत्स शंबूक दहा । नीतोऽसि यममंदिरं ॥ केनाकालविषेत्युच्चै - ररोदी झवणस्वसा ॥ १६ ॥ दृष्ट्वा च सा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥५१॥ Page #517 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५१३ ॥ www.kobatirth.org पुरः पुंसः । पदपति मनोहरां ॥ ययैौ तदनुसारेला - पश्यामं स्मरोपमं ।। १७ ।। वैरं विस्मृत्य तडूप - मोहिता शोकवर्जिता ॥ वृपस्थंती ययाचैनं । रताय धिगहो स्त्रियः ॥ १८ ॥ सार्योऽहमतो याहि । लक्ष्मणं रामनोदिता ॥ इति सा लक्ष्मणेनापि । व्रातृजायेति तत्यजे || १७ || ष्टा यतो दुष्टा । रुष्टा नंष्ट्वा स्वनर्त्तरि ॥ कुट्टयंती शिरः सूनु-वर्ध तत्कृतमाद सा ॥ २० ॥ चतुर्दशसहस्त्रस्ते । युता विद्याधरैर्नरैः ॥ खरादयः खररुपः । प्रतिराममयुस्ततः ॥ २१ ॥ रामः प्राहात्र वत्स त्वं । तिष्ट हन्मि रिपूनहं ॥ स्वस्थां तावदिमामत्र । पालयेथाः प्रजावतीं ॥ २२ ॥ ऊंचे लक्ष्मण श्रार्य त्व-वासनादहितानंमून | लीलयैव हनिप्यामि । तन्मामादिश संगरे ॥ २३ ॥ रामोऽप्युवाच तच । वत्स चेहैरिसंकटं ॥ झापेयेथाः सिंहनादा- तदा मामरिषूदनं ॥ २४ ॥ तज्ञमशासनं मूर्ध्ना । नमन्नादाय लक्ष्मणः ॥ धनुर्ध्वानैर्भुजास्फोट - स्त्रासयन्नहितान् ययौ ॥ २५ ॥ वैरीनसिंहे सौमित्रि - एयत्र कुठे डराशया || गत्वा चंखणा प्राह । रावणं जर्तृपृष्टये ॥ २६ ॥ प्रातः कावपि देवानौ । नरौ दमSara || तिष्टतस्तव जामेयं । जघ्नतुः स्वतपःस्थितं ॥ २७ ॥ माक्यानावुकस्ते तु । य પ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥५१३॥ Page #518 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५१॥ www.kobatirth.org tariat || लक्ष्मणेन समं सोऽस्ति । रणकर्मपरायणः ॥ २८ ॥ तज्ज्येष्टस्तस्य सारेल । रामनशे निजेन च । असारं मन्यते विश्वं । स्वनार्यारूपतोऽपि च ॥ २०७ ॥ गौरी दूरीकृता रंजा | हंसीवोप्रितमानसा ॥ तविषी तु मषीकल्पा । शची साचीजवन्मुखी ॥ || ३० || निंदत्माचीनपुण्या च । घृताची मेनका न का ॥ मृगी विगीतमूर्त्तिस्ति- खोत्तमा न तिलोत्तमा ॥ ३१ ॥ सावित्री सत्रपा नाग-पोषितोऽवोमा रमाः ॥ प्रीतिरप्रीतिजनका । रतिर्निरतिज्ञाजनं ॥ ३२ ॥ यथा कृता हताशेष- त्रिरूपसवर्गया । सा तवैवोचिता भ्रातः । सीता रामपरिग्रहा || ३३ || || राज्यमेतत् स्त्रियो दिव्या । रूपश्रीरघुता वलं ॥ तावन्न बहु मन्येऽहं । यावन्न तव सा करे || ३४ ॥ श्रुत्वेति सानुरागोऽसौ । पुष्पकेण तदैव हि || विमानेन ययौ -कारण्यं रामपावितं ॥ ३५ || तेजसा रामजस्य । गरुरुस्यैव जिह्मगः ॥ तानिमानगरल - श्चिंतयामास सर्पवत् ॥ ३६ ॥ अतीत्य वेधसः सृष्टि-मियं विश्वानुता ॥ सीता विनेता बुटाना - मयं रामः करोमि किं ॥ ३७ ॥ दोलायमान चित्तेन । स्मृता तेनावलोकिनी || विद्याप्ता जानकीदारो - पायं पृष्टा जगाविति ॥ ३८ ॥ बाहुभ्यां ती For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥१४॥ Page #519 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवंजय यतेनोधि-वर्मणा सह्यते शिख। ॥ पंचाननमुखे हस्तः । सुकरो पुष्कर त्वदः ॥ ३५॥ किं- You त्वसौ लक्ष्मणवेमा । श्रुत्वा संकेततो व्रजेत् ॥ सुखेन दर्यास्त्वं सीतां । तां करोमीति त्व त्कृते ॥ ४० ॥ एवं कुर्विति सा श्रुत्वा । साहालक्ष्मणशब्दवत् ।। सिंहनादं व्यधाशमोऽप्यन्यधावत् प्रियोक्तितः ॥ ५॥ अत्रांतरेबरोनीर्ण-चौराचीर्णपयोऽधमः || जहार रावणः सीतां । वियती तनिरीक्षणात् ॥ ४२ ॥ हा तात कांत हा भ्रात-ही देवर सुदारुणात् ॥ अस्मान्मां रह रहति । सा चक्रंद मुहुर्मुहुः ॥ ३ ॥ सीतावचो निशम्येति । जटायुर्जातमत्सरः॥ आश्वास्य तां दशास्यास्यं । नखैरत्रोटयटन् ॥ ४५ ॥ क्रुइस्ततो दशग्रीवः । खमाकृष्य तं न्यहत् ।। सीता विशेषतो नीता-स्मरनामंगलं ततः ॥४५॥ हा नाममलत्याशु । श्रुत्वा नाममलानुगः॥ विद्याधरो रत्नजटो । ज्ञात्वा सीतामधावत ।। ४६ ॥ तमाविपत लंकेशो । दृष्ट्वा पृष्टानुधाविनं ॥ तहियां निजविद्यानि-हत्वा नूमावपायत् ॥ ४ ॥ अविघ्नयानो लंकेशो-ऽनियंती तत्कलत्रतां ॥ अमुचद्देवरमणो-द्याने तां खेचरीवृतां ॥ ७ ॥ स्तश्च लक्ष्मणो रामं । दृष्ट्वा मुक्त्वा रिपून जगौ ॥ आर्यामेकाकिनी मुक्त्वा । किमार्य ॥१५॥ For Private And Personal use only Page #520 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir नंजय ५१६ त्वमिहागमः ॥ ४ ॥ त्वत्सिंहनादादित्युक्ते । रामेणोचे स लक्ष्मणः। न मयाकारि यत्वे- माEO मा । तत्केन किल वंचितौ ॥ ५० ॥ याहि रहार्य सीतां त्व-मदं हत्वा रिपून इतं ॥ याव- शु दायामि रामोऽपि । शीघं तत्र ययौ स्खलन ॥ ५१ ॥ तत्रागतो दाशरथि-रपश्यन् जानकी क्षणात् ॥ मुमूठ वनवातैश्च । लब्धसंझोऽरुददृशं ॥ ५५ ॥ इतस्ततो ब्रमन् रामो। मुमूर्षु । तं जटायुषं ॥ नमस्कारश्रुतेः साक् तं । स्वर्गतिं चाप्यलंजयत् ॥५३॥ ततः खरै त्रिशिरस । दुषणं च समनटैः॥ निहत्य लक्ष्मणः सख्या। विराधेनाचलत्समं ॥ ५५ ॥ लक्ष्मणस्त्वागतो दृष्ट्वा । निस्तारमिव लोचनं ॥ निष्कलं निष्कलत्रं तं । ज्येष्टं प्राहाश्रुवारिमुक् ॥ ५५ ॥ ज्येष्टाहमागतो हत्वा । रिपुंस्त्वन्नतिकाम्यया ॥ तत्किमेवं क्व सा पूज्या । रामः श्रुत्वेति सस्वजे ॥ ५६ ॥ जगौ च सीताहरणं । लक्ष्मणोऽप्येवमब्रवीत् ।। नूनमेतत्कृते जातः। सिंहनादस्तु मायिनः॥ ५७ ॥ कातय मुचं तज्ज्येष्टा-ज्वेष्यानेष्यामि तां तं ॥ आश्वासितस्तु ॥५॥६॥ रामोऽपि । सानुजस्तत्र चाभ्रमत् ॥ ५० ॥ विराधेन ततो युक्ता-स्तामनालोक्य पत्तयः ॥ अागताः सानुजं रामं । विराधं अखिनं व्यधुः ॥ एए॥ ततः पाताललंकायां प्राप्त खरसुतं For Private And Personal use only Page #521 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114:311 www.kobatirth.org हठात् ॥ जित्वा सुंदे विराधं तं । राज्ये निस्तकौ ॥ ६० ॥ इतश्च सिद्धविद्यः सन् । स साहसगतिः खगः ।। अधिकिष्किंध मायातः । सुग्रीवे क्रीमितुं गते ॥ ६१ ॥ प्रतारिएया विद्यया स । सुग्रीवोपमवेषनृत् || ताराभिलाषी शुद्धते । यावद्याति स्मरातुरः ॥ ६२ ॥ तावत्सत्योऽपि सुग्रीवः । प्रविशन द्वारपालकैः स्खलितोऽग्रे ग तो राजा । सुग्रीव इति वादिनः || ६३ || वालिसूनुरश्मि - ईष्ट्वा सादृश्यमेतयोः ॥ अंतेरे स्खलयामास । मायिनं मातृरक्षकः ॥ ६४ ॥ इतोऽमिलन्नुजययोः । पक्षयोरमितौजसां ॥ अर्थेऽर्धेऽज्ञातवता-मकौहिण्यश्वतुर्दश ॥ ६५ ॥ महायुद्धे डुतावीराः । सुग्रीवोऽपि विटेन सः ॥ कणास्त्रः पुरवाह्येऽस्था - दित्यंतश्चिंतयन्नपि ॥ ६६ ॥ सुकृती वालिरतुल - चलो योऽकपौरुषः । दीक्षामादाय परमं । पदमाप सुसंयमी ॥ ६७ ॥ धन्यस्तदंगजो यतः पुरे तम aa || जानानो इयोर्भेदं । कं रक्षतु च दंतु कं ॥ ६० ॥ मत्सहायी खरः सोऽपि । हतो रामेण दोष्मता || तत्तमेवाश्रयाम्येव । विराधस्योपकारिणं ॥ ६५ ॥ एवं विमृश्य दूतेन विराधं सोऽनिपृष्ठ्य च ॥ गत्वा ननाम श्रीरामं । शरण्यं सानुजं मुदा ॥ ७० ॥ रामो For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥१॥ Page #522 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir रात्रंजय ५१ ॥ पि सानुजो गत्वा । किष्किंधाया कृपापरः ।। आवायाह्वयन्माया-सुग्रीवं सपरिचदं ।। मादा योः सादृश्यतो रामो-ऽननिझो निनताकृते ॥ बजावतस्य धनुषो । व्याघातमकरोततः ।। ॥ ७॥ वेषप्रावर्तनी विद्या । तनादेन पलायिता ।। एकबाणेन तं रामः । परासु मायिनं व्यधात् ॥ ३ ॥ अमिलनस्य सर्वोऽपि । सुग्रीवस्य परिग्रहः।। अस्थापयद्दाशरश्रि-स्तं च राज्ये पुगतने ॥ ४ ॥ कालज्ञोऽय कृती काले। विराधः सपरिदः ॥ अगाधात्मवलो राम-प्रागानामंमलोऽपि च ॥७॥ जांबुवंत हनुमंतं । नीलं निषधचंदनौ ॥ गवाक्षरयनंनादी. । सुग्रीवोऽमेलयत्ततः ॥ ६ ॥ ततो रामाझया सीता-न्वेषणाय कपीश्वरं ॥ महासारं ह. नुमंतं । प्राहिणोनियान्वितं ॥ ७ ॥ अनिवती परनार्या-मरमन रावणोऽपि हि ॥ सीतां संवोधयामास । स्वपत्नीनिरहर्निशं ॥ ७७ || विजीवशादिनिमंत्र । सुखं संबोधितोऽपि सः। ॥ नामुचजानकी जातु । नान्यथा नवितव्यता ॥ ए || तः खे प्रव्रजन वायु-सूनुर्माहेपर्वते ॥ मातामहमहेश्स्य । पुरं दृष्ट्वा व्यचिंतयत् ॥ ॥ ॥ निर्वासिता मे जननी । निर्मतुर्यदनेन तत् ॥ दर्शयामि किमप्यस्य । महेश्स्य वलं For Private And Personal use only Page #523 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा 14रणा निजं ॥ ७ ॥ इति स्मृत्वा क्रुधा सिंह-नादं च हनुमान व्यधात् ॥ माहेश्च क्रुधा वेगा- त्रित्याह्वास्त तं युधे ॥२॥ चिरं युध्ध्वा मोहयित्वा । नत्वा मातामहं कपिः ॥ स्वझातेऽयं स्वामिकार्य । कथयित्वा च निर्ययौ ॥ ३ || लंकापरिसरे विद्यां । हत्वाशाली कपीश्वरः ॥ न्यदछजमुखं लंका-सुंदरीं च रणातिथि ।। || जित्योपयेमे गांधर्व-विवाहेन च पावनिः ॥ रमयित्वा तया रात्रि । विनीषणगृहान ययौ ॥ ५ ॥ ॥ बिजीषणोऽपि तक्याद् । बोषितुं रावणं ययौ ॥ नुत्प्लुत्य हनुमान सीता-सनानं प्राप काननं ॥ ६ ॥ - राक्षसीनिः परिवृतां । मलिनांशुकधारिणीं । परिम्लानां क्षुधावीणां । स्मरती रामनाम च ॥ ॥ दृष्ट्वा तामिति दध्यौ म । सतीय विश्वपावना ॥ युक्तमस्याः कृते रामः । खिद्यते - रूपसंपदः ॥ ७॥ ॥ ततस्तिरोहितो मुझं । रामदत्तां तदंकगां॥ स चक्रे सापि तं दृ ट्वा । मुदोच्चासमियाय च || ए ॥ त्रिजटा तन्मुदं मत्वा । गत्वाख्यदशमौलये ॥ स च मंदोदरी तत्र । प्राहिणोदौत्यपंमितां ॥ ॥ सीतया धिक्कृतायां शक। मंदोदयाँ मरुत्सुतः ॥ शिंशपाशेरथोत्तीर्य । प्रणनामेति वाग्नरः ।। || ना ते सानुजो मातः। कुशली श ॥५ For Private And Personal use only Page #524 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रंजय माहा १५२॥ रावणांतकृत् ॥ ततोऽहं तु हनुमान । पवनांजनयोः सुतः ॥ ए॥ तिष्टतोदकारण्ये । ह्यादेशादागमं तयोः ॥ इति श्रुत्वा जहोंच्चैः । सादात्तस्मै तथाशिषं ॥३॥ हनूमउपरोधेन। रामोदंतमुदा च सा ॥ एकविंशत्यहोरात्र-प्रांते पारणकं व्यधात् ॥ एव ॥ चूमामणिमन्निझानं । तस्या आदाय मारुतिः॥ चचाल देवरमणो-द्यानवृदान वनंज च ॥ ५ ॥ जघान वनपालांश्चा-वधीददं च रावणिं ।। सोऽयाहिपाशैर्बध्वंश-जिता निन्ये नृपांतिकं ॥६॥ अथ रावणदुर्वाक्या-बोटयित्वाहिबंधनं । पौलस्त्यमौलिं हनुमान | पादघातैरचूर्णयत् ए । अन्नांवोच्च पुरीं वेगा-उत्प्लुत्य वियता कपिः ॥ रामाय गत्वा ते चूमा-रत्नमार्पयर दंजसा । ए ॥ चूमामणिमयो सीता--मिव सादापागतां ॥ प्रालिंग्य पावनि प्रेम्णा । श्री रामः समन्नावयत् ॥ ॥ रामाज्ञयाय सुग्रीवा-दयः सर्वे ससंत्रमं ॥ अतामयन प्रयाणाय। तूर्याण्याजिरसादराः ॥ ४० ॥ चेलुर्विमानैः खचरा-स्वादयंतो ननस्तलं ॥ सरामल- मणैर्दष्टाः । सुग्रीवादिनिरीश्वरैः ॥१॥ दशवक्त्रनटौ सेतु-समुझे संगराजिरे ॥ ववंध ॐ रामश्चिछेद । सीताशां रावणस्य तु ॥ २॥ सुवेलशैले जित्वाय । सुवेलं नाम पार्थिवं ॥ अजै ॥५॥ For Private And Personal use only Page #525 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रंजय मादाए 11५२१॥ पीदुपलंकं च । हंसे हंसरग्रं तटे ॥ ३॥ प्रत्यासन्नेऽय काकुस्थे । लंका दोन्नमियाय पूः ॥ रावणो नादयामास । रणतूर्याणि च क्रुधा ॥ ४॥ ज्ञात्वा राममायातं । दक्षिणः स बिनीषणः । अनुजोऽपि गुणैज्येष्टः। प्रणम्योवाच रावणं ॥५॥ अविमृश्य हृता देव । त्वया यत्परकामिनी ॥ अन्यामताय रामाय [ तां तदर्पय सत्वरं ॥६॥ एकस्यान्यकलत्रस्य । कृ. न ते राज्यमिदं कथं ॥ जहासि च परं लोक-मपि पापत्नरात्पतन् ॥ ७॥ समुश्सेतुबंधेन । न प्रत्येपि हनूमता ॥ रामसेवकदृतेन । यत्कृतं तदपि स्मर ॥ ॥ कमा यस्येशी कोपे। नयो यस्य बलेऽप्ययं ॥ सघूत्थानोदयः सोऽयं । राघवो विजयी सदा ॥ ॥ ॥ वैरिप्रशंसया क्रुहो । रावणो निरवासयत् ॥ तं पुर्याः सोऽपि शरणं । प्राप रामं सुवत्सलं ॥ १० ॥ बिन्नीपणमनुप्राप्तां-स्त्रिंशदकोहिणीनटान् ॥ रक्षसां खेचराणां च । प्रीत्या स समन्नापत ॥११॥ बिन्नीषणाय संकायाः। प्रतिश्रुत्य च भूपतां ॥ कंपयन् वसुधां सैन्यैः । पद्मः पुरमवेष्टयत् ॥ १२॥ तदैव सना नटा । रावणस्य बलोत्कटाः ।। भुजास्फोर्ट वितन्वंतो । निर्ययुरथ कोटिशः ॥ १३ ॥ शिलावृक्षायसैरस्वै-रन्योऽन्योत्देपदारुणैः ॥ रामरावणसैन्यानां । रणोऽनूद्दा ॥५॥ For Private And Personal use only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shalassagan Gyanmande माहा गनंजय रुणश्चिरं ॥ १४॥ शरपाषाणसंपर्क-नवो वह्निमृतेष्वलं ॥ रणतीय दहन वृतान् । संस्का- Jo रायानवत्तदा ॥ १५ ॥ जायमाने तदा युद्धे । परस्परजपेवया ॥ नइतेषु नटेष्वासी-जयश्री १५२२॥ दोलया चला ॥ १६ ॥ संदेदशंसिनि जये । रामकेपनोदिताः ॥ आढोकंत रणायो-रांज नेयादयो जटाः॥१७॥ अथ रहोवले नग्ने । वीरौ हस्तप्रहस्तकौ ॥ रणायाधावतां सद्यो । धन्वपाशीरथस्त्रितौ ॥ १७ ॥ इतश्च रामसैन्याद् हौ । नलनीलो महाकपी ॥ सन्मुखीनावुदस्थाता-मयुध्येतां च ौ तयोः ॥ १५ ॥ तेषां रथानां निर्घोषा-नसहंती वसुंधरा || पारराटेव चित्कारात् । पुस्फोट चसमंततः॥णाइतो नलकपिर्हस्तं । प्रहस्तं नीलवानरः॥ अवघीत्पुष्पवृष्टिश्च । दिवोऽनूदेवनिर्मिता ॥ १ ॥ हस्तप्रहस्तनिधना-दशाननबलादथ ॥ मारीचः सिंहजघनः। 5 स्वयंभुः सारणः शुकः ॥ २२ ॥ चंज्ञर्कोदामवीनत्साः। कामाको मकरो ज्वरः ॥ गन्नीरः सिंहरण्यश्च । रथ्या अन्येऽप्युपासरन् ॥ २३ ॥ ॥ मदनांकुरसंताप-प्रथिताक्रोशनंदनाः | ॥ उरितानघपुष्पास्त्र-विघ्नप्रीतिकरादयः ॥ २४ ॥ वानरा योधयित्वेति । राक्षसान जघ्नुरुच्च ॥५२॥ For Private And Personal use only Page #527 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥५३॥ कैः॥ नास्वानपि ययावस्तं । सैन्ये चापि निजालये ॥ २५ ॥6॥ विनातायां विन्नाव- माहा -मश्र रामवलं प्रति ॥ रदोयोधा अढौकत । प्रेरिता रावणब्रुवा ॥ २३ ॥ प्रोतस्थुरथ काकुत्स्य-नटा वीररसोनटाः ॥ नटीमिव नर्तयंतः । करस्यां खजवतरीं ॥ २७ ॥ तिरयंतःशरोम । ध्यानयंतो दिशः स्वनैः॥ दारयतो महीं पादैः। कंपयंतो गिरीनपि॥२॥ नखेलयंतः पायोधीन । जयंतो महीरुहान् ॥ नुत्पतंतः पतंतश्च । जटा जघ्नुः परस्परं ॥णाम ॥ अथ रावणहुंकार-प्रेरिता रजनीचराः ॥ वनंजुर्वानरनटान् । तटवृक्षानिवोर्मयः ॥३॥ अश्रोत्थितं च सुग्रीवं । निवार्य हनुमान स्वयं ॥ अन्यगाहत कोपेन । वीरो राक्षसवाहिनीं ।। ३१ ॥ ततो माली धनुस्तूण-माली गर्जन्महोजितं ॥ आक्षिप्याढौकत क्रोधा-द्यो हनुमता स्वयं ॥ ३ ॥ मिश्रोऽस्त्रैरस्त्रसंघातं । वेदयंती मदानटौ । अनूतां विश्व प्रेक्ष्यौ । । प्रलयार्कावियोद्यतौ ॥ ३३॥ श्रीौलो मालिनं चक्रे । निरखं हस्तलाघवात् ॥ यावत्तावामायागा-दो वजोदरः स्फुरन् ।। ३४ ॥ स वूत्कारैधिरय-नाशाः पवननंदनः ॥ तिरयामास तं वाणैः। प्रावृटुकाल वाचलं ॥ ३५ ॥ अहो वीराविमौ घोरौ । परस्परमवाधया ।। की For Private And Personal use only Page #528 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शनंजय इति लोकगिरोऽसोढा । तं जघान मरुत्सुतः ॥ ३६ ॥ बजेोदरवधाो । रावणिजबुमाख्यथ । मादा X । अाह्वास्त मारुति तर्जन । ववले सोऽपि सन्मुखः ॥३७ ॥ हनुमानय तं कृत्वा । विरश्य रथसारथि ।। मुझरेण न्यहन्मूर्ध्नि । लकुटेनेव मूढकं ॥ ३० ॥ जंबुमालिन्यथो मूर्ग-विधुरे डारमहोदरः॥रकोवीराः परेऽप्यञ्चै-ईनमंतं दधाविरे ॥ ३५॥ चिकेप कांश्चिदने । दोष्णोः कांश्चित्परान हदि ॥ कुतौ कांश्चित् शरैः कांश्चि-ऊधान पवनात्मजः॥ ४०॥ नकोऽय सेनाया-मर्दनमसही पुतं ॥ शूलपाणिः करालास्यो । दधावे मन्नंगकृत् ॥ ५॥ सर्वतोऽपि कपीन नंतं । तं दृष्ट्वा समधावत ॥ कुमुदांगदमाहेश्-युतः सुग्रोवनूपतिः ॥ ४२ ॥ नामंगलमुखाश्चान्ये । वर्षतोऽस्त्राणि नूरिशः ॥ कुलकर्णोइतस्वाप-शस्त्रानिशमयुः कणात् ।। ॥ ५३॥ विद्ययाथ प्रबोधिन्या । गतनिई निजं बलं ॥ कृत्वानांदीइथं रथ्यान । सुग्रीवो र गदया रिपोः ॥ ४ ॥ कुंनकर्णोऽपि रोषेण । समुनरकरः स्फुरन ॥ सुग्रीवरश्रमहत्या-चू- ॥५४॥ यजीर्णनांमवत् ॥ ४५ ॥ सुग्रीवोदिप्तशैलांत-कारिमुजरघाततः ।। कुनकणोंऽपतत्पृथ्व्यां। तमितशस्त्रनिपीमितः ॥ ४६॥ मूर्विते भ्रातरि क्रुई। निषिद्ध्य दशकंघरं ॥ इंजित्प्रविवे. For Private And Personal use only Page #529 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय शोच्चैः । कपिसैन्यमुपवन ॥ ७ ॥ दप्यमासं सुग्रीवो । युःज्ञयाह्वास्त तं क्रुधा ॥ नाम-माहा मलस्तत्कनिष्टं । मेघवाहनमुच्चकैः ॥ ४ ॥ चत्वारोऽपि महावीरा । आस्फलंतः परस्परं । ॥५२॥ वसुधार्णवदिक्कुंजि-गिरिकोनाय तेऽनवन् ॥ ४ ॥ बबंधतुर्नागपार्श-रिजिन्मेघवाहनौ ॥ क्रुझै कपीशं सुग्रीवं । नामंगलमुदायुधौ ॥ ५० ॥ इतश्च लब्धसंज्ञः सन् । कुलकर्णोऽनिलांमजं ॥ निहत्य गदया कला-कोटरेक्पिदंडासः ॥ ५॥ अथो विन्नीषणो राम-मानम्य स्पंदनस्थितः ॥ अधावत मोचयितुं । लामंगलकपीश्वरौ ॥ ५३ ॥ अनेन पितृतुल्येन । साई योर्डन युज्यते ॥ विमृश्येतीइजिन्मेघ-वाहनौ नेशतूरणात् ।। १४ ॥ इतः पूर्वप्रतिपन्न-वरस्तादामरः कणात् ॥ रामस्मृतिमलिझाया-वधिना तत्र चाययौ ॥ ५५ ॥ रामाय सिंहनिनदां विद्यां च स्पंदनं हलं ॥ मूशलं लक्ष्मणाया। ददौ विद्यांश स गारुनी ।। ५६ ।। गदां च विद्युध्दनां । समरे रिपुनाशिनी ॥ दत्वा पराणि चास्त्राणि । ॥५५॥ स सुपर्वा तिरोदधे ॥ ५७ ॥ कुन ॥ सौमित्रेदिनीनूत-गरूकस्य विलोकनात् ॥ सुग्रीवना* मंगलयोः। प्रणेशुः पाशपन्नगाः ॥५॥ अथो जयजयारावो । जझे रामबलेऽखिले ॥ म्ला For Private And Personal use only Page #530 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||२६|| www.kobatirth.org रोमनू - धय चास्तं दिवाकरः ॥ एए ॥ इतः प्रातः पुना रहो- वीरैर्नग्ने निजे व ले ॥ सुग्रीवाद्या महावीरा | बनंजू रजनीचरान् ॥ ६२ ॥ रहोजंगादथ कुछे । दधावे रावणः स्वयं || ईजित्कुंनकर्णाया । श्रपि सर्वे महौजसः ॥ ६१ ॥ तइलायोयतं रामं । प्रतिfe faraire: || रुरोध रावणं प्रीत्या । बोधयामास चेत्यपि ॥ ६२ ॥ अद्यापि बंधो म 1 न्यस्व । मध्चो मुंच जानकीं ॥ कृतांत इव रामोऽयमागतस्त्वत्कुलांतकृत् ॥ ६३ ॥ कचेsa दशकंठोऽपि । वनेचरमनुश्रितः ॥ वध्यमानमद्य किं रे । मां च ज्ञापयसे ततः ॥ ६४ ॥ इत्यास्फाज्य धनुः काम-मुनौ तौ वीरकुंजरौ ॥ वर्षतौ शस्त्रसंघात - मारे जाते महारणं ॥ ॥ ६५ ॥ रामोऽरौत्सीत् कुंभकरी | लक्ष्मणो रावणं पुनः ॥ नोलस्तु सिंहजधनं । दुर्मदस्तु घटोदरं ॥ ६६ ॥ स्वयंभुं दुर्मतिः शंभुं । नलवीरोंगदा मयं ॥ स्कंदः पुनश्वखं । विचंदरात्मजः ॥ ६७ ॥ म् । इत्येवं कपिभिः सार्धं । राक्षसीये रणे सति ॥ इंजितामसं शस्त्र । लक्ष्मणायामुचत्कुधा ॥ ६८ ॥ तदस्त्रं तपनास्त्रेण । सौमित्रिर्विश्वासयत् ॥ तं बध्वा चादिपाशेना-नैषीत्स्वशिविरं डुतं ||६|| नागैर्यध्वा कुंनकरी । रामोऽपि कटके नि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ५२६ ॥ Page #531 -------------------------------------------------------------------------- ________________ Shin Maha Acharya Sha Kalassaanuar Gyanmandir www.kobatirtm.org Jain Aradhana Kendra 1५२॥ शत्रंजय जं ॥ प्रैषीक्षांसि चान्यानि । राभवी रैबंधिरे || ७० ॥ तद् दृष्ट्वा रावणः क्रुझे । वित्तीप- माहाण Ma वधोद्यतः ॥ शूलं चिकेप सौमित्रि-श्चिव्वेद त्वंतरा शरैः ॥ ३१ ॥ धरणेंप्रदत्नां तां। शक्ति मादाय रावणः ॥ धगाहगितिकुर्वाणां । व्योमन्यभ्रमयजुषा ॥ ७२ ॥ सौमित्रिरय विज्ञाय । नावं रामस्य सत्वरः ।। अस्थाद्वितीषणस्याग्रे । रावणं चाविपनृशं ।। ७३ ॥ रावणस्तं गरु-) मस्थं । दृष्ट्वा कोपारुणेक्षणः ॥ मुमोच शक्तिं कल्पांता-शनिकल्पामनल्पनां ॥ ३४ ॥ शस्त्रौघानप्यवज्ञाय । लक्ष्मणोरसि सापतत् ॥ मूठया लक्ष्मणोऽप्युा । शोकस्तलिबिरे तथा ॥ ५ ॥ रघूहोऽय संक्रुः । पंचाननरस्थितः ॥ रावणं योऽमारेने । पंचानन इव पिं ॥ ६ ॥ वनंज रावणरधान् । काकुत्स्थः पंच सत्वरं ॥ तदीर्यमसहिष्णुश्च । रावणः स्वपुतरं ययौ ॥ ७७ ॥ रामो लक्ष्मणमन्न्येत्य । गजस्तावस्तमीयुषि ॥ तं च दृष्ट्वा तथावस्थं । मूगतेऽवददित्यथ ।। ७० ॥ अहत्वा वैरिसंघात-मदत्वा जानकी मम ॥ असंपाद्य स्वयं दत्तं ॥५ ॥ खकाराज्यं विनीषणे ॥ ७ए । राममेकाकिनं शत्रु-वेष्टितं कुल्यवर्जितं ॥ मा मुंचाथ न ते * दोषो । मम जीवाम्यतोऽपि यत् ॥ ७० ॥ सुग्रीव साधि नः कृत्यं । हनुमन्नग्रतो नव ॥ चं For Private And Personal use only Page #532 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande माहाग शत्रंजय राशे नवोत्साही । नव नामंगलोद्यमी ॥ १ ॥ मामकीनो न कोऽप्यत्र । सऊं यः कुरु- पतेऽनुजं ॥ एवं शून्यं मन्यमानो । रामोऽमूहिलापवान् ॥ २॥ विनीषणो ज॥एश्॥ गादाय । जज धैर्य विनो यतः ॥ शक्त्याहतः पुमान् रात्रि । जीवत्यत्रोद्यमं कुरु ॥ ३ ॥ आमेति राघवेणोक्ते । सुग्रीवाद्यास्तु विद्यया ॥ सप्तवप्रांश्चतुर्धारान् । राघवोपरितो व्यधुः ॥ ॥ ५ ॥ सुग्रीवांगदचंशंशु-नामंगलमुखाः खगाः॥ तस्थुः संवेष्टय तं वर्ष । स्वामिःखेन पुःखिताः ॥ ५ ॥ मित्रं नामंमलस्याथ । नानुर्विद्याधराग्रणीः ॥ हितकांक्षी समागत्य । रामं व्याचष्ट नक्तितः ॥ ६॥ अयोध्यातो हादशान्नि-योजनैरस्ति पत्तनं । पालितं शेणानपेन । कलं कौतुकमंगलं ॥ ७ ॥ कैकेयीसोदरस्यात्र । विशख्या नामतः सुता ॥ अस्ति तस्याः करस्पर्शा-वल्यं याति शरीरतः ॥ ॥ दिननायोदयादर्वाक् । सा चेदानीयते विजो ॥ तदर्य लक्ष्मणः सऊो । सशल्यान् कुरुते रिपून ॥ ए॥ तत् श्रुत्वा प्रीतिनृशमों-गदं नामंडलं तया ॥ पावनिं च समादिक-नरतप्रति सत्वरं ॥ ए । गत्वायोध्या विमानेन । प्रबोध्य नरतं च ते ।। सर्वं वृत्तांतमाचख्युः । सीताहरणपूर्व पश्॥ For Private And Personal use only Page #533 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाजय कं॥ ॥ स्वामिकार्योद्यतस्तान्यां । विमानमधिरुह्य सः ॥ तत्रागमद् शेणघनं । विश• माहा० ख्यां चाप्ययाचत ॥ ए॥ युक्तां कन्यासहस्रेण । तां ददौ शेणराडथ ।। अयोध्यामुक्ततरतो। राम नामंगलो ययौ ॥ ए३ ॥ विशल्याकांतिसंतान-नानदयविशकिनः॥ निजाःसिस रीकृताः कार्य-वादिना तु हनूमता ॥ ए४ ॥ विशल्यापाणिसंस्पर्शा-उत्पतंती विहायसा ।। नुत्प्लुत्य पाणिनादायि । शक्तिर्हनुमता कणात् ॥ ए ॥ साप्यूचे देवतारूपा । दोषो नृ. - त्यत्वतो न मे ॥ विशल्याप्राग्नवतपः-प्रतावाद्यामि मुंच तत् || ए६ ।। प्राप्तिनगिनीश क्तिः। सा मुक्ताथ हनमता || नुत्पत्य प्रययौ व्यानि । विन्यतीव निजागसा॥ ७ ॥ प्रशप्तिस्नानपयसा । सिक्तो रामानुजः पुनः॥ रूढवणपदः सुप्तो-स्थितवत्सहसोत्थितः ।। एG॥ आलिंग्य रामन्नस्तं । तवृत्नांत निवेद्य च ॥ कन्यासहस्रसहितां ॥ विशल्यामुदवाइयत् । ॥ ॥ तस्याः स्नानांबुनान्येऽपि । रूढवणपदा नटाः॥ विद्याधरैः समं चक-रुत्सवं परमं मुदा ॥ ५०० ।। रावणोऽय चरात् श्रुत्वा । जीवितं लक्ष्मणं तदा ॥ विद्याया बहुरूपा-6 या। हृदि निर्णीतवान् बलं ॥१॥ कृत्वा चाष्टविधां पूजां। श्रीशांतेः षोमशाईतः॥ तां सा. AS 2050 For Private And Personal use only Page #534 -------------------------------------------------------------------------- ________________ Acharya Sh Kalassagasan Gyanmandir शत्रंजय धयितुमारेने । विद्यां लंकाधिपोऽचलः॥२॥ मंदोदर्या निदेशेन । सर्वोऽप्यष्टाह्निकावधि ॥ माझा V पुरीजनो जैनधर्म-रतश्वासीत्समंततः ॥ ३ ॥ सिवियोऽय पौलस्त्यः । प्रातः सैन्यैः सम॥५३॥ वितः॥ रणाजिरमगाइंग-शोजरघटोत्कदः ॥ ४ ॥ नूयः प्रववृते युई। सैन्ययोरतिदारुणं ॥ पतत्सुन्नटकोट्यंग-कोणीस्खलितस्पंदनं ॥ ५ ॥ विधूयान्यानि रक्षांसि । लक्ष्मणोऽयमहाबलः । विशिखैस्तामयामास । दशग्रीवमनारतं ॥६॥ तैराकुलो दशग्रीवो । विद्ययाय तया कणात् ॥ विचक्रे स्वानि रूपाणि । नैरवाणि बहून्यपि ॥ ७ ॥ नूमौ नन्नसि पृष्टेऽग्रे। पार्श्वयोरपि लक्ष्मणः ॥ अपश्यशवणानेव । विविधायुधवर्षिणः ॥ ॥ एकोऽप्यनेकीनूयेव।। ता_स्थः सोऽपि तान वलीन ॥ जघान बाणधारान्तिः । शरत्नानिव वारिदः ॥ ए॥ तैः शरैरन पौलस्त्यो । विधुरश्चक्रमस्मरत् ॥ आजगामार्धचक्रित्व-जीववत्तज्ज्वलनृशं ॥ १० ॥ तधुया ब्रामयित्वा स । मुमोचारुणलोचनः॥ तत्तु प्रदक्षिणोनूय | सौमित्रेः करमागमत् ।। ॥१॥ नारायणोऽपि तेनैव । चक्रेण दशकंधरं ।। वक्षस्यतामयबैल-मिः पविना पृथु || ॥१॥ तदा च ज्येष्टकृष्णका-दश्यामहश्च पश्चिमे ॥ यामे मृतो दशग्रीव-श्चतुर्था नरकं ययौ । For Private And Personal use only Page #535 -------------------------------------------------------------------------- ________________ Acerva Shar ma Shun Mahavir Jain Aradhana Kendra शानंजय माहाण ॥३१॥ ॥३॥ तदा जयजयेत्युच्चै-ादरतो दिवौकसः ।। वितेनुः सुमनोवृष्टिं । प्रीत्या नारायणोपरि ॥ १४ ॥ विनीषणोऽथ स्नेहन । कांदिशिकानिशाचरान् ॥ स्वस्थीचके स्वजाते हि । प्रतिपत्रं सदा स्थिरं ॥ १५ ॥ कुलकर्णेऽजिन्मेघ-वादनाद्या निशाचराः ॥ रामेण मुक्ताः पौलस्त्यप्रेतकर्माणि चक्रिरे ॥ १६ ॥ कुंजणजिन्मेघ-नादा मंदोदरी तया ॥ अप्रमेयवलस्यः । समीपे प्रावस्तदा ॥ १७ ॥ निष्कलंकामश्रो सीता-प्रादाय रघुपुंगवः ॥ विन्नीषणोक्तमार्गे। पुरी प्राविशदुत्सवैः ॥ १७ ॥ विन्नीषणाय लंकाया । दत्वा राज्यं रघूहः॥ षडब्दी तच स्थित्वा । मातृवर्गोत्सुकोऽनवत् ।। १ए ॥ अत्रांतरे विंध्यस्थल्या-मिजिन्मेघवाहनौ ॥ तौ सिक्ष्मिीयतुझे । तीर्थ मेघरथं च तत् ॥ २० ॥ नर्मदायां कुलकर्णो । नद्यां सिदिमियाय च ॥ पृथुरवितमित्यासी-तत्तीय चानिधानतः ॥ २१ ॥ तथा सुदिवसे रामः । सी तालक्ष्मणसंयुतः॥ सुग्रीवाद्यैरनुगतः । पुष्पकयानमाश्रितः॥ २२ ॥ पश्यन् पदे पदेऽप्युच्चै- - राश्चर्याणि महीतले ॥ क्रमादवाप साकेत-मुच्चकेतुकुलाकुलं ॥ २३ ॥ ॥ जरतोऽय ग जारूढः । प्रौढोत्सवपुरस्सरं ॥ ननाम रामचरणान् । समं शत्रुघ्नबंधुना ॥२४॥ बंधू प्रालिं ॥३१॥ For Private And Personal use only Page #536 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | १५३२॥ www.kobatirth.org योऽपि । विनयालक्ष्मणोऽपि च ॥ वर्धाप्यमानो वृद्धानिः । पुरीं प्राविशतां मुदा ॥२॥ रामोऽपराजिता मुख्यं । मातृवर्गमश्राखिलं || प्रणनामाजुसौमित्रि-रप्यानंदैककारणं ॥ २६ ॥ भरतो रामपादानां । राज्यं न्यासमिव स्वयं ॥ पुनः प्रत्यर्पय । इवाश्थान तिमोहितः ॥ ॥ २७ ॥ अन्यदा नरतो देश -नूपणस्य मुनेः पुरः ॥ श्रुत्वा पूर्वजवान स्वस्य । व्रतं जग्राह जावतः ॥ २८ ॥ इतः शत्रुंजयस्यारे - र्महिमानं निशम्य सः || समं मुनिसहस्रेण । चचाल पनि यत्नतः ॥ २७ ॥ सोऽथ शत्रुंजयं प्राप्य । नत्वा च वृषनप्रभुं ॥ तत्प्रज्ञावं स्मरंचि | ध्यानांतर मशिश्रियत् ॥ ३० ॥ प्रहीणाशेषकर्मा सन् । केवलज्ञानमाप्य च ॥ रतो मुनिभिः सार्द्धं । पदमव्ययमासदत् ॥ ३१ ॥ तत्र सौमित्रिरामाभ्यां । यात्रोः शरध्वजादिकं ॥ व्यधायि पुण्यं तत्तीर्थो - दोषणा च मुहुर्मुहुः ॥ ३२ ॥ सीतापवादं निर्वास्य । वह्नरब्दनिदर्शनातू || आत्तव्रता तपस्तप्त्वा । च्युतः समजायत ॥ ३३ ॥ श्रीशैलोऽपि निजं राज्यं । पुध्यास्य विरागवान् ॥ पालयित्वा चिरं दीक्षां । जगाम पदमव्ययं ॥ ३४ ॥ भ्रातृस्नेहपरीकार्थं । प्राप्तयोः सुरयोगिरा ॥ रामांतोक्त्या शोकशल्यात् । सौमित्रिः प्राप पंचां ॥ ३५ ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ५३२॥ Page #537 -------------------------------------------------------------------------- ________________ Acharya Sh katastarson Gyanmande Shaharlain Arhana Kendra शत्रंजय तत् श्रुत्वा रामतनयो । विरागौ लवणांकुशौ ॥ आदाय दीदां क्रमतः । प्रापतुः शिवसंपदं मादाण ॥३६ ॥ जटायुसुरसंबोधात् । सौमित्रैर्मतकर्म च ॥ विधायानंगदेवाय । ददौ राज्यं रघूछहः 1॥३३॥ ॥ ७ ॥ स्वयं शत्रुघ्नसुग्रीव-विनीषणमुखैरपि ॥ राज्ञां षोमासहस्रैः। समं दीदामुपाददे ॥३०॥ नानानिग्रहवान राम-मुनिः सर्वत्र संचरन ॥ प्राप्य कोटिशिलां ध्यानाद् । ज्ञान न केवलमासदत् ॥ ३५ ॥ विहृत्य तीर्थेषु स पुंडरीक-मुख्येषु विस्तार्य च तत्पन्नावं | समाः सहस्राणि दशापि पंच । प्रपालितायुः शिवमाप रामः ॥ ४० ॥ शत्रुजयाज्ञविति तत्र काले। ययुः शिवं श्रीजरतादिनूपाः ।। अतोऽधिकं तीर्थमिदं सुसेव्य-मव्याहतं मुक्तिनिबंधनं यत् ॥ १ ॥ इत्यानंदकरं सुतीर्थमहिमप्रोझासिपुण्योत्करं । श्रीमान् वीरजिनोऽनिवृष्य ज नताकेत्रेषु सहाग्नरं ॥ चक्रेऽनध्ययनं तदुजमकतेऽध्यारोपयन पुष्करा-वीनोद श्वांबु के-/ र बुविशवप्रोदामकीर्तिप्रदं ॥ ४२ ॥. इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीमन्महातीर्थशत्रुजयमाहात्म्ये श्रीरामप्रतिमहापुरुषचरितवर्णनो ॥ए३३॥ For And Personal use only Page #538 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजयः ॥५३४॥ www.kobatirth.org नाम नवमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ इईि श्रीशत्रुंजयमाहात्म्ये प्रथमखंगः समाप्तः ॥ - ॥ अथ श्रारैवताप्रेमीहात्म्यं ॥ ॥ दशमः सर्गः प्रारभ्यते ॥ गिरिनार गिरे मैलौ । नत्वा ये नेमिनं जिनं । पातकं कालयंति स्वं । धन्यास्ते धृतसंमदाः ॥ १ ॥ सर्वज्ञः सर्वदर्शी सकल सुखकरः सर्वसंतापहर्त्ता । पूज्यः सर्वेश्वराणामनणुगुएयुतः कर्मसाक्षीव जास्वान् || सोमः पंचेषुवैरी नरकविमनो योगिनियमूर्त्तिर्योऽनंतोsव्यक्तरूपो न निधनकलितो वीतरागः स पातु ॥ १ ॥ इतश्च त्रिदशाधीशः । प्रणिपत्य जिनेश्वरं || महावीरं महानत्तथा । व्यजिज्ञपदिदं पुनः ॥ २ ॥ स्वामिन्नस्मत्समुहार - कृते शत्रु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ||३४|| Page #539 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय) ४५३५ ॥ www.kobatirth.org जयप्रथा ॥ मुख्यगस्य याख्यायि । तेन जातोस्मि पावनः ॥ ३ ॥ पुनरष्टोत्तरशतं । शृगाणामस्य नृतः ॥ यदवादीस्तदंतस्तु । प्रोक्तमान्येकविंशतिः ॥ ४ ॥ स्वामिंस्तेष्वपि यस्यास्ति । शृंगस्य महिमाधिकः ॥ तमहं श्रोतुमिच्छामि । पावनाया खिलां गिनां ॥ ५ ॥ येन श्रुतेनापि भवेत् । सर्वपापपरिचयः ॥ प्रसध महिमानं तं । समादिश जगहिनो ॥ ६ ॥ अवधार्येति शक्रस्य । वचनं त्रिजकुरुः ॥ कृपया सर्वजंतूनां । प्रारे वक्तुमप्यदः ॥ ७ ॥ श्रुणु शक्र महान् योऽसौ । गिरीको रैवतानिवः ॥ सिद्धाः पंचमं शुगं । पंचमज्ञानदायकं ॥ ८ ॥ समग्र क्षितिनृत्तव्यः । समग्र हि तिनृत्पतिः ॥ श्राश्रित कृतिहर्त्तासौ । जयी रैवतपर्वतः ॥ ए ॥ श्वाने कतमः स्तोम - तिरस्कार विज्ञाकरः ॥ प्रदोषाकरकुद्दिश्वे । कमलोल्लासनासुरः ॥ १० ॥ यत्र दानानि दत्तानि । जक्तयोचितदयादिभिः ॥ ददते सर्वसौख्यानि । जवछ्यहितानि च ॥ ॥ ११ ॥ वज्रमण संभूत- पापपिंको गलत्यपि ॥ दिप्तपुण्यांशुना यत्र | नवनीतमिव कलात् ॥ १२ ॥ असकृत्कृतसत्कृत्यैः । कृतिभिः क्रियते पथि ॥ नेत्रयोरेष गिरिराट् । रैवतः सर्वदैवतः ॥ १३ ॥ चमरीनिश्चामरीजि - वज्यते व्यजनैस्तु यः ॥ सर्वदा सर्वदः सर्व-पर्वतप्रानवा 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ए३॥ Page #540 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शजय म ५३६॥ tari दिव ॥१४॥ आपलवस्तरुष्वेव । दरीष्वेव तमोजरः ॥ सरस्यामेव जमता । पुर्वर्ण यत्र धातु- ५ ॥ १५॥ अहिष्वेव विजिह्वत्वं । जडेषु कुमुदाकरः॥ काविन्यं च दृषत्स्वेव । यत्रोग्रत्वं त. पस्यलं ॥ १६ ॥ चापल्यं च लतास्वेव । पक्ष्वेिव सपकता ॥ प्रदोषो रजनीवक्त्रे । यनस्यैव जीः सदा ॥ १७ ॥ मुक्ताहाराः शुनाचारा । हतमारा मनोहराः ॥ नमंति नेमिनं नित्यं । मुनयो यत्र चामराः॥१०॥ अमानध्यानसम्लान-मानोद्यद्ज्ञानशालिनः॥ध्याऐति यत्र मुनयो । महदहन्महः क्वचित् ॥ १५ ॥ पवित्रपवनाहारा । व्रजतो विषमाध्वनि ।। किंचिदृष्टपदोपास्या । यत्रान्यत्र च योगिनः॥ २० ॥ अप्सरोगणगंधर्व-सिविद्याधरोरगैः॥ सेव्यतेऽत्र जिनो नेमिः । सर्वदा विशदाशयः ॥ १॥ मार्जारम्पको सिंह-वारणावहिबर्दि. णौ ॥ प्रशांतवैरा वर्तते । पवित्रे यत्र पर्वते ॥ २॥ मणीनां नानिरेवात्र । विनापि शशिनास्करौ ॥ अतमःस्तोमसंचाराः । प्रदेशा निखिला अपि॥ २३॥ प्रत्यासन्नोदयमिषा-द्यत्र सर्वेऽपि ते ग्रहाः॥ आराऽमिव नेमीशं । कुर्वते प्रत्यहं भ्रमि ॥ २४ ॥ तवो यत्र वर्तते । परित्यक्तनिजक्रमाः ।। एकैकस्पईया नेमिं । नतुं नित्यमिवाकुलाः॥२५॥शशिकांतकरस्प For Private And Personal use only Page #541 -------------------------------------------------------------------------- ________________ Acerva Shar ma Shun Mahavir Jain Aradhana Kendra शत्रुजय ॥५३॥ र्शा-शिकांतगलजखैः॥ यत्र सद्यो महानद्यो । वरोल्लासिहदा वभुः॥६॥ नानुनानुनरो- मादा नासि-नानूपलसमुन्नवैः ॥ जग्वाल ज्वलनैर्यत्र । जंतुः कर्मेधनं धनं ॥ २७ ॥ कीचकैः किकिन्नरीगीते-ऊरनिर्जरमात्कृतैः ।। तूर्यत्रिकं स्वयंनूतं । सेवते स ततं तु यं ॥ २७ ॥ परितश्चतुरश्चारूं-श्चतुर्दिक्षु महाचलान ॥ चतुर्गतिनवं पुःखं । रक्तुिं चतुरो दधौ ॥ ३५ ॥ उल्ला| सिस्वचसलिल-सूनपापमहापदः ॥ यत्र नांति महानद्य-श्चतस्रस्तु चतुर्दिशं ॥ ३० ॥ गजेंपदमुख्यानि । यत्र कुमानि रेजिरे ॥ अमरैरमरत्वाया-ऽमृतैरिव नृतान्यलं ॥ ३१ ॥ व्यधुरेत्य स्वयं यत्र । निवासं कल्पपादपाः॥ अन्यस्तुं मोक्तदानं तु । हंतुं पुखं च देहिनां ॥ ३॥ सुवर्ण सिक्किारिण्यः । सर्वेप्सितफलप्रदाः ॥ यत्र सति न चेदयंते । निःपुण्य रसकूपिकाः॥ ॥ ३३ ॥ विणंति कणतो यत्र । पवित्रपयसां नमः ॥ सरांसि च महैनांसि । शमौकांसि शरीरिणां ॥ ३५ ॥ कमलोदयदंनेन । कमोदयदायिनः ॥ कमलोदयतो हृद्या । हदा यत्र मु-8॥३७॥ दास्पदं ॥३५॥ राजहंसपदोपास्या। राजहंसपदप्रदाः॥ राजहंसपदप्राप्ति-प्रकाशिकुमुदांबुजाः ॥ ३६॥ पुग्मं ॥ स्मृतोऽयं कुरुते शर्म । दृष्टः कष्टनरं हरेत् ॥ स्परस्त्विष्टं च सिक्षाः For Private And Personal use only Page #542 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवंजय माहाण ॥५३॥ गं यचति रेवतः ॥ ३७॥ श्रीमान्नेमिजिनोऽयं तु । समाश्रयति सर्वदा ।। मुक्त्वान्यनूनधि- पयो । वर्यते स कथं बहु ॥ ३७॥ यथा दानानि दोयते । तप्यतेऽय तपांसि च ॥ शत्रुजयमुख्यशृंगे। तनात्रापि सुखाप्तये ।। ३५ ॥ समुसिकतासंख्या-रसना वाक्पतिर्वहन् | यदीयं न गुणग्रामं । वक्तुमीशो जनातिनं ॥ ४० ॥ तस्यैव चरितं शक्र । शृणु नूभृदधीशितुः ॥ चित्रं पवित्रं कष्टत्रं । सवित्रं सर्वकमणां ॥४१॥ पुरा माहेश्कल्पस्य । माहेशस्त्रिदशाग्रसीः ॥ चैत्र्यां शत्रुजययात्रां । कृत्वा सुरगुणैर्वृतः ॥ ४२ ॥ वैशाख्यां पूर्णिमायां तु । नंतु नेमिनमादरात् ॥ रैवते गिरिनायेऽस्मिन् । विशुःक्षत्मा समागमत् ।। ४३ ॥ पुग्मं ॥ नीत्वा पयांसि कुमेन्यो । नदीच्यश्च सरोगणात् ॥ जिनं स्नात्वार्चयित्वा च । स प्रासादाहहिययौ ॥४४॥ तत्र कोऽपि समागत्य । सुरः शक्रमुवाच च ॥ स्वामिन् ज्ञानशिलासीनो । मुनिः कश्चित्प्रवर्तते ॥४५॥ मुनितिः सेवितो लदै-पकैश्च कमया युतः॥कुर्वनस्ति त. पस्तीनं । सर्वाघध्वंतिमूर्त्तिनाक् ॥ ६ ॥ श्रुत्वेति च समुत्थाय । नमन शको जिनाधिपं ॥ एत्य ज्ञानशिलां नत्वा । मुनिं तं च पुरोऽविशत् ॥ ॥ निविष्टं तत्र माहें । देवाः सर्वे For Private And Personal use only Page #543 -------------------------------------------------------------------------- ________________ Acharya Sha Kalassaanuar Gyanmandir San Mat Jain Aradhana Kendra शत्रंजय ॥५३॥ व्यजिझपन ॥ स्वामिन् कोऽयं मुनिः कुर्या--त्किमुदग्रं तपस्तरां ॥ ४ ॥ ततः शक्रोऽप्यव- 1 माहार धिना । तस्य ज्ञात्वा विचेष्टितं ॥ प्रोवाच देवान श्रुणुतै-तच्चरित्रं महाद्गुतं ॥ ४ ॥ जंपेिऽत्रतरते । श्रावस्त्यस्ति पुरी वरा ॥ तत्रानूजसेनाख्यो । नूपतिYरित्नाग्य नृत् ॥ ५० ॥ जिनार्चनपरो नित्यं । जनतारंजनव्रतः ॥ सर्वैर्गुणैरतिश्रेष्टो । ज्येष्टोऽनूत्स च राजसु ॥ ५१ || सुन्नज्ञकुदिजस्तस्या-नवदेष तनूरुहः ।। नीमसेनानियोनीमा । द्यूतादिव्यसनी सदा ॥५२॥ अन्यायैकगृहं शश्व-लोकसंतापकारकः ॥ गरुं दवांश्च पितरौ । षि। सोऽनत्कुलक्षणः॥५३॥ प्रादात्पिता क्रमेणाय । जीमसेनस्य तादृशः॥ यौवराज्यपदं राज्य-पदादपि मनोहरं ॥ ५५॥ स लब्धयौवराज्यश्री-रन्यायैकनिकतनं ॥ परस्त्रियं परव्यं । हरन् पीमयति प्रजाः || ५ || अन्यदा सकलैलोकैर्वजसनो महीपतिः ॥समेत्य नीमकुर्नीति-दुनर्वित इत्यपि ॥ ५६ ॥ राजसूनोर्न चैतस्य । विज्ञप्तो युज्यते विनो॥ तथापि चेतसि किय-दुःखं स्थापयितुं कमाः ॥ ५७ ॥ आकंठमस्य छायैः। संतृताः स्मो मही ॥ तधिमृश्य प्रजापाल । यथोचितमुपाचर ॥ ५॥ श्रुत्वा राजेति तं लोकं । सांत्वयि ॥५३॥ पत्र.. For Private And Personal use only Page #544 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥५४॥ त्वातिसामगीः ॥ दत्वा किंचित्प्रसाद च । पुनः प्रैवी निजालयान् ॥ ५५ ॥कुमारं तं समादू- य। राजा शिक्षामदादिति ॥ लोकाराधनवान वत्स । यशोऽर्जय सुर्खनं ॥६० ॥ न परस्त्रीपरव्या-पहारः क्रियते नृपैः ॥ पित्रोर्गुरौ जिने जक्तिः । सचिवोक्तिश्च चिंत्यते ॥ १ ॥ स्वीकार्यः सर्वथा न्यायो | त्याज्योऽन्यायोऽतिदूरतः ॥ वाक्प्रतिष्टा धृतिर्धा.। सप्तव्यसनमुयणा ॥ ६ ॥ अयमेव परो धर्मः । प्रायः पृथ्वीनृतामपि ।। समाश्रितः श्रियं कीर्ति । य. शः स्वर्ग प्रयति ॥६३ ॥ राज्ञानुवेलमित्येष । शिक्षितोऽपि न सोऽत्यजत् ॥ उर्वृत्तं वा विपं सर्पो-ऽमृतपानं नजनपि ॥ ६॥ ॥ अशक्याविनयत्राणं । तं परिज्ञाय नूपतिः ।। चिप निगमे सूनुं । प्रसूनतनुमाईवं ॥६५॥ निगमस्थः कियत्काले । विलोक्यावसरं कुधीः।। जघान पितरौ मंत्रा-न्मित्राणां समशीलिनां ॥६६॥ नीमसेनोऽथ राज्यस्थः । कुमित्रपरिवारितः ।। मद्यादिव्यसनी लोकान् । पीडयामास नित्यशः॥६॥ श्तश्च सचिवैः सर्वैः । सामतः सपरिग्रहैः ॥ आलोच्य धृत्वा पापी स । देशानिष्कासितः कणात् ॥ ६ ॥ राज्ये तस्यानुजं सर्व-शास्त्रन्यायविशारदं ।। सुमुहूर्नेऽन्यषिंचस्ते । स ॥ ॥ For Private And Personal use only Page #545 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 148211 www.kobatirth.org चिवा जिन || ६ || जीमसेनोऽन्यदेशेषु । देशान्निष्कासितो व्रजन || चौर्यं चकार सर्वत्र । व्यसनं खलु स्त्यजं ॥ ७० ॥ जघान पनि पायेय-कृतेऽसौ पत्रिकान घनं ॥ वेश्यादिव्यसनी नित्यं । कलुषं स्वमनो व्यधात् || १ | अन्यायान् सुवडून कु- नित्यं प्रतिदिनं हि सः॥ ताड्यते पीड्यते लोकैर्न पुनर्हन्यते क्वचित् ॥७२॥ ततो विमुक्तो विचर-त्रनुग्राभं स नूपनूः || क्रमान्मगधदेशेषु । प्रापत्पृथ्वीपुरं पुरं ॥ ७३ ॥ मालाकारगृहे तत्र । तस्थौ कर्मकरश्च सः ॥ विक्रीणात्यपि चौर्ये । पत्रपुष्पफलादिकं ॥ ७४ ॥ निर्वासि तः स तेनापि । हट्टेऽस्त्राच्छ्रेष्टनः क्वचित् ॥ कर्मकृन्नामुचत्किंतु । व्यसनं स्वस्य वृद्धिमत् ॥ ॥ ७५ ॥ तत्रापि निखिलं वस्तु । हट्टान्निष्कास्य सर्वदा ॥ विक्रीणाति स चौर्येण । स्वनावो दुस्त्यजो हि यत् ॥ ७६ ॥ परिज्ञातचौर्यवृत्ति - श्रेष्टिनिर्वासितस्ततः ॥ श्रनूदीश्वरदत्तस्य । कर्मच्यवहारिणः ॥ ७७ ॥ सोऽन्यदेश्वरदत्तेन । समं विणलोलुपः ॥ चचाल जलमार्गेण । नावमारुह्य सत्वरं ||१८|| सा नौः समुड़े गवंती । मासेनैकेन चैकदा || अस्खलत्सहसा रा| वांकुरको || || कृतोपायैरपि धनं । नाविकैनैस्ततो मनाक् ॥ नापक्रामद 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ ४१ ॥ Page #546 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir ॥५२॥ DON H पिकीग-मत्रमंबुचकालतः ॥०॥ चतुःशरणमुच्चार्या-टादशाहपद त्यजन् । मिथ्या माहा दुःकृतमाधाय । जंतुजातिषु च त्रिधा ॥१॥ स्मरन् पंचपरमेष्टि-नमस्कारं सुनावनः ॥ यावन्मुमूर्षुः पातेन । व्यवहार्यस्ति सोबुधौ ।। ५ ।। युग्मं॥ तावत्कुतोऽपि पालाश-कुसुमानमुखः शकः ॥ तमालनीलः सहसा-येत्य मानुषवाग जगौ ॥ ३ ॥ अमितममुं मृत्य। व्यवहारिस्त्यज त्यज ॥ जीवितोपायमेतेषां । शृणु मध्चनादरी ॥ ४ ॥ मा मां शुकं तुम जानंतु । शकुंत कोमलत्विषं ॥ अहमत्र नगस्यास्या-धिष्टाता देवताग्रणीः ॥ ५ ॥ गदित जीवितोपायं । निषेई मरणाचवः॥ समायातोऽस्मि ततस्मा-उपायं शणुताखिल ॥ ६॥ युष्मास्वेको निजं मृत्यु-मंगीकृत्य प्रयात्विद ॥ तीवधि पर्वते प्रौञ्चैः। साहसी कृपयान्वितः ॥ ७॥ तत्र गत्वा च नारंमा-नुकाप्य खलू पक्षिसः॥ तहातेन च सर्वेषां । जीवितं प्रददातु सः ॥ ॥ ॥४ ॥ एवमीश्वरदत्तोऽय । श्रुत्वा तहाक्यमादरात् ॥ पप्रच सकलान लोकान् । तत्र यानार्थ१ अष्टादशपापस्थानानि. For Private And Personal use only Page #547 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहाण ५४३॥ जय मुत्सुकः ।। Gए ॥ प्रदर्यमाने लोने च । नीमसेनो गतत्रपः ॥ दीनारदातमर्थित्वा । ती- ब्धिं पर्वतं ययौ ॥ ७ ॥ तेनोनापितलारंग-पक्षप्रोजूतवायुना ॥ प्रवालावसंमुक्ता । कणात्सा नौरथाचलत् ॥ ॥ अथ तत्र गिरौ नीम-सेनो मनसि चिंतयन् ॥ जीवितोपाय मैतिष्ट । पटिष्टवचनं शुकं ॥ ए॥ दृष्ट्वा तं स शुकं प्रोचे । महापुण्य ममाप्यहा || तो म निर्गमनोपायं । वद त्वं तरणेरिव । ए३ ॥ श्रुत्वेति स शुकः प्राह । जीमसेन जले पत ॥ मत्स्यास्त्वां तु गलिष्यति । व्रजिष्यति तटोन्मुखं ॥ ए४ ॥ फूत्कारं च यदा कुर्यु-स्तदेमामौषधीं कुतं । प्रतेपेर्गलके तेषां । यथा स्याध्विरं महत || ए ॥ तश्राजूतेऽत्र मकरे । निःसृत्य त्वं तटे नवेः । एवं ते जीवितोपायो । नान्यथा तु कदाचन ॥ ६ ॥ शुकेनेति तदा प्रोक्त। जीमसेनोऽतिसादसी॥ तत्कृत्वा प्राप सपदि । सैंहलं तटमुटः ॥ ॥ जत्वा स्वस्थोऽय वेलायां । पर्यटन सलिलाशयान् ॥ वृक्षांश्च वीक्ष्य सलिलं । पपौ विश्राममाप्तवान ॥ ए॥जीमसेनस्ततः कांचि-दिशमाश्रित्य निःसृतः॥ गव्यूतीः कियतीः क्रांत्वा । पुरो १ प्रवहणस्येव, ॥५४॥ For Private And Personal use only Page #548 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय पश्यविभिनं ॥ ए ॥ तस्मै मुनिवरायैष । नमस्कारं चकार च ॥ आशी:पुरस्सरं नी- मादा० म-मुवाच च मुनिर्मुदा ॥ १०० ॥ । ५४४॥ कस्त्वं नो किं च गहने । विपिनेऽस्मिन् वजनसि ।। दृश्यसे पुखित श्च । स्वस्यो न व वदस्व तत् ॥१॥ प्रोतस्तचसा नीम-सेनोऽवददिदं वचः ।। मुने किं कथयाम्यद्य । मं. दनाग्योऽस्मि सर्वथा ॥२॥ वतते येऽत्र संसारे।महाकुःखपरा नराः ।। अन्नाग्या गतसौना ग्या-स्तेषामाद्योऽस्मि चिंत्यतां ॥ ३॥ यत्र यामि यदर्थं तु । तत्र तत्रैव सिद्ध्यति ॥ समुझे Hosपि न पानीयं । गते मयि पिपासिते ॥ ४॥ न फलानि तरोलके । न पानीयं नदीशते ॥ न रत्नं रोहणा च । मंदनाग्ये गते मयि ॥ ५॥ न मे नाता न मे माता। न कांता न पिता मम ॥ परमस्मि न शक्तोऽपि । कर्नु तूदरपूरणं ॥ ६ ॥ समाकण्येति मुनिराट् । तस्योचे। दैन्यत्नाजिनः ॥ मायागारः सुधासार-प्रतिम प्रति तं वचः॥७॥ अहो त्वं मा विषादाय | ॥५४॥ लव त्यज परानवान् । मयि लब्धे मुनीशेऽय । दारिद्य ते गतं ध्रुवं ।। । परोपकारं स. कर्नु वयमितस्ततः॥ विचरामो न च स्वार्थ । किमर्थं दुःखवानसि ।। ए॥ यत्तपेन For Private And Personal use only Page #549 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Shri Kailassagar Gyanmandir www.kobatirtm.org शानंजय ॥५४॥ पनो नित्यं । दद्याद्यजलदो जलं ॥ यट् माः फलवंतश्च । सुधावर्षी च यवशी ॥ १० ॥ य माहा चंदनतरूत्पति-पाति मलयानिलः ॥ यमंतेऽत्र सुजना-स्तत्परोपकृतिकृते ॥११॥ युग्मं ॥ हीपेऽत्र सिंहले श्रेष्टे । समेदि त्वं मया सह ॥ रत्नखानेर्यथा तत्र । ददे रखानि ते सुखात् १॥ इति श्रुत्वा नीमसेन-स्तेन साई चचाल च ॥ प्रायेण मुनिवेषो हि । विश्वासाय शरीरिणां ॥ १३ ॥ दीनारशतपाथेयं । पधि कृत्वा कियहिनैः ॥ प्रापतू रखखानि तौ । प्रमोद कलिताशयौ ॥ १५ ॥ अथ कृष्णचतुर्दश्यां । जीमसेनं स तापसः ॥ प्रक्षिप्य खानिमध्ये तं । रवान्याकर्षयद् हुतं ॥ १५ ॥ नीत्वाथ तस्माश्वानि । बित्वा रज्जु च तापसः ॥ अधिष्टातृसुरायैनं । खानिमध्येऽक्षिपदणात् ॥ १६ ॥ तं दत्वा नीमसेनाख्यं । पूजापुरुषमुत्सुकः । प्रचचालाय स मुनि-स्विदमी पुनरन्यतः ॥ १७ ॥ ततः स जीमसेनोऽपि । वमन खानावि-2 तस्ततः ॥ ददर्श पुरुष केचित् । कशमत्यंतपीमितं ॥ १०॥ सकृपः सोऽपि तंजीम-मालो- ५ क्यावददित्यष। किमायातोऽसि वत्स स्व-मत्रांतकमुखोपमे ॥१॥ त्वमप्यमिव प्रायः। पापिना किं तपस्विना ॥ रत्नानां लोनमुहिश्य । नियतं विप्रतारितः ॥२०॥ एवमेवैतदि ॥ For Private And Personal use only Page #550 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय त्याह । नीमसेनस्ततश्च तं ।। इतो निर्गमनोपायं । वदस्वेति पाच च ॥ १ ॥ ततो जगा द सोऽपीमं । शृणूपायं स्वजीविते ॥ स्वर्गात्सुर्यः समेष्यति । स्वरत्नविहितोत्सवाः ॥२२॥ ॥५५६॥ रत्नचंदमधिष्टातृ-देवं खानेः सुनावनाः ॥ पूजयिष्यति विविधै-तिनृत्योपचारकैः ॥ २३ ॥ तक्रीतदत्तचित्तेऽस्मिन् । सुरे तत्किंकरान्विते ॥ निःसरेस्त्वं बहिर्यातो । दैवतस्यापि दुर्गमः ॥ कर ॥२५॥ इत्याश्वास्य जीमसेनं । स नरोऽतिविचित्रवाक् ॥ नेनैव साई तदह-निनाय बहु वार्चया ॥ २५ ॥ इतः प्रातर्मदंगादि-ध्वानबंधपुरस्सरं ॥ देव्यः सर्वा विमानस्था-स्तवान्ये युर्महोत्सवैः ॥ ॥ तक्रीतमग्रमनसि । तस्मिन खान्यधिपे सुरे । स किंकरयुतः शीधं । खानेर्बहिरुपाययौ ॥ २७॥ मंदं ततो मार्गमति-क्रामन सोऽय कियहिनैः ।। सिंहले मुख्यनगरं । क्षितिमंगनमाप्तवान् ॥ २०॥ तत्र कस्यापि सोऽतिष्ट-कर्मध्यवहारिणः॥नांडशालासु सुलन-संपूर्णाखिलवस्तुषु ॥ श्ए । चक्रे चौर्यमनाचारं । चतुरः परवंचने ॥ तस्य गेहे जीमसेनो । नूरिशो जीमदर्शनः ॥ ३० ॥ ____ अश्रेकदा परिज्ञाय । तं चौरं तवरक्षकाः॥ प्रतिशूलीमतीकात्यं । समंतात्समचालयन् । ॥५६॥ For Private And Personal use only Page #551 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४७ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir || ३ || इतश्वेश्वरदतस्तं । वीक्ष्यं स्वस्योपकारिणं ॥ उपलक्ष्य च राजानं । विज्ञप्यामोचयद् द्रुतं ॥ ३२ ॥ नावं चारोह्य तं शीघ्रं । कियद्भिर्दिवसैर्निजं ॥ प्रागात्पृथ्वीपुरं नाम । पुरं महापराक्रमः || ३३ || जीमसेनः समुतीर्थ | वाहनाचीक्ष्य कंचन ॥ देशांत रिमादस्म । स्ववृत्तं तत्पुरस्तदा || ३४ ॥ सोऽपि तद्वृत्तमाकार्य । मा विषीदेति च ब्रुवन् || नीत्वा सदैव तं चेले । प्रतिरोणपर्वतं ॥ ३५ ॥ गतौ पथि तौ तूर्ण-मीतुस्तापसाश्रमं ॥ मुनिं वृद्धं च जटिल - नामानं नेमतुर्मुदा || ३६ || अस्मिन् क्षणे जांगलाख्य- आगाजटिलसन्निधौ ॥ शियः कुर्वन्नमस्कारं । गुरौ विनयवामनः ॥ ३७ ॥ पत्र जांगालं शिष्यं । जटिलोऽकुटिलाशयः ॥ वत्स त्वमधुना यातः । कुतः कथय तन्मम ॥ ३८ ॥ प्रवाह जांगलः स्वामिन् । सुराष्ट्रायामहं गतः ॥ शत्रुंजयोजयंतादौ । कृत्वेतो जिनपूजनं ॥ ३७ || तीर्थयोः कथ्यते कीदृ| महिधैर्मदितयोः ॥ ये न जानाति जनता । केवलं वेति केवली ॥ ४० ॥ जवछयसुखं सर्वं । नृणां स्याद्यडुपासनात् ॥ विशेषादुज्जयंताई - महिमानममुं शृणु ॥ ४१ ॥ कांतिं कलाव कमलां । प्रभूतां चक्रवजिणोः ॥ यदाराधनतो जंतु- र्वनेताशोकचंडवत् ॥ ४२ ॥ 1 For Private And Personal Use Only माहा० ॥ ५४७॥ Page #552 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८ ॥ www.kobatirth.org ताहि पुर्वी चंपायां । कत्रीयः परजीवकः ।। अशोकचंनामाजू-दरिशे विरतो गृहा| तू ॥ ४३ ॥ नोि विचरन् सोऽय | वीक्ष्य जैनतपोधनान् । नत्वापृच्च दौर्भाग्य-जंगो- पायं दयामयान् ॥ ४४ ॥ ऊचुस्तं मुनयो वत्स । प्रमादकलितो जवे || जंतुर्जाम्पेत सर्वत्र । कर्मणा सबलोऽबलः ॥ ४५ ॥ तत्कर्म त्वन्यथाकर्तुं । शक्यते केनचिन्न हि ॥ बाध्यते केवल स्वात्मा | विकल्पैरेव निर्जरं ॥ ४३ ॥ विना जोगं न मुच्येत । जीवस्तत्कर्मपंजरात् ॥ सेवया रैवतादेर्वा । कृतया शुधनावतः ॥ ४७ ॥ इत्युक्त्वा विरतेऽयैषु । स ययौ रैवताचलं ॥ बिना जिला सक्तिः । प्रातनोत्स तपः स्थिरः ॥ ४८ ॥ कियनिर्दिवसैरंबा - देवी प्रीतिपरेत्यश्र || अदात्स्पर्शोपलं तस्मै । स्पर्शाल्लाहस्य हेमकृत् ॥ ४५ ॥ गत्वा स्वपुरं नृत्यान् । स्थापयित्वाद्यः जूरिशः || राज्यमर्थवलाल्लब्ध्वा । सर्वसौख्यान्यभुंक्त सः ॥ ५० ॥ अथैकदा चकारासौ | चिंतां चेतसि चारुधीः ॥ धिग्मे जीवितमर्थं च । राज्यं च निखिलाः स्त्रियः ॥ ५१ ॥ अंबिकायाः प्रसादेन । सर्वमेतदुपार्जितं ॥ तामेव न स्मरामिच । न नमामि च पापवान् ।। ॥ ५२ ॥ युग्मं ॥ अथ संघस्य सामग्री । कृत्वान्येयुः स संयुतः ॥ स्वजनैरचल चिने -ऽचलः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा ॥ ५४८ ॥ Page #553 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande माहार जय सकलदानदः ॥ ५३ ॥ दिनैः कियनिर्गत्वा स । शत्रुजयगिरि जिनं ॥ पूजयित्वा च विधिना। Ka पुना रैवतमागमत् ॥ ५॥ गजेपदकुंमादि-पयोनिः स्नानमाचरन ॥ तऊलैः स्नाप्य नेपण मीशं । पुपुज कुसुमैर्घनैः ॥ ५५ ॥ अथांबां जगतामंबां । नत्या संपूज्य चादरात् ॥ विर तोऽचिंतयश्चित्ते । स इति प्रीतिपेशलः ।। ५६ ॥ शतानि त्रीणि वर्षाणि । राज्यं कृतममुष्य तु ॥ देवस्यैवां विकायाश्च । प्रसादान्महतो मया ॥५७ ॥ ततोऽतः परमेतस्य । श्रीनेमेरेव पादुके ॥ शरणं मम नयास्तां । सुतो राज्यं करोत च ॥ ५॥ निवेश्य राज्ये तनयं । प्रेष्य देशान् प्रति कृतं ॥ नीत्वा दीक्षां शुन्नध्याना-प्रांते प्रापचिवं च सः॥पए ॥ प्रत्य नग| वनेत-समयं वीक्षितं मया ॥ तजानेऽहं महातीर्थ-मिदमेव न चापरं ॥३१॥ प्राप्यते पुरु स्य तीर्थस्य सेवनात् ।। इह सर्वस्य संपतिः। परत्र च परं पदं ।। ६२ ।। सनंते सेवनाद्यस्य । प्राणिनः पापिनोऽप्यलं || सर्वकर्माणि संक्षिप्य । शिवमव्यक्तमक्षयं ।। ६३ ॥ भ्रमतां पकिणां खेऽपि । गया येषां स्पृशत्यमुं । लनंते कुमति नैते । किं पुनः सहवासिनः भाइति जांगलतः श्रुत्वा । महिमानं महागिरेः।। रैवतस्य मुदं प्रापुः। सर्वे तत्र तपोधनाः ५॥ For Private And Personal use only Page #554 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५५॥ www.kobatirth.org ॥ ६५ ॥ वैदेशिकोऽपि जोमस्त-महिमानं निशम्य तौ ॥ रोहले प्रथमं यानं । चिरानिश्चित्य चक्रतुः ||६६|| मार्गमध्य तरसा । रोहणं प्राप्य तौ ततः ॥ जजागर्नुरर्चित्वा । देवं प र्वतनायकं ॥ ६७ ॥ प्रातः खनिं प्रपद्याथ | हा दैवमिति वादिनौ || ददतुस्तौ प्रहारं शकू । खानौ रत्नोद्दिधीर्षया ॥ ६८ ॥ लब्धा रत्नक्ष्यं जीमसेनोऽनयै महामनं ॥ एकं राजकुले दत्वा । नीत्वा चैकमग्राचलत् ॥ ६५ ॥ स गछन जलघौ पोत-संस्थो निशि निशाकरं । वीक्ष्य रत्नं करे कृत्वा | साम्यमालोकयद् द्वयोः ॥ ७० ॥ जीमसेनस्य कृच्छ्रेण । संप्रातं मुहुरीकृतः ॥ अज्ञाग्ययोगालधौ । तत्रमपतत्करात् ॥ ७१ ॥ मूर्खते पूञ्चकाराथ | हा दैव किमिदं कृतं ॥ त्वया मे हरता रत्नं । जीवितं न कथं हृतं ॥ ७२ ॥ धिग्जीवितं मेग्जिन्म | धिग्मानुष्यमवैवं ॥ धिग्दैवं चेति विलपन् । मूर्च्छितः पतितः पुनः ||१३|| तुमुलारावतस्तस्य । मिलिता नाविका नराः ॥ वायुना वीजयित्वा च । मूजंगं व्यधुः क्षणात् ॥ ७४ ॥ श्रथासौ लब्धचैतन्य - स्तानादोच्चैरहो डुतं ॥ मनं पतितं वा । मृग्यते स्थाप्यतां च नौः ॥3॥ मित्रेण देशांत रिणा । ततः स प्रतिबोधितः ॥ किमिदं मित्र ते जातं । व र क जलं क्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० एएगा Page #555 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय ॥ए ॥ नौः ॥ ६ ॥ शुचं त्यज महाबंधो । लज धैर्य विषीद मा ॥ नूरीणि तव रत्नानि । नवि- भादाण व्यंति मयि स्थिते ॥ ७ ॥ इदं मदीयं रत्नं वा । गृहारा गुणवत्परं ॥ अद्यापि रैवतो दूर न-दस्ति किं विलपनसि ॥ ७० ॥ इति मित्रस्य वचसा । धैर्यमालव्य चेतसा ॥ समुइंच समुलंध्य । क्रमात्प्रापत्तटावनीं ॥ उए । चलितो तु ततस्तौ । प्रतिरैवतपर्वतं ॥ पथिरनसुपाश्रेयौ । चौरैर्मुष्टौ कुदैवतः ॥ ७० ॥ असंवलौ विवसानौ । निराहारौ श्रितक्षमौ ॥ तो निरीक्ष्य मुनि कंचि-मुमुदाते ब्रशं पनि ॥ ॥ नत्वा तौ मुनये जत्या । शांतस्वांताय से हर्षितौ ॥ शशंसतुः स्ववचित्तौ। स्ववृत्तांतं तश्रान्तिौ ॥शा मुने दरिक्षनाग्याना-मावां जा. नीहि नूपती ॥ अतः पर्वतपातेन । मरणायानिलाषुको ।। ४॥ धाराधरो विना वारि । वि. ना जीवं कलेवरं । विना गंधं च सुमनो । विना पद्मं जलाशयः ॥५॥ विना तेजश्च श ) शभद् । विना वाणी च संस्कृतं । विना कुलीनताचारं । विना विद्यां तपस्विता ॥ ६॥ ए?।। विना गृहं च गृहिणीं । नयश्च विनयं विना ॥ विना दोषाकर दोषा | प्रासादः प्रतिमां विना ॥६॥ विना वयश्च शृंगारो । विना सेना च नायकं । विना कुलं सुपुत्रं च । विना दानं For Private And Personal use only Page #556 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५५॥ www.kobatirth.org यथा धनं ॥ ८७ ॥ विना दयां महाधर्मों । विना सत्यं च वक्तृता । यथा विनाक्षिणी वक्वं । तथा इव्यं विना नरः ॥ ८८ ॥ कुलकं ॥ इति तचनं श्रुत्वा । सविषादं मुनीश्वरः । अनल्पकृपयोपेतो । जजल्प प्रति तौ वचः ॥ ८ ॥ धर्मो जवनयामसक- न कृतः पूर्वजन्मनि ॥ ततो निर्दव्यता वा । मा प्राणेषु विषीदतां ॥ ५० ॥ कुले जन्मापरोगत्वं । सौभाग्यं सौरूपमद्भुतं || लक्ष्मीरायुर्यशो विद्या । हया रामास्तुरंगमाः || १ || मातंगा जनलक्षैस्तु । परिचर्यार्यता तथा ॥ चक्रिशक्रेश्वरत्वं च । धर्मादेव हि देहिनां ॥ ९२ ॥ युग्मं ॥ ततो मात्र गिरौ प्राण त्यागं हि कुरुतां युवां ॥ श्वतं पर्वतं यातं । सर्वचिंतितदायकं ॥ ए३ || जीमसेन त्वया पूर्वे । जन्मन्यन्यायतो मुनिः ॥ श्र ष्टादशघटोत्पतिस्तत्फलं ह्यदः || ४ || आराध्या न विराध्यते । विबुधैर्दुविधा पि ॥ तद्विराधनतः कष्ट - मिष्टं तत्सेवनात्त्विह ॥ एए ॥ श्रतः परं च ते न । जविष्यति न संशयः ॥ व्यतीतो शुनः कालो । मा विषादं मनाक्कुरु || ६ || त्वयेयं जाविनी भूमिनिखिला जिनमंकिता ॥ न त्वत्सदृग्नरः कश्चिन्महापुण्यो भविष्यति ॥ ( ॥ मुनेरित्युप For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥५२॥ Page #557 -------------------------------------------------------------------------- ________________ Acharya Shri Ka www.kobatirtm.org y San Maha anmandir Jain Aradhana Kendra श–जय ॥५॥३॥ देशेन । स च वैदेशिना समं ॥ मुनिं नत्वाचलञ्चारु । चिंतयन् प्रतिरैवतं ॥ ए ॥ क्रमाद- 10 माहाण श्रगिरि प्राप्या-नुजं नीमोऽहंदालये ॥ गृहीतारात्रिकं संघा-मात्यसंयुक्तमैक्षत । एए || विधायारात्रिकं सोऽपि । नीम तमुपलक्ष्य च ॥ अमात्यानवदन्नेव-मितः किंचिझिलोक्यता ॥ २० ॥ तेऽप्यमात्या विलोक्याथ । प्रोचू राजन नवेदसौ ॥ नीमसेनश्चरैर्यः सन् । प्रतिदेशं विलोकितः॥१॥ इतश्च सर्वैरुत्थाय । राजा संजातहर्षतः॥नीमसेनं समाश्लिष्य । दर्षात्किचिननाम सः ॥॥जीमसेनोऽपि तं श्लिष्ट-माश्लिष्याश्लिष्य हर्षनाक् ॥ चुचुंब मूर्ध्नि सत्प्रीति-वजीवधनबाष्पमुक् ॥ ३ ॥ इतः प्रोचेऽनुजो लत्या। नीमसेन मया विनो॥ न तत्किंचिदिइ स्यानं। यत्र त्वं नावलोकितः ॥४॥ क्व भ्रात वत्सराणि मया विना न्यासवइक्षितं राज्यं । स्वीकरोतु नवान स्वकं ॥ ५ ॥ इत्यस्य विनयोक्तेन । प्रमोवपरमानसः ॥५३॥ सचिव राज्यनारं सों-गीचकार समारधीः ॥ ॥जलैः सात्वाय विमल-र्जीमसेनःसवासनः॥ जिनं सात्वार्चयित्वा चा-रात्रिक विधिना व्यघात् ॥७॥ अष्टाह्निकां प्रतिदिनं । न. For Private And Personal use only Page #558 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा नंजय वैस्तत्र महोत्सवैः ।। जिनं सोऽपूजयनेमि । सह व्रात्रानुजेन च ॥ ७॥ ततो नत्वा जिना- धीशं । स्वदेशंप्रति सोऽचलत् ॥ संपूजितः पथि नौः। स्वपुरी प्रापत्सवैः ॥ ए ॥ अथ ॥५४॥ पौराः कृतोत्साहा-स्तं निरीक्ष्य सुलक्षणं । नत्सवैर्विविधैर्नृत्या-दिनिः प्रावेशयन्पुरीं ॥१॥ गृह्णन् लाजाः पुरस्त्रीणां । करैर्मुक्ता गवाहतः ॥ आशीःपुरस्सरं प्राप-उन्मना निजमंदिरं ॥ ॥ ११ ॥ वस्त्रविणतांबूल-वाजिवाग्वीक्षणादिन्निः ॥ सन्मान्य प्रेष्य लोकं तं । स समांतस्ततोऽविशत् ॥१२॥ कुलदेवान् स नत्वाश | भुक्त्वा साई स्वबंधुना ॥ विश्रभ्य च कणं प्राप । सनां सन्यैः स ब्राजितां ॥१३॥ररक स्वं च न त्रस्त-अके धर्म गतामयः॥ जग्राहार्थान लोनार्थी । समभुंक्त न शक्तितः ॥ १५ ॥ चौराणां समनूवार्ता । नार्ताः पौराः कदाचन ॥ न स्वधर्मच्युतिर्लोके । तस्मिन राज्यं प्रकुर्वति ॥ १५ ॥ स्मरन् पित्रोः सदा खे न । हतयोः शोकतत्परः ॥ तावुद्दिश्य महोमेना-मादधे जिनमंमितां ॥ १६॥ स्थानां द- *लयन दैन्यं । गुरुदेवेषु जक्तिन्नाक् ॥ राज्यं चकार संसार-विकारत्रासकारकः ॥ १७ ॥ अ लंध्यो वैरिणां दन-यौवराज्यो निजानुजे॥ मित्राय देशांतरिणे । कोशव्यापारमादिशत् ॥ पक ॥५५॥ For Private And Personal use only Page #559 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय ॥ १७ ॥ सोऽन्यदा वहिरुद्याने । जिनपूजनसोयमः ॥ गतो विद्याधरं वीक्ष्य । पप्रच्छेति कु- माहा तो नवान् ॥ १७ ॥ सोऽपि तं प्राह नूपाल । नमस्कृत्य जिनानदं ।। शत्रुजयोङयंतायोरिहागां श्रोजिनांतिकं ॥२०॥ अश्र राजापि तवाक्या-जनं सस्मार रैवते ॥ चिंतयनिति धिग्जन्म। ममयो न नमामि तं ॥१॥राज्यं दत्वानुजायाय । जयसेनाय तत्क्षणात् ॥ चचालालपपरीवार-शनियुक् रैवतंप्रति ॥ २२॥ क्रमानुजयं गत्वा । पूजयित्वादिमं जिनं ॥ अष्टाझिकामहं कृत्वा । ततोऽगाश्वतं गिरि ॥ २३ ॥ कर्पूरकेसरैश्चारु-चंदनै दनोनवैः ॥ तत्रार्चयत्स नेमीशं । विधिना विविधैः सुमैः ॥ २५ ॥ दानशीलतपोनाव-लेदैरब्दचतुष्टय ॥ सोऽतिचक्राम सर्वेषां । पू. रयवर्धमर्थिनां ॥ २५ ॥ ज्ञानचंशदयातंज्ञे। दीक्षामादाय मुक्तिदां ॥ तपत्येष तपोऽत्यंत । जीमसेनो महामुनिः ॥ २६ ॥ पूर्वमीहरमहापाप-करोऽयं यत्र पर्वते ॥ अतोऽष्टमे दिने नू- ५५५॥ त्वा । केवली मुक्तिमेष्यति ॥ २७ ॥ इदमेतस्य माहात्म्यं । पर्वताधिपतेः सुराः ।। ज्ञानचं- 15 मुनींज्ञस्यात् । श्रुणुमोऽबुंदगा वयं ॥ २० ॥ महापापप्रकारो । महाकुष्टादिरोगिणः ॥ - For Private And Personal use only Page #560 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय वंति सर्वसौख्याच्या । नरा रैवतसेवनात् ॥ २५ ॥ अल्पमप्यत्र जावेन । प्रदत्तं बहुधा न मादा वेत् ॥ मुक्तिसीमंतिनीप्राप्ति-करं च बहुवृद्धिमत् ॥ ३० ॥ च्याजिलाषिणो व्यं । शर्म सौ. ॥५६॥ ख्याजिलाषिणः ॥ राज्यार्थिनोऽत्र राज्यं च । प्राप्नुवंतीतामपि ॥ ३१ ॥ स्वयं श्रीनेमिना योऽपि । यत्ती श्रितवानतः ॥ कैरन्यैः सेव्यते नैतत् । सर्व पापापहारकं ॥ ३३ ॥ माई) शदिति श्रुत्वा । देवास्तेनक्तितत्पराः। विधिना जिनमचित्वा । ययः कल्पं निजं निजं ॥ । ३३ ।। इत्श्रमत्र मुनीशास्ते । बहवोऽपि निजं तमः ॥ संक्षिप्य कर्मविगमा-द्ययुर्मुक्तिं सुरेश्वर ॥ ३४ ॥ पुनश्चात्रावसर्पिण्यां । जरतेन प्रकाशितं ॥ तीर्घमेतन्नाविनेमेः । समाश्रयव- शादय ॥ ३५ ॥ हरिवंशे जिनः सोऽनू-देवताचलमंडनं ॥ अतः संकेपतः पूर्वं । तं वंश कीर्नयाम्यहं ॥ ३६॥ तत्तत्पुरुषरताना-माकरोऽनेकपर्वनृत् ।। कल्याणनिकषः प्रोच्चै-हरिवंशो जयत्वयं ॥३७॥ ॥५६॥ तयात्रैव जरते-ऽतीवतेजोविराजिता ॥ विक्रमाहृतछिट्कोशा । कोशांब्यस्ति पुरी वरा ॥३०॥ सारिका सारकाव्यानि । पती पुरमध्यगा ।। यत्र विस्मापयत्यन्य-विषो मुख For Private And Personal use only Page #561 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir राजय ॥५५॥ . रानपि ॥ ३५ ॥ अन्योऽन्य जनसंघट-स्पष्टमौकुटरवजाः ॥ रदमयो यत्र वेदमानि । चित्र- मादा० यति समंततः॥४०॥ सदानंदमया लोकाः । सदा शांतकुविग्रहाः।।सुविग्रदा गृहासत्र-चरद्ग्रहशुनग्रहाः ॥ १ ॥ यत्रादर्मिज्ञ ननिश्-जिज्ञज्ञाविनूषिताः ॥ विनूषिता श्व सुरा। विशेषवृषलालसाः ॥ ४२ ॥ युग्मं ॥ तत्रानूनुवनानोग-विस्तारितशुनव्रतः ॥ विदुषां मानसे हंसः । सुमुखो नाम नूपतिः ॥ ४३ ॥ सत्सु सन विभुषां विधान् । हिषां हिट् बलिना वली ॥ धर्मिणां धर्मवान रूप-वतां सद्रूपवान् नृपः ।। ४४ ॥ वीतरागोऽपि यश्चित्ते । वासमा पसरागिवत् ॥ यतयोऽप्यापुरास्थानं । संयता श्व तनु गैः ॥ ४५ ॥ ऐश्वर्यं पाति विश्वस्य । मस विश्वस्य सुकर्मतिः॥ विश्वस्य सुखकक्षजा।राजमानो निजैर्गुणैः ॥ ४६ ।। सोऽन्यदा सु रनौ वृत्ते । सरजरुहवछने ॥ फलपल्लवपुष्पाणि । विकासयति सर्वतः॥ ४७ ।। खेलितं व-) । हुहेलान्नि-महेलानिरिक्षाविभुः ॥ गन्मार्गे सुकुमालां । वालां कांचिध्यलोकयत् ॥ ॥ ॥५॥ कुम । पीनोन्नतकुचइंच-नारादीपन्नतांगकां ॥ वदने मदनेशस्य । तूणीरमिव नासिकां ॥ बित्राणां कातरैणाहीं । शुलश्रोणिसुमध्यमां ॥ स्मररत्यधिन्वसम-ब्रुवं पद्मकरक्रमां॥५०॥ For Private And Personal use only Page #562 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा झालंजय युग्मं ॥ नद्यन्मन्मश्रवाणैस्तै-मन्मङ्गः स विसंस्थुतः ॥ पश्यंस्तां मानसे नूपो विकल्पानी- त्यसूत्रयत् ॥१॥ निर्जित्यैषा दिवं देवी। किं जेतुं भुवमागमत् ।। किं वा कस्यापि पुण्य।एएना स्य । मोक्तुः पुण्यैरिवाहृता ।। ५२ ॥ चिंतयंतमिति दमाप-मकामंतं क्रमांतरं ॥ जिज्ञासुरिव तनावं । सचिवः प्राद शुगीः॥३॥ स्वामिनिःशेषमप्यागा-बलं तत्किं विलंब्यते ॥ नत्कंठते स्तुकामा । मधलक्ष्मीस्त्वयि प्रती ।। || निनोक्तिमिति संचिंत्य । राजा तत्रैव मानसं ॥ मुक्त्वा कथंचित्प्रययौ । वक्रग्रीवं विलोकयन् ।। ए॥न मधौ न वधूलोके-स्तोM के पंकेरुहेऽपि न ॥ न वापीषु स तापी सन् । विकसहकुलेऽपि न ॥५६॥ न कर्णिकारे मा रेण । सर्वतो व्याप्तविग्रहः ॥ अन्यत्रापि रतिं नाप । मीनः स्तोक श्वांजसि ॥५॥ युग्मं ॥ अग्रतः पार्श्वतः पश्चा-बयने कानने ग्रहे ॥ ययादृष्टां स तां पश्य-नासीत्रष्टापयिः ॥५॥ र सचिवः सुमति म । तधिं वीक्ष्य नूपति ॥ अजानन्निव तनाव-मित्यवोचत लक्तितः ॥ ॥ एए । स्वामिस्त्वदाज्ञा मान्यास्ति । समस्तेऽपि धरातले ॥ तृणवत्समरे शत्रु- मितो नवताखिलः ॥ ६ ॥ मूर्नेव लक्ष्मीस्त्वदिन्न । सदा वसति शास्वती ॥ कारणं नात्र प TET9NES ७॥ For Private And Personal use only Page #563 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय माहाग एएए श्यामि । तव खेदकृते काचित् ॥ ६१ ॥ सर्वापहृतवत्तत्किं । विषीदति निषादसि ॥ निःश्व- सीस्यपि नूपाल । तदालपितुमर्हसि ॥ ६॥ इति मंत्रिगिरा नूपः । किंचिनिःश्वस्य तं जगौ ॥ मंत्रित्रनिझोऽपि नवा-नननिक श्वाधुना ॥ ३ ॥ शपतता ह्यद्य । मया रत्यरतिप्रदा ॥ सर्वस्त्रीरूपलुंटाकी । दृष्टा काचित्रितंबिनी ।। ६५ ॥ तीक्ष्णैस्तया नेत्रशरै-रुत्कृत्य मम मानसं ॥ ज्ञातृत्वं यद् हृतं तेन । जातोऽस्मि गतचेतनः ॥ ६५ ।। श्रुत्वेति सचिवः किं. चि-छहस्य नृपति जगौ ॥ज्ञातवानस्म्यहं राजं-स्तत्सर्वं तव दु:खकत् ।। ६६ ।। जार्या ॐ वीरकुविंदस्य । नाम्नेयं वनमालिका | संपादयिष्ये तामेप । यातु स्वामी निजालयं ॥ ॥ ६ ॥ राजा तवाक्यतो हृष्ट-स्तत्पृटौ पाणिमर्पयन् ॥ परिवारयुतः प्राप। राजवेश्माप्सचेतनः॥६॥ विमृश्य सचिवः किंचि-दुपायं कृतनिश्चयः॥श्रात्रेयिकां नाम परि-वाजिकां प्राहियोततः॥ ६॥ विचित्रोपायनिपुणा । सात्रेय्यपि च वेश्मनि ॥ जगाम वनमालाया । वंदिता च तया जगौ ।। ० ॥ धर्मम्साना मृणालीव । दिवा शशिकलोपमा ॥ रंनेव बनदग्धा एपणा For Private And Personal use only Page #564 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय १६॥ त्वं । वो किमिव लक्ष्यसे ॥ १ ॥ सा तस्यामश्र विश्वस्य । निःश्वस्यापि जगाद च ॥ दुः- मादा प्रापार्यस्पदाल्वी किं । कश्रयाम्यंत्र मंदधीः ॥ २ ॥ मयाद्य जंगमः कामो । नृपतिर्न पतिमम ॥ पथि यान् ददृशे याता । रतिरप्यनु तं ततः ॥ ३३ ॥ सर्वदैवतमत्कायः । क्यायं सकुलसूपः ।। क्व चाहं हीनजातिहा । विषमा दैवसंस्थितिः ॥ ७५ || मापेष्टजनप्राप्तेनिःकृपानंगपीमनात् ॥ कुजातेमंदनाग्याया। मरणं शरणं मम ॥ ५ ॥ वदेतीमिति तामात्रे-प्यूचे वत्से विषीद मा ॥ मंत्रयंत्रादिन्तिः संपा-दयिष्ये तव कामितं ॥ ६ ॥ आश्वास्येत्यं वनमाला-मात्रेयी सचिवौकति ॥ आगत्य कार्यसंसिईि । कथयामास हर्षिता ॥ ॥७॥ निशीथे सचिवोऽप्येनां । गतामंतःपुरे प्रनोः ॥ तयैवानाययज्ञजा। पट्टे प्रीत्याध्य. रोपयत् ॥ 3 ॥ ज्योत्स्नाचंमसौ गया-देही कूलंकषांबुधी ॥ तहत्ती सर्वदा युक्तौ । वनूवतुरतिप्रियौ ॥ ७ ॥ तया समं महोद्याने । दीर्घिकासु निशासु च ।। सरित्तोरे शैलशं ॥५६॥ गे। रेमे सुमुखनूपतिः ॥ ७॥ इतो वीरकुविंदोऽपि । वियुक्तो वनमालया ॥ नूताविष्ट श्वोन्मत्तो । हृतसर्व श्वान्नवत् । For Private And Personal use only Page #565 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५६१ ॥ www.kobatirth.org ॥ ८१ ॥ नोदन्या न क्षुधा निश । न च बायासु नातपे ॥ न सौधे न जने तस्य । रतिरासीद्वियोगिनः || २ || मला विलतनुजीर्ण-वासाः कर्परनृत्करः ॥ दधानो देवनिर्माल्यं । सबभ्राम गृहाद् गृहं ॥ ८३ ॥ विकीर्णकेशो विलुल-सर्वागः सर्वतो जनैः ॥ पामरैर्वेष्टितः प्रो- श्वत्वरे सत्रिकेऽभ्रमत् ॥ ८४ ॥ हा प्रिये वनमाले त्वं । कृशोदरि सुलोचने || मुक्त्वा मां क्व गतासीति । देहि प्रत्युत्तरं मम ॥ ८५ ॥ किंजानुकृततच्चेष्टस्तस्य कोलाहलो महान् ॥ नृपेणेति गृहस्थन । शुश्रुवे श्रवणाप्रियः || ८६ ॥ किमेतदिति जिज्ञासुः । सदैव वनमालया || राजा वेश्मांगले यागात् । कौतुकोत्फुल्ललोचनः ॥ ८७ ॥ तं तथा विकृताकारं । सगे धूल धूसरं ॥ नष्टचैतन्य मालोक्य । राजा राज्ञी च दध्यतुः ॥ ८८ ॥ कर्मैतन्निर्घृणमदो । अस्मानः सौनिकैरिव ॥ दुःशीलैर्विदधे दंत । विश्वस्तो ह्येष वंचितः ॥ ८ ॥ धि‍ धिग् विपयलापव्य-मविवेकपटी यसां ॥ नरकेऽपि हि न स्थानं । पाप्मनानेन नः खलु ॥ ७० ॥ जिनव महोरात्रं । ये शृएवंत्याचरंति च || वंद्यास्ते स्वविवेकेन । ये च विश्वोपकारिणः ॥ ७१ ॥ इति स्वं निंदतोर्धर्म- प्रसक्तांवाजिनंदतोः ॥ तयोः पपात खादिद्युत् । प्राणानपजहार च ॥ ૭૧ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ५६१ ॥ Page #566 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए६॥ www.kobatirth.org / || २ || मिश्रः स्नेहपरिणामाच्छुनध्यानाञ्च तौ मृतौ ॥ उत्पेदाते हरिवर्षे । वर्षे मिथुनरूपिणौ || ३ || हरिश्च हरिणीचेति । पितृभ्यां कल्पितानिधौ ॥ प्राग्जन्मवदंपती ता-वत्रियुक्तौ बभूवतुः || ४ || कपडुमैर्दशविधैः । संपादितसमिहितौ ॥ सुखेन तस्यतुस्तत्र । वितौ सुराविव ॥ ९५ ॥ विद्युत्पातेन हतयो - वनमाला नरेंश्योः ॥ चक्रे बालतपो वीरकुविंदोऽपि सुदुस्तपाः ॥ ए६ ॥ मृत्वा च कल्पे सौधर्मे । सोऽनूत् किल्विधिकः सुरः ॥ प्राजन्मावधिनापश्यत् । स्वं तथा हरिणीहरी ॥ ए ॥ तदैवोल्लसदत्युग्र- रोपारुल विलोचनः ॥ भृकुटी जीषणः शीघ्रं । हरिवर्षे जगाम सः ॥ ए८ ॥ एवं च स सुरो दध्या - विहावध्याविमौ खलु || मृतौ च यास्यतः स्वर्गे ऽवइयं त्रप्रजावतः ॥ एए ॥ निर्बंधने दुर्गतिनामकालेऽपि हि मृत्युदे | नयाम्यन्यत्र तत्स्थाने । पूर्वजन्महिषाविमौ ॥ ३०० ॥ इति निश्चित्यससुर - स्तौ कल्पतरुभिः सह ॥ श्रानैषीदत्र जरते | चंपापुर्यामुनावपि ॥ १ ॥ इतश्च प्रथमस्वामि-वृषस्य तनुप्रसूः ॥ श्रन्नृपो बाहुबलिः । श्रीमान् सोमयशास्ततः || २ || तश्या ये नृपा जाताः । सोमवंश्या हि ते स्मृताः ॥ ऐवाकाश्च सोमसुतः । For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ए६२ ॥ Page #567 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहा शत्रुजय श्रेयांसः समनून्नृपः ॥ ३ ॥ सार्वनौमः सुभूमश्च । सुघोषो घोषवर्धनः ॥ महानंदी सुनदी च । सर्वनः शुलंकरः ॥ ४॥ एवं क्रमादसंख्येषु । मुक्तिं स्वर्ग गतेषु च ।। चंकीनिस्त॥५॥ दा तत्रा-पुत्रः स्वर्ग ययौ नृपः ॥ ५॥ ध्यायत्सूपायमतुलं । नृपाय सचिवेष्वथ ॥ अंतरी के स्थितो देवः । स इत्यमकिरनिरः ॥६॥ हंहो लोकाः किमस्तोका । चिंता चेतसि वः अब खलु ।। एष स्वामी जवनाग्यावी नामितशात्रवः ॥ ७॥ कल्पधुमफलैः सार्ध । मांस मद्यादि दीयतां ॥ स्वैराचारो निराचारो। ह्येतयोः स्वामिनोदि वः ॥॥ लोकानित्यनशिष्याय । हस्वमायुस्तयोरपि ॥ कृत्वोच्चत्वे शतं धन्ध | कृतार्थः स तिरोदधे ॥ ॥ सा६ मंतसचिवैः प्रीति-निर्जरैमंगलारवैः ॥ तीर्थाहतैर्जलै राज्ये-ऽनिषिक्तः स दरिनुपः ॥ १० ॥ शीतलस्वामिनस्ती । हरिराजा वनूब सः । तदादिहरिवंशोऽयं । पपग्रेऽनेकपर्वतृत् ॥ ११ ॥ असाधयःइरीराजा । वसुधामब्धिमेखलां। राज्ञां कन्याः श्रिय श्यो-पयेमेऽनेकशश्च सः॥ । हरेईरिण्यामजनि । गते काले कियत्यपि ॥ पृथुलोरस्थलः पृथ्वी-पतिरित्याख्यया सुतः ॥ ॥१३॥ हरिः समं हरिण्या च । विपेदेऽजिंतपातकः ॥ पृथ्वीपतिस्तयोः सूनुः । पृथ्वीपति ॥५६३।। For Private And Personal use only Page #568 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५६४॥ www.kobatirth.org राजवत् ॥ १४ ॥ पालयित्वा चिरं राज्यं । स्वीयसूनुं महागिरिं । सोऽभिषिच्य तपस्तar | त्रिदिवं प्रत्यपद्यत ॥ १५ ॥ तत्सुतोऽनू मिगिरि-स्ततो वसुगिरिस्ततः ॥ गिरिस्ततो मित्रगिरि - स्ततोऽनूत्सुयशा नृपः || १६ || सर्वे त्रिखंरुजोक्तारः । सर्वे संघाधिपा नृपाः ॥ श्रासन् श्रीसोमवंशेऽस्मिन् | जिनधर्मधुरंधराः ॥ १७ ॥ एवं क्रमेणासंख्याता । हरिवंशेऽनवन्नृपाः ॥ तपसा केऽपि निर्वाणं । ययुः स्वर्गे च केचन ॥ १८ ॥ प्रसंगाश विस्तारे । वींशात्सुतस्य च ॥ पंचपर्वानिरामश्रि । चरित्रं कीर्त्तयिष्यते ॥ १९ ॥ इतश्वात्रैव जरते । क्षेत्रे मगधमंडनं ॥ नाना पुरं राजगृह-मस्ति स्वस्तिकवध्रुवः ॥ २० ॥ सुमेरोराहतानीव | शृंगालि कनकोत्कराः ॥ गृहेऽपि दृश्यते । यत्र दारिद्र्य तस्काराः ॥ २१ ॥ तीर्थभूतं व्यसत्वं । सचैत्यं सुप्रदेशमत् ॥ श्रासीन्मुनीनामपि तत् । सेवनीयं सदा पुरं ॥ ॥ २२ ॥ सुपर्वनिर्बुधैर्यत्र । कविनिश्व कला करैः ॥ प्रीत्यास्थीयत मित्र | गुरुजि स्त्रिदिवाधिके ॥ २३ ॥ बभूव हरिवंशस्य । मुक्तामणिरिवामलः ॥ तत्रोग्रतेजसा मित्रः । सुमित्र इति भूपतिः ॥ २४ ॥ विनयेन बलेनापि । सौभाग्येन च सोऽधिपः ॥ विदुषां विद्विषां स्त्रीणां 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ५६४ ॥ Page #569 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre मनंजय माहाण ५६५॥ चिने वासमसूत्रयत् ॥ २५ ॥ पन्नादेवीत्यन्निधया। पद्मादेवीव जंगमा ॥ तस्यार्धागं च राज्यं चा-लंचकार विकारमुक् ॥ २६ ॥ गुणैः शीलादिन्निस्तैस्तै- ह्यान्यंतरनिर्मलैः॥ सात्मानं नूपयामास । यथा दारादिनिर्वपुः ॥ २७ ॥ इतश्च प्राणतात्कल्पात् । पूर्णायुनवसं. कयात् ॥ प्रभुः श्रावणराकायां । तस्याः कुदाववातरत् ॥ २ ॥ चतुर्दशमहास्वप्नां-स्तीर्थकऊन्मसूचकान् ॥ सुखसुप्ता निशाशेषे । तदा देवी ददर्श सा ॥ २ ॥ ज्येष्टस्य कृष्णापृम्याने। श्रवणे कूर्मलाउन ॥ तमालश्यामललायं | समयेऽसूत सा सुतं ।। ३०॥ विहिते दिक्कुमारीतिः। सूतिकर्मणि नाक्ततः ॥ अईन स विंशतितमो । निन्ये मेरौ विडोजसा ॥३१॥ सौधर्मेशेन्संगनाज-विषष्टींगद् गुरोः॥ जन्मानिधेको विदधे । पावनैस्तीर्थवारितिः ॥ ३२ ॥ कृत्वा पूजां स्तुतिं नल्या । सर्वेऽपि सुरनायकाः ॥ मातुः पार्श्वे विभुं मु- त्वा । ययुनैदीश्वरादिषु ॥ ३३ ॥ चक्रे जन्मोत्सवं सूनोः । सुमित्रोऽपि नृपः प्रगे। मुनिसु. व्रत इत्याख्या-मपि लोकंपृणीनवन् ॥ ३५ ॥ ज्ञानत्रयपवित्रात्मा । बाल्यमुखध्य सर्ववित् * ॥ यौवने लगवान जातो। विंशतीष्वासनोन्नतः ॥ ३५ ॥ प्रनाकरनरेंइस्य । पृथ्वीपुरपतेः ॥६५॥ For Private And Personal use only Page #570 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा जय सुतां ॥ प्रत्नावती सुव्रताई-न्नुपयेमे स्वयंवरे ॥ ३६ ।। मुनिसुव्रतनाथस्य । सुव्रतो नाम नं- दनः ॥ जज्ञे प्रजावतीदेव्यां । प्राध्यामिव विन्नाकरः ॥३७॥ प्रपाल्य राज्यं नगवान । द॥५६॥ शम्यां शुक्ले फाल्गुने ॥ श्रवणे प्राब्रजज्ञज्ञां । सहस्रेण समं ततः ॥३०॥ फाल्गुने कृष्ण शदश्यां । श्रवणे ने जगहिनोः ॥ घातिकर्मक्षयाऊझे | ज्ञानं शक्रकृतोत्सवं || ए ॥ वोधयन नगवान विश्वं । देशनांशुन्तिरन्यदा | नगरे समवासार्षीत् । प्रतिष्टानानिधे निशि ॥ ॥ ॥ मत्वाश्वमेधे प्रामित्रं । हन्यमानं विभुईयं ॥ प्रातः पुरे नृगुकछे। निशायामेव चाचलत् ॥४॥ विशश्राम कणं रात्रि-मध्य सिइिपुरे विभुः ॥ प्रातस्तत्र च तचैत्य-मकरोघजजन्नृपः ॥ ४॥ रात्रिचारेण षष्टिं स । योजनान्यतिलंघ्य च || कानने समवासा -तत्र कोरंटकानिधे ॥ ४३ ॥ प्रातर्देवैः कृते सम-वसरणे पुरप्रभुः॥ जितशत्रुर्विभुं नंतुं। - तुरंगं तमधिश्रितः ॥ ४ ॥ स्वामिनो दर्शनादेवो-त्कर्णः स तुरगोऽपि सन् ॥ सर्वलोकंपृ- णां तत्र । देशनामशृणोदिति ॥ ५ ॥ अस्मिन् क्रूरे नवारण्ये । कुकर्मश्वापदाकुले ॥ शरण्यो हि संसारी । बाध्यते नरका. ५६६॥ For Private And Personal use only Page #571 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre मादा शाजयतिः ॥ ४६॥ चरंश्चतुर्गतिक्षारे । चतुर्तिः स कयायकैः ।। रुः किल्वपनिल्लेन । स्वेवयैव विडंब्यते ॥ ४ ॥ तत्राकारणमित्रेण । जगत्यूज्येन देहनत् ॥ रक्ष्यते सर्वथा धर्मे-शैव ना॥५६॥ न्येन केनचित् ॥ ४०॥ निश्वामिकानां यः स्वामी । धर्मः सन्नियंकरः ॥ सेव्यः स सर्व दा नव्यैः । स्वर्मुक्तिसुखकारणं ॥णा देशनांते ततोऽपृच-जितशत्रुर्जग@ि । के केऽत्र न. गवन्नापु-र्जना धर्म तवोदितं ॥ ५० ॥ विनाश्वं नापरः कश्चि-दित्युक्तेऽय जिनेन सः॥ पुन रूचे विन्नो कोऽय-मश्वो यः प्राप्तवान् वृषं ॥ १ ॥ स्वाभ्यप्यश्रो वाचमुपा-ददे शणु महीपते ॥ सुरश्रेष्टः पुरानवं । चंपायामहमीश्वरः॥५२॥ मन्मित्रं सचिवः सोऽयं । मतिसागरनामनृत् ॥ बनूव मायामिथ्यात्व-ग्रस्तसागचेतनः ॥ ५३॥ ततो मृत्वा नवं भ्रांत्वा । पद्मिनीखमपत्नने ॥ अयं सागरदत्ताख्यो । मिथ्यात्वी समनहणिक् ॥ ५४॥ तत्र चानूजिनधर्मों । नाना श्रावकशेखरः ॥ सागरेण समं प्रीति-स्तस्यासीदतिशायिनी ॥ ५५ ॥ ता. वन्यदा मुनि नेतुं । गतौ पौषधवेश्मनि ॥ तक्त्रपादश्रौष्टां । धर्ममित्यपि कामदं ॥५६॥ मृन्मयं हैमनरन-मयं वा बिंबमाईतं ॥ यः कारयेन्कुकर्माणि । स मथ्नाति नवांतरे ॥५॥ ॥५६॥ For Private And Personal use only Page #572 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए६णा www.kobatirth.org श्रुत्वा सागरदत्तस्तत् । सौव विमाईत || कारयित्वा निजगृहे । साधुनिः प्रत्यतिष्टपत् ॥ ५८ ॥ नगरस्य बहिस्तस्य । तेनासीत्कारितं पुरा || शिवायतनमु तुंगं । सोऽगात्रोनरायने ||१९|| घृतकुंज्ञेभ्य आकृष्य - मालेभ्य उपदेहिकाः ॥ पूजकै चूर्यमानाः स । तत्रालोक्या तिडुःखितः ॥ ६० ॥ वस्त्रेणापनयत्ताः स | कृपावांस्तवादथ ||जकोऽचूर्णयत्पाद-याताचेत्युच्चरन मुहुः || ६ || पाखंडिजिः श्वेतपटै-रसि किं रे प्रतारितः ॥ यदेवं मायया जंतून । वृया रहसि सागर || ६२ || शुष्कं ॥ उपेक्ष्यमाणे च तदा । तदाचार्येऽपि सागरः || एवं विचिंतयामास । धिगहो निघृणानमून || ६३ || गुरुबुद्ध्या कथममी । पूज्यते दारुणाI शयाः ॥ आत्मानं यजमानं च । दुर्गतौ पातयंति ये ॥ ६४ ॥ विचिंत्येत्युपरोधाच्च । कृत्वा तकर्म सागरः ॥ अनासादितसम्यक्त्वो । दानशीलस्वभावतः ॥ ६५ ॥ महारजार्जितधन-स्त्रानिष्ट विपद्य सः || जात्यस्तवाश्वोऽयमनू - चोघायाहमागमं ॥ ६६ ॥ प्राग्जन्मकारितजिन - प्रतिमायाः प्रजावतः ॥ मद्योगं धर्मयोगं च । लब्धवानेष सांप्रतं ॥ ६७ ॥ इति श्रुत्वा स जात्योऽश्वो । जातजातिस्मृतिस्ततः । जग्राह स्वामिनः पार्श्वेऽनशनं जवजीरुकः ॥ ६८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ६८ ॥ Page #573 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५६॥ www.kobatirth.org अथ सप्ती स सप्ताहान् । यावत् सम्यक्त्ववान् मृतः ॥ समाधिना सहस्रारे । बभूव सुरसत्तमः || ६ || प्राग्जन्मावधिना ज्ञात्वा । स सुरो भुवमेत्य च || स्वर्णप्राकारमध्यस्थां । सुव्रतप्रतिमां व्यधात् ॥ ७० ॥ अश्वानुकारि च पुर- स्तत्कृत्वा सुव्रताईतः ॥ भक्तानां पूरयामास । स मनोरथमुच्चकैः ॥ ७१ ॥ ततः प्रनृति तल्लोके । प्रख्यातमतिपावनं ॥ तीर्थमवावबोधाख्यं । नृगुकवमनूत्पुरं ॥ ७२ ॥ स यथैकगुणं धर्मं । कृत्वापत्तत्फलं बहु || तनायत्र लज्जते । दातासंख्यगुणं धनं ॥ ७३ ॥ यद् नृगौ नर्मदायास्त-पुरं कनिनं ननु ॥ शाड्वलं तेन तत्ख्यातं । नृगुकवमनूत्स्फुटं ॥ ७४ ॥ सुव्रतात्स्नापयो - निर्मला नर्मदा नदी || दीनानदीनान् कुरुते । तरुसंततिशोजिनी ॥ ७५ ॥ तव प्रपातो यनीचैः । स्या चैर्मम सेविनां ॥ गतिरित्यूर्मिनिर्यत्र । स्वर्धुनीं नर्मदादसत् || ६ || निम्नगां नर्मदां लोको । वदतु स्वेच्छया पुनः ॥ निम्रयं यते । जनानु निम्नगानपि ॥ ७७ ॥ मुनिसुव्रततीर्थेश - स्तीर्थेशे विमलाचले ॥ ततस्तु समवसृतः । पूजितः स सुरासुरैः ॥ ७८ ॥ तत्र सर्वाणि शृंगाणि | पादन्यासैर्जगदिनुः ॥ विधाय तीर्थरूपाणि । नृगुकडं पुनर्ययौ ॥ ७ ॥ सौरी ७२ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥५६॥ Page #574 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ उणा www.kobatirth.org पुरे च चंपायां । प्रतिष्ठानपुरे तथा । सिद्धिपुरहस्तिनाग- मुखेन्वन्येषु सुव्रतः ॥ ८० ॥ वि हृत्य सर्वतीर्थानि । कृत्वोद्धृत्य जनान् बहून || सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः ॥ ८१ ॥ युग्मं ॥ मासस्यांते ज्येष्टकृष्ण - नवम्यां श्रवणे च मे ॥ समं तैर्मुनिनिः स्वामी । ययौ पदमनश्वरं ॥ ८२ ॥ सार्धाः सप्ताब्दसहस्राः । कौमारव्रतयोः पृथक् । राज्ये पंचदश त्रिंश-दित्यायुः सुव्रतप्रज्ञोः ॥ ८३ ॥ सुव्रतार्दनृगुकन्छ - तीर्थयोरनयेोरदः ॥ चरितं जव्यसत्वानां । नूयात् किल्विषशांतये ॥ ८४ ॥ मुनिसुव्रततीर्थेशात् । सुव्रतो नाम भूपतिः ॥ बज्जूवान्ये ततो भूपा - स्तो भूरिशोऽभवन् ||८|| इतश्चात्रास्ति जरते । मथुरापुः श्रियः पदं ॥ धारादिवद्यमुनया। कज्जलेने व शोभिता । ८६ । तस्यां पुर्वी हरिवंश्या - ६ सुपुत्राहृदध्ध्वजात् ॥ गतेषु भूयस्सु नृपेष्वन्नून्नाम्ना यडुर्नृपः ॥ ८७ ॥ यदोरप्यज्जवत्सूनुः । सूरः सुरसमद्युतिः ॥ सूरस्यापि सुतौ शौरि - सुवीरौ वीरकुंजरौ ॥८८॥ शौरिं राज्ये यौवराज्ये । सुवीरं न्यस्य सूरराट् ॥ जातसंसारवैराग्यः । पारिव्राज्यमुपाददे ॥८॥ शौरिस्तु मथुराराज्यं । सुवीरायानुजन्मने ॥ दत्वा कुशार्त्तदेशे ऽगा-तत्र शौर्यपुरं न्यधात् ॥ ५०॥ सू For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० | एउ० ॥ Page #575 -------------------------------------------------------------------------- ________________ Acharya Shn Kangar Gyanmandi Shahawan Aradhana Kendra www.kobatim.org शवजयी नवोंधकवृपण्याद्या । जझिरे शौरिन्नूभुजः ॥ सुवीरस्य पुनोंज-वृष्याद्या अमितौजसः ॥५॥ माहा सुवीरो मधुराराज्यं । स्वं दत्वा नोजवृष्णये॥ पुरं सिंधुषु सौवीरं । निधायास्यान्महाभुजः।एश ॥५॥ विन्यस्यांधकवृष्गि स्वे । राज्ये शौरियशस्विनं ।। सुप्रतिष्टमुनेः पार्थे । प्रव्रज्य प्रययौ शिवं ॥ ए३ ॥ नोजवृष्णेमधुरायां । राज्यं पालयतः सतः ॥ नग्रसेनोऽनवत्सूनु-रुदप्रभुजविक्रमः ॥ ए४ ॥ जडिरेंधकवृष्णेश्च । सुनायां दशात्मजाः ॥ समुविजयोऽशोन्यः । स्तिमितः सागरोऽपि च ॥ ए ॥ हिमवानचलश्चैव । धरणः पूरणस्तथा । अनिचशे वसुदेवो । दशाहाख्या दशापि ते ॥ ६ ॥ युग्मं ॥ समशीला अमी सर्वे । मिश्रः प्रीतिपरायणाः ॥ श. स्वशास्वकृतान्यासाः । पितृन्नक्तिं व्यधुर्मुदा ॥ ए॥ तेषामन्नूतामनुजे। कुंतीम च नामतः ॥ मिश्रो रूपश्रिया कामं । स्पईमाने कलोज्ज्वले ॥ ए॥ इतश्च पूर्व वृषन्न-स्वामिनः कुरुरित्यनूत् ॥ सूनुर्यस्यानिधानेन । कुरुक्षेत्रमिदोच्यते ॥ ॥१॥ । एए । कुरोः सूनुरनूस्तो । यन्नाम्ना हस्तिनापुरं ॥ हस्तिनूपतिसंताने । विश्ववीर्योऽत-ST वन्नृपः ॥ ४० ॥ सनत्कुमार इत्यासी-ब्रांतिः कुंथुररस्तथा ॥ ततः क्रमादमी चक्र-धरा For Private And Personal use only Page #576 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande माहा शत्रुजय स्तीर्थकृतस्ततः ॥१॥ इंश्केतुस्ततः कीर्ति-केतुर्वैरिकुलांतकृत् ॥ शुनवीर्यः सुवीर्यश्चा-नंत- 1 वीयर्यो नृपोऽजनि ॥२॥ तस्य सूनुः कृतवीर्यः । सुलूमश्चक्रवृत्ततः ॥ ततोऽप्यसंख्यनूपेषु । ॥ ५७ गतेष्वजनि शांतनुः ॥ ३ ॥ हस्तिनापुरसंस्थानः । स पातिस्म घरातलं ॥ ध्रुवस्विदशशैल स्यो । ज्योतिश्चक्रमिवाखिलं ॥॥ सोऽन्यदा नीलवसनो । बर्दिबईधरो नृपः ।। पूर्व वागुरिनी रूई । धनुष्मान वनमाविशत् ॥ ५ ॥ सर्वे कौतूहलोत्ताला । व्याधा विपिनमध्यगाः ॥ कोनयामासुरारण्यान । जीवान बूत्कारवैर्नवैः ॥ ६ ॥ धसंतः केऽपि धावंत-स्तर्जयंतश्च केचन ।। हक्कानिर्वनसत्वानि । विसत्वानि व्यधुः क्षणात् ॥ ७॥ नृपधन्वरवोत्कर्णा । अन्यणे मृगशावकाः ॥ चटुलैः स्मारयामासु-लोचनैर्वनितांबकं ॥ ॥ पापईिरससंसक्ते । समग्रे । धीवरे जने । हयाकृष्टो नृपो दूरं । जगाम मृगपृष्टगः ॥ ॥ यथा यथा मृगो याति । शांतनुश्च तथा तथा॥ आकृष्टधन्वा समतु-दाकृष्ट श्व पृष्टगः ॥ १० ॥ वेगिना तुरगेणाथ । रा- जा तत्र ब्रमन् वने ॥ गंगातटे महाचैत्य-मपश्यननिर्मितं ॥११॥ ततो दध्यौ घराधीशः। प्रासादोऽयं सुधोज्ज्वलः॥ यदीयकिरणैर्जाता । मन्ये गंगापि निर्मला ॥१२॥ अस्य कांति एउ॥ For Private And Personal use only Page #577 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande जय माहा ॥५३॥ निरान्नांति । परितोऽपिडुमा अमी ॥ सपुष्पा श्च सज्ज्योत्स्नाः । स्फुरिता इव वारिदाः ॥१॥ चिंतयनिति नूपालः । कौतुकी पूतकीर्तिनृत् ॥ जगाम देवतागार-मध्यं मध्यमलोकपः॥ ॥ १५ ॥ स तत्र वित्रसत्पापां । प्रतिमा प्रथमप्रनोः॥ ददर्श देवतागारे । चं चंदनविंवत् ॥ १५ ॥ नमस्कृत्य जिनं सोऽय । निषमा मत्तवारणे ॥ कन्यामप्सरसस्तुल्या-मेकामै विष्ट तत्र च ॥ १६ ॥ एषा सुवेषा किं शेषा । सृष्टेरिष्टेन वेघसा ॥ सृष्टा विष्टपशृंगारा ।शृंगाररसजीविनी ॥ १७ ॥ किं स्वर्गसन्नशोनाकृत्-सुंदरीदरकारिणी ॥ विष्टपत्रयसौंदर्य-सारनूतेयमुत्तमा ॥ १७ ॥ विकल्पानिति संचिंत्य । तन्मुखे दत्तलोचनः ॥ जगाद सादरं राजा । गिरा स्नेहपवित्रया ॥ १७॥ कासीह काश्यपीरन । किमयनमिति स्थितिः॥ कस्यासि दुहितावश्य-मंगिवश्यमहौषधी॥ २०॥ किं वा मन्नेत्रपुण्येना-गण्येनागा हाधुना ॥ मत् श्र. ती प्रीय प्रीत्या । तनिजास्यवचोऽमृतः ॥१॥ ततश्च कश्चिदन्येत्य । त्वरितं तत्पुरःस्थितः ॥ नवाच वाचं राजें। शृण्वस्याश्चरितं शुनं ॥ ॥ विद्याधरपतेर्जहो-नंदनानंदकारिणी॥ सेयं समग्रशास्त्रार्थ-मधीतेस्म कलागुरोः॥२३॥ ॥७३॥ For Private And Personal use only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir आनंजय मादा ५७४॥ क्रमेण स्मरसाम्राज्य-राजधानीयमुत्तमं ॥ प्राप्तेयं यौवनं नाना । गंगा रंगाय देहिनः ॥३॥ अन्यदास्यां मुदोत्संगे। निषमायां पितुः प्रगे || चारणश्रमणः कश्चि-दिवो ज्ञानी समाययौ ॥ ३५ ॥ तं नत्वा जदुनूपालो । निवेश्य च वरासने ॥ वरं पप्रच दुहितुः । सदृकं रूपविद्यया ॥ २६ ॥ ततो जगौ मुनिपः । शांतनुः स्वर्धनीतटे ।। यास्यति मृगयाकृष्टः । स 5 वरोऽस्या नविष्यति ॥ २७॥ इति श्रुत्वा महीशेन । वंदितः स मुनिर्ययौ ॥ जह्नस्तु गंगातीरेऽत्र । मणिसौधमिदं व्यधात् ॥ ॥ पितुरादेशतो बाला-पीयमत्र कृतस्थितिः ॥ नित्यमाराधयत्यादि-नाथं गंगातटस्थिता ॥ २ ॥ तदस्या लाग्यसन्नारै-र्जाने त्वं स श्वाधुना ॥ आयातस्तदिमां राज-न्नुछहादिजिनाग्रतः ॥ ३० ॥ इति श्रुत्वाथ सा स्मित्वा । विमलैदेशनांशुन्निः ॥ प्रवेशे प्रेयसः प्रीते-स्तोरणं सृजती जगौ ॥ ३१ ॥ स मे वरयिता योऽनु वंध्य मां कर्मकन्नृपः॥ यदा न कर्ता कथितं । तदेष्यामि पितुर्ग्रहान् ॥ ३२ ॥ तदंगीकृत्य | नूपाल-स्तदैव जिनसादिकं ॥ जग्राह पाणिना गंगा-मैनंगाधीनमानसः॥ ३३ ॥ तदैव जहस्त ज्ञात्वा । वेगादागत्य तत्र च ॥ तयोरासूत्रयामास । विवादं विहितोत्सवः ॥ ३४ ॥ ॥५॥ For Private And Personal use only Page #579 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय 143411 www.kobatirth.org निजं स्थानं गते जहा - वथ तौ दंपती मुदा ॥ निस्सावविषसांगौ । तेजो व्योमन्यपश्यतां ॥ ३५ ॥ किमेतद् द्युमणेः किं वा शुशुणिनवं किमु ॥ निशामयेर्विद्युतो वा । तपस्तेजोऽथवा मुनेः || ३६ || तयोश्चिंतयतोरित्रं । ततेजः स्फुर्तिमद्दिवः || रोदसी द्योतयद्देगानेत्रयोर्लक्ष्यतां ययौ ॥ ३७ ॥ युग्मं ॥ तेजोविवर्त्ति श्रमण - ६६ म६पुण्ययुक् ॥ ततस्तौ वीक्ष्य प्रत्यक्ष- मुदस्यातां निजासनात् ||३८|| तौ मुनी कमनीयानिः । स्तुतिभिः प्रथमं प्रभुं ॥ श्रर्चयामासतुर्भक्त्या | मुक्त्यागाराग्रवर्त्तिनं ॥ ३५ ॥ व्यावर्त्तमानावश्र तौ । ताभ्यां जत्या नमस्कृतौ ॥ निषीदतुः कृणं तत्र | जिनवेश्मावलोकिनी ॥ ४० ॥ ततः श्रीशांतनू राजा । तावपृछन्मुनीश्वरौ ॥ जगवंताविह कुतो -ऽधुना प्राप्तौ जिनालयं ॥ ४१ ॥ तयोरेको मुनिः प्राह । ह्यावां विद्याधरौ मुनी || तीर्थाची जिनानंतुं । श्रमावः पुण्यलंपटी ॥ ४२ ॥ सम्मेतार्बुदवैनार - रुचकाष्टापदादिषु ॥ शत्रुंजये रैवता । जग्मिवान्नमस्यया ॥ ४३ ॥ जाविनं तत्र नेमीशं । नत्वा यावचुरीयके ॥ शिखरे कांचना जिख्ये| गावो रैवतस्य च || ४४ || तावदुष्णकराकारं । देतेजोनिरुञ्चकैः ॥ द्योतयंतं दिशः सर्वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ԱՅԱՒ Page #580 -------------------------------------------------------------------------- ________________ San Ana Kenda Acharya Shin Kalassagasan Gyantander जय माहार एड६॥ रत्नमूर्तिमिवानुतं ॥ ४५ ॥ अपश्याव सुरं पुण्य-नासुरं तत्र कंचन ॥ प्रासादे नूतने नेमि । पूजयंतं स्वन्नक्तितः ॥ ६ ॥ युग्मं ॥ ततश्चैकेन देवेन । स पृष्टो रूपतां जगौ ॥ पुराहं रैवतोपांते । सुग्रामे कृत्रियोऽनवं ॥ ७ ॥ सदैवोपचं लोकान् । यात्रिकान मलिनाशयः॥ निघृणोऽमारयं जीवा-नवदं वितयं वचः ॥ ४ ॥ इत्यादिदोषदुष्टांत-खूताव्याप्तकलेवरः ॥ प्राप्याहं तीर्घमाहात्म्यं । मुनेत्रागमं ननु ॥ ४ ॥ अत्र मे कांचने शृंगे । नेमि पूजयतः सतः ॥ नजयंत्या जलस्नानात् । क्रमाशेगो व्यपासरत् ॥ ५ ॥ चक्रिणा नरतेशेन । कारिते नेमिमंदिरे ॥ जिनमर्चयतः पाप-संततिय॑रमन्मम ॥५१॥ अत्रैव तीर्थमाहात्म्या-दात्माराम नजन्नदं ॥ इहकूपं सुरत्वं च। प्रापं लोकोत्तरं महः ॥ ५५ ॥ सेवनेनास्य देवत्वं । यल्लब्धं तेन तत्पुनः ॥ स्पृष्टुमागां जिनवेश्म-मप्यकारयमादरात् ॥ ५३ ॥ यस्मादासाद्यते सिद्धि-राश्रयेत न तद्यदि ॥ तदा दर्गतिपातः स्यात् । स्वामिशेदनसानिशं ॥ ५४॥ अस्यै- व सेवनानित्यं । ममागामिन्नवे ननु । नत्वा केवलमानंदि । मुक्तिभुक्तिनविष्यति ॥ ५ ॥ अमुष्य सेवनाइल्या-मुखा दोषाः प्रयांत्यपि ॥ विशेषादत्र नाव्यस्मि। सदा सान्निध्यकारकः ५७६॥ For Private And Personal use only Page #581 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh katassagens Gyanmande शत्रंजय माहा 1433 ॥ ५६ ॥ सिडिविनायकाख्येन । मया देवेन संश्रितं । तीर्थमेतहि सौख्याया-उलयाय न- विता मुनी॥ ५७॥ स इत्थं तीर्थमाहात्म्य-मात्मनोऽपि कथामिति ॥ कथयित्वा नन्नोद्योती। ज्योतीरूपो दिवं ययौ ॥ ५॥ श्रुत्वावामपि नत्वा च । जिनं तीर्थेषु लोलुपौ । मणिचैत्यमिदं रम्य-मपश्यावात्र या। यिनौ ॥ ५० ॥ अत्राप्यादिजिनं नत्वा-बाल्यावैराग्यरंजितौ ।। स्वजन्म सफलीकर्तुं । यास्या वस्तीर्घमन्यतः ॥६० ॥ इत्युक्त्वा गतयोः सद्यो । वतिनोः शांतनुपः ।। दध्यौ मनस्यहं ती थे । कदा यास्यामि पुण्यतः ।। ६१ ॥ इति चिंतयतस्तस्य । सैन्यं पृष्टानुगं क्षणात् ।। तञ्च ग- गातटे चैत्य-मपश्यत्सप्रियं नृपं ॥ ३२ ॥ ततो जयजयाराव-पुरस्सरमधीश्वरं ॥ जगुस्ते सैनिका नत्वा । दर्घोत्कर्षप्रकर्षिणः ॥ ६३ ॥ अस्माकं पश्यतां दूर-मगमस्त्वं विनो हहा ॥ चिरालब्धोऽसि तेनाद्य । सुमंगलमखंतिं ॥ ६ ॥ ततो राजा गजारूढो । लक्ष्म्येव किल मूर्नया । गंगया सहितः पत्न्या । ययौ स्वं हस्तिनापुरं ॥ ६५ ॥ वने बुमघने केलि-शैले सरिति सर्वतः ॥ अवियुक्तस्तयारस्त । दिवानिशमश्रो नृपः ॥६६॥ गतेऽय काले कियति । ग , ॥॥ For Private And Personal use only Page #582 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाजय गायां नृपनंदनः ॥ सुस्वप्नसूचितो जातो । गांगेय इति नामतः ॥६॥ तेजोनि स्कर श्व] | माहा कलावानं मृतांशुवत् ॥ कविः कविरिवात्यंत ) बुधो विबुधवक्षन्नः ॥६० ॥ गुरुवत्सर्वविद्योऽ॥५॥ नूत् । सर्वतो मंगलप्रियः । असत्कर्मणि मंदोऽपि । स महीपतिनंदनः ॥६ए । युम्मं ॥धा त्रोनिः स्नेहधात्रीनिः। स धात्रीपतिनंदनः॥ लाल्यमानोऽनुरोधेन । क्रमेण प्रापऽन्नतिं ॥णा तयार्थितोऽशांतनयः । शांतनुर्विनयाधिकं ॥ गंगयायापि मृगया-व्यसनं नामुचक्षणं ॥१॥ नानापि परिणामेन । पापदिः सर्वश्रा त्वियं ॥ तव स्वामिन् युज्यते ना-दिनाकुलजन्मनः ॥ ७ ॥ स वार्यमाणोऽपि । पापहि न यदा जदौ ॥ तदादाय सुतं गंगा । ययौ पितृ निकेतनं ।। ३ ।। युवं ।। वनानिवृत्तोऽथ नृपो-ऽपश्यन् नार्या मुमूर्व च ॥ लब्धसंशस्त्विपति प्रोच्चै-बिललाप शुचाकुलः ॥ 3 ॥ गंगेऽनंगेन रंगेण । मदंग निबिमैः शरैः। तक्ष्यमाकरणं कथं वीक्यो-पेक्ष्यसे कृत्रियाएयति ॥ ५ ॥ हा प्रिये नाप्रियं तुभ्यं । कदापि कृतवानदंए ॥ ॥ तन्मामेकपदे किं त्वं । जहासि किल सागसं ॥ ७६ ॥ कुलामात्या नृपमिति । विह्वलं वि. रहानिना ॥ नयवाक्यामृतैः संबो-धयामासुरिति स्फुटं ॥७॥ स्वामिन इवझोऽपि । For Private And Personal use only Page #583 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय {ԱՅԱ www.kobatirth.org मेरुवायुवीजनैः ॥ शोकादिभिस्त्वमप्येवं । वाध्यसे किमिवाधुना ॥ ७८ ॥ जवंति किल रा जानो । वसुधायोऽखिलाः ॥ तत्त्वं किमु महेलार्थ - मवहेलयसि मेदिनीं ॥ ९ ॥ संयोगा देहिनां नित्यं । जवंति न जवंति च ॥ तत्कृते कः सुधीर्ष-शोकाच्यामपि वाध्यते ॥ ८० ॥ स्मर स्वयं प्रतिज्ञातं । प्राक्तनं हि निजं वचः ॥ त्वयावधीरिता गंगा - ऽगमत्तेन मनस्विनी ॥ ॥ ८१ ॥ तैरिहं मंत्री राजा । बोधितः स्मारितोऽपि च ॥ श्रसुचच्च शुचं वाह्यं । किं तु चिनान्मनाम्नतु ॥ ८२ ॥ स इयं विरदव्याप्तः । सागरोपमवत्सरान् ॥ चतुर्विंशतिमंगार-तप्त वच्चात्यवाहयत् ॥ ८३ ॥ इतश्व गंगा तं पुत्र-मादाय पितृमंदिरे || गता सन्मानिता जहु-नून सुखमा स्थिता ॥ ८४ ॥ वईमानः क्रमात्र । गांगेयो गुरुसन्निधौ ॥ श्राग्रहावथ जग्राह । सकला विमलाः कलाः || ८ || अधीयाना धनुर्विद्यां । पितृबंधोः शरैः स हि || जिगायाषाढपायोद-वाराः शक्रधनुर्जवाः || ८६ ।। क्रमादशेषशास्त्राणां । शस्त्राणामपि पारगः ॥ सोऽनूद्यौवनसंपनः । स्पृहणीयोऽवलाजनैः ॥ 09 ॥ चारणश्रमणा धर्म-मासाद्य स विरागवान् ॥ दयावा For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण् ॥ पा Page #584 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ए८॥ www.kobatirth.org न सर्वजीवेषु । बनूव यतिवत्कमी || ८ || वैराग्याच सुरसरि-तीरे नंदनकानने ॥ श्रागत्याराधयामास । श्रीयुगादिजिनेश्वरं ॥ ८ ॥ इतस्तु शांतनू राजा । पर्यटन मृगयारसात् ॥ तनं जालिकैर्वागु-शिनिरास स वेष्टयां ॥ ए ॥ संचारैर्जपणानां च । व्याधानामपि हकितैः ॥ तघ्नं चुक्षुने सर्वं । त्रस्यन्यांगिचालनैः || १ || वेष्टिता अपि नश्यति । केचि - प्रापयतः परान् ॥ केचित्सतर्जयत्याशु । व्यायं प्रत्युत धाविनः || २ || स्फुरत्येके पतत्येके | हन्यते केपि दुर्मदैः ॥ इवं तदा वन्यसत्वाः । कांदिशिका वनेऽनवन् ||३|| ततश्च धन्वी कवचा - तू गीरपक्षवान् || वेगादेत्य नृपं प्राह । गांगेयो विनयान्वितः ॥ ए४ ॥ राजंस्त्वमसि भूपालः । सर्वे जीवास्त्वयावनौ ।। रक्क्षणीया अपायेज्यो । लोकपालो यतो नृपः ॥५॥ दंतव्याः सागतो राज्ञा । रक्षणीया निरागसः ॥ एते तु जलघासोंदा । न दंतव्या निरागसः || ए६ ॥ बलवत्परनूपेषु । समरे युज्यते नृप । पराक्रमस्तथैवात्र । चारुतां नाधिगच्छति ॥ ॥ ए ॥ यथा च तव सीमासु । मृष्यसे नानयं क्वचित् ॥ तथात्राप्यस्म्यहं रक्षा करो मृष्यामि नानयं ॥ ८ ॥ इत्युक्तवंतमपि तं । राजावज्ञाय रोषतः । प्रावर्त्तत पुना रंतुं । मृग For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ए८ ॥ Page #585 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय 145? | www.kobatirth.org यारसवादितः || ९ || गांगेयोऽप्यथ संक्रुद्दो ऽधिज्यं कृत्वा शरासनं ॥ ससिंहनादमकरोहंकारं कर्णदारुणं ॥ ५०० ॥ यथैकोऽपि मृगाराति-र्मृगाने को यथा रविः । तमिस्त्राणि तथा व्याधानेकोऽपि स नृपाश्वत् ॥ १ ॥ अथ कोपान्नृपो धन्वी । तत्रागत्य रणप्रियः ॥ तमाह्वयत्रियुद्धाय । स्वभुजाबल गर्वितः ॥ २ ॥ तौ कोपादा वीरेंौ । सदोन्निौ रणे मिथः ॥ युयुधातोऽस्त्र संघातै- स्त्रिजगन्नयकारिणौ ॥ ३ ॥ ततश्च गंगा तद् ज्ञात्वा । चरागादुषेत्य च ॥ विसृजती निजानू जावान् । जगाद नृपतिं मुदा || ४ || स्वामिन् व्यसनसंरुधः । किमेवं विदधासि हा ॥ निजांगजं युद्ध्यसे यत् । सत्वात्तत्वं विदन्नपि ॥ ५ ॥ इति श्रुत्वा नृपः स्मित्वा । वीक्ष्य तां जहुनंदनां ॥ प्रत्यां सहसा स्माह । प्रिये गंगे कुतोऽधुना ॥ ६ ॥ गंगा तत्कथयित्वा च । वेगादेत्य निजांगजं ॥ बोधयामास जयंती || पितायं शांतनुस्तव || 3 || अवरुह्य दयाशजा । दर्षोत्कर्षाहृदन् मुहुः ॥ वत्स वत्सेति मामद्या - लिंगयस्त्र चिरोत्सुकं ||८|| गांगेयोऽपि विमुच्यास्त्रं । लुउन् जक्त्या महीतले । केशहस्तैः पितुः पादान् । पस्पर्शाश्रुजलप्लुतैः ॥ ए ॥ राजा सु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० 11 45? 11 Page #586 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Shri Kasagar Gyanmandir @जय मादा० ५७२॥ तमश्रादाय । दोामालिंगदुत्सुकः ॥ धिानूतस्य देहस्य । पुनरैक्यं सृजनिव ॥ १०॥ त- योर्मिलितयोस्तत्र । तदानी हर्षवारिन्तिः ॥ सिक्ता मह्यप्युदलस-सस्नेहा नर्तृपुत्रयोः ॥११॥ गंगापि सात्विकान् नावान् । नाटयंती नृपाग्रतः॥ निषसाद सुतं स्वांके । तमध्यारोपयन्मुदा ॥ १२ ॥ राजा तयोः स्नेहनरै-रूकंठः कणांतरा ॥ जगाद तातं स्नेहं । वमनिव निजां प्रियां ।। १३ ।। गंगे नज निजं राज्य-मंगीकुरु निजांगजं ॥ प्रिये स्नेहपरैनें त्रैः। संना. वय च मामपि ॥ १५ ॥ त्वया विरहितः कांते । स्वांते प्रीति नजामि न ॥ रात्रिहीनः सुधारश्मि-मुधारश्मिः कथं न हि ॥१५॥ तदेहि गेहिनि मयि । निधेहि कुटिलां दृशं ॥ नि पय मदंगं च । तप्तं त्वहिरहानिना ॥ १६ ॥ ततो जगाद गंगापि । स्वामिन् स्मर निजं वचः॥ त्वं चेत्तस्मात्परित्रावस्याम्येषापि किं तथा ॥१७॥ या जीवहिंसा सकल-:खौघकुमुकुन्ना ॥ अहितामपि नात्याती-यत्वं तां किं पुनर्मया ॥१७॥ तव सूनुरयं स. -न्यूशास्त्रास्त्रकोविदः ॥ धर्मवांस्त्वयि लक्तस्ता-न्मयि लोन्नं विधेहि मा ॥ १७ ।। एनमेव तव स्वामि-नुपलक्षयितुं सुतं । आगमं मय्यनुज्ञा त-देहि स्वपितृवेदमनि ॥ २० ॥ ॥ए ॥ For Private And Personal use only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir in Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय त्युक्त्वा कामिनी साथ । वार्यमाणापि सादरं ॥ चाटुन्निर्तृपुत्रान्यां । ययौ पितृनिकेतनं मादा Iल॥२१॥ राजा प्रियाविरहितो। युक्तः पुत्रेण चाऽनवत् ॥ समःखसुखो ग्रीष्मे । सरोवक्ष्य1५८३॥ बुसमं ॥ २२॥ आदाय राजा स्वं पुत्रं । स्वगजाग्रेऽधिरोप्य च ॥ पुरे प्रवेशयामास । महोत्सवपुरस्सरं ॥ २३ ॥ स रेजे तेन पुत्रेण । गुणविद्याकलानृता । दिनेनेव दिवानास्तडागमिव वारिजैः॥ २४ ॥ ___अमान्यदा मदीजानि-लीलया सर्वतो भ्रमन ॥ कालिंदीकुलमापेदे। गतखेदेन वाजिना ॥ २५ ॥ किमेषा नूस्त्रिया वेशि-स्तस्या एवादिकजलं ॥ किंवाप्सरःकुचभ्रष्ट-कस्तूरीवांबुगाहनात् ॥ २६ ॥ किमस्या जलमादाय । जलदोजनसन्निनः ॥ तस्योत्सर्गात्पुनः शुभ्रो । जायते यचरदृतौ ॥ २७ ॥ किं वा तीरमाराम-पौष्यपोषकसंश्रयात् ॥ असौ च तेऽपि च, मियो । दधुर्मेचकवर्णतां ॥ २७ ॥ इत्यं वर्षयतस्तस्य । यमुनायां च खेलती ॥ नावा का- ॥५३॥ चित्कुरंगाही । तदक्षिपश्रमाययौ ॥ २५ ॥ किमेषा यमुनादेवी । प्रत्यक्षा निजवारिणि ॥ स्वगंगामश्रवा त्यक्त्वा । प्रागादप्सरसो ह्यसौ ॥ ३० ॥ चिंनयनिति नूपालो । विशे मन्म For Private And Personal use only Page #588 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १५८४॥ www.kobatirth.org श्रमार्गणैः || कैना देवीव नार्यत्रा - पृद्धेमावहानिति ॥ ३१ ॥ युग्मं ॥ तेषु मुख्यस्ततोऽन्येत्य । प्रणिपत्य च नाविकः || जगादैषा मम स्वामिन् । दुहिता गुणसंयुता ॥ १२ ॥ विदुसर्वशास्त्रेषु । जंगमेव सरस्वती ॥ सर्वलकरा संपूर्णी । लक्ष्मीरिव शरीरिणी || १३ || दिव्यौषधीव संस्पर्शात् । सर्वरोग विघातिनी ॥ कल्पवल्लीव गेहस्था | दारिद्र्यरवितापहृत् ॥ ॥ ३४ ॥ निष्कलंकै लेखेव । गुरुकाव्यबुधाश्रया ॥ द्यौरिव सदृशप्रेयोऽप्राप्त्याद्यापि कुमा रिका ॥ ३५ ॥ विशेषकं ॥ श्रुत्वेति राजा व्यावृत्त्य | प्रधानपुरुषान्निजान ॥ कन्यार्थनाय निपुणान् । प्रैषीत्राविकमंदिरे || १६ || ते सन्मानितास्तेन । निविष्टा विष्टरे वरे ॥ बहुमानान्नृपस्यार्थे ऽयाचंत कि व तत्सुतां ॥ ३७ ॥ राजा सर्वप्रजापालः । सर्वदेवमयः किल ॥ स ते दुहितरं साक्षा-द्याचते शांतनुर्ननु ॥ ३८ ॥ सुतासंबंध विधिना-धुना त्वमपि नाविक ॥ अस्माकमपि पूज्यः स्याः | सदा नृपसन्मानितः ॥ ३७ ॥ ततः सोऽपि वचः प्राह । नादमत्रार्थ नचकैः ॥ अभ्यर्थनीयो हीनत्वात् । सर्वदेवमयो हि सः ॥ ४० ॥ युज्यते ननु संबंधः । समान कुलयोईयोः ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ‍८४ ॥ Page #589 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५५॥ www.kobatirth.org ॥ अन्यथा पक्षघाताय । रजनीज्ञास्वतोरिव ॥ ४१ ॥ ततस्तेऽपि जगुर्नेदृग् । रूपं पुष्कुलजं नवेत् ॥ जात्यरोन नूनं । रोहलाईनचान्यतः ॥ ४२ ॥ कार्यतरेण केनापि । वसतीयं गृहे तव || अन्यथा तस्य नूपस्य । किमस्यां रमते मनः || ४३ || युक्तायुक्त विचारेण । न युक्तं तव नाविक || सर्वथा भूपतेराज्ञां । मन्यस्वास्माकमाग्रहात || ४४ ॥ नवाच स पुनर्मान्या | जवत्याज्ञा महीभुजः ॥ कन्यार्थे तु विचारो हि । मन्यते विबुवैरपि ॥ ३५ ॥ कन्या नीचकुलोत्पत्ते - रियं दुःखाय जाविनी | पत्युरप्यवमानेन । दग्वांगे पिटको यथा ॥ ४६ ॥ गंगायां भूपतेः पुत्रो | मांगेयोऽस्ति स विक्रमी || राज्यैकनारधौरेयो । भदपत्याय दुःखकृत् ॥ ४७ ॥ वित्रीयमपि प्रेष्या । सूनवोऽस्याश्च तद्विधाः ॥ नजयार्थभ्रंशकृते । दास्ये पाय नो सुतां ॥ ४८ ॥ श्रुत्वेति सचिवा एत्य । तद्रूपाय व्यजिज्ञपन || भूपोऽपि दुःखाद्विक्रीता - वशिष्ट - व चाजवत् ॥ ४५ ॥ तद्वृत्तांतमो ज्ञात्वा । गांगेयोऽपि स्वयं गृहान् ॥ तस्य गत्वा पितृकृते । प्रार्थयामास कन्यां ॥१०॥ इयमंवा मे गंगेव । मया पूज्या निरंतरं । सुखं तिष्टतु ताचः । सफला मे जवत्वपि ॥ ५१ ॥ अहं विरागवान् पूर्वं । न राज्येऽस्ति मतिर्मम ॥ अस्याः / ७४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भादा० ॥ ए५॥ Page #590 -------------------------------------------------------------------------- ________________ Sinhalain Alan Kenda Acharya Sh Kailasagaran Gyanmandit झावंजय सूनुर्मम जाता । राज्यनागस्तु निश्चयः ॥ ५५ ॥ मत्सूनवो बलातस्मा-दाहरिष्यंति संपदं ! मादा इति चेत्तव चिनेऽस्ति । ब्रह्मचर्य तदास्तु मे ॥ ५३ ॥ अत्रार्थे सातिणो देवा । नृपाः प्र॥५६॥ तिभुवो मम ॥ प्रतिज्ञायेति गागेय-स्तस्मात्कन्यामयाचत ।। ५४ ॥ ततः पुष्पाणि ववृषु र्जयशब्दपुरस्सरं ॥ जीष्मवतत्वानं जीष्मं । जगुश्च त्रिदशा दिवि ॥ ५५ ॥ हृष्टोऽय नाविकः प्राह । शृण्वस्याः कुलमादितः ।। ज्योत्स्ना चश्मसो ह्येव । न तु मेघानदीसूत ॥ १६ ॥ अस्तीह नारते रत्न-परं परत्नमंमितं ॥ जिनाझाशेखरो रन-शेखरस्तत्र च प्रभुः॥५॥ संचरिष्णुः सदा येन । निजाज्ञा सर्वदिङ्मुखं ॥ विश्राम्यते कणं वैरि-नूपमूर्तीि श्रमछिदे। ॥ ५० ॥ नार्या रत्नवती तस्या-ऽनिवार्योगगुणाश्रया ॥ विद्यते हदि नूजर्नु-वसंत्यतुलशी लतः ॥ पाए । सान्यदा शशिलेखायाः। स्वप्नदर्शनतः सुतां ॥ अजीजनदिमां संध्ये-मेंया लेखामनिंदितां ॥ ६ ॥ जातमात्रामिमां कश्चि-विद्यानृदपहृत्य च ॥ कालिंदीसैकते त्रैव । ॥ए । मुक्त्वा वेगानिरोदधे ॥ ३१ ॥ रत्नशेखरपुत्रीय । नाम्ना सत्यवती ननु ॥ सर्वलक्षणसंपूर्णा । नाविनी शांतनुप्रिया ॥ ६ ॥ इत्यंबरगिरं श्रुचा । दृष्ट्वा कन्यामिमामदं ॥ आदाय स्वगृहे For Private And Personal use only Page #591 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५८ ॥ www.kobatirth.org जोज्यै - वर्धय महर्निशं ॥ ६३ ॥ युग्मं ॥ देवोपदिष्टो नृपति-र्वरोऽस्याः शांतनुः किल ॥ गांयि तत्र सत्वेन । ममोहतु कन्यकां ॥ ६४ ॥ ततः प्रहृष्टो गंगाया । नंदनोऽभ्येत्य वेगतः || जगौ पितुः प्रमोदाय । कन्यावृत्तांतमादितः ॥ ६५ ॥ राजापि सुतसत्येन । किंचिदंतश्चमत्कृतः ॥ हीनं सत्वतया स्वस्य । किंचिदव्रीडत कणं ॥ ६६ ॥ विद्याधरैः कृतमहः । शांतनुः पृथिवीपतिः ॥ पर्यणैषीत्सदा सत्यवतीं सत्यवतीं वधूं || ६ || गंगयेव पयोराशि-व्यमेव शशिलेखया || मुश्येव वरं रवं । तया रेजे महीपतिः || ६ || तस्याः प्रेमनिमनोऽथ । शांतनुः सर्वकर्मजः ॥ बुभुजे विषयान् कामं । रम्योद्यानेषु वेश्मसु ॥ ६५ ॥ राज्ञस्तस्यां नधर्मा-विव पुत्रौ बभूवतुः ॥ नीत्यामिव चित्रांगदो । विचित्रवीर्य इत्यपि ॥ ७० ॥ पापविरतो राजा । ततः शत्रुंजयादिषु ॥ तीर्थेषु कृत्वा सत्पुरुधं । स्वजन्म सफलं व्यधात् ॥ ॥ ७१ ॥ दिवं गतेऽय क्रमतः । शांतनौ कर्मयोगतः ॥ राज्ये चित्रांगदं नीष्मः । सत्यसंधोऽभ्यषेचयत् ॥ ७२ ॥ चित्रांगदोऽन्यदा जीष्म-मवगण्यापि दुर्मदः ॥ चक्रे नीलांगदेनोचैगैण समं रणः ॥ ७३ ॥ चित्रांगदमश्र कुछ । न्यहन्नीलांगदो बली ॥ व्यधाऊंगासुतस्तं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५८३ ॥ Page #592 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५ ॥ च । परासुं समरे दगत् ।। ७४ || विचित्रवीर्यमवनी-कमनीयपतिं ततः ॥ चकार गंगात- माढा नुजो । मनुजोत्तमतां जन् ॥ ५ ॥ दधौ निजे शिरस्याज्ञा-मर्दतां रिपुमौलिषु ।। निजाझां धारयामास । यो धरावासवो बली ॥ ६ ॥ तश्च काशीनृपते-रंवांवालांबिकानिधाः ॥ कन्यास्तिस्रोऽनवन् काम-नृपतेः शक्तयोश यथा ।। ७७ ॥ स्वयंवरे तत्र नृपे-प्वाइतेषु समंततः ॥ विचित्रवीर्यो नाकारि । तेन सामान्यजातितः॥3॥ ततः क्र.क्षे धनीमन-गत्वा तत्र स्वयंवरे ॥ अदरकन्यकास्ताश्च । - श्यतामपि नूभुजां ॥ ए || ततः क्रुक्षाश्च युधाय । सर्वे संनूय नूभुजः ॥ उदस्त्रिणः ससवाहा । नच्चकैस्तमौकयन् ॥ ॥ नक्षत्राणीव तीव्रांशु-स्तुषानिव महाबलः॥ जिगाय तेजसा सर्वान् । नदीजः परनूभुजः ॥ १ ॥ वेगादागत्य गांगेयः । स्वबंधुं तं कनीयसं ॥ । महोत्सवैनवैः कन्या । मदवानुदवाहयत् ।। ७२ ॥ तृतीयपुरुषांनोधि । तरितुं तास्तरीरिव ॥ ५ ॥ स तिस्रः कन्या धन्यांगी-रमन्यत मदीधवः ॥ ७३ ॥ भुंजानस्य महीजानेः । सुखं वैषयिके क्रमात् ॥ तासु प्रियासु निपुणा। वनूवुनंदनास्त्रयः ॥ ॥ अंबिकायां धृतराष्टः । स ज For Private And Personal use only Page #593 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ՀԱԵ न्मांधः कुकर्मतः ॥ अंबालायामनूत्पांडुः । स चाखंझपराक्रमः ॥ ५ ॥ अंवायां विधुरो ना- माहिदराय कृतादरः॥ इत्येते तनयाश्चारु-विनयावनता वनः॥ ६॥ कामाज्ञावशिनो ։ राज्ञो । राजयक्ष्मा वपुः कयं ॥ नीत्वा कणाहुःखलदमा-कलोत्पाणान बलादपि ॥ ७ ॥ विचित्रयति देवानां । दृशो रूपविपर्ययात् ॥ विचित्रवीर्य सचिवाः । पांडुं पृथ्वीपति व्यधुः।। ॥ ॥ सदाधिनिधनेनोच्चै येन कीर्तिधनेन च ॥ गृह्णता न्यायतो दं। सधना जनता कताए ॥ पूजाईः स्वगणैरेवा-हत्पूजानिरतो हि सः॥नत्या मुनीश्च नमति । नम्योऽ परिपुपाधिवैः ॥ ए॥ र अन्यदा स मुदा राजा । विनोदाय मधूत्सवे ॥ प्रकोणां वनलक्ष्मीणा-मीदितुं चारु तां ययौ ॥ १ ॥ माकंदे समदी चारु-नारंगरंगवानरं ॥ चंपके कामदेवस्य । दीपकेऽदीप्यंतांतरा ॥ २ ॥ अलंचकार स मुदं । बकुले कुमलाकुले ॥ अशोकोऽनूदशोके च । मल्लि- कामाख्यमालितः ॥ १३ ॥ कुम ।। पांडुरीकृतब्रह्मांमः । कीर्त्या कुमुदगौरया ॥ वनावनिमलंचक्रे । वसंत इव पांडुराट् || ए ॥ व्रजन पुरश्चूततले ( पश्यंत फलकं मुहुः ॥ निर्नि + जणा 4N For Private And Personal use only Page #594 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114000 11 www.kobatirth.org मे नरं कंचि पश्यत्कौतुकाकुलः ॥ एए ॥ आछादयतं तं वस्त्रा-चलेन नृपतिस्ततः ॥ तं जगादेति फलकं । प्रार्थयन् किमिदं ननु ॥ ए६ ॥ तत्र वीक्ष्य कुरंगाक्ष्याः । कस्याश्चिडूपमतं ॥ लावण्यांबुसंगान्स । शिरः पद्ममधूनयत् ॥ 03 ॥ श्रहो सर्वागसौंदर्य - महो लबलिमानवः || अहो कांतिजरः कश्वि-लहजो ऽस्याः शरीरजः ॥ ७० ॥ अस्याः सविधमासाद्य | तिमिराण्यपि ॥ चक्षुर्वक्त्रकच व्याजा-दमुचन्नित्यवैरतां ॥ एए ॥ अस्याश्चित्राकृतेम - लतायाः पल्लवाः करौ ॥ पुष्पं देता हासो गंधः । फलानि निविमौ कुचौ ॥ ६०० ॥ नगीर्वाणकृते सृष्टि-रस्या मधुरवाकिरः || आशीर्विषकृते नाप्या-स्येंदुकांतिसुधानृतः ॥१॥ मदुर्जनां म । वनंते किमिमामिति ॥ तदियं कस्य जोगाय । जविष्यति जगत्रये || २ || कुलकं ॥ कां मौनपरश्चित्ते । चिंतयित्वेति नूपतिः || जगाद तं पुनः प्रीत्या | कस्याः प्रतिकृतिस्त्वियं ॥ ३ ॥ सोऽप्याचख्यौ शौर्यपुरा-धीश्वरांधकवृष्णिजा ॥ दशानां सा दशrari | स्वता कुंत्यस्ति नामतः ॥ ४ ॥ चतुःषष्टिकलादक्षा | तारुण्यतरुमंजरी ॥ सerateदारिद्र्या - चिंताब्धौ पितरं न्यधात् ॥ ५ ॥ निस्सीमरूपलावण्या - मगण्यगुणगर्वितां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ एए ॥ Page #595 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१॥ www.kobatirth.org 1 ॥ तामदं वीक्ष्य फलके - ऽखिखं दृक्प्रीतये स्वयं ॥६॥ श्रुत्वा राज्ञापि तद् हृद्यं । तमावर्ज्यापि दानतः || आदाय फलकं चास्मा - तदालोकी ययौ गृहान || 3 || चित्रे तां लिखितां वाला - मालोकयन्निलाविभुः ॥ मानसं सर्वतस्तस्यां । योजयामास नित्यशः ॥ ८ ॥ स यदा मान्मयं जावं । नापलापयितुं कमः ॥ तदा च वनचारुत्व - वीणब्रद्मना ययौ ॥ ए ॥ स कैतकं क्रकचवद् | हृद्दारुणि सुदारुणं || चंपकं कंपकार्युचैः । कमलं दुःखदं ह्यलं ॥ १० ॥ म न्यमानो महीजानि दीर्घिकास्वप्यदीर्घहत् । वनं बभ्राम सर्वत्र । तामेवालोकयन्निव ॥ ११ ॥ युग्मं ॥ चरंश्चंपकवीषीषु । नरं केचिन्नियंत्रितं ॥ कीलितं लोहनाराचैः । सोऽपश्यन्मूर्जितं पुरः ॥ १२ ॥ तद्दर्शनाद्दियोगार्त्ति । मुक्त्वा नूपः कृपापरः ॥ कोऽयमित्यामृशन् खऊं । त त्पुरश्च व्यलेोकयत् ॥ १३ ॥ 1 राजा तं खमादाय | प्रतीकारमपाकरोत् ॥ श्रौषधीवलये तत्रा - पश्यत्रिस्तशात्रवः ॥ १४ ॥ तमेकयाकरोन्मर्त्यं । विशल्यं त्वन्यया नृपः ॥ रूढवणं महौषध्यो-पकारी सहजान्महान् ॥ १५ ॥ कस्त्वमीदृगवस्था ते । किमित्युक्ते नृपेण सः ॥ जगौ नाम्नानिलगति रहे For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir भाहा० ॥ ५५ ॥ Page #596 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय विद्यानृतां पतिः ॥१६॥ विद्याभृताशनिवता । हरता मनितंबिनीं ॥ पृष्टानुयायी कोपेन । लं- तितोऽस्मीदृशां दशां ॥ १७ ॥ निष्कारणोपकारी त्वं । मनग्येनैव चालितः ॥ अत्रागाद् दुःए खतो मां च । कृपया यदमोचयः ॥ १७॥ इति जीवितदातुस्ते । किं प्रत्युपकरोम्यहं ॥ त प्राप्यते महौषध्यौ । गृहाणेमां च मुश्किां ॥ १५ ॥ कल्पितस्थानगामी त्वं । मुशयोगानभविष्यसि ॥ स्मृतोऽहं च सदा तुभ्यं । दातोत्तरमसंशयं ॥ ३० ॥ इत्युक्त्वा नृपसन्माना-द्ययौ विद्याधरः क्वचित् ॥ ध्यायन राजापि तं तां चा-लंचकार निजं पुरं ॥१॥ स्तोंधकवृष्णिपुरः । फलकाहारको गतः ॥ रूपमैश्वर्यं विज्ञानं । पांमोनॅशमवर्णयत् ।। ॥ २२॥ अथ कुंत्यपि तत् श्रुत्वा । पितुरुत्संगगा मम ॥ नवेऽस्मिन वचनः पांडु-रित्यनिग्रहमग्रहीत् ॥ २३ ॥ तक्तुमक्षमा दवा । कमाभुजि निजाग्रहं ।। मृणालीव मरुस्थाना । स्मराग्नेानिमाययो ॥॥ नर्तृउर्लनतां ज्ञात्वा। सान्यदोद्यानवर्तिनी ॥ निबनती गले पा- श-मित्यवोचत दुःखिता ॥ २५ ॥ मातरः कुलदेव्यो वो-ऽन्यर्थयेऽहं कृतांजलिः ॥ दुःप्राप-5 नत्रलब्ध्याद्य । म्रिये ह्यशरणाधुना ॥ २६ ॥ नवेऽस्मिन् पांडुमेवाई। विये नापरमित्यतः ॥ का एए॥ H For Private And Personal use only Page #597 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande मादा शवजय तदर्थे म्रियमाणाया-स्तस्मै मे कथ्यतां कथा ॥ २७॥ परत्रापि नवे युष्म-प्रसादालनः स हि ॥ नवत्विति निगद्याथ । कंठे पाशं न्यधच सा ॥ २०॥ विशेषकं ॥यावभ्रमा भ्र मति । ध्यायंती पांडुमेव सा ॥ तावन्मुशप्रस्तावेण । तत्रागात्पांदुरामपि ॥ २ ॥ राजापि फलकालेख्य-दर्शनादुपलक्ष्य तां ॥ चिद पाशं तत्कंठा-दोन्या पाशं भ्रशं सृजन ।। ३०॥ म ज्ञातन गतिः सापि । दत्वास्मायमिश्रुतिः ॥ स्तंनवेपथुरोमांच-मुख्य नावमनाटयत्॥ ॥३१॥ सख्याहतोपकरणा । पर्यशैषीत्तदैव तं ॥ गांधर्वेण विवादेने-चंती कुंती सती सती ॥३२॥ तदैव तत्र संनोगा-हतुस्नाताथ सा दधौ ॥ कुंती गर्न पांडवे चा-चख्यौ दवाव तंसिका ॥ ३३ ॥ कृतकृत्योऽय राजापि । मुज्ञयोगानिजं पुरं ॥ जगाम विनती गर्न । कुं. त्यपि स्वगृहान् रयात् ।। ३४ ॥ धात्रीनिश्च सखोलिश्च । गोप्यमाना समंततः ॥ कुंत्यसूत सुतं काले । गुप्तं रत्नमिवोर्वरा ॥ ३५ ॥ निशीग्रे कांस्यपेटायां । क्षिप्त्वा वालं हिया सती॥ प्रवाहयामास गंगा-प्रवाहे गुप्तमालिन्तिः ।। ३६ ॥ नीयमाना प्रवाहेण । सा पेटी हस्तिनापुरं ॥गता सारथिना सूत-नाना चासादिता प्रगे ॥ ३७॥ अवमुक्तं रवेबिव-मिव तं वी ए॥ ७५ For Private And Personal use only Page #598 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre Acharya Shri Kailassagar Gyanmandi शत्रंजय मादा १५E क्ष्य हर्षितः॥ निजप्रियायै राबायै । सूतः सुतवदार्पयत् ॥ ३० ॥ कर्ण इत्याख्यया तान्या -मुन्यमानो नृपस्य सः ॥ सूतमूनुर्गुणज्ञोऽय-मित्यासीदलनो नृशं ॥ ३॥ ॥ इतश्च कुंत्या विज्ञाय । नाबमंधकवृष्णिराट् ॥ तां पांडुनेंदुना रात्रि-मिवोचरुदवाहयत् ॥ ४० ॥ मकस्याय नूपस्य । मश्कीनाम नंदना ॥ स्वयंवराप्ता पत्न्यासीद् । हितीया पांडुलूपतेः ॥ ॥ १ ॥ इतो गांधारदेशीय-सुबलस्यांगजन्मनः ॥ राज्ञोऽष्टौ शकुनीता । गांधारी प्रमुखाः सुताः ।। ५२ ॥ शकुनिर्गोत्रदेव्युक्ते-धृतराष्ट्राय ता ददौ ॥ यादृक् नवेत्कृतं कर्म । तादगासाद्यते जनैः॥ ५३ ॥ विधुरो देवकनृप-पुत्रीं कुमुदिनी मुदा ।। शशीव पर्यणैषीत् स्वयोग्यसंगमकाम्यया ॥ ४ ॥ इतो राज्येंधकवृष्णिः । समुविजयं न्यधात् ।। स्वयं तु सुप्रतिष्टांते । प्रव्रज्याप शिवश्रियं ॥ ४५ ॥ तच्च शौर्यपुरं प्राप्य । समुविजयं नृपं ॥ अनेकवर्णचित्राढ्यं । चकासे स्व- रिवाद्भुतं ॥ ६ ॥ यत्रानेकपदानेन । कस्तूरीस्तबका श्च ॥ सनतकाया दृश्यंते । स्थिरानार्या निरंतर ॥ ४ ॥ अईशान गृणंतीनां । स्खलंतीनां च योषितां ॥ केलिकीराः पदं यत्र For Private And Personal use only Page #599 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय भादार Aur व्याहरंति सदा श्रुतेः ॥ ४० ॥ यत्राईतां पुरो धूप-धूमावचलतोवरे ॥ ननता श्व धर्माब्दा दृश्यते शुन्नवारिदाः ॥ भए ॥ यत्र चारित्रिवदनो-जीतसिहांतदंन्नतः ॥ सर्वत्र धर्मसाम्रज्यं । पटहोरोषया बन्नौ ॥ ५० ॥ तस्मिन् सौर्यपूरे सूर्य । श्व व्योमन्युदाररुक् ॥ कवींविबुधाधारे । समुविजयोऽन्नवत् ॥ ५१ ॥ यः कुंथुकमुखान जीवान । स्वजीव श्व रकति ॥ सोऽपि संयति मातंग-मुखान् कोपानिहंति च ॥ ५॥ अचंलिहान जिनगृहान । यः कारयति नक्तितः॥ स एव रिपुनूपाल-प्रासादान पातयन्यपि ॥ ५३॥ स्वदारेषु रतो यस्तु । जितेउमुखशोजिनीं ॥ अहरहलनां शत्रोः । कीनिमंबरमंहितां ॥ ५ ॥ ध्यायन्नपि वीतरागं । वीतरागेण चेतसा ॥ यश्चकार महीमेनां । सरागामात्मनि स्फुटं ॥ ५ ॥ पंचानां परमेष्टीनां | ध्यानाद्यः समजून्नृपः ॥ परमेष्ट्यपि सर्वेषा-मंतर्ध्याननिवंधनं ।। ५६ ॥ स्वयं जिनाझा म धिं यो वहन ॥ जिनवर्णविपर्यासा-त्रिजाज्ञां त्वरिमयंदात् ॥ ५ ॥ शिवेव हि शिवा तस्या-ऽशिवविध्वंसिनी शिवा ॥ शिवास्पदमनूत् कांता। स्वांतारोपितसद्गुणा ॥ ५ ॥ पत्यावेकांतनक्तापि । शीललीलासमुज्ज्वला ॥ परेश चे. पवाताजाज्ञा स्वारमू- एए For Private And Personal use only Page #600 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra त्रुंजय ॥ ५६ ॥ www.kobatirth.org ब्रह्मगैव । स्पृष्टात्जता किल ॥ ५९ ॥ आननेंनदुसंपत्तिं । सुधासारं च वाक्यतः ॥ मनसा धर्मतत्वं च । देहेन रतिसंपदं ॥६॥ गृह्णत्यपि जनैः प्रोचे | या सुवक्ता सुवाक्यदा । धर्मविस्तारिणी देहे - नाप्यसौ रतिकारिली ॥ ६१ ॥ युग्मं ॥ लोचनाभ्यां च शिरसा । कृष्णं व दधत्यपि ॥ मलीमसमपुण्यं या । नूतला निवासयत् ॥ ६२ ॥ अपश्यत्यपि या सूर्य | सिद्धांताकप्रकाशनात् ॥ जगनावान् कर्मपाक - पुलादिश्व पश्यति || ६३ || सुवत्सला परिवारे । जक्ता देवे गुरावपि ॥ सकृपा सूक्ष्मजीवेऽपि । निःकृपा कर्महिंसन ॥ ६४ ॥ श्रासक्ता दानधर्मेषु । विरक्ता जवसागरे ॥ संसक्ता शीलवार्त्तासु । सा बनून नृपप्रिया ॥ ६५ ॥ परस्परं प्रीतिपरौ । धर्मरक्तौ परस्परं || शिवासमुविजयौ । निन्यतुः समयं सुखात् ॥ ६६ ॥ प्रावाजीनोजवृष्णिश्च । मधुरायां ततोऽभवत् ॥ उग्रसेनो नृपस्तस्य । महिषी धारण । पुनः ॥ ६७ ॥ उग्रसेनवधे व६निदानस्ताप सस्ततः ॥ कश्वित्पारण विध्वंसा - तस्याः कुकाववातरत् ॥ ६० ॥ तस्मिन् गर्भस्थि - ते जर्तृ-पलालादनदोहदः ॥ यदभूतेन तं जातं । पेटायां वारिणी न्यधात् ॥ ६९ ॥ सा कां For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ५९६ ॥ Page #601 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रंजय स्यपेटी यमुना-प्रवाहेण प्रसर्पता || निन्ये शौर्यपुरं तत्रा-सादिता वणिजा पुनः ॥ ७० ॥का- ran स्यपेट्यां यतो लब्ध-स्ततः कंसोऽनिधानतः ॥ स वर्धमानः पृथुकान् । कुट्टयामास नित्यशः एए30 ॥ १ ॥ विज्ञाय स्वकुलायोग्यं । समुविजयाय तं ॥ वणिन्ददौ परं सोऽनू-सुदेवस्य वचन्नः ॥ २॥ इतः पुरे राजगृहे । जरासिंधो वृदयात् ॥ त्रिखमतरताधीशः । प्रतिविष्णुरनूहली॥ ॥ ३ ॥ तदाज्ञया वसुदेवो । रिपुं सिंहरणं नृपं ॥ आनिनाय सारनिना । कंसेन बलशालि ना ॥ ४॥ कुलध्यकयकरी। जरासंधस्य नंदिनी ॥ वसदेवो जीवयशां। कंसायादापयत्तसदा ॥ ५ ॥ किंचित्पुरं प्रार्थयिता । स जरासंधशासनात् ॥ अर्थयामास मधुरां । पितृवैरेण चाप्तवान् ॥ ६ ॥ चिप कंसः काराया-मुग्रसनं तदात्मजः ॥ अतिमुक्तः पितृपुःखात् । प्रवज्यामाददे पुनः ॥ ७॥ मथुरायां नृपः कंसो-ऽन्वशाज्यं बलोत्कटः ॥ दशाहस्तेि जरासंधा-झया चापुर्निजां पुरीं ॥ ७० ॥ वसुदेवः कुमारोऽप्र । विकल्पं मानसे वहन ॥ किंचिन्मनस्वी रोषेण । ययौ देशांतरंप्रति ॥जय स्थानेस्थानेऽपि विद्यान-न्नृपसामान्यनंदि | For Private And Personal use only Page #602 -------------------------------------------------------------------------- ________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagansen Gyanmandie माझा शजयनी ॥ काश्चित्कलानी रूपेण । काश्चित्स्वयमुपागतःः ॥ ॥ स एवं शतशो रामा । नो - ग्यकर्मफलोदयात् ॥ नपयेमे निदानं हि । नान्यथा तपसां नवेत् ॥.७१ ॥ युग्मं ॥ वसुदेव॥६ ॥ कुमारोऽय । रोहिण्याश्च स्वयंवरे ॥ आगात्समुविजय-नृपायामिलदादवे ॥७२॥ चतुरो हलजन्म-सूचकात्रिशि रोहिणी ॥ स्वप्नानैवतप्रनावात् । काले राममसूत सा ॥३॥ कंसस्यैवोपरोधेन । वसुदेवः कुमारराट् ॥ देवकी देवकनृप-पुत्रीमुदवदन्मुदा ॥ ४ ॥ तद् सवे जीवयशा । कंसपत्री मदाकुला। कंसानुजं मुनि चाति-मुक्तं साह तदागतं ।।५।। एोहि देवरामुष्मि-नुत्सवे त्वं मया सह ।। पित्र खाद रम स्वैरं । वैरं देहे करोषि किं। ॥ ६ ॥ श्लिष्टस्तयेति कंठेऽसौ । इत्यमानो मुनि गौ ॥ देवक्याः सप्तमो गन्नों । हंता त्वपितृकांतयोः ॥ ७ ॥ इति श्रुत्वामुचजीव-यशा गतमदा मुनिं ।। कंसाय तं च वृत्तांत-माचख्यौ रहसि स्थिता ।। ७ ॥ कृतोपायेन कंसेन । प्रीत्यैवानकडुन्निः ।। याचितो देवकीगर्लान् । सप्ताव प्यंगीचकार सः॥ ए || इतश्च देवकीमा-ममेषी हरेः सुरः । पमप्यदात्सुलसायै । दे C ॥ ६एGH For Private And Personal use only Page #603 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra www.kobatirthora Acharya Shin Ka Gyanmandir शवंजय वक्यै तत्सुतानपि ॥ ए॥ कंसोऽपि प्राप्य गस्तिान् । दृषद्यास्फालयद्गृहे ॥ सुलसाया मादा - अवईत । देवक्यास्ते सुताः पुनः ॥ १ ॥ नानाऽनोकयशोऽनंत-सेनादजितसेनकः ॥ निद तारिदेवयशाः। शत्रसेनश्च ते त्वमी। ए२ ।। अय देवक्यनुस्नाता । सिंहार्काग्निगजध्वजान ॥ विमानपद्मसरसी । निशांते स्वप्नमैक्षत । ए३ ॥ स्वप्नानुन्नावतो गर्ने । सा दधौ शुनदोददा ॥ पुत्र नन्नःसिताष्टम्यो । निशीग्रेऽसूत चासितं ॥ एव || तद्गृह्या देवताःकंसा-युक्तानारदपूरुषान् ॥ स्वशत्या स्वापयामासु-निज्ञधिष्टायिकानिव ॥ ५ ॥ देवक्युक्त्या वसुदेवो । बालमादाय गोकुले । मुमोच नंदनार्यायै । यशोदायै समर्पयत् ॥ ६ ॥ यशोदायाः सुतां लात्वा । जातां तत्काल एव हि ॥ अर्पयामास देवक्यै। वसुदेवोऽतिदर्षवान् || ए॥ अथ प्रबुशः कंसस्य । पुरुषास्तां सुतामपि ॥ आदाय चार्पयन कंसा-याथ दध्याविदं च सः । ॥ ए॥पीमितस्य मुनेरुक्तं । मिथ्यायं यदि सप्तमः॥ गर्नः स्त्रीमात्रमस्यास्तु । न मे मृ.. ॥purn त्युर्भुजानृतः ॥ एए ॥ विमृश्येति स तां विन-नासां कृत्वा समर्पयत् ॥ रक्ष्यमाणश्च देवीलि-वृधे गोकुलेऽर्जकः ॥ ७० ॥ कृष्णांगत्वात्कृष्ण इति । ललन शकुनिपूतने ॥ सोऽव For Private And Personal use only Page #604 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir शबंजय मादा ६०० ॥ धीचकटं निंद-नांदोद्यमलार्जुनौ ॥ १ ॥ तत् श्रुःवा देवको नित्यं । पर्वाण्याधाय कानि- चित् ॥ वृता नारीतिरन्यानि-गोकुले याति हर्षियो॥२॥ वसुदेवः कृष्णरक्षा-कृते राममादिशत् ॥ तौ ौ दशधनुस्तुंगौ । रेमाते तत्र नित्यशः ॥ ३॥ इतश्च श्रीसूर्यपुरे । समुविजयप्रिया ॥ शिवापश्यनिशाशेषे। महास्वप्नांश्चतुर्दश ॥४॥ तदा च कार्तिके कृष्ण-हादश्यां त्वाब्दगे विधौ ।। व्युत्वापराजिताछंखः । शिवाकुकाववातरत् ॥ ५ ॥ श्रावणश्वेतपंचम्यां । निशीग्रे त्वाब्दगे विधौ ॥ सा देवी सुषुवे सूनुं । कृष्णानं शंखलांबनं ॥६॥ पट्पंचाशदिक्कुमार्य-श्चतुष्टिश्च वजिणः ।। चक्रुस्ततो मेरुमूर्ध्नि । जिनजन्मोत्सवं मुदा ॥ ॥कारामोक्षादिसत्कर्म । समुविजयः प्रग।। सोत्सवैचारिष्टनेमिरिति नामात्य निर्ममे ॥ ॥ वईमानोऽयस स्वामी । लाल्यमानोऽप्सरोगणैः॥ सिषेवे सवयोनूतै-स्विदशैः शक्रशासनात् ॥ ए ॥ कांश्चित्पर्वतरूपेण । गजरूपेण काश्चन ॥ स्थि- तान सुरान् जगत्स्वामी। लीलयाप्युदलालयत् ॥१०॥ रिखंश्चलन हसन्नृत्यन् । गायन। - जल्पन जगभुिः ॥ प्रोत्यै बनूव सर्वेषां । विनैव किन कर्मणा ॥ ११ ॥ पुत्रजन्मोत्सवेऽया ॥६०० ॥ For Private And Personal use only Page #605 -------------------------------------------------------------------------- ________________ Acharya Shnadassagaran Gyanmar Sin Maharan Aradhana Kendra माहा शवजयस्मिन् । समुविजयो नृपः । कर्तुमारामिकी क्रीकां । चचाल स्वजनैर्वृतः ॥ २॥ अशो- कनागपुन्नाग-रसालदलपेशले ॥ वने स प्राविशत्रूपो । विमौजा इव नंदने ॥ १३ ॥ ॥ ६॥ इतश्च त्रिदशाराध्यः । सौधमैज्ञे जिनाधिपं ॥ तत्रालोक्य जगादेति । प्रमोदोत्फुल्ललोचनः ॥१५॥ समुविजयो राजा । धन्यः सौलाग्य नाग्यन्नूः ।। पुवत्वेऽवातरत्स्वामी । यद्गृहे नेमितीर्घकृत् ॥ १५ ॥ अहो सत्वमहो सत्व-मस्मिन् बालेऽपि जूंजते ॥ तद्यन्न शक्यते वक्तुं देवे वा दानवेऽयवा ॥ १६ ॥ एकतो धियते सार-मेकस्यास्याहतोऽनुतं ॥ अन्यतस्त्रिजगत्याश्चे-प्रवेन्मेरुस्तिलोपमः॥ १७ ॥ वदतो वचनं केचि-सौधर्माधिपतेरिदै । न सुराः सेहिरेऽब्दस्य । गर्जितं सरना इव ॥ १७ ॥ कचुस्ते तं सुराधीश । वदतेति त्वया विनो॥ बलीयसीश्वरेबाव । सत्यीचक्रे हि तच्चः ॥ १५ ॥ शोषयामो महांनोधी-चूर्णयामो महान् नगान ।। हेलयैव बलेनाशु । सह्यास्मानिः कथं स्तुतिः॥२०॥ यांतो व महे स्वामि-स्त- में हवं दृष्टुमुत्सुकाः ॥ प्रापृष्ठयैवं सुरा जग्मु-रुद्याने नेमिपाविते ॥ १॥ ददृशुर्लाब्यमानं ते । करात्करगतं जनैः ॥ प्रौढिं गह चिरं जीव । वदनिरिति कोमलं ॥२२॥प्रीत्या कैश्चिच्छं ॥६ ॥ For Private And Personal use only Page #606 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय ६०२॥ व्यमानं । घीयमाणं तयांगुलौ ॥ स्वशिरोधूननात्कैश्चि-हास्यमानं मुहुर्मुहुः ॥ २३ ॥ न्युज- मादा नान्यनुन्नवतं । क्रियमाणानि कोविदैः ॥ रूपोत्कर्षकणादृष्टै-र्नेमीशं निजपूर्वजैः॥४॥वि शेषकं ।। अत्रैवं चिंतयामासुः। स्वचित्तालादकारकं॥ स्मराननं जिनं दृष्ट्वा । दुष्टात्मानोऽपि कौतुकात् ॥ २५ ॥ नत्कंगत्पादकत्वेन । मूर्नः क्रीमारसः किमु ॥ सौनाग्यश्यामलत्वान्यां । शंगारः किमु रूपवान् ॥२६॥ ग्लान्वेषिण एवं ते । कदाचित्रिर्जनं जिनं । विश्रांतं पालने वीक्ष्य । प्रजहस्तस्करा इव ॥२७॥ गतिस्म करप्राप्तं । कृत्वा कोशे जिनाधिपं ।। सव कमलांतःस्थं । रसवक्ष्मलिं यथा ॥ २०॥ योजनांते सपादेऽति-कांते लके तदा प्रभुः॥ ज्ञानेनावधिनाज्ञासी-हिकारं त्रिदशोनवं ॥ २ ॥ प्रयुक्ते स्वामिना तत्र । बललेशेऽपि ते सुराः॥पेतुस्तथा यथा जग्मु-तले शतयोजनीं ॥ ३० ॥ तत्स्वरूपं निरूप्यागात् । सुरेशे) नेमिसंनिधौ ॥ स्वयं विहितदोषाणां । सुराणामनुकंपया ॥ ३१ ॥ रक्ष रक्ष जगन्नाथ । वि- ॥६ ॥ वत्रातर्महाबल ॥ वराकान स्मयनारेण । नंगुरान मा कदर्थय ।। ३२ ॥ एवं चेचष्टते नायो। रक्षिता कोऽस्ति संसतौ ॥ दीनाननुगृहातान् । कृपालो विश्वपालक ।। ३३ ॥ शरण्योऽश For Private And Personal use only Page #607 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande माहा शजय रणानां त्वं । धर्माधारो धरातले ।। बालरूपोऽप्यबालोऽसि । नाय किं स्तूयसे बहु ॥ ३५ ॥ स्तुतिं विधाय देवेंशे । मोचयित्वेति तान् सुरान् ॥ स्वामिनं पालने मुक्त्वा । कमयित्वा दि१६०३ ॥ ययौ ॥ ३५ ॥ श्रीसमुशदयः सर्वे [ सद्यः संजातसंमदाः ॥ श्रीनेमेलमालोक्य । नन· तुर्विहितोत्सवं ॥ ३६ ॥ कृत्वा महोत्सवं तत्र | प्रासादे श्रीमदईतां ।। स्थान निजं निजं जग्मुः । स्मरंतो नेमिनं मुदा ॥ ३७ ॥ तत्पन्नृत्यमरेंशज्ञा-नुगतामरकोटिन्निः ॥ संरक्ष्यमाणः स स्वामी । वृश्मिाप दिने दिने ॥३०॥ अथानूइतराष्ट्रस्य । महिष्या गर्नसक्षणात् ॥ गांधार्या अतिऽष्टत्वे । जनयुद्धे च दोहदः ॥ ३५ ॥ आरुह्य करिणं युद्धे । हन्यरातीन महायुधैः ॥ विपामि लोकं काराया-मिन्यसावप्यचिंतयत् ॥ ४० ॥ नानमगुरुवर्गेषु । साहंकारा निषीदति ।। गर्वेण मोटयंत्यंगं । सा - सर्वैः कलहायते ॥ १ ॥ ततश्च पांडुमहिषी । कुंती स्वप्ने सुरालयं ।। कीराब्धि नास्कर चं भाई। श्रियं चालोकयनिशि ॥ ४२ ॥ तत्पन्नावाच्छन्नं गर्ने । रत्नगर्ने विनती ॥ दिने दिने - पि साधर्म्य । मनोरथमचिंतयत् ॥ ४ ॥ सुलग्ने सुदिने पंच-ग्रहैरुचाश्रयैः सुतं ॥ कुंत्य ॥६०३॥ For Private And Personal use only Page #608 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ६०४ ॥ www.kobatirth.org सूत दिवः पुष्प वृष्टिरप्यपतद्गृहे ॥ ४४ ॥ धर्मपुत्रोऽयममल - दयादानगुणान्वितः ॥ इत्युचरंत स्त्रिदशा-स्तदा तद्गृहमाययुः ॥ ४५ ॥|| महोत्सवैर्देव गिरा । सुदिनेऽस्य युधिष्ठिरः ॥ इति नामाजवत्सर्व- प्रियमप्रियहृत्सतां ॥ ४६ ॥ पुनः कुंती निशि स्वप्ने । पवनेन निजांगले || अपश्यशेषितं कल्प- तरुं च फलितं क्षणात् ॥ 8७ ॥ तादृक्स्वप्रानुजावेन । सा दधौ गमुत्तमं ॥ मुदं च पांडुराट् विश्वं । प्रसत्तिं परमां पुनः ॥ ४८ ॥ गर्भातिवृद्ध्या गांधारी । ततो दूना निरंतरं ॥ महौषधैर्जपात - मैहत कूटपटीयसी ॥ ४७ ॥ दृष्ट्वा तु कुंतीमासन्नप्रसवां सातिपीति ॥ आनाना जठरं गर्भ-मनिष्पन्नमपातयत् ॥ ५० ॥ सा मासैस्त्रिंशतासूत । सुतं वज्रदृढं ततः ॥ घमासान पेटिकासंस्थं । पूर्णदेहमदर्शयत् ॥ ५१ ॥ अस्मिन् गर्भस्थिते माता - नवद्दुर्योधसादरा || अतोऽस्य सुनोर्नामासी- हुर्योधन इति स्फुटं ॥ ५२ ॥ असून दिवसे यस्मिन् । गांधारी तं तनूरुहं ॥ तस्मिन् यामैस्त्रिभिः पश्चात् सुतं कुंत्यप्यजीजनत् || ३ || श्रयं वायुसुतो जीमो । वज्रकायोऽतिधर्मधीः ॥ नक्तो ज्येष्टे गुणज्येष्ट । इत्यासी योनि भारती ॥ ए४ ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण् ॥ ६०४ ॥ Page #609 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ६०५ ॥ www.kobatirth.org अथान्यदा गिरौ कस्मिन् । रंतु पांडुनृपे गते || कुंती करतलाङ्गीमो । वज्रकायोऽपतत् हितौ ॥ ५५ ॥ वज्रेणेव हता जीम-पातेन दृषदोऽखिलाः ॥ चूरीबनूवुर्निः पिष्टा । घरहेनेव तंडुलाः ॥ ५६ ॥ श्रकृतांगं तमादाय । वज्रकायस्त्वसाविति || वदंतस्त्रिदशाः कुंत्यै । ददुः पुत्रं मुदुः पदं || ७ || अथ कुंती तृतीयं सा । गर्भमाधत्त पुण्यतः ॥ स्वप्ने शक्रं गजारूढं | दृष्ट्वा वोधमवाप च ॥ ५८ ॥ वेत्त्यहंकृतितः कुंती । धनुरारोप्य यद् दृढं । दानवान् दलयाम्येषा | चूर्णयामि रिपेारुरः ॥ एए ॥ इतश्च समयेऽसूत । सा सुतं जगदुत्तरं ॥ पुत्रोऽर्जुनस्त्वेष । इत्ययोनि जारती ॥ ६० ॥ सुरमुक्तापतत्पुष्प वृष्टिदुनयोऽनदन् ॥ नृत्यैरप्सरसां साई - मकरोच्च नृपो महं ॥ ६१ ॥ मद्यामभूतां नकुल- सददैवो सुतौ ततः ॥ पांडोस्तैः पंचनिः कीर्त्ति - देहमासीदिवेंदियैः ॥ ६२ ॥ अभूवन् क्रमतः पुत्रा । धृतराष्ट्रस्य 5र्जयाः । दोष्मंतस्ते शतं सर्वे । शस्त्रशास्त्रविशारदाः ॥ ६३ ॥ शुशुभे तैर्धृतराष्ट्रः । सुतैः शतमितैर्भृशं ॥ शशी शतनिषक्तारै-रिव पूर्णत्वमागतः || ६४ || यात्रायै त्वन्यदा कुंती | नाशिक्ये नगरे ययौ ॥ तत्र चंप्रनस्वामि चैत्यं नवमकारयत् ॥ ६५ ॥ पूजारात्रिक नेपथ्य For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६०५ ॥ Page #610 -------------------------------------------------------------------------- ________________ Acharya Shin Kalassagasan Gyantander मादा जय मुनिदानादिकां क्रियां ॥ तत्र कृत्वा समं जत्रा । कुंती स्वपुरमाययौ ।। ६६ ॥ नाशिक्ये ह्य- टमं तीर्थ-नाथ ये प्रणमंति ते ॥ आगामुके नवे लब्ध्वा । वोधिं यांति परां गतिं ॥६॥ ६॥ इतो नैमिनिकोकेन । कंसः कृष्णादशंकत ॥ केशिहयखरमेष-वृषनारिष्टघातनात् ॥ ॥ ६ ॥ स प्रत्येतुं निजारातिं । शार्ङ्ग पूजोत्सवं व्यधात् ॥ स्वजामि सत्यनामां च । तत्पुरोऽय न्यवीविशत् ॥६५॥ देवकन्योपमामेतां । ददे धन्वाधिरोपणात् ॥ सर्वत्र कंसः स्वनरै-रित्यघोषयदुच्चकैः ॥ ७० ॥ तत्र कर्मण्यसक्केषु । नूपेषु वसुदेवसूः ॥ अनादृष्टिीरमानी । प्राचलश्यमाश्रितः ॥ १ ॥ स सुप्तो गोकुले रात्रौ । प्रातः कृष्णं सहायिनं ॥ कृत्वा पुरस्सरं मार्गे । मधुरांप्रति निर्ययौ ।। ७२ ॥ रश्रस्खलनदेतुं । कृष्णः पथ्युदमूलयत् ॥ स्यदने तमनादृष्टिः । पुनः प्रीत्याध्यापयत् ॥ ३ ॥ प्राप्तः सनामनादृष्टि-गुहस्ताइनुरस्खलत् ॥ जहास च जनः सर्वः। सत्यनामाप्यलऊत ॥ ७४ ॥ कृष्णस्तासकुपितो-ऽधिज्यं धन्व * द्रुतं व्यधात् || कटावकुसुमैर्नामा । तद्भुजावप्यपूजयत् ॥ ७५ || मयाधिरोपितं शार्ङ्ग-म नादृष्टिर्बदनिति ॥ वसुदेवेन स्वगृहान् । प्रहितः कंसनीतितः ॥ ६ ॥ तदुत्सवमिषेणाय । ॥६०६॥ For Private And Personal use only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande गर्बुजय माहा ६030 B मल्लयुःइदिदृकया ॥ नूपानाजूदवत्कंसो । वैरिनिश्चयहेतवे ॥ १७ ॥ कौतुक्य स कृष्णोऽपि । समं रामेण संचरन ॥ यमुनाया हृदे कालि-मादिनस्तितवान बलात् ॥30॥ पद्मोत्तरं गज कृष्णो-धीशमोऽपि चंपकं ॥ तौ वीक्ष्य मुक्तौ कसेन । तौ हि वैरिनिवारिणौ ॥ ॥ ॥ रामस्तत्रागतांस्तस्मै । समुविजयादिकान ॥ ज्ञापयामास कृष्णाय । नामग्राई प्रदर्शितान || 10॥ निजबंधुप्रहंतारं । कंसं कृष्णोऽपि संविदन ॥ अंतनिहितकोपानि-नि सादाय मंझपे ॥ १ ॥ रंगांगणमुपेतौ शम् । मलौ चाणूरमुष्टिकौ ॥ वीक्ष्य कृष्णबलौ कोपा-वस्यातां च मंचकात् ॥ २ ॥ जघान कृष्णश्चाणूरं । मुष्टिकं च हलायुधः ॥ तहधात्कुपितः कंस । इत्यवोचत्नयोच्चकैः ॥ ३ ॥ अरे गोपाधमावेतौ । मार्यतामविलंबितं ॥ ए. तयोः पोषणानंद-मपि तत्पक्षपातिनं ।। ७५ ॥ अयाख्यत्पुमरीकाक्षो-रुणादो रोषपोषणात् ।। मृतं मन्योऽसि नाद्यापि । त्वं चाणूरे हतेऽपि रे ॥ ५ ॥ तावश्च त्वमात्मानं । इ. न्यमानं मयाद्य रे ॥ पश्चात्स्वामर्षसदृशं । नंदादिषु समादिशेः ॥ ६ ॥ इत्युक्त्वोत्पत्य गोविंदो । मंचमारुह्य तत्कणं ।। संगृह्य कसं केशेषु । पृथिव्यां पर्यपातयत् ॥ ७ ॥ ॥६॥ For Private And Personal use only Page #612 -------------------------------------------------------------------------- ________________ Sh incha kende Acharya Sha Kalassaganan Gyanmandir जय ६००। स्तश्च कंसरदार्थ । कंसगृह्या महालटाः ॥ कृष्णं दंतुमधावंत । विविधायुधपाणयः ॥ मादा ॥ ७ ॥ मंचस्तंलमयोन्य । रामस्तान परितामयन् ॥ तं विज्ञवयामास । मधुस्था म-४ विका इच। नए ॥ कृष्णोऽपि पादं शिरसि । न्यस्य कंसं व्यपादयत् ॥ केशैः कृष्ट्वाक्षिपईमा-दहिस्तं दार्विवार्णवः ॥ ॥ ततः संवर्मितान् प्रेक्ष्य । कंसगृह्यान महीभुजः। संवर्मयामास नृपः । समुज्ञेऽपि सहानुजैः॥ ए. ॥ अनिषेणयति मापे । समुविजये तदा ॥ नाशकंस्ते पुरः स्थातुं । तमांसीव विनाकरे ॥ ए ॥ रामकृष्णावथादाय । समुपविजया. दयः ॥ मधुरामुग्रसेनाय । दत्वा शौर्यपुरं ययुः॥ ए३ ॥ अथो जीवयशा कंस-मरणादतिविह्वला ॥ यादवक्रयमामंत्र्य [ययौ राजगृहं पुरं || ए॥ विकीर्णकेशामत्युच्चै । रुदंती शो-' कसंकुलां ॥ जरासंधः सुतां वीक्ष्या-पृवशेदनकारणं ॥ ५ ॥ अतिमुक्तकोक्तकंस-वधं यावहाच सा ॥ जरासंधोऽप्यवक् वत्से । रोदयिष्ये तव हिनः ॥ ६ ॥ तामित्युक्त्वा ज- ६ ॥ रासंधः । सोमकं नाम पार्थिवं ॥ प्रजिघायान शिष्याथ। समुविजयांतिकं ॥ ॥ स १ समुः काष्टमिव. For Private And Personal use only Page #613 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा ॥६॥ कृतः स समुझेण । जरासंधस्य वाचिकं ॥ जगाविति कुलांगारा-वर्यतां रामशाह्मिणौ ॥ एतौ कंसस्य हंतारौ । तवाकारणवैरिणौ ॥ त्वं त्यजन पूर्ववज्ञज्यं । साधि मबासनान्नृप । ए ॥ दशाईः प्रथमोऽग्रांत-दूंनो व्याचष्ट सोमकं ॥ यत्र वेनि जरासंधो । मम तस्नेहकारणं ॥ 600 ॥ मार्गयन् रामकृष्णौ किं । त्वं तु सोम न लजसे ॥ यावक्षिणी व देहे । हरिवंशस्य मंझनं ॥१॥ वरं दानं जीवितस्य । वत्सयो तयोः पुनः ॥ वद स्वं स्वामिनं याहि । जामातृपथगामुकं ॥ ॥ दृष्टोऽय सोमको राम-कृष्णाच्या कोपसंभ्रमात् ।। नत्याय त्वरितं गत्वा । जरासंधाय तज्जगौ ॥३॥ अयोग्रसेनो नूपालः । सत्यनामां स्वनंदिनीं ॥ पूर्वानुरागिणी प्रीति-वृश्ये शाहिणे ददौ ॥४॥हितीयेऽह्नि दशार्देशो । मेलयित्वा स्वबांधवान् ॥ पप्रच्छ क्रोष्टुकिं नाम । हितं नैमित्तिकोत्तमं ॥ ५ ॥ त्रिखंमतरताधीश-जरासंधस्य विद्महे ॥ यजाव्यं ब्रूहि नस्तत्त्वं । स्वस्थे पात्रे हि बंधनं ॥ ६॥ सोऽप्युवाच चिरादेतौ रामकृष्णौ महाभुजौ ॥ त्रिखमजरताधीशौ । तं निहत्य नविष्यतः ॥ ७ ॥ यात प्रतीच्या। मधुना । समुद्दिश्यांबुधेस्तटं । नावी शत्रुदयालो । गतामपि तत्र वः ॥ ७॥ सत्यना ॥६ ॥ For Private And Personal use only Page #614 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥६१०॥ मा च यत्रैग। प्रसूते तनयं ।। पुरीनिवशं तत्रेव । कृत्वा स्यमांकितैः ॥ ए अष्टादश- कुलकोटि-युतो यादवनायकः ॥ चचाल चालयन विश्वं । मध्ये विंध्याचलं ततः॥१०॥ अयो जरासंधनृपः । सोमकोक्तं निशम्य तत् ॥ ज्वलन क्रुधा सुतेनाचे । नाना कालेन तविदा ॥११॥ स्वामित्रमी यादवाः के । तन्मामादिश तध्धे ॥ आकृष्य तान् हनिष्यामि। वहव्योम्रो जलादपि ॥ १२ ॥ राज्ञां पंचशतीयुक्तं । बहुसेनासमन्वितं ॥ यवनेनानुजेनापि। सतं प्रैषीत्रिखमराद ॥१३॥ साक्षात्कालवाकाले । कालेऽय समुपेयषि ॥ विचक्रदेवताः शैलं । रामकृष्णानिरक्षकाः ॥१५ ॥ एकक्षारे चिता बढ्य-स्तत्रैकां रुदती स्त्रियं । उपितं य- दुसैन्यं च । नस्मीनूतं कृशानुना ॥ १५ ॥ युग्मं ।। तां प्रेक्ष्य कालः पप्रच्छ । नई किमिव रोदिपि ॥ साख्यन्त्रीता जरासंधा-हुडुवुर्यदेवोऽखिलाः ॥ १६ ॥ तेषां च पृष्टतो वीरः । का लः काल वाचलत् ॥ तत्रासन्ने च चकिताः । प्राविशन् यदवोऽनले ॥१७॥ दशार्दा # कृष्णौ च । चितायामविशन्निह । तेषां वियोगे बंधूनां । विशाम्यग्नावसावपि ॥१७॥ इत्यु स्वा साविशाहह्रो। देवतामोदितश्च सः॥ स्मरन स्वसंधामप्यना-वविक्षत्सर्वसाक्षिणा ॥६१०॥ For Private And Personal use only Page #615 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ६११ ॥ www.kobatirth.org यवनाद्या निवृत्त्याख्यु - स्तत्सर्वं मगधेशितुः ॥ यदवोऽपि च तद् ज्ञात्वा नर्चुः क्रोष्टुकिमादरात ॥ २० ॥ ततस्तेऽपि सुराष्ट्रायां । गिरिनार गिरेर्दिशि । प्रत्यगुत्तरतः सैन्यं । न्यधुः कोकः ॥ २१ ॥ कृष्णपत्नी सत्यभामा । तत्रासून सुतावुभौ || जानुनामरनामानौ | जात्यजांबूनदी || २२ ॥ दशार्द्राः पुंमरोकेऽग्र । गिरिनार गिरावपि || जिनमानर्चयामासु - धन्यंमन्या निजं जवं ॥ २३ ॥ दिने क्रोष्टुकिनाख्याते । स्नातः कृतवलिर्हरिः ॥ अंजोधिं पूजयामास । विदधे चाष्टमं तपः ॥ २४ ॥ ततस्तृतीययामिन्यां । लवणाब्धेरधिप्रभुः ॥ कृतां जलिस्तत्र चागा-दित्युवाच च माधवं ॥ २५ ॥ किं स्मृतोऽहं वासुदेव । तन्मामद्य समादिश || पुराप्यहं मुख्यवार्थे - रिहागां लगराइया ॥ २६ ॥ इत्युक्त्वा स ददौ देवः । पांचजन्यं मुरारये || सुघोषमश्र रामाय । रत्नमाल्यांशुकानि च ॥ २७ ॥ ततो जगाद तं कृष्ण । साधु त्वं यदिहागतः ॥ तीर्थरक्षाकृते तत्त्व - मेतदर्थे हि नार्थये ॥ २८ ॥ यासीदत्र पुरी पूर्वशार्ङ्गिणां सा त्वया जलैः ॥ विहितास्ति ततस्तत्र । ममावासाय यहतां ॥ २५ ॥ श्रुत्वेति देवः शक्राय । गत्वा तच व्यजिज्ञपत् ॥ शक्राज्ञयैत्य धनद - स्तत्र तां च पुरीं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६१ ॥ Page #616 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १६१२ ॥ www.kobatirth.org व्यधात् ॥ ३० ॥ द्वादशयोजनायामा | नवयोजनविस्तृता || सुवर्णरत्नप्राकारा । तदा सा शुशु पुरी ॥ ३१ ॥ वृत्ताश्च चतुरस्राश्च । व्यायता गिरिकूटकाः ॥ स्वस्तिकाः सर्वतोनश । मंदरा अवतंसकाः ॥ ३२ ॥ वईमानाश्चेतिसंज्ञाः । प्रासादास्तत्र लक्षशः ॥ एकनूमा दिनूमाव । त्रिभूमाद्याश्च निर्मिताः || ३३ || सुरमं || विचित्रमणिमाणिक्यै - अत्वरेषु त्रिष्वपि ॥ जिनचैत्यानि दिव्यानि । तत्राभूवन् सहस्रशः || १४ || सरांसि दीर्घिका वाप्य-त्यान्युद्यानवीथिकाः ॥ अन्यच्च सर्वे तत्राहो- रात्रेण धनदोऽकरोत् ॥ ३५ ॥ एवं च रम्या नगरी | द्वारिकेश्पुरीसमा ॥ बभूव वासुदेवस्य । देवतानिर्विनिर्मिता ॥ ३६ ॥ ततः प्रातः कुबेरोऽदातू । विष्णवे पीतवाससी || नक्षत्रमालां मुकुटं । महारत्नं च कौस्तुनं ॥ ३७ ॥ शार्ङ्गधन्वाय्यशरौ । तूलौ खङ्गं च नंदकं ॥ कौमोदकीं गदां चैव । रथं च गरुरुध्वजं ॥ ३८ ॥ रामायादाइनमालां । मुशलं नीलवाससी । तालध्वजं रथं तूला - वकयेषू धनुर्हलं ॥ ३५ ॥ प्ररिष्टनेमये ग्रीवा - नर बाहरक्षके || हारं त्रैलोक्यविजयं । चंदसूर्याख्यकुंरुले ॥ ४० ॥ गंगातरंगविशदे । वाससी च मलोकिते ॥ सर्वतेजोदरं रत्न-मप्यदा इनदो मुदा ॥ ४१ ॥ - ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ६१२ ॥ Page #617 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १६१३ ॥ www.kobatirth.org समुविजयायासिं । चंासं वरांशुके ॥ दिव्यं रथं च धनदो । ददौ वजनृदाइया ॥ ॥ ४२ ॥ गुरुध्वजं रथं शक्तिं । सहस्राभ्यां च वाससी ॥ कौसुने प्रददौ यो । महानेमिक - ता || ४३ ॥ येषु धनुहीरं । ददौ च रथनमये || तहंधुच्योऽपरेभ्योऽपि । वस्त्राण्यस्त्राणि योग्यया ॥ ४४ ॥ धनदाद्यैः सुरैः सर्वैर्यादिवैरपरैरपि || कृष्णोऽनिविविचे राज्ये । बलन संयुतः ॥ ४५ ॥ तत्र कृष्णः सरामोऽपि । दशार्द्राननुवर्त्तयन् । राज्यं चकार विधिवत् । समुविजयाज्ञया ॥ ४६ ॥ विश्वस्यापि मुदं तन्वं श्वरितैर्जन तातिगैः ॥ अरिष्टनेमिगवान् । ववृधे तत्र च क्रमात् ॥ ४७ ॥ स्वामी दशधनुस्तुगं । क्रमात्प्राप च यौवनं ॥ जन्मकामविजयी । तेनाविकृतमानसः ॥ ५० ॥ इतश्व दिवि देवेशः । सुराणामग्रतो मुदा ॥ श्रीनेमेरनुतं सत्वं । वर्णयामास संसदि ॥ ॥ ५१ ॥ सत्वे शौर्ये वले शीले | दानरूपगुणेष्वपि ॥ स त्रैलोक्येऽपि नो कश्चि यः श्रीनेमिजिनोपमः ॥ ५२ ॥ ततश्च केचित्रिदशा । मिथ्यात्वमिताशयाः ॥ शक्रोक्तं वितश्री कर्तुमिवाजग्मुर्महीं णात् ॥ ५३ ॥ रैवतकोपत्तिकायां । सुरधारानिधं पुरं ॥ स्थापयित्वा म For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण '॥ ६३ ॥ Page #618 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir हाजय माहा । ६॥ र्त्यरूपा-स्तेऽस्थुरस्वस्थकारिणः ॥ ५४॥ हरिको धानवृकाली-लीलयोन्मूलयंति ते ।। वरा- कान नारिकान नूयो-ऽनिलवंत्यप्यशंकिताः ॥ ५५ ।। नपञ्चति बहुशो । जलवाहांस्तापरान् ॥ आप्राकारां निजामाज्ञां । दापयंति च दुस्सहां ।। ५६ ॥ एवं तैः पीडिता लोकाः। सर्वकर्मसु सर्वदा ।। नच्चैः कोलाहलं चक्रुः । समग्रपुरनीतिदं ॥ ५७ ॥ अनाधृष्टिस्तु तत् श्रु. त्वा । वसुदेवायनंदनः ॥ अनापृच्यापि नृपति । समुविजयं क्रुधा ॥ ए ॥ वीरमानी रथारूढः । प्ररूढप्रौढविक्रमः ॥ सर्वायुधैरपि युक्तो । दधावे तक्रयेच्या ॥६० ॥ युष्मं ॥ दृष्ट्वा | रैवतकोपांते । तत्पुरं प्रवरर्दिकं । किमेतदिति सस्मार । विस्मयासुदेवसूः ॥ ६१ ।। ज्ञात्वा तत्रागसां कत-ननाधृष्टिः क्रुधोपुरः ॥ शंखमापूर्य धनुषो। ज्यानिनादमसूत्रयत् ॥ ६॥ तत श्रुत्वा तेऽपि सामाः । क्षणानिःसृत्य मायया ॥ जित्वा तं स्वपुरस्यांत-निन्युर्मन्युसमा. कुलं ।। ६३ ॥ तवृत्तांतमयो ज्ञात्वा । समुपविजयो नृपः ।। नलसहीररसतः । सर्वानाजूह- वनटान् ॥ ६ ॥ तदा जानिनादेन । शुन्यकत्रियसंचयाः ॥ अमिलन देहनाजस्ते । रौवीररसा इव ।। ६५ ॥ समनाहयन्केऽप्यश्वान् । केऽप्यशृंगारयन् गजान ॥ न बदस्त्रपरा वी. ॥६ ॥ For Private And Personal use only Page #619 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयराः । परेऽपि समवर्मयन ॥ ६६ ॥ तदा समुविजये । नृपे रणरसोद्यते ॥ क्षुन्यनगरसंप- माहा का-दुलोऽनून्महोदधिः ॥ ६७ ॥ संरनं तमिति ज्ञात्वा । रामकृष्णौ मदौजसौ ॥ वैरिवा॥६५॥ रणपंचास्या-वित्यूचतुरधीश्वरं ॥ ६ ॥ किमर्थमेष संरंज-स्तात युष्मासु विद्यते ॥ लघूना मपि चास्माकं । कृत्यं कथयताधुना ॥६५॥ नदितो नूतनः कश्चि-देवः किं राक्षसोऽअवा । यदर्थे पूज्यपादैर-येवमायास्यतेतरां ॥ ७० ॥ तयोरुक्तमिति श्रुत्वा । समुविजयो जगौ ॥ लोकोपश्व मुख्यं त-दनाधृष्टिजयावधिः ॥ १ ॥ स्मित्वाचख्यौ ततः कंस-रिपुस्तात - योद्यमः ॥ अयं तेषु वराकेषु । युष्माकं सर्वविश्रुतः ॥ ७२ ॥ अस्मास्वपि हि जीवत्सु । न - युक्तं तात पौरुषं ॥ जेष्येऽहं युष्मदादेशा-दरातीस्तत्समादिश ॥ ३ ॥ ततः समुशदेशातील । रामकृष्णौ महानुजौ ॥ पांचजन्यादिनादेन । मेलयित्वा बहून नटान ॥ १४ ॥ स्वस्वायुधयुतौ वीरौ । रग्रस्त्री प्राप्य तत्पुरं ॥ अाह्वयतामाहवाय । तान्मायानटान सुरान् ॥ ७ ॥६५॥ यम्भ ॥ तेऽपि वेगादपागत्य । निजमायां प्रदर्य च ॥ जित्वा सरथिनौ तौ तु । लात्वा स्वपुरमापतन् ॥ ६ ॥ For Private And Personal use only Page #620 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजन मादा इतश्च द्वारिकायां तु । रामकृष्णापहारतः॥ उच्चैः कोलाहलो जझे । निर्माणानामियं स्थितिः ॥ ७७ ॥ वीरावेतौ दलिविष्णू । यत्पूज्यौ स्वर्गिणामपि ॥ अजेग्यौ हि जितौ तकि ॥६६॥ नाव्यतोऽचिंतयन जनाः ॥ ॥ ततश्च लीलया स्वामी । विहरन सौधमध्यतः ॥ त्योच्यताच्युतवधू-जनैनोक्तिनंगितिः ॥णा अरिष्टनेमे सर्वज्ञाः। श्रूयंतेऽनंतवीर्यतः ॥मे दंडे महीनीकर्तमाञ्चल नन ॥०॥ ततोऽधना त्वमस्माकं । कलेईनवतीर्णवान् ॥ प्रकाशय निजं किंचि-तत्पोरुषमखंमितं ।। १॥पश्यतोऽपि तव शत्रवोऽनिन्नति यत् ।। तने बलं तीर्थकतो। वृङ्गवास्त्वधुना न यत् ॥ २॥ स भ्रातृजायानिरिति । हस्यमानो मनाम् विभुः ॥ किंचिद्युशेत्सवं चित्ते । चिंतयन पर्षदं ययौ ॥ ३॥ तत्र युक्षेद्यतस्याश्र । समुविजयस्य सः ॥ आरुरोह सत्संग। - मेरूत्संगमिवायमा ॥ ॥ ततः क्रोष्टुकिराचख्यौ । निमित्तशशिरोमणिः ॥ स्वामिन समु. विजय । प्रयासोऽत्र तवाफलः ॥ ५ ॥ विश्ववीरौ दलिविष्णू । जितौ यैलीलयैव हि ॥ते जेयास्तीर्थनारेन । नासुरैर्न सुरैरपि ॥ ६ ॥ इत्युक्तिनाज्यश्रो तस्मिन् । शक्रादेशानं वरं ॥६६॥ For Private And Personal use only Page #621 -------------------------------------------------------------------------- ________________ Acharya Sh katastarson Gyanmande Shaharlain Arhana Kendra शत्रुजय भादा० ॥ आनीय मातलिनेमि । प्रणिपत्य व्यजिझपत् ॥ ७ ॥ स्वामिस्त्वदिछया साई । शक्रादे. शाददं रथं ॥ प्रानैषं तत्प्रसीधैन-मारुह्य जय तानरीन् ॥ ॥ पश्यन् समुविजय-मुखं नायोऽथ तं रथं। अध्यास्त धन्ववर्ज च । जदौ शस्त्रसमुच्चयं ॥ नए || सर्वेषामप्यहं रका-मंत्रः सर्वत्र तत्कथं ॥ ममापि रक्षान्येच्यः स्या-दिति वर्मात्यजहिभुः ॥ ॥ नगवान् रथमारूढः । क्षणात्तत्पुरमासदत् ॥ शंखध्वानास्पूिन सर्वा-नाह्वयञ्च समंततः॥५॥ पुरस्य परितो वेगा-इमतस्तस्यस्य च ॥ निर्धाताजढशीर्षाणि । पेतुः प्रत्यर्थिशीर्षवत् ।।५।। तदाघातात्सुरास्तेऽपि । सर्वे संजूय वेगतः ॥ सेनानिश्चतुरंगानि-विमानैश्च समापतन् । ॥ ए३ ॥ नादयामासुरुस्ते । नानिःस्वानकाहलाः ॥ प्रतिध्वानैश्च कल्पांत-शंकामासूत्रयन जने | ए ॥ वात्यावर्नान् विचक्रुश्च । गंमशैलसुदुस्सहान् ॥ निष्टुरं च निनादोऽनूघ्योनि शैलान् विदारयन् ॥ ए ॥ स्थिरानूदस्थिरा कामं । कंपयंती कुलाचलान ।। नई- मा काप्यन्नूजर्जा । स्फूर्जथुप्रतिमोर्जितं ॥ ए६ ॥ महीमध्यामशिखा । निस्सरती विदायसि ।। विस्तारमाप्य तामित्रैः । कणैर्विश्वमपूरयत् ॥ ५ ॥ स्त्राने स्थाने महानागाः । पं. ॥१७॥ For And Personal use only Page #622 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माझा चास्या अतीजीपणाः ।। बूत्कारिणो व्याघ्रमुखा । वृश्चिकाजगरादयः ॥ ए॥ शाकिन्यो नू- तंवतालाः । कराला अपि नूरिशः ॥ विजूंनंतस्तदा नूमा-वनूवन्नतिनीतिदाः ॥ एए ॥ - ग्मं ।। दृष्ट्वा तश्राविधं तेषां । तत्स्वरूपं विहस्य च ॥ चकाराधिज्यमिष्वासं । लीलयैव जग भुः ।। ए00 ॥ नमतो धनुषस्तस्य । केंकारैरतिदुस्सहैः । तदा सिंहादयस्त्रेसुः । सिंहनादैगंजा इव ॥ १ ॥ विभुः शरासनं कृष्ट्वा । पुनरास्फालयद् दृढं ॥ तभवाग्नेरनवन् । दूरं ति. मिरसंचयाः ॥ ॥ अथैतान प्रकटान् कांश्चि-योनि कांश्चिन नूतले ॥ दृष्ट्वा स्मित्वा ज. गौ स्वामी। नाव्यतः सकलं वरं ॥३॥ नत्वेत्यमोघं धनुषि । समधन जगभिः ॥ वायव्यास्त्रं मदीशैल-सागरोधरणक्षमं ॥४॥श्राकांतमयो नीत्वा । कथयित्वेव किंचन ॥ संरंनादमुचत्स्वामी । विश्वनीतिकरं शरं ॥ ५ ॥ तभवानिलेनोचै-स्तूलानिव समंततः ।। नकीयोकीय संजग्मु-विमानानि क्वचित्क्वचित् ॥ ६ ॥ सरंजाहता तेनो-वृता अपि कुला- चलाः । तदा सपना इति ते । जनैराशकिरे नृशं ॥ ७ ॥ नतोऽथ पयोनाथः । कल्लोलैस्त्रिदशान् दिवि ॥ जलाधिदैवतं चके। शक्तिरेषा जगविनोः ॥ ७॥ मिथस्तानि विमाना. ॥६ ॥ For Private And Personal use only Page #623 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande छात्रुजय मादा० ॥१॥ नि । बाढमास्फास्य वायुना ॥ अंगारवृष्टिं मुमुचुः । प्रलयांबुधरा इव ॥ ए॥ ततोऽपि न गवान् बाणं । हितीयं मोहनान्निधं ॥ मुमोच तेन मिस्था। व्यलुग्न गतचेतनाः ॥१०॥ पक्षिणो मानवा देवाः । पशवोऽप्यपरेऽपि च ॥ तंझ्या तेन सर्वेऽपि । बनवुः स्थावरा इव ।। ॥११॥ ततश्च मघवान ज्ञात्वा । तहिज्जेंनितमीशितुः ॥ सौधर्मतस्तदागत्य । नत्वा तमिति चास्तुवत् ॥ १२ ॥ जय स्वामिन जगन्सार । जगदुःश्रणकम ॥ अनंतवीर्य नगवन् । जय दु. स्सहदोबल ॥ १३ ॥ नाय लोकमलोके त्वं । केप्तुमीशः सुरालयं ॥ अंगुष्टलीलयो । वि. श्वविश्वविपर्ययं ॥ १५॥ सुरासुरमनुष्येषु । नागेषु जगतां विलो ॥ अस्मादृशैरपि न ते । सह्यते बलसंचयः॥ १५॥ स्वामिन नवाशां वत्ति-जगताकते नवेत ॥ अधना चेहगारंजः । कुत एव विजूंनते ॥ १६ ॥ एते वराका अज्ञाना । न सहते तब क्रुधः ॥ तृणानीव गजेंइस्य । नास्करस्येव तारकाः ॥ १७ ॥ एतैश्चंदनगोधानि-रिव सौधं जगत्रयं । विद्युतेव क्रुधा तेऽद्य । सर्वश्रेति कयं विनो ॥ १०॥ तस्मादस्त्राणि नाथ त्वं । पुनः संहर वेगतः ॥ त्वमेव विश्वधातासि । त्वमेव जगतां मुदे ॥ १५ ॥ इतींस्तुतितः स्वामी । शस्त्रं वेगादपाद ॥६? For Private And Personal use only Page #624 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवंजय मादा ॥६॥ रत् ॥ सचैतन्याश्च ते नाथं । शक्रं दृष्ट्वैव लज्जिताः ॥ २० ॥ न्यग्मुखांस्तानथ प्राह । शको- प्युपदसन्निव ॥ अहो कुलितैदृष्टं । युष्मातिः स्वविजृजितं ॥ २१ ॥ जगत्पूज्यो जगत्स्वामी । जगवाधार एव च ॥ नत्वा तदेन त्रिदशाः । कमयध्वं कमापरं ॥ २२ ॥ स्वाम्ययं सहजेनैव । जगवाणपरः सदा ॥ त्राता तदागसः कर्तृन । नवतोऽप्यनयंकरः ।। २३ ॥ श्रुत्वेति किंचित्सवीमा । विनयावनताः सुराः॥ लुत्काया जिनाधीश-मनमश्चाटुवा किरः ॥ २॥ स्वामिन् पाप्मनिरस्मानि-मरुवत्परमाणुलिः ॥ मातुं गणयितुं गंगा-चालुका बालकैरिव ॥ ॥२५॥ स्वयंजूदन्वदनांसि । संख्यातुमिव बिंपुतिः ॥ तथा त्वत्सत्ववीकायै । कृत आरंज एष धिक् ।। २६ ॥ दुग्मं । इत्युक्त्वा जगवत्पादौ । शिरस्यारोप्य ते सुराः । मन्यमानाः सनाथं स्वं । तमेव शरणं ययुः॥ २७॥ स्वामी प्रसाददानेन । तानथो समन्नावयत् ॥स एव विश्वस्थितिकृत् । पाता तां च सएव हि ॥ २० ॥ विभुरेत्य पुरोमध्ये । रामकृष्णौ स्वबांधवौ ॥ अनावृष्टिं च तं स्नेहा-दालिंग्यादात्परां मुदं ॥ ॥ पाखंगलस्ततः प्राह । स्वामिनस्मास्वनुग्रही ॥ शत्रुजयादितीर्थेषु । यात्रां कारय तारय ॥ ३० ॥ ॥६२०॥ For Private And Personal use only Page #625 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra युंजय | ६२१ ॥ www.kobatirth.org इत्युक्त्वा सोऽनुमत्या च । विनोस्तत्क्षणकल्पितैः || विमानैः सर्वसुरयुग् । ययैौ शत्रुजयं गिरिं ||३१|| स्वाम्यादेशात्सुराधीश-स्तत्र कर्तव्यमात्मनः ॥ पूर्ववत्सकलं चक्रे । सफलं मानसं सृजन ॥ ३२ ॥ तीर्थप्रज्ञावं जगवांस्तत्र सर्वं निवेद्य च । चचाल शक्रसहितो | गिरिनारगिरिं प्रति ॥ ३३ ॥ पुरंदरस्तु तत्रापि । स्थावरापरयोरपि ॥ स्वामिनोरकरोत्पूजां । शृएवंस्तीर्थकथां शुभां ॥ ३४ ॥ द्वारिकायां विभुं मुक्त्वा । सबंधु सुरसत्तमः ॥ तत्तत्पित्रे निवेare | स्वरध्यास्त प्रमोदयुक् ॥ ३५ ॥ स स्वामी शीतकरव-द्विश्वानंद विधायकः ॥ सुरासुर रामकृष्णैः । सेवितः सुखमास्थितः || ३६ || इतश्व नारदोद्दिष्टः । कंसारी रुक्मिनृपतेः ॥ जगिनीं रुक्मिणी नामा - इरत्स्वभुजवीर्यतः ॥ ३७ ॥ खेचरस्य जांबवतः । पुत्री जांबवती ततः ॥ हरिर्जदार जाह्वव्यां । स्नानिनीं तत्पितुर्जयात् ॥ ३० ॥ लक्ष्मणा च सुसीमाच । गौरी पद्मावती ततः ॥ गांधारी चेति कृष्णस्याऽनूवन पट्टेष्ट वल्लभाः ॥ ३५ ॥ ततत्परुषरंगमुदिता मेखलोकी प्रिया | कंपस्वेदविवर्णतास्वरदतिबाष्पौघरोमोप्रमान ॥ वाखजो - विकुधानुगर्जन पयोवाह डुमा दिला - दंतजी तर तिः समाश्रयदसौ जावान् सुसत्वोन्नवान् ||४० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ६२१ ॥ Page #626 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थश्रीशत्रुजयमाहात्म्यां. ततश्रीरैवताचलमाहात्म्ये नीमसेनहरिवंशपांडवोत्पनिकृष्णनेमीशजन्मवर्णनो नाम दशमः सर्गः समाप्तः॥ श्रीरस्तु ॥ ॥६ ॥ ॥ एकादशमः सर्गः पारन्यते ॥ नमोऽस्तु नेमये नम्र-शचीकनाय तायिने ॥ क्षाविंशाई तेाय । हरिवंदयाय योगिकाने ॥१॥ धृतराष्ट्रसुतास्तेऽथ । पांडवाः पंच तेऽपि च ।। कर्णः सूतसुतः सोऽपि । संन्या। खेलयन सदा ॥ ५ ॥ दुर्योधनस्तु सततं । बलछेकोऽपि खेलनैः ।। वंचयत्यनिशं पांडु-पुत्रा- न सरलमानसान ॥३॥ स्वन्नावापुश्तो नीम-स्तेषां मायां विमृदय च ॥ प्रत्यकं कुट्टय. त्युच्चै-स्वासयत्यपि तान् बलात् ॥ ४॥ ते तु सुप्तं उसाजीमं । बध्वा चिकिपुरनसि ॥ प्र ॥६२२ ॥ For Private And Personal use only Page #627 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ६२३ ।। www.kobatirth.org बुझस्तु स रज्जूनि । त्रोटयत्यतिदुर्मदः ॥ ५ ॥ रुषा दुर्योधनो जीमं । संतर्जयति नित्यशः ॥ जी मस्तान निवति । तदैव भुजपीरुनैः ॥ ६ ॥ दत्ते दुर्योधनो जोज्ये । विषं जीमस्य वृधः ॥ तदैवामृततां याति । तस्य तत्पुण्ययोगतः ॥ ७ ॥ यद्यत्रीमकृते चक्रे । प्रत्यनीकं सुयोधनः ॥ तत्तत्तस्य वृत्रैव स्यात् । कुपात्रे दत्तदानवत् ॥ ८ ॥ पंचोत्तरशतं तेऽपि । कर्णः सूतसुतश्च सः || कृपाचार्यानुरोर्विद्यां । जगृहुः पितृशासनात् ॥ ए ॥ तेषु प्रज्ञागुणेनालं । कर्णशक सुतावपि ॥ दुर्योधनस्तु कूटज्ञो । द्वेष्टि तौ ह्यविशंकितः ॥ १० ॥ श्रनध्यायेऽन्यदा तेषां । क्रीडतां कंडुकोऽवटे || न्यपतत्ते तदाकृष्टौ । विहस्ताः परितोऽनवन् ॥ ११ ॥ इतस्तत्रागमप्रो- श्वश्वामसुतसंयुतः ॥ शेो धनुर्विदां धुर्यः । कुमारांश्चेत्यभाषत ॥ १२ ॥ कथं संजय कूपस्य । जवंतः परितः स्थिताः ॥ निर्माग्या व पित्रा | संवेष्टय विगतोयमाः ॥ || १३ || कूपेऽत्र नोऽपतत्कीका - कंदुकस्तै रितीरिते ॥ शेाः शरैरनुस्यूतै- स्तमाकर्षत्क्षणादपि || १४ || तस्येति लाघवं ज्ञात्वा । गंगासूनुर्नृपांगजान् ॥ कृपाज्ञयाप्पयत्तस्मै । धनुर्वेदशिशिक्षा || १५ || तेष्वदीप्यत तेजोभिः । कर्णस्तारेषु चंदवत् ॥ तस्मादप्यधिकः शक्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ।। ६२३॥ Page #628 -------------------------------------------------------------------------- ________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandie मादा शवंजय सूनु स्वानिवोच्चकैः ॥ १६ ॥ लालने योजने शीघ्रा-कर्षणे दूरपातने ॥ दृढप्रहारेऽप्यनव- 360 देक एवार्जुनोऽधिकः ॥१७॥ निक्षिपन्नित्यशो दृष्टिं । शेरास्तेषूप्तेषु च ॥ विनये विक्रमे शी॥६॥ यें । पार्थं च बहुमन्यते ॥ १७ ॥ कालिंद्यामन्यदा शिष्यै-रममाणस्य रंगतः ॥ शेणस्यैका हिरजेन । जीवेनाकर्षि केनचित् ॥ १५ ॥ जिज्ञासुः शिप्यविनय-मरटहोण नच्चकैः ।। नदासीनेषु सर्वेषु । शक्रसूनुरधावत ॥ २० ॥ तस्येदृक् सत्वमालोक्य । मान्येऽस्मिन् विधित्विति ॥ मा भूयादस्य गर्वोऽपि । शेणस्तं प्रशशंस न ॥ १ ॥ अन्यदा पार्थपुरतो । रहस्त्वत्तोऽपरं न हि ॥ शिक्ष्यामि धनुर्विद्यां । स प्रतिज्ञामिति व्यधात् ॥ २२ ॥ अथैकदैकलव्याख्यो-ऽययन शेणस्य सन्निधौ ॥ नीचान्वयो धनुर्वेद ।नले. ने नयवानपि ॥ २३ ॥ गुर्वनावे स तु ज्ञणं । मृन्मयं पुतले व्यधात् ॥ तत्सादिकमथो धन्व-विद्यामन्यस्तवान् स्वयं ॥ २४ ॥ तस्यैवं गुरुनक्तस्य । कलान्यासं वितन्वतः॥ विचि पत्र लिखने । लाघवं समनूचरैः ॥ २५ ॥ भ्रमंस्तत्रान्यदा शेणा-नुगतोऽर्जुन आययौ ॥५ऋदादिकं तादृक् ।। तदृष्ट्वा स्वगुरुं जगौ ॥ ६ ॥ धनुर्वेद विना त्वां न। शिकायामि परं ॥६ ॥ For Private And Personal use only Page #629 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ६२५ ॥ www.kobatirth.org जनं ॥ प्रतिज्ञातमभूदित्थं । जवह्निस्तदिदं कथं ॥ २७ ॥ ज्ञेोऽय विस्मयादूचे | पार्थ नोक्तं वृथा मम ॥ तज्ज्ञाने सुरमर्त्येषु । कोऽप्ययं नूतनोऽभवत् ॥ २८ ॥ सुरो वाप्यसुरो वापि । यः कश्चिदिह वर्त्तते ॥ प्रत्यक्षीनूय मम स । निजं दर्शयत्यमं ॥ २५ ॥ इति शेणवचः श्रुत्वै-कलव्यो घन्वतूणनृत् । वनादेत्य गुरुं साक्षा-तं ननाम स्वनामवक् ॥ ३० ॥ युम् ॥ गुरु: कस्तेऽत्र विद्याया - मिति झेलगिरा पुनः ॥ तेनोचे शेणचरणाः । प्रसन्ना गुरवो मम ॥ ||३१|| कोऽयं शेण इति स्वांते । ध्याचे तस्मै धनुर्धरः ॥ आख्याय पूर्ववृत्तांतं । मृन्मूर्त्तितामदर्शयत् ॥ ३२ ॥ तत्रार्चितं मृन्मयं स्वं । पश्यन्नेषोऽर्जुनोपमः । मा भूयादिति तं ज्ञेणो । दक्षिणांगुष्टमार्थयत् ॥ ३३ ॥ स्वांगुष्टं स प्रहृष्टोदा-तस्मै जक्त्या नमोऽरोत् ॥ अंगुली निः पुनर्धन्वा - न्यासं चक्रे विशंकितः ॥ ३४ ॥ प्रशिक्षयदथो झेलो । राधावेधं किरीटनं ॥ नीमदुर्योधनौ त६ - दायुममुग्धधीः ॥ ३५ ॥ दशोऽसौ नकुलोऽस्त्रषु । सहदेवयुधिष्टिरौ ॥ - श्वत्थामा स्वधानानू - कर्णार्जुनसमस्तदा || ३६ || शेणाज्ञयान्यदा गंगा-सूनुमैचक संचयं ॥ रचयामास पुत्राणां । रणारं दिदृक्षया || ३७ || नित्रमेषु धृतराष्ट्र - गंगासुतेष्वथ ॥ त ७५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ६२५ ॥ Page #630 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande झाजय वान्येयुर्धर्मपुत्र-मुखाः सीखियो जटाः ॥ ३३ ॥ दर्शयतो निजान्यास । सर्वे ते रणरंगि-1 मादा तः ॥ लोकान विस्मापयामासुः । सर्वशस्त्रविशारदाः॥३॥ तत्रावसरमासाद्य। नीम-1 ।६२६॥ ोधनौ मिथः॥ विरोधयंती शेणोक्त्या-श्वत्थाम्ना तु निषेधितौ ॥४०॥ अन्युनस्थावयो वीरो। गुरुदृक्प्रेरितोऽर्जुनः ॥ भुजास्फोमचन्जितीः । पाटयन ध्वनितांबरः ॥ १ ॥ पाश्रमकारबात-पतवातधुताचलैः ॥ खं समासीद ग्रहैस्त्यक्तं । त्रस्यविरश्राविणं ॥ ४२ ॥ राधावेधपत्रांक-चित्रमालोक्य नूभुजः॥ तस्य प्रीत्या प्रशंसंतः । शिरांसि धुवूमुदा ।। ४३ ॥ संझया ततो नुन्नः । कर्णो सुर्योधनेन च ॥ नदस्यान्मंचनात्कोपा-गर्जन् पर्जन्यवद् धनं ।।। ॥ ॥ धानयन धन्व साटोपं । भुजास्फोटं नशं सृजन ॥ अदर्शयनिजं कर्णो । लाघवं वसुधाभुजां ॥ ४५ ॥ तत्तादृक्शीघ्रवेधित्वा-तुष्टो दुर्योधनः किल ॥ परितोषाहदा चंपां । त। स्मायर्जुनवैरिणे ॥ ४६ ॥ ततश्च सारथिः सूत-स्तत्रायातो नमस्कृतः । कर्णेन पितृन्नतया ॥६६॥ तु । निषसाद नृपाग्रतः ॥ ७ ॥ अथ शेऽर्जुनोऽवोच-समं नीमेन दोष्मता ॥ अस्मै ही. नकुलायारे । ददे चंपा त्वया कथं ॥ ४ ॥ त्वदन्यायमहं नैनं । सदिष्यामि कुलाधम ॥5 For Private And Personal use only Page #631 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ६२७ ॥ www.kobatirth.org त्युक्त्वा धनुरास्फाल्य | युद्धायासज्जतामुनौ ॥ ४७ ॥ ततो दुर्योधनः कर्ण - स्तद्गृह्या अपरे नृपाः ॥ श्रवतेरुः कणान्मंचाद् । युद्धायोत्कंठिता इव ॥ ५० ॥ श्रमीषां समरारंजै-र्मा कोश्री जगतां त्रयं ॥ इत्युत्थाय गुरुश्चैता -नपासारयदादवात् ॥ ५१ ॥ इतः सूतो धृतराष्ट्र- पृष्टः कुलादिकं || जगौ गंगाप्रवाहेऽसौ । लब्धः पेटाप्रतिष्टितः ॥ ५२ ॥ मुशहरादयं कुंती - सुतोऽज्ञापि मया मुदा ॥ जगृहे रविला स्वप्नो-पदिष्टस्फुटविक्रमः ॥ ५३ ॥ कर्णाधःकृतदोदैरुः । सुप्तोऽयं यदन्नूत्पृथुः ।। तन्मया कर्ण इत्यस्य । कथ्यते ह्यनिवोत्तमा ॥ ५४ ॥ ततो हृष्टो धृतराष्ट्रः । कर्णमादाय पुत्रयुक् ॥ अंतर्मत्सरनृत्यांडु - पुत्रेषु स्वगृहान् ययौ ॥ ५५ ॥ पांडुपुत्रेष्व-लोको दर्षनिबंधनं ॥ तद्वद्दुर्योधनमुखे - ष्वजूदतिविरागवान् || ६ || अव पांडुर्विज्यादा-कुशस्थल पुरादिकं ॥ तराष्ट्रं धार्त्तराष्ट्रेन्यो । वांबन मत्सरनाशनं ॥ ५१ ॥ अन्यदाय समासीनं । पांडु डुपवज्भूपतेः ॥ वेत्रिविज्ञप्त आगत्य । दूतो नत्वा व्यजिज्ञपत् ॥ ५८ ॥ स्वामिन डुपदराजस्य । ।पदी नाम नंदना || चुलनी कुक्षिजन्मास्ति । धृष्टयुनस्य चानुजा || ५ || तस्याः स्वयंवरे सर्वे । दशार्हाः शिरिशङ्गियौ | दमदंतः शिशुपा । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ६२३ ॥ Page #632 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा० ॥६॥ लो। रुक्मी कर्णः सुयोधनः ॥ ६० ॥ अपरेऽपि हि राजानः । कुमाराश्च महौजसः॥राझा- - दूताः प्रेष्य दूतान । गवतः संति संप्रति ॥ ६१ ॥ युग्मं ॥ एनिर्देवकुमारानैः । कुमारैः पं. चन्तिः सह ॥ अलंकुरु त्वमप्येत्य । तं स्वयंवरममपं ॥ ६ ॥ पांडुस्ततो दलनरैः। पंचन्निस्तनयैः सह ।। वाद्यमानेषु वाद्येषु । कांपिल्यपुरमासदत् ।। ६३ ॥ द्रुपदः पांडुमाया। ज्ञात्वा तनयसंयुतं ॥ पुरप्रवेशमकरो-उत्सवैरतिहर्पतः ॥ ६ ॥ चंदनागुरुकाप्टौघै-रत्नमाणिक्यदेमनिः ॥ रौप्यैरप्यनवम्य-स्तत्र मंचकसंचयः ।। ६५ ॥ तोरणानि प्रतिहारं । तत्र मंचेषु रेजिरे ॥ स्मरधर्मनृतो नूपान् । वीजयंतीव वायुना ॥ ६६ ॥ हेमसिंहासनेष्वेत्य । त नूपतिसूनवः ॥ अश्रो निषीदुर्योनीव । नक्षत्राणीव तेजला ॥ ६ ॥ पंचनिस्तनयैर्युक्तो । वाणैरिव मनोनवः ॥ पंचास्य श्व पंचास्यै-स्तत्र पांडुनृपोऽशुनत् ॥ ६॥अथ रत्नप्रनापूर-कीरोदकमलासना ॥ जनयित्रीव कामस्य । मुक्ताविधुममंमिता ॥ ६॥ ॥ मुखेऽशशि- ना मुक्ता-तारावलि विराजिता ॥ गजेंगामिनी सिंज-मंजीरमधुरस्वरा || ७० ॥ स्नाताचितवीतरागा । बिव्रती वरमालिकां ॥ समेत्य बैपदी स्तंन-समीपेऽस्थापितुः पुरः ॥३॥ ॥६ ॥ For Private And Personal use only Page #633 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra त्रुंजय ६ ।। www.kobatirth.org | विशेषका इतश्च डुपदादेशा- धनुरानीय वत्रे नृत् ॥ राधास्तंज समीपस्थो भूपती नित्यवोचत |१२| सर्वे शृणु राजन्या - स्तनाग्रे चक्रमद्भुतं ॥ वामदक्षिणपदेऽस्य । द्वादशारा भ्रमत्यमी ॥ १३॥ श्रत्र सर्पिष्कटादांतः - प्रतिबिंवितवीणात् ॥ जित्वा शिलीमुखैश्वक्रं । राधां विध्यतु कश्चन || ७४ ॥ राधापणीकृतामेतां । डुपदस्य स नंदिनीं ॥ नद्दहत्ववनीरत्नं । वीरमानी स्वजाग्यतः || १५ || विशेषकं ॥ न क्षमा धन्वधरणे । केऽपि नारोपले क्रमाः ॥ ज्ञात्वा केऽपि निजां शक्तिं । तत्रैवास्थुर्महीधवाः ॥ ७६ ॥ इतोऽर्जुनः समं नीम-सेनेन भुजशालिना || मंचादुत्तीर्य दवित् । त्रदैवतमानमत् ॥ ७७ ॥ पश्यतां नृपवृंदानां । लगावनतमौलिनां ॥ जग्राह पाणिना धन्व | पाकशासननंदनः ॥ ७८ ॥ उर्ध्वबाहुस्ततो जीम | नवाचोचैर्दिशां पतीन् ॥ दृढो जव त्वं शेषादे । निःशेषक्षितिजारनृत् ॥ ७ ॥ इंशनियमनैशत्य - वरुनिलक्षपाः ॥ इशानब्रह्ममुख्यास्ते । विश्वस्थितिपराः स्थिराः ॥ ८० ॥ श्रद्य दृढधनुर्ध्वान - पादन्यासैर्ममानुजः ॥ सर्वराद्गर्ववद् धन्व | नामयिष्यति पश्यत ॥ ८१ ॥ टितिकुर्वाण - मग्रारोप्य धनुर्बलात् ॥ प्रधादृक् शक्रसूर्वाणं । चकर्षोर्ध्व मरुन्निये ॥ ८२ ॥ निष्ठुरं For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण ||६रणा Page #634 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा शनंजय धन्वसंरावैः । कर्मवाधिर्यकारिन्निः ॥ कातरैरवनौ सुप्तं । त्रस्तं नीरुनिरंहसा ॥ ३ ॥ तप्त- KA सर्दिनदृष्टि-स्तारां चक्रांतरर्जुनः ॥ दृष्ट्वा वेगान्मुमोचेषु । विव्याध च सविस्मयं ॥ ४ ॥ १६३०॥ ततो जयजयाराव-इनिध्वनिमिश्रितं ॥ अमुचन सुमनःश्रेणी । सुमन श्रेणयस्तदा ॥ |सानुरागा ततोऽनंगा-कुलांगा डुपदांगजा ॥ कंठेऽर्जुनस्य चिकेप । वरमालां ससावसा ॥ ६ ॥ यत्रैकं मानसं पंच-कर्णेषु पृयग्नवेत् ।। तथा सा वरमालापि । तेषु पंचत्वमाप्तवान् ॥ ८॥ यथा पंचापि विषया-श्वेतनामनुसंस्थिताः ॥ तश्रामी पांझवा एक-प्रिया इत्यामशन के ॥ ७ ॥ गंगासुते लकमाने । अदे नतमूनि ॥ सविस्मयेषु शेशेषु । मुनिः कश्चिपाययौ ॥ नए || पांचाल्याः पंच पतयः। किमु स्युरिति राजनिः॥ कृष्णादिनचारगर्षिः। पटः सोऽवोचदित्यथ ॥ ॥ पदी पंचपतिका । प्राग्जन्मार्जितकर्मणा) नविष्यति किमाश्चर्य । कर्मणां विषमा गतिः॥ ॥ तथा ह्यत्रैव चंपाय। नानेयं सुकुमालिका॥ श्रेटिसागरदत्तस्य। सुन्नशकुदिजा सुता ॥ ए॥ यौवने जिनदत्तस्य । सनना सागरेण सा ॥ नपयेमे तया साई। निशि तरूपं च ॥६३०॥ For Private And Personal use only Page #635 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir बंजय सोऽश्रयत् ॥ १३ ॥ पूर्वकर्मवशानस्याः । स्पर्शेनांगारवन्नृशं ॥ दह्यमानः कणं तस्थौ । कश्र- मादा चिनत्र सागरः ।। ए ॥ निशयमाणां तां मुक्त्वा । नंष्ट्वा च स्वगृहान् ययौ ॥ अपश्यंती पतिं सापि। निशदेऽरुदनशं ॥ तस्या सुगंधहेतुत्वं ज्ञात्वा सागरमोक्षणे ॥ स्वसुतां सागरो दान-परामस्थापयद् गृहे ॥ ६ ॥ वैराग्यात्सान्यदा गोपा-लिकार्याग्रेऽग्रहीद्वतं ॥ तुर्यषटाष्टमादीनि । तपांस्यप्यकरोत्सदा ॥ ७॥ ग्रीष्मेऽन्यदा नूमिन्नागो-यानस्श्रा सा तपस्विनी॥ आतापनामुपाक्रांस्त । सो, दृग्दृष्टनास्करा ॥ एG ॥ तत्रस्था पंचन्तिः पुतिः। प्रणयेन पुरस्कृतां ॥ सापश्यदेवदत्ताख्यां । गणिका रूपगर्वितां ॥ एए ॥ सा त्वसंनोगपूर्णेचा । निदानमकरोदिति ॥ एषेव पंचपतिका । नूयासं तपसामुना ॥ १० ॥ संलेषनामष्टमासान् । कृत्वानालोच्य तन्मृता ।। नवपल्योपमायुष्का । सोधर्मे देव्यसावनूत् ॥१॥ च्युत्वा चा. जूद शेपदीयं । निदानात्प्राक्तनादमी ॥ अमुष्याः पतयः पंच । संजाताः कोऽत्र विस्मयः ।। ॥शा मुनेरित्युक्तितो व्योनि । साधुसाध्वीतिगीरनूत् ॥ साध्वमी पतयोऽनूव-निति कृष्णादयो जगुः ॥ ३ ॥ तैरेव राजस्वजनैः । स्वयंवरसमागतैः ॥ कृतोत्सवं पर्यणेषु-पदीमश्र For Private And Personal use only Page #636 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाग छात्रंजय पांमाः ॥ ४ ॥ ततः पांडुर्दशादास्तान् । कृष्णमन्यांश्च नूभुजः ॥ विवादामिहानीतान् । - गौरवात्स्वपुरेऽनयत् ॥ ५ ॥ पूजितो देनाथ । पांडुः स्वतनपैः सह । महोत्सवैईस्तिना।३३॥ ख्यं । पुनः स्वं पुरमासदत् ।। ६॥ इतोऽन्यदा धर्मपुत्रे । नियम ौपदीगृहे ॥ नारदः पूजितस्तेन । कामचारी समागमत् ॥ * ॥७॥प्रीतोऽत्र नारदो जक्क्या। शेषानाइय पांडवान् ॥ पांचाली समये सेव्या । सर्वैरि त्यकरोत् स्थिति ॥ ॥ सत्येकस्मिन् याइसेन्या । गृहानन्यः समेष्यति ॥ स हि हादशवर्षाणि तीर्थवासी नविष्यति ॥ ॥ युग्मं ॥ अजाननन्यदा तत्र । स्थिते धर्मसु ॥ गबन व्यावृत्त्य यात्रायै । सत्यसंघोऽचलबलात् ॥ १०॥ नमस्यन्नथ तीर्थेषु नान मुदा ॥ क्रमाइताव्यमासाद्या-नमत्तत्रादिमं जिन ॥ ११ ॥ स्तश्च कश्चिहिद्यान्नृ-हिधुरस्तत्र संचरन् ॥ पष्टः सशोक श्व किं । पार्थेन च जगाविति ॥ १२ ॥ वैताव्यस्योत्तर) एयां । मणिचूमानिधो ह्यहं ।। स्वामी हेमांगदेनैत्य । बलाज्ञज्यानिराकृतः ॥ १३ ॥ इतिश्रुत्वार्जुनो धन्वी । तत्कल्पितविमानगः ॥ वलाईमांगदं जित्वा । तं राज्येऽस्थापयत्पुनः॥१४॥ ॥६३३॥ For Private And Personal use only Page #637 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra तत्रुंजय ६३३॥ www.kobatirth.org हेमांगदमणिचूरू-मुखैर्विद्याधरैर्मुदा || सेव्यमानः कियत्कालं । स्थित्वा तंत्राचलत्स तु||१५|| तत्कल्पित विमानस्थ- स्तीर्थेष्वष्टापदादिषु ॥ नमन जिनान् स कतियो । ययौ रैवतकाचलं || १६ || इतश्च श्रीपुरे क्षत्रं । पुरासीत्पृथुराख्यया || दुर्गंधत्वेन विख्याता | दुर्गंधा तस्य नंदना || १७ || तामन्यदा सोमदेवः । पितृदत्तामुपायत || तद्दुर्गवान्निशि वन्नं । स क्वचित्प्रश्रयौ रयात् || १८ || पतिपादनूत्पित्रो - रप्यसौ द्वेषज्ञाजनं || जर्तृप्रीत्यैव वनिता | सर्वत्र खलु पूज्यते || १७ || सा सर्वत्र पराभूता । त्यक्त्वा निशि निजं गृहं ॥ कर्मनाशाय बज्राम | सर्वतीर्थेषु सोद्यमा ॥ २० ॥ प्राक्कर्मक्षयमेतेषु । न ज्ञात्वा सातिदुःखिनी ॥ मर्त्तुकामानवहीना । नदीनायकऊंपया ॥ २१ ॥ यांत्यरण्ये वल्कलिनं । जटिनं सा तपस्विनं ॥ दृष्ट्वा नमनमुनिः सोऽनूत् । तद्दुर्गधात्पराङ्मुखः || २२ ॥ तमाचख्यौ तथा वीक्ष्य । सा मुने निमो जवान || व्यावर्त्तयसि यत्तन्मां परित्रातास्ति कोंहसः || २३ || मुनिनानिदधे वत्सेत्रास्ते कुलपतिर्गुरुः ॥ स ते प्रतिक्रियां कर्त्ता । तमेत्याख्याहि भक्तितः ॥ २४ ॥ इति श्रुत्वा - मुनिपदानुगता तत्र कानने ॥ जटिनं वृषजातं । ध्यायतं तं च सानमत् ॥ १५ ॥ तद्दुर्ग ८० For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ६३३ ॥ Page #638 -------------------------------------------------------------------------- ________________ Shin Ma i n Aradhana Kendre Acharya Sh Kailassagaran Gyanmandi शवजय धाद्गुरुरपि । वक्रीकृत्य स्वनासिकां ॥ कुशामने निविष्टां तां । धुगंधामित्यवोचत ॥ २६ ॥ माro विधुराप्ति कयं वत्से । किमायातात्र कानन ॥ स्वदेहजोऽयं बुगंधः। कश्रमीदग्विजनते ॥ ॥६३४ ॥ ॥ ॥ श्रुत्वेति किंचिदश्रूणि । प्रमाज्योवाच सेति तं ॥ मुने जानेऽत्र मे पूर्व-कुकर्मैव वि जुनते ॥ २७ ॥ आवाख्यादपि फुःखानी । त्यक्ता नळ च गंधतः ॥ अभ्रमं सर्वतीर्थेषु । परं नाद्यापि तत्वयः ॥ २५ ॥ आधारोऽस्य गिनां नूनं । धर्मदानादृषीश्वर ॥ प्रापापान्मोच यित्वा मां । संसाराब्धेश्च तारय ॥ ३० ॥ वाचंयमोऽप्युवाचैवं । वशे ज्ञानं न मेऽस्ति तत्॥ SAB तथापि रैवते याह। श्रीशनंजयमध्यगे ॥ ३१ ॥ तत्र केवलिनिर्दिष्टा-छपदकंमतः॥पा नीय बहुपानीयं । स्नायाः कर्मदयाय च ॥ ३२॥ श्रुत्वेति साथ सुप्रीता । मुनिपादौ प्रणम्य च ॥ कृत्वा चिने पुमरीकं । रैवतं चाचलजिरिं ॥ ३३ ॥ दिनैः कतिपयैर्नित्यं । चलंती। साथ निश्चयात् ॥ प्राप शत्रुजयं शैलं । ननाम च जगजुरुं ॥ ३३॥ ततः प्रदक्षिणीकृत्य। शै- ॥६३५॥ लं तं साचलद् दुतं ।। रैवते दैवतं नंतुं । इंतुं प्राकर्मसंचयं ॥ ३५ ॥ पद्ययोत्तरया शैल-मारुह्य शुजवासना ॥ आससादेनपादाख्यं । कुंम दर्षनरं च सा ।। ३६ । अर्हचैत्ये च कुंडे For Private And Personal use only Page #639 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra जय ६३५।। www.kobatirth.org चा-माना प्रवेशनं ॥ वहिः पानीयमानाय्य । नित्यं स्नाति सुवासना || ३७ || त्यक्त्वा दुर्गंध घनैः । सप्ततिः शुनगंधयुक् ॥ विभ्रती देहमर्चायै । ययौ सा जिनमंदिरं ॥ ३८ ॥ तदा च पार्थस्तत्रस्थोऽर्हत्पूजानंतरं नवं । तस्याः पूर्व कथ्यमानं । मुनिनेत्यशृलोदय ॥ ३५ ॥ यद्भूः प्राग्नवे वत्से । त्वं विप्रकुलसंजवा || श्वेतांवरं मुनिमिति । तदाह सितवत्यसि ॥ ४० ॥ वनौकसोऽपि यदमी | सदा स्नान विवर्जिताः ॥ शुत्राण्यमूनि वासांसि । मलिनीकुर्वते दहा ॥ ४१ ॥ मोटयंतीति वदनं । पिट्टयंती कटौ करं ॥ यदर्जयः कुकर्म त्वं । तदाकर्णय तत्फलं ॥ ४२ ॥ मृत्वा जातासि नरके । श्वयोनौ च ततोऽनवः ॥ चांकाल कुलजा तस्मा - ततोऽपि ग्रामशूकरी ॥ ४३ ॥ एवं ब्रांत्वा जवान् दुष्टान् । क्रमाज्जातासि मानु || नाच परिणामेन | दुर्गंधा ह्यधुना ननु ॥ ४४ ॥ त्रैलोक्यवासिनां श्रेष्टो । यः पूयो योगिना जिनः ॥ निःक्रिया अपि किं निंद्या - स्तन्मुशवारिणो जनाः ॥ ४५ ॥ मदात्रतधरा ये च । ये च मिथ्यात्वनाशकाः ॥ येऽर्दवासनजास्त-स्ते निंद्या मुनयः कथं ॥४६॥ निःक्रिया अपि लोकोन्या । ये च धर्मोपदेशकाः ॥ धर्मलाजगिरो नम्या - स्ते निंद्या मुनयः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ।। ६३ ।। Page #640 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagaur Gyanmandir शानंजय माला ॥६३६॥ कथं ॥ ४ ॥ तीर्थप्रनावात्कर्माणि । क्षिप्त्वा त्वं लब्धवत्यसि ॥ वोधि ततस्तीसेवां कुर्या- द्यत्स्यानवक्षतिः ॥ ४० ॥ इत्युक्त्या विरते तस्मिन् । दुर्गधाप्यर्जुनोऽपि च ॥ नेमतुः स्वामिनं तं च । गुरूं तीर्थस्य लाजतः ॥ ४ ॥ धन्यंमन्योऽर्जुनस्ती| । तस्मिन्नतिसुवासनः ॥ मगिचूमेन मित्रेण । सममस्थादिनत्रयं ॥ ४ ॥ __इतः कृष्णस्तमायातं । विदस्तत्रैत्य दर्पतः ॥ अदात्सुन्नशं जगिनीं । तस्मै प्रीतिविवईये ॥५०॥ पुनः शत्रुजये नंदि-वनेऽष्टापदेऽपि च ॥ हादशाब्दिमर्जुनोऽस्या-तीष्वन्येषु तत्परः ॥१॥ इति स्वसंधामापूर्य । समविद्याधरैर्धनैः ॥ विमाननादयन व्योम । स प्राप दस्तिनापुरं ॥ १२ ॥ सवधूकंतमायांतं । ज्ञात्वापाः समं सुतैः ॥ सन्कंगेऽर्जुनस्योच्चैः । प्रवेशोत्सवमातनोत् ॥ ५३॥ तदैव मणिचूडस्य । नगिनी साक प्रश्नावतीं। उलेनापहृतां विद्या-नता केनापि सोऽशृणोत् ॥ ५५ ॥ पार्थोऽयमणिचूमेन । समं व्योमपया बली ॥ गत्वा हत्वा च तं प्रत्या-हरवीधे प्रनावतीं ॥ ५५॥ पांडुर्विजयिनं पार्थ-मनिनंद्य यशस्विनं ॥ तदैव ध| मतनयं । स्वपदे स्थापयन्मदा ॥५६॥ व्योमेव व्योममणिना । ध्वजेनेव सुरालयः॥ युधि ॥६३६ ॥ For Private And Personal use only Page #641 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir त्रिंजयष्टिरेण नूपेन । तदा विश्वमलंकृतं ॥ ५॥ नीमाद्या अथ चन्वारः । समं सैन्यैस्तरस्विनः । माहा ॥ दिशो जित्वा चतस्रोऽपि । धर्मपुत्राझयागमन् ॥ ५० ॥ पंचानामपि पांचाल्याः। पंचा६३७॥ स्या श्व नंदनाः ॥ अनूवन यैः कुलं चक्रे । कल्पवृकैः सुराश्वित् ॥ एए ॥ बंधुवत्पुत्रवत्प नि-वन्मित्रवनिजांगवत् ॥ युधिष्टिरस्य चत्वार-स्तेऽनवन विनयादिह ॥ ६ ॥ मणिचमोऽथ तत्प्रीत्या। पुरे विद्याबलानवां । आखमलसन्नातुल्यां। कारया सदं ॥ ६१ ॥ मणिस्तंन्ना बभुः संत-स्तत्रासंत इवात्मवत् ॥ योषिचिनमिवानेक-वर्णा नू रत्नरोचिन्तिः ॥ ६ ॥ शालज्योऽप्सरस्तुल्या। रत्नमय्यः सुरप्रियाः ॥ नित्तयो बुझ्मतवदणदृष्टा श्वान्नवन ।। ६३ ॥ तत्र प्रीत्या मणिचूमो । हेमसिंहासने स्वयं ॥ युधिष्टिरं निवेश्याय । स्वमैत्री सफलां व्यधात् ॥ ६ ॥ इतस्तत्रातः शांति-नाथस्याकारयन्नवं ॥ प्रा सादं धर्मतनयो । मूर्तियुक्तं च हेमन्तिः ॥ ६५ ॥ कल्याणकत्रयं यत्र । श्रीशांतेरनवत्पुरा ॥ ३॥ 3 हस्तिनागानिधं तीधै । तनेनापि वृषप्रदं ॥६६ ॥ सर्वदिग्विजयानीत-लक्ष्मीकल्पलताफलं तत्तमं मन्यमानो । राजा तत्राकरोन्मदं ।। ६७ ॥ दशार्हा रामकृष्णौ च । ऽपदाद्याश्च For Private And Personal use only Page #642 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १६३८ ॥ www.kobatirth.org नृभुजः ॥ तेनाहूतास्तदाजग्मुस्तत्प्रतिष्टामहोत्सवे ॥ ६० ॥ श्रथ तेषु नियमेषु । सन्नास्तंजानुत्रिषु ॥ राज्ञादूतस्तदायातः । सर्वधुः स सुयोधनः ॥ ६९ ॥ यादवान् पांवांस्तत्र । मणिसिंहासन स्थितान् ॥ व्योमस्थानिव नैर्मल्यात् । स निरीक्ष्य विसिस्मये ॥ ७० ॥ संवृएवन् वसनं नील- कुट्टिमे जलशंकया || स्फाटिके व्योमबुद्ध्या तु । कुर्वन्नुत्प्लुतिसंगतिं ॥ ॥ ७१ ॥ श्रस्फलन् मणिनिनौ तु । मुख्यकृत्रिममूर्त्तिषु ॥ प्रांतिमान् स तदा सबै - रहस्यत सुयोधनः ॥ ७२ ॥ युग्मं ॥ सोऽरतिरुवत्सूर्य-मणिवद् वाह्यशीतलः ॥ अंतः क्रोधाग्नियुक्तोऽपि । सूत्रयामास तं महं || ३ || दानशमे तदा धर्म-पुत्रे कल्पमादयः || हीला ययुस्तथा दूरं । तन्नामैव ययाजवत् ॥ ७४ ॥ श्रहिंसां सर्वधर्मस्य । मूलं जानन् स धर्मसूः ॥ सर्वत्रोद्घोषयामास । तामतः क्षितिमंमले ॥ ७५ ॥ प्रतिष्टोत्सवमानंदा-दित्यमासूत्रय ध सूः ॥ चारणन्मुनीनन्या-न्नृपान् दानैर्व्यसर्जयत् ॥ ७६ ॥ सत्कृतो वस्त्ररत्नायै-रविधनो नृपः ॥ प्राप्यात्मनगरं पित्रा । मातुलेनेत्यमंत्रयत् ॥ ७७ ॥ श्रावाल्यात्पांमवा एते । सदा कपटतांडवाः ॥ गेहे शूरा नृशं क्रूरा । बहिर्मु गिरो ननु ॥ ७८ ॥ सगर्दै रामकृष्णा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६३८ ॥ Page #643 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय भादा ।६३ ॥ PER न्या-मेतै राज्यमदोस्तैः ॥ हसितं यन्मयि तदा । तेन दूये सशल्यवत् ॥ ७ ॥ ग्लेनापि बलेनापि | साध्यो वैरीति नीतितः॥ पांडवेन्यो हरिष्यामि । राज्य स्वामर्षशांतये ॥॥ इत्युक्त्वा शिलियन्नी रम्यां । सन्नां विणकोटिन्तिः ॥ स नवां कारयामास । तत्स्पविमानसः ॥ १ ॥ आकारयदयो दूतै-स्तदालोकनकौतुके ॥ दशार्हान् पांडवान् रामकृष्णौ र्योधनस्तदा ॥ २ ॥ प्रत्येकमागतानांस । तेषां कृत्रिममानदः ॥ सन्मुखागमनैःपस्त्य-दानरावर्जयबहु ॥ ३ ॥ लोज्यादिनिर्वनक्रीमा-जलयंत्रकुतूहलैः ॥ पांडवान् स्ववशी. कृत्य । स द्यूतायान्यमंत्रयत् ।। ४ ॥धमैकवितुरेणापि । विचरण निषेधितः । द्यूतान धमपुत्रोऽपि । व्यरमत्कर्मयोगतः ॥ ५ ॥ धार्तराष्ट्रश्वलेनैव । दीव्यन विधिविपर्ययात् ॥ नाल. कि पांमवैः सर्व-कलाव्रततिमंझपैः ॥ ६ ॥ आश्वमैनं च रधिकं । क्रमाद्यामपुराण्यपि ॥ राज्यं चाहारयाधर्म-पुत्रः सत्कर्महानितः ॥७॥ जयाशया धर्मसूनु-यद्यत्पणमहो व्यधात् ॥ अपश्यन्मृगतृष्णाव-तदसतृष्णयातुरः । न ॥ पणीकृतामथो कृष्णां। कृत्स्नव्यसनवारिधिः ॥ सत्यसंधः पृासूनु-हरियामास ही विधिः ॥ ७ ॥ ॥३॥ For Private And Personal use only Page #644 -------------------------------------------------------------------------- ________________ Acharya Sh Kalassagansen Gyanmandie शत्रंजय मादार 1६४०॥ ततो फुर्योधनः सर्वे । कृत्वात्मायत्तमप्यय ॥ पद्यानयने शा-सनं च प्राहिणोत्कु- धीः ॥ ए० ॥रे कृष्णे हारितासि त्वं । मत्संमे जवाधुना ॥ विझबिनः पांडुपुत्रान् । जहीत्याख्यन् गृहान् ययौ ॥ १ ॥ इति तच्चनं श्रुत्वा । नश्यंती झपदी चुतं ॥ धृत्वा कबयाँ स सन्ना-मध्यमानीतवान् हगत् ॥ ए ॥ निषामेषु नोमशेण-विधुरेष्वश्य सा सती ॥लजमानापमानेन । जगाविति रुषा गिरं ॥ ३ ॥ दुःशासन दुराचार । रे कुलांगार निस्त्रप ॥ कुर्वन्नेवं कुकुर्म त्वं । वितश्रास्त्रो नविष्यसि ॥ एच ॥ श्रुत्वाप्येवं गिरो शासनस्तस्या मदोतः॥ नितंबविंबासना-न्याचकर्षातिमर्षणः ॥ ५॥ यथा यथा स वासांसि । गृहात्यस्या नितंबतः। तथा तथा शीललक्ष्मी-स्तां ज्ञक परिदधात्यपि ॥ ए६ ॥ शतमष्टोत्तरं त- स्या-श्वीराण्येवं चकर्ष सः॥ विखिन्नोऽय निषादालो । निषसाद सदोतरा ॥ ए ॥ उर्यो धने क्रोधवह्नि-रुितेवलितोऽपि सन् ॥ धर्मजोन्यन्निरकरो-चमचमिति वामिषात् ॥ सगोत्रं गदया दुर्यो-धनं संचूर्णयाम्यहं ॥ यद्यंतरा मम रुषो। न नवेद् गुरुवाभियं ॥एए॥ गऊँतमूर्जितमिति । श्रुत्वा नीमं धराधवाः ॥ न्यग्मुखाः केचिदनवन । नया ः केऽपि कु. ॥६४० ॥ For Private And Personal use only Page #645 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir विजय ! खिताः ॥ ३० ॥ युग्मं ॥ रोषोष्मःखिता नीष्मो । जगावथ गिरं नृपं ॥ धसूनो किमा- भाहा० रब्धं । त्वया साध्वीविसंवनं ॥१॥नीमार्जुनाया एते त्वा-मुद्यता इंतुमप्यहो ॥ निषिद्ध्यं१६४१॥ - ते धर्मभुवा । विनयो विक्रमो ह्ययं ॥ २॥ त्यजेमां त्वत्कुलांगार-धूम्यां कृष्णां पतिव्रतां ॥ त्वत्पिता बहिरंधोऽयं । त्वमंधोतर्बहिश्च रे ॥ ३॥ श्रुत्वेति व्याहरहुर्यो-धनो हादशवत्सरानी ॥ अमी नजंतु कांतार-मेकाब्दं नष्टचारतां ॥४॥ कुत्रापि स्थानेऽमन झास्ये । वत्सरे चेबयोदशे ॥ पुनर्वादशवर्षाणि । प्रापयिष्ये तदा वनं ॥ ५॥ अंगीकृत्येति धौग-जन्मा नत्या गुरुनथ ॥ जायानुजयुतः प्राप । हस्तिनानिधपत्ननं ॥ ६ ॥ नत्वा पित्रोरशेषं त-चरितं धार्तराष्ट्रज ॥ शशंस धर्मतनयो । न मनाक् खेदमेपुरः ॥ ७ ॥ तत् श्रुत्वा पांडुरप्यस्थातू । कणं मौनमुपेयिवान् ॥ चिंतयन्निव चित्तांतः । संसारस्थितिमादितः॥ ॥ पुनराख्यततः सत्य-संधो मा खेदमुघद । ताताहं वनवासेन । करिष्ये नाम सार्थकं ॥ ॥ राज्य- ॥६ ॥ त्यागेऽपि राज्येऽपि । कांतारे नगरेऽपि वा ॥ स्वोक्तं पालयतां पुंसां । सर्वत्रापि समृध्यः॥ ॥१०॥धीरवीरोऽसि तात त्वं । गोत्रकलाचल ॥ अतोऽस्माननुमन्यस्व । वनायात्मो. For Private And Personal use only Page #646 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre www.kobatirm.org Acharya Shri Kailassagaur Gyanmandir मादा० दाgजय कपालकान् ॥ ११ ॥ अनुमतमप्रतिषिमिति । प्रविकल्प्य पितुः स निजां च प्रसूं ॥ वनग- मनाकरटंकबला-दिवेऽणि सशोकपयःप्रविझू ॥१२॥ ॥६५॥ अथ पित्रोरनुशान्तिः । परिणेतुमिव श्रियं ॥ चचाल बंधुपत्नीनिः । समं धर्मतनूरुहः॥ ॥ १३ ॥ पांडुः कुंती च महीच । तथा सत्यवती गृहात् ॥ अवांवालांबिकास्ताश्च । स्नेहानमन निर्ययुः ॥ १४ ॥ अश्रुप्रवाहा नेत्रेन्यो । जनानां पश्यतां च तान् ॥ तत्स्नेहसा नु-प्रवृत्ताश्च तेजवन् ॥ १५ ॥ तदा तैः पंचनियनि-रिस्थैिरिव तत्पुरं ॥ निश्चेतनं क्रि- याहीनं । वनूवालेख्यगं यथा ॥ १६ ॥ पुरावहिरुपेत्याथ । स्थित्वा धर्मसुतो नृपं ॥ मातृन त्वा चेति जगौ। पाणी संयोज्य सत्ववान् ॥१७ ।। कुरुवंशावतंसत्त्वं । तात सत्वं समाश्रय ॥ पुत्रेप्वज्ञ श्च स्नेहात् । किमश्रूणि विमुंचति ॥ १७ ॥ प्रतिज्ञातार्यनिर्वाह-परस्मानिरंगजैः ॥ सनिः श्रेयो हि ते कीर्ति-रपि कौरवमंगलं ॥ १७ ॥ धार्तराष्ट्र राष्ट्रलुब्धे-रप्येतविहितं दितं ॥ न चेन्मे सत्यसूनुत्वं । सत्यं नावि कयं पितः ॥ २०॥ मातरः कातरा य. यं । यत्तत्स्नेहविजुनितं ।। स्मृत्वा स्वं वीरपत्नीत्वं । धीरतां नजताधुना ॥१॥ ताते वि. ॥६ ॥ For Private And Personal use only Page #647 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय घेया शुश्रूषा | पूजनीयो जिनेश्वरः ॥ देयास्मासु सदैवाशीः । प्रजा पाल्या हि पुत्रवत् ॥ ॥ २२ ॥ लोकाः कदाचिदस्मानि-रपराई नवेद्यदि ॥ राज्यांवैस्तकमध्वं हि । सर्वदेवमयी ।। ६४३॥ प्रजा ॥ २३ ॥ विनयेनेति तातं स । मातृलोंकान विसृज्य च ।। कुंतीकृप्यासुन्नज्ञानि-बंधु लिश्च समं ययौ ॥ २४ ॥ क्रूरकर्मिरनामाना-वध दुर्योधनाज्ञया ॥ नापयंतौ याज्ञसेनी । जितौ निमेन राक्षसौ ॥ २५ ॥ सर्वोपायेषु विदुरो । विरोऽन्येत्य पांवान् ॥ विद्योपायैरनुशास्य । पूजितस्तैः पुरं ययौ ॥ २६ ॥ ज्ञैपदीसोदरो धृष्ट-युम्नो ज्ञात्वाथ पांमवान ।। समेत्य प्रीत्या कांविल्ये-नयत्पांचालन्नपणे ॥ २॥ अश्रो समुविजया-इया कृष्णोऽपि सोत्सुकः ॥ नंतुं कुंतीमगात्तत्र । समं यादवकोटिन्तिः॥२०॥ तदा ते पांडवा हर्ष-तांमवास्तमनोजयन् ॥पार्थविद्याहृतैोज्यैः। कृष्णं वि स्मयकारिनिः ॥ २७ ॥ हरिरूचेऽथ तान प्रीत्या । जानेऽहं धृतराष्ट्रजान् ॥ श्राबाल्यात्कूट- - वासैक-राष्ट्राणि उलघातिनः ॥ ३० ॥ दीव्यतिरेतैः कपट-पटुनिधृतराष्ट्रजैः ॥ राज्यानिर्वाअनि सिता यूय-मदो दैवविपर्ययः ॥ ३१ ॥ आव्रजंतु निजं स्थान-महंहन्मि नवहिषः ॥ ना ॥६॥३॥ For Private And Personal use only Page #648 -------------------------------------------------------------------------- ________________ Ste in Arakende Acharya Sh Kalassagansen Gyanmandie माहा शत्रंजय कालेऽपि हि दुष्टानां । हननात्रियमवयः ॥ ३२ ॥ गोविंदे निगदत्येवं । धर्मसूनुर्जगौ ननु । त्वयि संन्नाव्यते सर्वं । हरे हरिपराक्रमे ॥ ३३ ॥ वयं त्रयोदश समाः । समासाद्य वनाश्र। ६४४ ॥ मं ॥ त्वया सहायिना शत्रून । हनिष्यामोऽधुना व्रज ॥ ३४ ॥ इत्युक्त्वा पांझवैर्विष्णु-विसृ टो नगिनी निजां ।। सुन्नशं रश्रमारोप्य । प्रापत्सतनयां पुरीं ॥ ३५ ॥ ततस्ते सप्त सत्सत्वाः कामंतः क्रमतो महीं ॥ पुरोचनेनोचिरेऽथ । दुर्योधनपुरोधसा ॥ ३६ ॥ नत्वा नवंतं पंचांग-स्पृष्टनूपीठ श्रादरात् ॥ सुयोधनो मन्मुखेन । नयाहिज्ञपयत्यदः ॥ ३७ ॥ मयाऽज्ञानवादेत-धर्मसूनो तदा कृतं ॥ ज्येष्टो गुणैश्च वयसा । सोढवानियतं नवान् ॥ ३० ॥ तथा मयि कृपां कृत्वा । पश्चात्तापपरायणे ॥ अस्थपुरेशत्वं । सांप्रतं जज मानदं ॥ ३५ ॥ इत्यं तदारुणां बाहो । कोमलां तजिरं नृपः ॥ श्रुत्वा विश्वस्य सरलः ।प्राप तां वारणावतीं ॥४॥ ? ज्ञात्वा तहिदुरः कूटं । गूढलेखादरै रिति ॥ अशिक्षयार्मसूनुं । विश्वस्तीर्मारिषु क्वचित्॥१॥ # अस्ति निर्मापित लाहा-गृहं वासाय वो नवं ॥ तत्र स्थितानसौ युष्मान । गुतं धक्ष्यति वाHC वः ॥ ४५ ॥ यत्कृष्णफाल्गुनस्येष । चतुर्दश्यां महानिशि ॥ सुयोधनेन निर्दिष्टो-ऽनिष्टं का ॥६ ॥ For Private And Personal use only Page #649 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रजयी नवत्सु हि ॥ ४३ ॥ इति श्रुत्वा तदानीमो । निस्सीमोज्ज्वलपौरुषः ।। जगौरुषा नि- जं ज्येष्टं। कष्टं यत्तेऽरिषु कमा ॥ ४ ॥ त्वदादेशादहं शत्रु-मेको दुर्योधनं रणे ॥ गदया ह. ॥६॥ मि कुलजं । कलंकमिव पंकिलं ॥ ४५ ॥ इति तस्योर्जितं कोप-वह्नि धर्मतनूरुहः ॥ नय वाक्यामृतस्तैस्तैः । शमयामास सत्वरं ॥ ४६॥ विरोऽय कलाविनिः । सुरंगां खनकैय॑धात् ॥ धार्मिं च ज्ञापयामास । वंचयंस्तं पुरोधसं ॥४७॥ पुरोचनोऽय सन्मान-स्तत्र लादागटे नवे ॥ पांडवान वासयामास | स्वयं नक्तिपरायणः ॥ ४GB इतश्च तहिने काचि-ॐरती पंचपुत्रयक ॥ एकवध्वा समं तत्रा-ययौ कत्या च वासिता ॥४॥ अथ गुप्तं निशीग्रेऽग्निं । सोऽमुचनत्र शात्रवः ॥ लाक्षागृहे तु ज्वलिते-ऽनश्यंस्ते विवराध्वना ॥णा स्थित्वा पश्चाच नीमस्तु । क्षिप्त्वाग्नौ तं पुरोचनं । अमिलईगतो गत्वा। स्वबंधुन्यः कृता नतिः ॥५१॥ इतः प्रातर्जना दृष्ट्वा । दग्धान सप्तापि तान् गृहे ॥ शोचयामासुरंतस्तु | चुक्रुशुधृतराष्ट्रजं ॥ ५५ ॥ पादाघातैः पितृवैरे-शेव तस्य पुरोधसः ॥ शिरस्ते चूयामासु-लोकाः शोकाकुला नृशं ॥ ५३॥ सुयोधनोऽथ विज्ञाय। पांडवांश्च पुरोधसं ॥ त ॥६ ॥ For Private And Personal use only Page #650 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir मादा० ६५६॥ दग्वान् बहिः शोका-दौ दाघांजलीजलैः॥ ५४॥ शंकया वैरिणां पांडु-पुत्रा अय पथि तं ॥ प्रास्फलतः पतंतश्च । चलंतिम दिवानिशं ॥ ५५ ॥ न पुर्गेऽपि न चैत्येऽपि । न गि-१ सैन नदीतटे । न सरस्यापि ते नीते-विशश्रमुरदो कचित् ॥ ५६ ॥ दत्तीकुरपरिश्लिष्टे । कंटकायेऽपि नूतले ॥ चलंतस्तेऽपि सरले । सुखं सुखं च नाविदन् ॥ ५७ ॥ इतः कुंती परिक्लिष्टा । मार्गे चखितुमकमा ॥ जगाद जीममद्यापि । कियऊतव्यमस्ति नः ।। ५७ ॥ क्र. मितुं न क्रममहं । वधूरपि हि न कमा । नकुलः सहदेवश्च । लक्रया चलतः परं ॥ ५ ॥ श्रुत्वेत्यध्यारोपयत्स । मातृनायें निजांसयोः ।। बंधू बबंध पृष्टौ तु । करयोरपरावधात् ॥६॥ संचरनिति वेगेन । जीमो निस्सीमपौरुषः ॥ अतिक्रम्य निशां प्रातः । प्रापत्किमपि काननं ॥ ६ ॥ तत्र निशयमाणेषु । श्रांतेषु सकलेष्वपि ॥ जलार्थी जीमसेनोऽय । भ्रमन प्राप महासरः ।। ६२ ॥ तीर्वा तत्र कणं नीमो । यावच्चलति वारितृत् ॥ तावत्पश्चालिग्रीवां । स्त्रियं कांचिहचलोकयत् ॥ ६३ ॥ पूर्व सा क्रूरदेहा रे-रे तिष्टेति प्रजापिणी ॥ नीम चाय विलोक्यागा-वृषस्यत्यतिरूपिणी ॥ ६ ॥ तत्पुरो लीलयान्येत्य । नंती नेत्रविकूलितः ॥सा For Private And Personal use only Page #651 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शवजय ॥६४॥ ते जगाद सानंदं । स्खलत्या च गिरा मृदु ॥ ५ ॥ जितकंदर्पदर्थ त्वं । शृण्वस्मिन् पर्वते भादा० मम ॥ सोदरोऽस्ति हिमंबाख्य-स्तत्स्वसाहं दिविका ।। ६६ ॥ स च त्वगंधमाघाय । क्षुधितो नयनाय ते ॥ प्राहिणोन्मामहं त्वां तु । वीक्ष्य जाता रताधिनी ॥ ६॥ प्रसादानिमखस्तत्वं । मन्मथार्णवमङिनीं ॥ पाणिग्रहाग्रहानाय । मामुहर दयामय ॥ ६॥ कर्व्यह वनवासेऽपि । वसतां जवतां नन ॥ महोपकार शक्त्या त-मामुह हदीश्वर ॥६५॥इत्यालपंती तां जीमो । जगौ मैवं वदाधुना ॥ वनवासस्थितानां ना-स्माकमेतहि युज्यते ॥ ॥णाइत्यं तयोर्विवदतो-नीषणः स करालहक ॥ हिमंत्रोऽन्येत्य नगिनीं। पाणिपातैरताडयत् ।। ७१ ॥ क्रुक्षेऽयाख्यानीमसेनः । किमरे राक्षस त्वया ।। ताड्यते मत्पुरो बाला । मामजित्वा रणोद्यतं ॥ ७२ ॥ इत्युक्तो नीषणं रक्षः । प्रोचैरुन्मूल्य पादपं ॥ दधावे पिंगनयनं ।। फेत्कुर्वत्तंप्रति क्रुधा ॥ ७३ ॥ नीमोऽपि वृक्तमुन्मूल्य । सत्र इव रोषणः ॥ सिंहनादं सूज- ६ ॥ न रौई । युक्षयाधावत धुतं ॥ ॥ तयोरन्योऽन्यसंघट्टा-त्पादचारात्ससागरा ॥ चकंपे वसुधा कामं । कंपयंती गिरीनपि ॥ ५ ॥ एवं तयो रणे धर्म-सुताद्यानेत्य जाग्रतः ॥ नत्वा भ For Private And Personal use only Page #652 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassarsur Gyanmandie मादाo शत्रंजय कुंती हिमंबाख्य-मार्यतेऽसौ तवांगजः ॥ ३६ ।। तदमुष्य सहायत्वे । मातः प्रेषय कंचन Mean जातास्म्यहं गुणक्रीता । हिमंबा नीमचेटिका ॥ ७ ॥ इतो रक्षःप्रहारण । नीममालो॥६ ॥ क्य जर्जरं ॥ अधावत धर्मसूनुः । खमपाणिस्तदाक्षिपन् ॥ ७० ॥ सजीजूय तदा जीमो। गदापाणिर्यमोपमः ।। तं जघानाममृत्रांड-मिवोइंडपराक्रमः ।। ७ए | तस्मिन् हते हिडंबा। नीमरूपेण मोहिता ॥ पृष्टानुगालवत्तेषां । परिचर्यापरायणा ॥ ७० ॥ अन्यदा मार्गवैषम्या-दरण्ये पदी क्वत्तित् ॥ तेन्यो वियुक्ता बनाम । यूश्रभ्रष्टा मृगीव सा ॥ १॥ सिंहशूकरमातंग-व्याघ्राह्यजगरादयः ।। परानवनिमां नालं । शीलमंत्रपवित्रितां ॥ २ ॥ गिरौ सरसि कांतारे । पश्यतोऽपि हि पांडवाः ॥ नापश्यंस्तां कुरंगाही बल्लीमिव तु मोहिनीं ॥ ३ ॥ विषमेवश्र तेषूच्चै-दिवा नीमवाक्यतः ॥ वनादालोक्य तां तत्रा-नयत्पझेव नारती ॥ ॥ कुंती च पदी स्कंधे-नोहंत्यतिवत्सला ॥ ययाकामी- नपानीया-नदात्री पनि साचलत् ॥ ५ ॥ कुंतीयुधिष्टिरौ हृष्टौ । ततो नीमेन तां वधू ॥ नदवाहयतां रात्रि-मिव शीतमरीचिना ॥ ६॥सा सानुरामा निर्माय । सौधानि विविधा ॥६ ॥ For Private And Personal use only Page #653 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रजयन्यपि ॥ अरस्त सह नोमेन । यथाकामीनरूपिणी ॥ ७ ॥ तयानीतानपानीय-निश्चितैः श्रमवर्जितैः ।। हिजवेषिनिरापे तै-रेकचक्रालिधं पुरं ॥ ॥ देवशमहिजागारे। वसता ध॥६५॥ मसूनुना ॥ तत्रावादि हिमवेति । तथा वात्सल्यकारिणी ॥ ७ ॥ सोढव्यं दुःखमस्मानि दिशाब्दावधि स्फुटं ।। अहर्निशमतो याहि । स्वगृहान वधु सांप्रत ॥ ॥ ज्येष्टानुमितिमित्याप्य । कुंत्यै गर्न निवेद्य च ॥ समये स्मरणीयेति । वदंती सा तिरोदधे ॥ १ ॥ तत्रान्यदा वसंतस्ते । प्रातिवेश्मनि योषितां ॥ अगएवन क्रंदन वक्षः-पीडनं हाहदेतिगां ॥ ए॥ । तदुःखःखितो नीमो । देवशर्माणमेत्य च ॥ पप्रश्न किमिदं शोक-विकलं ते कुटुंबकाए सोऽपि स्वं पाणिना जालं । स्पृशन दैवेऽतिनिःश्वसन ॥ शंसयनिजनि ग्य-नावमित्यवद दन् । ए॥ महानाग हिजास्माक-माकस्मिकविम्वनां । निःशरण्यः कयं वच्मि । तश्रापि शृणु वत्सल || ए ॥ बकाख्यो राक्षसः पूर्वे । सिइविद्योऽतिनीषणः॥अत्र कृष्ट्वा शि- लां व्योनि । संजिहीर्षः समागमत् ॥ ए६ ।। जयनीतस्तदा राजा । सलोकः संस्मरन् जिनं ॥ कायोत्सर्गमदात्पंच- परमेष्टिस्तुती याणा For Private And Personal use only Page #654 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शवजय मादा ॥६५॥ पठन् ॥ ए॥ तत्पन्नावादलंनूष्णुः । पलादो न जनाईने ॥ जगाविति महीजानि । शां- तात्मेव पुरः स्थितः ।। ए ॥ राजन्नदं जनान हेतु-मुद्यतोऽपि तवानया॥ जिनेश्नत्या तुटोऽस्मि । कुक मम वांछितं ॥ एए ॥ दिने दिने त्वयैकैक-मयंदानेन मां सदा ।। राजन प्रीमयता स्प्रेय-ममेयसुखवर्तिना ॥ ३० ॥ राजन्यंगीकृतवति । संहृत्य च शिलामसौ ।। जगा म नित्यमेकैक-मभाति च नरं नवं ॥१॥ कुमारी कलशानाम-पत्रीं यस्या हरेत्प्रगे ।स नावी रदसस्तस्य । लक्षणाय नृपाझया ॥२॥ कीनासपत्रीवाद्यागा-दद्य मन्नामपत्रिका ॥ धिगते राजपुरुषाः । परुषा इद चागमन् ॥ ३॥ पुरात्र केवली राज्ञा । पृष्टो रक्षःकयं जगौ ॥ पांझवेन्योऽद्यापि तेऽत्र । नायांत्यतः यो हि मे ॥४॥ इति तक्षाक्यमाकर्ण्य । जीमस्तं वीक्ष्य चातुरं ॥ दध्यौ तदुःखदुःखेन । पीडितो हृदयांतरे ॥ ५॥ धिम्बलं धिक् शरी. रं च । धिपौरुषमिदं मम ॥ धिक त्रं येन न पर-प्राणरक्षणशिक्षणं ॥६॥ जंतुः स्वर विपद्येत । रोगशस्त्राग्निनिर्जलैः । स चेद्देहं परप्राण-त्राणायादिक्षते सुधीः ॥७॥ इत्यंतः स्मृतिवान् स्माह । नीमः साहससेवधिः ॥ याहि विप्र गृहान रक-स्तर्पयिष्ये ॥६५॥ For Private And Personal use only Page #655 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रंजय भादा ॥६५॥ ऽहमद्य तत् ।। ७ ॥ तस्येति साहसादंत-हटो विनोऽवदछचः॥ तवैतद्युज्यते नून-मुपकार- परस्य लोः ॥ ए । समानेऽपि मनुष्यत्वे । राक्षसानदयामि यत् ॥ त्वामहं जीवितव्य स्वं । रक्षयामीति को नयः ॥ १० ॥ सर्वेषामागतो नूनं । गुरुरित्युच्यते बुधैः ।। गुरुपाणैर्निजप्राणान । रक्षयामीति को नयः ॥ ११ ॥ इत्युक्तवंतं तं नीमो । बलात्स्थाप्यौकसि स्वयं ॥ जगाम रहोभुवनं । समं नृपतिपूरुषैः ॥१२॥ रदोलिः सममेत्याथ । तश्क्षस्तमवेक्ष्य च ॥ महाकायं शिलासुप्तं । जहर्षाचे च सेवकान् ॥ १३ ॥ अयं मन्त्राग्यतोऽन्यागा-महाकायोऽद्य मानवः ।। बुभुक्षितानां सर्वेषां । तृप्तिं जो जनयिष्यति ॥१४॥ इत्युक्त्वा क्रकचाकारान् । पोषयन दानान मुहुः ॥ लोलयन वदने लोला । वामपन्न किणी क्रुधा ॥ १५ ॥ दोनयनपरान् स्वस्य । दर्शनात्कृनिकाकरः॥ अट्टहासपरो याव-शक्षसोऽन्येति तत्पुरः ॥ | ॥ १६ ॥ युग्मं । तावत्पर्टी त्यजन नीमो । नीषयन प्रत्युतापि ते ॥ नुदस्थाबयनाबैल । - व लोहगदां धरन ॥१७॥ जनादनन्नवं पापं । रे पलाद तवोदितं ॥ स्मरेष्टं दैवतं नास्य १ अतिथिः For Private And Personal use only Page #656 -------------------------------------------------------------------------- ________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir मादा शवजय धुना तमिति सोऽविपत् ॥ १८ ॥ इत्यादेपास्रस्तधैयों । राक्षसोऽपि रुपारुणः॥ दधावे दं- K. डमुद्यम्य । राकसैरपरैः समं ॥ १५ ॥ नीमरदोऽनिघातेन । यत्दोलोऽनूरातले ॥ वाई॥६५॥ रुदललन यंत्रो-मुक्तानीव जलान्यतः ॥ ३० ॥ लघुहस्तो नृशं नीमो । योधयनिति तं व लात् || जधान मूर्ध्नि गदया । पुस्फोटासौ च लांडवत् ॥ २१ ॥ पतस्तेनानिघातेन । महाकायः स राक्षसः ॥ कंपयामास धरणीं । पातयत्रपि पादपान ।। २२॥ ततोऽपतत्पुष्पवृष्टि -नजस्तो जीममूनि ॥ शब्दो जयजयेत्यासी-जोर्वाणगणवक्त्रतः ॥ २३ ॥ श्रुत्वा तत्पुरनायोऽथ । लोका अप्यतिहर्षिताः॥जीमं वर्धापयामासु-र्जनजीवितदायकं ॥ २४ ॥ ज्ञाततत्पौरुषाद् शानि-वाक्यादपि च पांडवान् ॥ तान्नृपः प्रकटांश्चक्रे। नक्तितश्चार्चयत्सदा ॥२५॥ प्रकृष्टे तदरिष्टेऽय । विनष्टे स्पष्टनक्तिन्तिः ॥ चैत्ये चैत्ये जिनालाँका-प्रार्चयनस्तवन्नपि ॥२॥ a अथ पांडुसुताः शत्रु-चकिता निशि तत्पुरं ॥ त्यक्त्वा दैतवनं प्राप्य । गुप्तास्तस्युःक तोटजाः ॥ २६ ॥ इतो रदोवधं श्रुत्वा । तत्रायातांश्च पांझवान् ॥ ज्ञात्वा र्योधनो हर्ष-मसंतमपि चाकरोत् ।। २७ ॥ विज्ञाय नावं विधुरो । धार्तराष्ट्रस्य तधिं ॥ चरं प्रियंवदं ना ॥६५ ॥ For Private And Personal use only Page #657 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माझा शत्रंजय र म । प्राहिणोत्पांमवान् प्रति ॥ २० ॥ सोऽपि दैतवनं प्राप्य । नत्वा पांडुसुतानिति ॥ वा- चिकं विरस्याख्य-दक्षय्यसुखवंधनं ॥ २ ॥ यद् ज्ञात्वा नवतो दैत-वनस्थान धृतराष्ट्रसूः ॥६५३॥ ॥ सममेष्यति कर्णेन। तत्त्याज्यं तन्मदाझया ॥३॥ इति श्रुत्वा जगौ याज्ञ-सेनी मन्युसमा कुला ॥ अद्यापि पापिनः किं किं । कारोऽस्मासु ते खलु ॥ ३१ ॥ त्यतं सत्योक्तितो राम ज्यं । राष्ट्र सेनाधनानि च ॥ अद्याप्यपूर्ण किं तेषां । कारोऽस्मासु यत्पुनः ॥ ३२॥ विग्मा हि यन्मया यूयं । वृताः पंचापि पांमवाः ॥ धिक् कात्रं नवतां वीर्य । धिम् धिग् शस्त्रपरिग्रहं ॥ ३३ ॥ क्लीवान सुषुवुषुः पुत्रान् । मातस्त्वं वीरपल्यपि ॥ यत्तदा धार्तराष्ट्र, । चके ताहग विडंबना ॥ ३४ ॥ सोढं तदप्यमीनिर्दा । त्यक्तं राज्यं श्रितं वनं ॥ अद्यापि धानराष्ट्रास्ते । विरमंति न वैरतः ॥ ३५ ॥ इति कांतामुखात् श्रुत्वा । पाणिनास्फाल्य नूतलं ॥ नदस्यभीमसेनोऽत्र । मूतों वीररसः किल ॥ ६ ॥ गर्जन पर्जन्यवत्पार्थो- बोर्जितं चार्जयकुषं ॥ क्षुब्धेनसिंहसरनं । धनुष्टंकारमातनोत् ॥३७ ॥ प्रतिबिंबाविव तयो-स्ततोऽरुणविलोचनौ । नकुलः सहदेवश्च । मोदलालयतामसी ॥६॥३॥ For Private And Personal use only Page #658 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir झजय माहार ॥६५॥ ॥ ३७॥ तान् वैरिंगजपंचास्यान । क्षुब्धान वीक्ष्याह धर्मसूः ॥ विरमंतु महावीरा । वैरिह- नि वो बलं ।। ३५ ॥ युक्षेद्यतैनवत्रिर्मा । मच्चो वितत्रास्त्विति ॥ प्रतीक्षध्वं कियत्कालं । समयो यावता नवेत् ॥ ४० ॥ इति ज्येष्टाझया सर्वे । पुनः प्रकृतिमासदन ॥ सलिलौघा निम्नगाया । ज्येष्टमासाझयैव ते ॥ १॥ नदीय प्रतिवाच्यं च । सन्मान्या प्रियंवदं ॥ विससर्ज स्मरन स्वांते। विदुरोक्तं युधिष्टिरः ॥ ४२ ॥ त्यक्त्वा तद्देशमश्र ते । गंधमादनपर्वतं ॥ गता अपश्यन पुरत । इंश्कीलानिधं नगं ॥ ४३ ।। विज्ञाय समयं पार्थो-ऽनुज्ञाप्य च से युधिष्टिरं ॥ विद्याः साधितुमेकाग्र-मनास्तत्र ययौ धुतं ॥ ४ ॥ नत्वा तत्र युगादीशं । पवि ः साधितुं स्थिरः ॥ मणिचूमादिखचर-प्राप्ता विद्या बनूव सः ॥ ४५ ॥ निष्कंपो मेरुवत् - श्वासो-वासहीनो दृषन्मयः ॥ श्वासीदर्जुनो ध्याना-धिरूढः कमलासनः ॥ ४६॥ नूतवेतालशाकिन्यः । सिंहव्याघ्रगजादयः॥ नाशकंश्चालितुं ध्याना- मनागेकमानसं ॥ ४ ॥ प्रसन्नाः समये सर्वा । विद्यादेव्योऽय तत्पुरः ॥ तुष्टाः स्मो हि वरं वत्स । वृणीष्वेति गिरं जगुः ॥ ४ ॥ ॥६॥४॥ For Private And Personal use only Page #659 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय मादा ॥६५॥ ___ अश्रोत्यायार्जुनस्तासा । लुग्न नक्त्या नमोऽकरोत् ॥ ताश्च संचक्रमुर्देह-मर्जुनस्यार्जु- अग्रोत्यायार्जनम नप्रनं ॥णा सिहविद्योऽर्जुनो हृष्टो । निविष्टो नगमूनि ॥ हन्यमानं मृगयुणा । पुरः शूकरमैवत ॥ ५१ ॥ अयाख्यत्तं सव्यसाची । मामेत्युच्चैर्वदन् मुहुः ॥ अहो तीर्थेऽस्मिन् मदृहौ। किं निहंसि हि पोत्रिगं ॥५२॥ त्वहसं तवझातत्वं । त्वत्कुलं च वृथा ननु ॥येनामुं त्वमशरण्यं । निहंस्यागोविवर्जितं ॥ ५३॥इति संतर्जितो व्याध-स्तेनोचे पांथ किं मुघा ॥ निषेधयस्यरण्ये मां । स्वेचया संचरंतमाः ॥ ५॥परित्राता न कोऽप्यत्रा-मीप काननवासिनां ॥ यदि कात्रबलेन त्वं । रक्षिता रक्ष तन्नयः ॥ ५५ ॥ अर्जुनोऽप्यथ कोदंग-मु. इंडं यमदमवत् ॥ करे कृत्वा कुधा कांम-विहायः समपूरयत् ॥ ५६ ॥ व्याधोऽप्युद्योकुमाधन । शरासनमयो करे ॥ कंकपत्रैर्जुमानग्रे-ऽपत्रीकुर्वन् स्वलाघवात् ॥ ५७ ॥ तयोर्नाराचपूरेण । दूरणेरितरेणुवत् ॥ गिरिशृंगाण्यगुः काम-मास्फलंति परस्परं ॥ ५० ॥ स माया- लुब्धकः पार्थ-शरासनमश्राहरत् ॥ पार्थोऽप्यादाय निस्त्रिंशं । दधावे सत्फणादिवत् ॥५ तेनापहृतखशोऽथ । पार्थः पृथुपराक्रमः ॥ तमाह्वयद् इंच्युइ-कृते वेडानिनादकृत् ॥ ६ ॥ ॥६५॥ For Private And Personal use only Page #660 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥६५६॥ अंगेनांग रुपान्योऽन्यं । पीडयंतावुनावपि ॥ अनूतां नीतये विश्वे । रौवीररसाविव ॥१॥ माहा लघुहस्ततया पार्थ-स्तं धृत्वा चरणे रणे । व्योमन्यभ्रमयौत्र-पटीमिव पटीयसीं ॥ ६॥ ततः प्रतत्पुष्पवृष्टे-रनुकुंडलमंतिं ॥ पश्यतिस्म पुरः कंचि-सुरं हृष्टं धनंजयः ॥ ३ ॥ किमेतदिति चित्तांत-राश्चर्यसहितार्जुनं ॥ आख्यत्स तुष्टोऽस्मिजय । पार्थ प्रार्यय कामितं ॥ ॥ ६ ॥ पार्थोऽप्यवोचत्समये । प्रार्थयिष्ये वरं ननु ॥ कोऽसि त्वमिति किं त्वस्ति । जिज्ञा. सा मम तद ॥ ६ ॥ इत्युक्तिश्रुतिहृष्टः स । जगौ पार्थ प्रश्रां शृणु ॥ रअनूपुरमित्यस्ति । पुरं वैताव्यनूपणं ॥ ६६ ॥ तत्र विद्याधराधीश । घनामा महीधवः ॥ इंश्वदिक्पतिवातैः । सेव्यमानप. दांबुजः ॥ ६ ॥ विद्युन्माली तदनुज-चपलो लोकशोककृत् ।। पुरानिर्वासितो राज्ञा । ययौ । रक्षःपुरे रुपा ॥ ६ ॥ तत्र ते तलतालाख्या । राक्षसास्तेन संगताः ॥ अवस्कंदरिंदशं । ॥६६॥ सक्लेशमसृजन नशं ॥ ६ ॥ तदापातनयादात्त-कंपैर्विद्याधरैस्तदा ॥ तथा नष्टं यथा स्पष्टं। मार्गोऽप्यज्ञायिन क्वचित् ॥ ७० ॥ केवलझानिनिर्देशाद । ज्ञात्वा स्वामिंरामिह ॥ त्वदान For Private And Personal use only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६५० ॥ www.kobatirth.org तोम । प्रजिवाय त्वदंतिकं || १ || श्रध्यास्व रथमेतं हि । कवचं मुकुटं धनुः ॥ गृहारा राक्षसान् पार्थ । निग्रहाणार्थयेप्सितं ॥ ७२॥ इतः करीटी सोत्साहः । किरीटी कवची रथी ॥ धन्वी निषंगी संप्राप्तः । कणाज्ञक्षसपत्नने || १३ || समं रथस्वनैरकः - पुरि कोलाहलध्वनिः ॥ कोडप्यनूद्येन वित्रस्तं । ग्रहतारें नास्करैः ॥ ७४ ॥ वहिर्भूतैरिवांदो जि- रंजनाविनृगूपमैः ॥ तैः समं योकुमारेने-ऽर्जुनेनार्जुनकीर्त्तिना ॥ ७५ ॥ कृत्वा महारणं घोरं । हत्वा तांश्च धनंजयः ॥ पुनर्वैतान्यमासाद्य । शक्रपादौ मुदानमत् || ६ || कृताभ्युत्थान ईरेल | जयवानिंनंदनः ॥ न्यवदत्तदूहृदीवासौ । तदर्धासन आदरात् ॥ ७७ ॥ तल्लोकपालाः सर्वेऽपि । तंनेमुः शक्रशासनात् ॥ निजांगजायेव ददौ । तस्मै दिव्यायुधानि सः ॥ ७८ ॥ चित्रांगदाय पार्थोऽपि । धनुर्वेदमदान्मुदा ॥ दानादानफलो मित्र - धर्मो हि महतां यतः || ५ || बंधूकंठी किरीट-मनुज्ञाप्यापरान् खगान् || विमानैर्व्याप्नुवन् व्योम । पुनः स्वस्थानमासदत् ॥ ८० ॥ ननाम कुंती ज्येष्टौ च । लघू श्रस्वजदंजसा || हग्दानैर्याज्ञसेनीं चा-मीलयत्पापार्थिवः || ८१ ॥ चित्रांगदोऽय विद्या - क्त्वार्जुनपराक्रमं ॥ विसृष्टस्तैरिंदृष्टि - सुधावृ ८३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥६रणा Page #662 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय HEIGH www.kobatirth.org ष्टिमोऽभवत् ॥ ८२ ॥ इतस्तेषामशेषाणा-मकीलानंदशालिनां ॥ मध्धायोम्नोऽपत हैम- पद्मं पांचाल्यश्राददे || ३ || तस्य स्वास्यस्य सादृश्यं । पश्यतोवांबुजं सती || जघ्रावादाय पाणिभ्यां । हृष्टा जीममुवाच च || ४ || प्रिय प्रियाणि पद्मानि । मह्यमीदृशि दर्शय । कुतोऽप्यानीय सरसः । सरसात्सरितोऽपि वा || ८ || अन्वेष्टुमश्र जीमोऽपि । पद्मानि विधिनांतरा || जगाम सामजगतिः । स्मृतपंचनमस्कृतिः ॥ ८६ ॥ ततश्च लोचनं वामं । वामतां सूचयभृशं ॥ युधिष्टिरस्य पस्पंदे | कुंत्या दक्षिणमहि च ॥ ८७ ॥ तदरिष्टमिति ज्ञात्वा । बंधूनूचे युधि - ष्टिरः ॥ न कोऽप्यस्तीह यो जीमं । पराजवितुमुद्यतः || ८ || सूचयत्येव मन्त्रेत्रं । किंचिश्रीमेऽप्य मंगलं ॥ तदुत्तिष्टंतु यास्याम - स्तत्पृष्टं पृष्टगा इव ॥ ८५ ॥ सर्वतः संचरंतस्ते । निangiant | नासादयन् क्वचिनीमं । निर्माग्या इव सेवधिं ॥ ७० ॥ संमूर्वतः पतंतश्च । मूर्व-मोहसमूहतः || हिमंबोक्तं स्मरंतस्ते । रयानामस्मरन्न || १ || स्मृतागत्य दिडंबापि । तानारोप्य शिरस्यपि || निनाय जीम निकटं । स्वगृहान्नाप च स्वयं ॥ ९२ ॥ नीम For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ६५८ ॥ Page #663 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६राणा www.kobatirth.org स्तत्पद्मसरसः । सेतुस्थो मार्गदुर्गतिं । श्राख्याय सोदरेज्योऽनू - दत्तीवानंददायकः ॥ ७३ ॥ हेमपद्मस्पृहापूर्त्यै । याज्ञसेन्या वृकोदरः ॥ यावाहति वेसं त-मदृश्यस्तावताद्भवत् ॥एगा ततस्तमनुपदिको -ऽर्जुनोऽप्यासीददृग्गतः ॥ मीलिते लोचने ह्येक-स्मिन्नन्यदपि मीलति ॥ ॥ ५ ॥ युधिष्ठिरोऽप्यन्नाट - पृष्टगो यमलावपि ॥ अंगैकदेशे ह्याकृष्टे । सर्वमप्यंगमेति दि ॥५६॥ ततः कुंती च पांचाली | व्याकुले श्वापदाकुले || अपश्यंत्यौ बने पांडु पुत्रान् किंचिइयतां ॥ ७ ॥ त्रैलोक्यवीरा प्रोच्या । देवदानवराक्षसैः ॥ पंचास्या इव पंचापि । क्व ते जग्मुरहो विधिः ।। ९८ || यदीदृशामपि जवे-दीदृशी विपदागतिः ॥ सर्वथा दैवचरितं । तद्विचारं न चांचति ॥ एए || इत्यादिरोदनैरत्र किमित्येवं विचिंत्य ते ॥ परमेष्टिस्तुतिध्यानं | कायोत्सर्गेण चक्रतुः ॥ ४०० || विशेषकं ॥ निश्वलं स्थितयोरित्यं । शालनं जिकयोरिव ॥ त यो रित्यक्रम यामा । अष्टौ कष्टस्य संगमात् ॥ १ ॥ द्वितीये दिवसे जानो-जनोदिततमश्वयाः ॥ उत्तीर्य व्योमतो मातु-रनमन् पांडवा जवात् ॥ २ ॥ कायोत्सर्गमश्रोत्सृज्य । नमतस्तनयान्निजान || कुंती कवोप्यैर्नेत्रांबु - पूरैरस्त्रापयन्मुदा ॥ ३ ॥ स्वर्णवेत्रधरः कश्चित्वा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥६ष्णा Page #664 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1180 11 www.kobatirth.org कुंतीमथावदत् || प्रशस्तैस्तच्चरित्रैस्तैस्तैस्तां विस्मापयन नृशं || ४ || शृणु मातदेरेर्यातु-निर्मातुं केवलोत्सवं ॥ यानमागखडुपरि । जवत्योअस्वले तदा ॥ ५ ॥ ततुमथ विज्ञातु-महमत्रत्रिमौजसा । प्रहितः प्रहितो नाम । जवत्यौ वीक्ष्य चागमं ॥ ६ ॥ ज्ञात्वा सती युगध्यान - परमेष्टिनम स्त्रियाः || विमानस्खलने शक्रः । कारणं ध्यायतिस्म च ॥ ७ ॥ मामित्याह च पांचाल्या । वचनात् पांडवा अमी || पद्मान्याहर्तुमविशन् । सरः स्फुरदुरुरंगं ॥ ८ ॥ तस्येशः शंखचूडो हि । नागपाशैरमून हृदं ॥ बध्ध्वा श्वभ्रमनैपीदिग् । न न्यधि च केनचित् ॥ ए ॥ सत्योरियं तन्निमित्ता । परमेष्टिस्तुतिस्मृतः ॥ अस्महिमानमांद्यत्वे । तत्वेनैतहि कारणं ॥ १० ॥ तत्वा शंखचूमात्तान् । मोचयित्वा मदाइया ॥ सतीसविधमानीय | ध्यानं मोचय मङ्गतौ || ११ || गत्वा ततोऽहं पातालं । कथमेतान्निरागतः ॥ व्यस्त्रान् बंधितवान्नाग | तं चेत्यापि मुच्चकैः || १२ || मत्सरोऽजस्पृहालून - मूनबंधिपमित्यश्र ॥ तेनोक्ते शक्रनिर्देश - मस्मै शंसितवानहं | १३ || शक्रादेशात् शंखचूडः । स्वे राज्ये - मून्न्यवेशयत् || मान्याज्ञा किल शक्रस्य । सुरासुरनरेष्वपि ॥ १४ ॥ राज्येषु निःस्पृदैरेतै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६६० ॥ Page #665 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा स्तव पादाजषट्पदैः ॥ पार्थसान्निध्यकर्त्तादि-चके समरसीमनि ॥ १५ ॥ नमित्युक्तिपरः स- रीसृपपतिः पार्थाय हारं वरं । नूपायांगदरत्नशेखरमदाहियाः परेन्यो मुदा ।। प्रेषीदत्र मया सहांव तनयांस्तान्न्यायनिष्टानथा-खंडाखंडलयानयानविधये मां सांप्रतं प्रेषय ॥ १६ ॥ कुं. ती सुतागतिमुदा नमितानने-मुखास्य हर्षवचनैर्व्यसृजन्सुरं तं । पस्पर्श पाणिनलिनैस्तनयांगमंग । तेऽप्यानमन विनयतो जननीपदाजे ॥१७॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्थश्रीशQजयमाहात्म्यांत'तश्रीरैवताचलमाहात्म्ये पांडवद्यूतक्रीमावनवासादिवर्णनो नाम एकादशमः सर्गः समाप्तः ॥ श्रीरस्तु॥ ॥६६ ॥ For Private And Personal use only Page #666 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassarsur Gyanmandie डाजूंजय ॥ बादशमः सर्गः प्रारभ्यते ॥ माहा ॥६६॥ अनादिना विमलस्वरूपं । सर्वज्ञतादृष्टसमस्तवस्तु ॥ गोत्रानिधागादिविडंबनान्यो । मुक्तं नमस्यामि दि दैवतोजः ॥१॥ अयातिक्रम्य ते पांडु-पुत्राः पद् विषमाः समाः ॥ पुनर्ययुर्वैतवन-मदतनयशालिनः ॥२॥ इतो र्योधनः पांडु-पुत्रांस्तत्रागतान विदन ॥ वेगादेत्य बलं दैत-सरस्तीरे न्यवेशषयत् ॥ ३॥ तत्रैत्यानुचरेश्चित्रां-गदविद्यानृता नृपः ॥ निषिध्यमानोऽपि सरो-ऽज्यगाहत तच्चकैः ॥ ४ ॥ ततः क्रुः स विद्यान्नु-दूर्योधनमयोधनं ॥ जहार सानुज सार-परिवारादपाकृतं ॥ ५॥अंतःपुरपुरंध्योऽय । क्रंदत्यस्तस्य सत्व ॥ युधिष्टिरं नर्तृनिकां । विनयादयन्निति ॥ ६ ॥ अपराई यदि ज्येष्ट । युष्मासु धृतरा-" ट्रनैः । तथापि धर्मसूनुस्त्व-मनुजेषु कृपां कुरु ॥ ७॥ तान्नी रानसिकालिः स । इत्युक्तो मुक्तकुन्नृपः ॥ तत्कायें पार्षमादिवत् । समय रणकर्मणि ॥ ॥ गत्वा पार्थोऽपि तं विद्या-धरं प्रार्थितवान् रणं ॥ तदारुणेकणः सोऽपि । कोपाध्यावर्तत कणात् ॥ ॥ ॥ वर्षतो ॥६६२॥ For Private And Personal use only Page #667 -------------------------------------------------------------------------- ________________ Saha n a Kenda Acharya Shankalassagansen Gyanmandie शत्रुजय माहाण ॥६६॥ लोहनाराचै-गर्जतो गुणनिःस्वनैः ॥ अर्जुनस्यांबुदस्येवा-शुषहरिजवासकः ॥ १० ॥ विद- स्तोऽस्तबलः शत्रु-रन्यमित्रीणतां व्रजन ॥ सहसैत्य नमन्पार्थ-ममुचनृतराष्ट्रजं ॥ ११ ॥ अथाददे खगमुदे । वाणी प्राणीकृतां नयैः ॥ अर्जुनोऽहं गुरुगिरा । वोऽकार्षमिदं सखे ॥ ॥१२॥ त्वं सर्योधनोऽन्येत्य । तनमन गुरवे निजं ॥शंसनिरागसं मित्र । सत्यसंधं विधेहि मां ॥ १३ ॥ इत्युक्तः सोऽपि हृष्टः सन् । विमानस्थो महईिमान् ॥ पार्थमग्रेसरं कृत्वा । ययौ धर्मजसन्निधिं ॥ १५ ॥ युधिष्टिरं तत्र दृष्ट्वा । स शिरोऽर्नेः सशस्यवत् ॥ र्योधनः कीलितव-त्रानमदतिकोपनः ॥ १५ ॥ विद्याधरैश्चभुवा । प्रणताहियुधिष्टिरः ॥ सुयोधनं स्ने ॐ हलया । दृशापश्यन्मुहुर्मुहुः ॥ १६ ॥ यस्ते गुरुस्तवान्याय-सोढा जीवातुकश्च यः ॥ न त नमलि मूढेति । बलात्ते तमनामयन् ॥१७॥ प्रणमंत तमालिंग्य । धर्मसूनुः सुवत्सलः ॥ प. व कुशलं प्रीत्या । सोऽप्याह निजचित्तवत् ॥ १७ ॥ राज्यभ्रंशो वैरिपीमा । न मे वीमाक- ते तथा ॥ यथा त्वयि प्रणामोऽयं । वाधते मां सुदुस्सहः ॥ १५ ॥ इति श्रुत्वापि निःकोपस्तमाश्चास्य युधिष्टिरः ॥प्रैवीत्स्वपुरवासाय । कर्मेव किल देहिनां ॥२०॥ ततो गांगेयवि ६६३। For Private And Personal use only Page #668 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६६५॥ www.kobatirth.org पुर-मुखास्तं प्रत्यबोधयन् ॥ दृष्टं स्वयार्जुनवलं । ततः संधेहि तैः सह ॥ २१ ॥ हितमप्युक्तमित्यादि । तेषां नाजीगणन्नृपः || त्रिदोषजो व्याधिरिवौ- प्रधानि विविधान्यपि ॥ २२ ॥ इतो जयश्रो राजा | दुःशल्यापतिराव्रजन् ॥ कुंत्या निमंत्रितस्तस्थौ । जामातेति तदा पनि ॥ २३ ॥ अर्जुनो दिव्यया शक्या । जोज्यान्यानीय सत्वरं ॥ अनोजयत्तं सत्प्रीतेनोजनं प्रथम फलं ॥ २४ ॥ पश्यतो शैपदीं तस्य । पद्मास्यां चित्तहंसराट् ॥ तलावण्यसरस्यासी खेलितुं नृशमुत्सुकः ॥ २५ ॥ किंचित्रलमथालोक्य । वंचयित्वा स पांमवान् ॥ पांचाल रथमारोप्य । ययौ मूर्त्तमिव श्रियं ॥ २६ ॥ धावतौ तमनुक्रोधा कुंती जीमार्जुनौ जगौ ॥ जवनयां मम जामाता । न दंतव्योऽपराध्यपि ॥ २७ ॥ बालासोरेरथो पार्थो । वादिनीं तस्य नृतः ॥ उन्मार्गगामिनीं चक्रे । धनुःकारदारुणैः || १८ || पीडयदाघातैमुशलैरिव मूटकं || जीमो गजघटां तस्यो - दस्यवोणितसंकुलां ॥ २७ ॥ अर्द्धचंाशुगैस्तस्य केतुकूर्चकचानि च ॥ चिछेद पार्यो जननी - वाक्यान्न निजघान तं ॥ ३० ॥ प्रत्यानयामास - तुस्तौ । रथमारोप्य यज्ञजां || नेमतुर्जननीपादौ । तत्ताहरत्रलशालिनौ ॥ ३१ ॥ रणभ्रमत्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६६५ ॥ Page #669 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवजय वत्स्वेद-विऽपिटल विग्रहौ ॥ तो तां च जननी स्नेहा-पाणिन्यामस्पृशन्मुदा ॥ ३२॥ इतस्तेषां महातोष-युतानां नारदो मुनिः ॥ दिवोऽवतीर्य तन्मध्ये । निषसाद तदर्चितः १६६५॥ ॥३३॥ नीत्वैकांते निजस्वांते । श्वाख्यनारदोऽय तान् ॥ र्योधनस्यानिमतं । शृणुताद्य पृ. श्रासुताः ॥३॥ युष्मानिर्मोचितः प्राप्य । पुरीं दुर्योधनोऽधमः ॥ तदादि युष्माइनने । कृतो न पायोऽस्ति पापवान् ॥ ३५ ॥ यदा स्वयमशक्तोऽसौ । हेतुं वः कपटैरपि ॥ तदेत्याघोषणा मुच्चैः । पुरे व्यरचयन्निशि ॥ ३६ ॥ यः कश्चिन्मायया बाहु-बलेनापि नरोत्तमः ।। पांडवापनि हंति राज्यई। तस्मै यहामि निश्चितं ॥३७ ॥ श्रुत्वेति पितृवैरेण । पुरोचनपुरोधसः ॥ सुतो व्यजिज्ञपप–मायासः कोऽत्र वः प्रनो ॥ ३८ ॥ वरदा मम विद्यास्ति । कृत्याख्या सर्वकर्मकृत् ॥ तस्याः प्रनावात्रैलोक्य-मपि कोनं नयाम्यहं ॥ इए ॥ हृष्टस्ततः स पापिष्ट-स्तमिष्टकरणोद्यतं ॥ वस्त्रालंकारमालानि-रान प्रशसंस च ॥ ४० ॥ स साधय- त्रस्ति विद्यां । समेष्यति च पापवान् ॥ अमोघया तया विश्व-मपि नायितुं नमः॥२॥ मया साधर्मिकत्वेन । स्नेहेनैतनिवेदितं ॥ विमृश्यध्वं प्रतीकारं । तदस्याः कोऽपि पांमवाः ॥ ॥६६५।। For Private And Personal use only Page #670 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६६६ ॥ www.kobatirth.org ॥ ४२ ॥ साधूक्तं जवता ज्ञातं । न हि प्रज्जवतीत्यदः ॥ इत्युक्त्वा व्यसृजधर्म-सूनुस्तं बहुमानतः || ४३ || समं कुंत्या कलत्रेण | पांडवास्तत्र कर्मणि ॥ प्रमाणयतोऽथ तपः । कायोत्सर्गमडुर्मुदा || ४४ || एकपादाय संस्थाना-स्तीक्ष्णांशौ दत्तलोचनाः ॥ परमेष्टिस्तुतिध्याननिश्चलस्तस्थुरादरात् ॥ ४५ ॥ सप्ताह्नीमिति ते शीतातपादिक्लेशजाजिनः || जिनध्यानसमाधान - तत्परा व्यतिचक्रमुः || ४६ ॥ अथाष्टमदिने काष्टा- मुखेन्यः स्पष्टचंमिमा ॥ खंयशैलशृंगाणि । सहसा वायुराययौ ॥ ४७ ॥ तदा पवननिर्धूत - शाखिशाखा प्रचालनैः ॥ वित्रस्कंदुकीयंत गल्ललो मरुन्मुदे ॥ ४८ ॥ यथा यथा महावायु-र्वाति चालितनूधरः ॥ तथा ताप तद्ध्यान- दीपो निश्चलतां नृशं ॥ ४५ ॥ इतश्व हयदेषाद्भिः । श्वेमानी रचीत्कृतैः ॥ निःश्वानप्रमुखैर्वाद्यैः । पाटयत्पृथिवीधरान ॥ ५० ॥ चतुर्दिक्षु मिल६ - मेघवन्नरवावित् ॥ रजोनिर्व्यापयध्योम । सहसा सैन्यमायौ ॥ ५१ ॥ युग्मं || ध्यानस्थिते ततः कुंती - शैपद्यौ कश्विदेत्य च ॥ अधिरोप्य हयस्कंधे । पुनः स्वं कटकं ययौ ॥ ५२ ॥ हा वत्सा हा रणे शूरा । हा वृकोदर हार्जुन । अ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६६६ ॥ Page #671 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मीन्यस्ताड्यमाने नौ । रक्षध्वं मातृवललाः ॥ ३ ॥ सञ्जपदिका सा कुंती । ताज्यमाना- मादा Ka तिरोषतः ॥ तैः कशानिरिति प्रौच्चैः । प्रललाप निजांगजान् ॥ ५५ ॥ युग्मं ॥ श्रुत्वेति ध्या॥६६॥ नविधुरा-स्ते रुपात्तात्रसंचयाः ॥ दधाविरे सिंहनादै-गर्जतः प्रतयाब्धिवत् ॥ ५५ ।। अर्जु नस्य शरासारै-पारोमगामिन्निः ॥ तत्रुसैन्यं विदधे । जालांतर्गतपक्षिवत् ।। ५६ ।। खपालिधर्मसूनु-न्यूनरणरंगवान् ॥ नद्यत्फणाधरः काल-नागवत्तत्र दिद्युते ॥ ५७ ॥ कणा रिपुवातान् । गदया स वृकोदरः ॥ खंडयामास कुशलः। कर्करानिव वारणान् ॥५॥ - यमलावस्खलंतौ तौ । वर्षतौ शरधोरणीः ॥ चरंतावपि सेनासु । दुश्चरावित्यजायतां ॥५॥ सदैन्यमिव तत्सैन्यं । पृषक्तैः पार्यपाशिजैः । शव सर्वतः कामं । सहसादृश्यमप्यनूत् ।। ॥६० ॥ कणाद् दृष्टार्थवत्रष्टे । सैन्ये ताब्वोष्टशोषिणी ।। नदन्या धर्मतनयं । कृत्येवापीडय- बहु ॥ ३१ ॥ सर्वे तृष्णातुरा वारि-विलोकनपराः पुरः ॥ सरः सरोजसंशोनि । सहसा ते ॥६६॥ व्यलोकयन् ॥ ६ ॥ तत्रोत्सुगतरंगाग्र-राजहंसविरातिजे ॥ ते सरस्यातुरा वारि । पपुराक-8 उमादरात् ॥ ६३ ।। तदंबुपानात्सर्वे ते । मूर्मिता इव नूतले ॥ संसारिण श्वाकस्मा-दलुट For Private And Personal use only Page #672 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥६६ ॥ न ही विधेः क्रमः ॥ ६ ॥ ब्रमंत्यय समायाता । जैपदी स्वपतीनिति ॥ लुठतो वीक्ष्य दुः- खा । दिशोऽपश्यश्चेितना ॥ ५ ॥ इतोऽकस्माब्लताजालै-कुंतलसंचया ॥ वसाना वल्कले काचि-पुरंधी तत्पुरोऽनवत् ॥ ६६ ॥ विवक्ति झेपदी किंचि-यावनां तत्पुरःस्थिता ॥ तावजवलकृष्णांगा। धूम्येव गगनायगा ॥ ३३ ॥ दावाग्निकपिशं शीर्षे । विशीर्ण केशसंचयं ॥ तदंतरा कपालं च । बिव्रती तीव्रलोचना ।। ६७ ।। कपालकृत्तिकापाणिः । साहासातिनीषणा ॥ प्राऽरासीशक्षसीव । कृत्या सा कृत्निधारिणी ॥ ६ ॥ विशेषकं ॥ वीक्ष्य ताब्लँठतः कृत्या । स्वकृत्यकरणोन्मनाः ॥ बभ्राम परितो वक्ते । रसनां लोलयंत्यथ ॥ ७० ॥ तदर्शनापमाना। शेपदी निलनायिकां ।। चकार स्वांतरे साच । जगौ कृत्यामकृत्यगां ॥१॥ त्वदागमनवातेन । देव्यमी चर्मदेहिनः ॥ जग्मुर्मू, जयेनाशु । प्राणांस्त्यति च क्षणात् ॥ ७ ॥ न कोऽपि त्रिजग- त्यस्ति । देवदैत्यनरेष्वपि ॥ यः सहेत तव क्रोधं । दन्नोलिमिव वजिणः ॥ ३ ॥ तन्मृतान स्वयमप्येतान् । पुनारयसीह किं ॥ अत्र ते पौरुषं किंचि-त्र देवि खलु विद्यते ॥ ७ ॥ ॥६६॥ For Private And Personal use only Page #673 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रंजय इति संबोधिता कृत्या । जक्तियुक्तोक्तिजिस्तया ॥ मन्यमाना कृतं कृत्यं । इसित्वा क्वचिद- माहा - प्यगात् ॥ ॥ ५ ॥ अयोपसृत्य पांचाली । तान् मृतानिव वीक्ष्य सा || मूर्ग ते विललापोच्चैः । पुनः पुनरनर्तृका ॥ ६ ॥ ततस्तस्याः प्रमााश्रू-ण्याख्यजिल्लनितंविनी ॥ किं रोदिषि वृथा बाले । । सुशीलेऽरण्यमध्यगा ॥ ७ ॥ मायया मूर्बितानेतान् । मणिकालानदीजलैः ॥ पुनरुजीव|य गुणा-निव शोलेन यज्ञजे ॥ ७ ॥ तत् श्रुत्वा झैपदी हृष्टा । प्रत्यासन्ननदीजलैः ॥ सुधानिरिव सर्तृ-ननिषिच्योदजीवयत् ॥ 3 ॥ सुप्तोविता श्वाकस्मात् । पांडवाश्चित्रतांडवाः ॥ ौपद्या वचनैश्चित्ते । चिंतयामासुरित्यथ ॥ ७० ॥ को नृपः सैन्यसंस्तारै-रत्रागारकेन यजा ॥ अपाहारि सरः क्वैत-हिषविच्छरितांबमत ॥ ॥ प्रिया स्वयमिहायाता । प लिंद्या वचनैरथ ॥ मणिकालाजलैरस्मा-नुदजीवयदा विधिः ॥ ७२ ॥ विनमः किमयं चि- या ने । किं वा दैवविजेंनितं ॥ किमिदं स्वप्नदृष्टार्थ । श्वाश्चर्यनिबंधनं ॥ ३ ॥ तेषु चिंतापरे वित्यं । द्योतयंस्तेजसा दिशः ॥ कश्चिदेवः पुरो नूत्वा । जगौ तानिति शुक्ष्मीः ॥ ४॥ For Private And Personal use only Page #674 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shri Kailassarsur Gyanmandie झावंजय माझा ॥६ ॥ कुलकं ॥ धर्मसूनो कयं चित्ते। चित्रीयस्यत्र कर्मणि ॥ माययं मत्कृता सर्वा । कृत्याकर्त- व्यवंचका ।। ५ || अईतां नवतां ध्याना-तुष्टोऽहं दरियामरः ॥ शकानीकपतिर्मायां । विधायावंचयं सुरीं ॥ ६ ॥ समये स्मरणीयोऽह-मित्युक्त्वान्नरणान्यदात् ॥ विसृष्टस्तैर्दिवं प्राप। स देवः परमर्धिकः ॥ ७ ॥ मतांतराया प्राक्पुण्या-हिशेषात्तेऽय पांझवाः ।। अमानजिनसद्ध्यान-परा आसन समाधितः ॥ ७ ॥ मध्याह्ने त्वन्यदा धान्ये । निष्पन्ने पुण्यविनदः॥ कश्चिन्मासतपास्तत्र । पारणायागमन्मुनिः॥ ए || साक्षाहमरसं जैन-मनितं वीक्य पांझवाः ॥ दोत्कर्षनरान्नेमुः । सिंचंतोऽश्रुकणैर्महीं ॥ ए ॥ रोमांचकंचुकवराः । पापारि नेनुमुद्यताः ॥ स्तुवंतः स्वं मुदा दानं । जक्या ते मुनये दः ॥ ॥ युग्मं ॥ दिवि दुंदुनयो नेयुः। पेतुः कांचनवृष्टयः ।। चेलोच्छ्योऽनवक्षणी । जयेत्यवितया तया ॥ ॥ए । तुष्टास्मि दानमाहात्म्या-इत्साः शासनसुर्यहं ॥ हादशाब्दी व्यतिक्रांता। वने वो पुस्सदेति दा ॥ ए३ ॥ इतस्त्रयोदशं वर्ष । मत्स्यदेशे स्थिता ननु ॥ अतिकामंतु तष-परावर्तपरायणाः ॥ एच ॥ इत्युक्त्वा सा तिरोधन । पांझवा अपि तश्चः ॥ संन्नूय व्यमृशंस्त -die-Jc For Private And Personal use only Page #675 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाजय व जानंतः स्वं प्रतिश्रवं ॥ ए५ ॥ कंकाख्यो हिजवेषोऽहं । स्थास्ये वैराटरादे ॥ इत्यू- - मादा चे धर्मतनयो । मानसिहनिबंधनं ॥ ६ ॥ जीमोऽन्यधन सूदोऽहं । स्थास्ये वझवनामतृ॥६॥ त् ॥ बृहन्नडाख्यो जाव्येष-स्तगृहे शाकिराह च ॥ ए3 ॥ अश्वाधिन्नूगंधिकोऽहं । स्थाता न 1 कुल कचिवान || गोविंदस्तंत्रपालाख्यः । स्थास्ये तस्मालपुर्जगौ ॥ एG ॥ कृष्णाप्युवाच । सैरंध्री । राजपल्या अहं ननु ॥ नवित्री किल तत्कर्म । शर्मकृन्मम सांप्रतं ॥ ए॥ इत्यालोच्य मिश्रः सर्वे । स्वस्ववेषधराः क्रमात् ॥ विराटराष्ट्रमासेडु-रविज्ञाता जनैः क्वचित् ।। १०८ || पुरीपरिसरे पितृ-वने शंबतिरोहित ॥ शमीस्कंधे न्यधुः शस्त्र-संचयं पांदुनंदनाः॥१॥ प्राप्ताः सनां विराटेन । नियुक्ताः स्वस्वकर्मणि ।। सन्मानिताः सुखं तत्र । तस्थुस्ते गुप्तवृत्तयः ॥ २॥ सर्वे ते प्रत्यहं प्रात-रुत्थाय जननीं निजां ॥ नेमुर्गुप्तां क्वचि. - इम-न्येतविदां च सव्यधुः ॥ ३ ॥ जीमस्तत्र स्थितः सूद-वृत्या मखनटान रणे ॥ निज घानान्यदा नूपा-हिशेषान्मानमाप च ॥ ४॥ षडुत्तरशतं तत्र । सुदेष्णायाः सहोदराः॥ अनूवन नूपतेः शाला-स्तेषु मुख्यो हि कीचकः॥५॥ स कदाचित्सुदेष्णायाः । सदने र For Private And Personal use only Page #676 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir शत्रुजय माहा ॥६ ॥ पदात्मजां ॥ रूपलावण्यमर्यादा-मपश्यन्मोहमाप च ॥ ६ ॥ स रोमांचमिपाकाम-वाणा- निव वहस्तरां ॥ प्रत्यंगं प्रययौ वेश्म । धुन्वन्मूखनमादरात् ॥ ७॥ स्मरोपचारचतुरै-झैपदीमन्यदा स हि ॥ वचोतिः प्रार्थयन प्राप । तस्या धिक्कारमुच्चकैः ॥ ७॥ नद्यत्स्मरशरव्यग्र-समग्रांगविचेतनः ।। सुदेष्यायाः स तत्कृत्स्नं । स्वानिला न्यवेदयत् ॥ए । कुःसाध्यव्याधिनिम । सुदेष्या तमवोचत । मिपादेनां त्वदावासं । मनियुक्तां तयार्थयेः॥ १ तयेत्याश्वासितो मूढः । प्रौढमन्मयतापतृत ॥ गत्वा गृहानब्जशय्यां । शोषयनस्वपत्तदा । ॥१॥ प्रजिघायान्यदा कृष्णां । बलात्कीचकवानि सा ॥ व्याजेनबांधर्व तस्याः । संगादेव जिजीविषुः ॥१२॥ तामायांती गृहान स्वस्य । दत्तनूलोचनामसौ ॥ निरीक्ष्योत्क इवोत्यायाप्रसारितकरो जगौ ॥ १३ ॥ एह्येहि कातरायेहि । देहि मद्देहगेदिनि || परिष्वंगमनंगात मां च संप्रीणय प्रिये ॥१५॥ इति श्रुतिकटु श्रुत्वा । तशाक्यं शेपदी जगौ ॥४॥ मावोच इति रे मूढ । वचनं मयि पापवत् ॥ १५ ॥ गुप्ता मत्पतयः पंच | त्वामन्यायकरं नन ॥ नयिष्यत्यपि पंचत्वं । तत्त्वं ॥६३२॥ For Private And Personal use only Page #677 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir OEN माहा १६३३॥ | मनसि संश्रय ॥१६॥ इत्यालंपती तां कृष्णां । स कृष्णचरितस्ततः॥ धृत्वा हैं-निजधान कृतार्तगां ॥ १७ ॥ तस्मात्कथंचिदासाद्य । नागस्त्री सोनिकादिव ॥ सा मोदं धूलिलिप्तांगा । ययौ मत्स्यप्रनोः सन्नां ॥ १७ ॥ दृष्ट्वा धर्मसुतं तत्र । मुक्तकेशा कृशोदरी ॥ बिललाप पतीन गुप्ता-निधानावरमित्यथ ॥ १५ ॥ ये स्थिरा युधि ये जीमा । जयांका ये च दोर्चतः । सन्निस्तैरप्यहं राजन् । कीचकेन कदर्थिता ॥ २०॥ इत्यालपंती तां कूट-रोपाकरमवोचत ॥ कंकस्ते पतयः केचि-सुगुप्ताः संति चेत्क्वचित् ॥ १॥जीमश्चेत्तव कोप्यस्ति । त्राता त्वां नियतं स हि ।। उरोदरेऽत्र मा विघ्नी-लूया ब्रज निकेतनं ॥२॥ सेति श्रुत्वा गता रात्रौ । तत्रीमायाप्यचीकथत् ।। नीमोऽप्याश्चास्य मधुरो-क्तिनिस्तामूचिवानिति ॥ ३३ ॥ र्योधनागो यन्मृष्टं । तधर्मसुतसत्यता ।। सांप्रतं कीचकस्यागः । सोढुं मे न हि सांप्रतं ॥ २४ ॥ कूटसंगमवाग्नारै-राहये रंगमंडपे ॥ तमद्य रात्रौ त्वद्दिष्टं । यथा इ- निम तं रणे ॥३॥ नीमेनाश्वासिता सेति । मिलितं कीचकं पथि ।। कूटस्नेहादरै रंग-सनामाकारयनिशि ॥२६॥ हृष्टस्तैरदरैमूर्खः । स पूर्वप्रहरे निशः॥ प्रिये कुत्राप्ति कुत्रासी ॥३ ८५ For Private And Personal use only Page #678 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ६ www.kobatirth.org त्युञ्चरन् मंडपं ययौ ॥ २३ ॥ शैपदीवेषनृत्रीमः । स्पृष्टस्तेन कलाइयात् ॥ तं जघानादृष्टचारः । प्रापछेगान्महानसं ॥ २८ ॥ प्रातस्तद्वांधवा वीक्ष्य । तमदृष्टचरान्मृतं ॥ श्रारोप्य शि विकां यांतोऽपश्यंस्तां मालिनीं पुरः || २२५ ॥ एतदर्थे बंधुवधो । वदंत इति तेऽथ तां ॥ धृFor केशेषु चक्र - श्चिता केप्तुमुत्सुकाः ॥ ३० ॥ रुदती मनसा जर्तॄन | स्मरती डुपदात्मजा || जगृहे तैश्वितापार्श्व | स्वा लक्ष्मीरिव देहिनी ॥ ३१ ॥ ततोऽकस्माहक द्वेषी । समे. त्योन्मूल्य पादपान || कीचकान् कुट्टयित्वाग्नौ । चिक्षेपाहेपतो बली || १२ | दत्वाला वाहुतमः । कीचकैर्दुपदात्मजां ॥ चकारादुषितां स्वस्य । शांतिलक्ष्मीमिवांगिनीं ॥ ३३ ॥ तान गंधर्वहतान् ज्ञात्वा | मत्स्यराट् बंधुशोकतः ॥ सुदेष्णां विह्वलां प्राह । स्नेहाल्लास्य पूर्वतः || १४ || अदानि कानिचिद्देवि । वितथं मा कुरुपत्र मां ॥ सन्मानय च सैरंध्रीं । त्य कोपा सुलोचने ॥ ३५ ॥ स्वरूपजाजस्तत्कांताः । प्राप्ते काले स्वयं स्विमां ॥ नेष्यतीति चसंबु | जसा सुस्थिताऽभवत् || ३६ || युग्मं ॥ इतो दुर्योधनादेशा - देशानालोक्य भूरिशः ॥ श्रदृष्ट्वा पांडुजानेत्य । हरिकास्तं व्यजि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६१५।। Page #679 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir संजय माटा ॥६५॥ पन् ॥ ३७॥ राजस्वनीतिपायाधी । कच्छपा इव पांडवाः ॥ संतोऽप्यसंत श्वना-स्मा- निरासाक्तिाः क्वचित् ॥ ३०॥ श्रुत्वेति जीष्मविपुर-मुखमैकत पाश्रिवः॥ पग्झिाय च न. जावं । प्राह तं स्वधुनीजवः ॥ ३५ ॥ नेतयो यत्र नो नोति-पत्र नो रोगसंनवः ॥ल स्यंते पांडवास्तत्र । स्वयमदहिहारवत् ॥ ४० ॥ जगुर्दूतास्ततो मत्स्य-देशो देशेषु राजते॥ । धनैर्धान्यैर्दिवः खंड-मिवाधिव्याधिवर्जितः ॥४१॥ अथाददे वचो फुर्यो-धनो झेयाः कथं दि ते ॥ गुप्ताः शल्यमिव प्रौढ-दवथुप्रश्रिमाकराः ॥ ४ ॥ ऊचे सुशर्मानृपति-स्ततो नत्वा सुयोधनं ।। तनिश्चितं पांडुसुता । मत्स्यदेशे चरति ते ॥ ४ ॥ तन्मत्स्यराजनगरा-झोकुलं ज्ञा गू हरामहे ॥ यया स्वयमकालेऽपि । प्रत्यक्षास्ते नवंति हि ॥४४॥ मत्स्याधिन्नूः परो वै । कतः स निगृह्यते ॥ अन्यतो गोहरणतो । हन्यते पांडवा अपि ॥ ॥ सुशर्मणो मं। त्रमिति । श्रुत्वा नुनोऽर्कसूमुखैः॥ दुर्योधनोऽचलत्सैन्यै-धृतगोहरणाशयः ॥ ४६ ॥ त्रिग धि- पतिर्याम्य-दिग्मुक्ताः सुरजीरनीः ।। अहरहलिसैन्येन । विराटनगरांगणे ॥ ४ ॥ ___ तदा कलकलाराव-व्याकुलानन पालपत् ॥ शीघ्रं गोपाल श्रागत्य । विराटनृपति न ६५|| For Private And Personal use only Page #680 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मा ॥3॥ BOARD मन् ॥ ४० ॥ राजन यः कीचकेनाजौ । नंगमध्यापितो नृशं ।। सुशर्मा सोऽहरत्त्वत्पुः- प रितो गोकुलं चरत् ।। पाए || क्रोधोपुरोऽय धरणी-धवः कोदंडटंकृतैः ॥ कुर्वनने भुवनं । ससैन्योऽरीनधावत ॥ ५० ॥ युतः पुत्रैः सूर्यशंख-मंदिराश्वमुखेवरैः ॥ सन्नध्योधपटलः । स शत्रूनन्यवेष्टयत् ॥ ५१ ॥ परस्परामर्पवतां । रणतांडवशालिनां । तेषां बाणोत्करैयोम । व्यानशे रिपुघातिन्निः ॥ ५५ ॥ कणात्सहस्रांशुरिव । तमिस्राणि विराटराट् ॥ वैरिसहस्रमवधी-दस्तमाप च जास्करः॥ ५३॥ तादृग्नटवध-स्त्रिगर्जनृपतिस्ततः ॥ ध्वानयन् धनुरुनांतं । मत्स्यराजमधावत ॥ ५४॥ तस्मिन् वेगात्रिगर्नेशे । दास्त्रवर्षिण्यमर्षिणि ॥ सैन्ये त्रासं गते त्वेकः। स्थिरोऽनून्मत्स्यनूपतिः ॥ ५५ ॥ नइंडकांडजालेन । मुक्तेनाय सुशर्मणा ॥ रणाब्धौ विधुरो जातो । मत्स्यवन्मत्स्यन्नूपतिः ॥ ५६ ॥ कणाझ्यस्त्रं च विरधं । वध्वा मत्स्यनृपं रणे ॥ क्षिप्त्वा त्रिगर्ननृपतिः। प्राचलत्सैन्यसंयुतः ॥ ५७ ॥ ततो युधिष्टिरो जीमो । यमलौ च क्रुधेरिताः ॥ त्रिगर्नेशचमू काम-मुपपुवुरुन्मदाः ॥ ५० ॥ दास्ये दासस्तवैश्वर्य-मित्याख्यन स त्रिगर्तराट् ।। वो जीमेन मत्स्येशं । निबंध कुर्वता कणात् ॥ ॥६॥ For Private And Personal use only Page #681 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya She Kallassagan Gyanmande मादा० शत्रंजय ॥ एए । हृष्टस्तदा विराटेश-स्तत्रैव निशि सोत्सवः ॥ नवास पांडवाख्यान-सुहितो धर्म- सूनुना ।। ६०॥ अश्रोत्तरकुकुप्मुक्ताः । सुयोधननृपः प्रगे ॥ विराटनगरोपांते । गा जहार विचारमुक्त ॥३१॥ ततस्त्वरितमागत्य । गोपालोंतःपुरस्थितं ॥ कुमारमुत्तरं धेनु-हरणं तन्न्यवेदयत् ॥ ६ ॥ ततो रोपोटलसहीर्यो । मातृजायाजनाग्रतः ।। व्याचख्यावुत्तरः सार-सारघिर हितोऽस्म्यहं ॥ ६३ ॥ नो चेदेकोऽपि कोपेन । पवमान इवोल्लसन् ॥ नन्मूलयामि कुरुजप वैरिसैन्यमावतीः ॥ ६ ॥ युग्मं ॥ तदूर्जितमिति श्रुत्वा । यज्ञजांतःसमत्सरा ॥ जगौ वृ हन्नमाख्यो यः । कलाचार्यः स्वसुस्तव ॥६५॥ सारथिः स हि पार्थस्य । तनहीरविमई ने ॥ तवापि नविता योग्यो । यथाकामीनयानकृत् ॥ ६६ ।। युग्मं ॥ कुमारोऽयानुजां प्रेष्यानिनाय च बृहन्नडं ॥ धारयामास च तदा । सारथ्यं बहुयत्नतः ॥६७ ॥ व्यत्ययेन दधत्पूर्व । हासयन् युवतीजनं ॥ बन्नार कवचं पार्थो । रथमध्यास्त च क्षणात् ॥ ६॥ पार्थवाहितधौरेय-वेगात्कौरववाहिनीं ॥ पाससादोन्नदति-दंतुरामुत्तरः पुरः॥६॥ ॥ दृप्तं नीष्मक- ।। ६५॥ For Private And Personal use only Page #682 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा० ॥30॥ पादित्य-सूनुदुर्योधनादिन्निः ॥ बलं वीक्ष्योत्तरः प्रोचे । पार्थ स पृथुवेपथुः ।। ७० ॥ वृहन्नड रवेस्तेजो-दीप्रदंतुरशस्त्रनृत् ॥ सर्वत्र विस्तृतमिदं । बलं नालं विलोकितुं ॥ १ ॥ ततः पाों दसित्वोचे । क्षत्रियान्वयनूरंसि ॥ तयुक्त्वापि स्त्रियां पार्चे-धुना किमिव वक्षसि ॥ ॥ ७ ॥ रणारजप्रणयिनां । क्षत्रियाणां रिपुग्रहे ।। जीवितं राज्यलानाय । कीर्निसानाय पंचता ॥ ३ ॥ यहि मृत्योः कीर्तिफलं । कदलीतुल्यमस्तु मा ।। तन्ममेति गिरं प्राह । कु. मारोऽपि जयातुरः ॥ ३४ ॥ इत्युक्त्वा स्पंदनादत्त-कंपो मत्स्यनरेंदनः ।। गंतुकामोऽर्जुनेनोचे । दनकंपेन पृष्टतः ॥ ॥ ५ ॥ धीरो लव कुमारत्वं । मम पार्थस्य सारथिः॥जव येन रिपून जित्वा । त्वयि की नि निवेशये ॥ ७६ ॥ अतो निः शंवाकार-वृत्तं चापं ममेषुधीं। समानय शमीस्कंधा चिकित्साविवर्जितः ॥ ७ ॥ इत्याख्याय स्वरूपं स्वं । बंधूनां च धनंजयः । गृहीतास्त्रो रथारूढः। प्राचालीत्सैन्यसन्मुखं ॥ ७० ॥श्तो गंगासुतो वीक्ष्य । तं शंखध्वनिनैरवं ॥ ज. गौ ऽर्योधनं पार्थ । एष स्त्रीवेषधारकः ॥ ॥ ॥ तन्नूनं समय प्राप्ता-नद्य वोऽयं जिघांस RAKE ॥६॥ For Private And Personal use only Page #683 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ति ॥ जगत्रयप्रमोदाया-नेन संधेहि सांप्रतं ॥ ७० ॥ नो चेद्दलचतुर्थांश-गुप्तस्त्वं गोवजैः स- माहा० ह ॥ यादि रक्ष्यो हि नृपति-र्वयमस्यांतरे स्थिराः ॥ १ ॥ पितामहादिति श्रुत्वा । मंत्रं कु॥६णा योधनोतं ।। बलांशेन समादाय । गोकुलं नीरुकोऽचलत् ॥ २॥ तदीय फाल्गुनः प्रो. चे। कुमारं मन्यादसौ ॥ पलायते धार्तराष्ट्र-स्तःझ्यानिह चालय ।। ७३ ॥ तेनाथ शक् त. श्रा नुनो । रयो रविरथोपमः ॥ प्रापारिसैन्यं सदैन्यं । तत्केतुकपिबूत्कृतैः ॥ ४ ॥ पार्थोऽथ दध्मौ स्वं शंखं । यथा तबादमोहिताः ॥ स्वयं व्याजुघुटुव । नत्पुच्छाः स्व- पुरंप्रति ॥ ५ ॥ कलंकः प्रथितो वंशे । गाश्च पूर्व जिहीर्षता ॥ त्वयाधुना नश्यता तु । ज गौ पार्थः सुयोधनं ॥ ६ ॥ मिलिते वैरिणि तम्या । किं गंतु शक्यमित्यपि ॥ तनिष्ट धन्व संधेही -त्युक्त्वाधिज्यं धनुर्व्यधात् ॥ ७ ॥ तदा पार्यशरासारैः। पूरिते गगनार्णवे ॥ नालकिश - शात्रवग्राह-गजकबपसंचयः ॥ ७ ॥ नटकोटिवयं वीक्ष्य । पार्षः पृथुदयान्वितः॥ संमोह- || * नास्त्रममुच-दस्वप्नस्वप्न कारणं । ए ॥ चतुरंगापि सा सेना । सुदतीव चतुर्विधा ॥ पा नगशरासंगा-मोहमाप सनर्तृका ॥ ॥ मुक्त्वा नीष्मवतं जीष्मं । निशणेष्वपरेष्वत्र For Private And Personal use only Page #684 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirm.org Acharya Shri Kalssagar anmandir माहा शत्रंजय स्मृतोत्तरावचाः पार्थो । जगौ मत्स्येशनंदनं ॥ ए. ॥ र्योधनस्य नीलानि । पीतान्यादित्य- जस्य च ॥ विचित्रवर्णान्यन्येषां । वासांस्याहर वेगतः ॥ ए ॥ तथा कृते तेन शरै-4तो ॥६॥ नीष्मस्य वाजिनः ॥ हत्वार्जुनः पुरं प्राप । रिपुसैन्यं च अवे ॥ ए३ ॥ पुरं विराटो विज यी। तत्प्राक् प्राप्तः प्रमोदनाक् ॥ रिपुपृष्टे गतं ज्ञात्वा । सुतं किंचिदयत ॥ ए४ ॥ यावसन्नाहयेत्सेनां । स सुतानुगतिस्पृहः ।। तावचरैः कुमारस्य । जयोऽशंसि प्रमोदिन्निः॥ ॥ ॥ राजमानो मुदा राजा । कारयनगरोत्सवं । स्वयं चकार कंकेन । सन्नायां सारिखेलनं ॥ ६॥ प्रशंसंतं सुतजयं । कंकः प्राह नरेश्वरं ॥ जयोऽस्य किं न सुखनो । यंता यस्य बृहनमः ॥७॥ इतो रथादवारुह्या-र्जुने याति निजाश्रयं ॥ नुत्तरस्तु सन्नासीनं । नत्वा नूपमुपाविशत् ॥ ए७ ॥ नवाच च मया राजन् | जयो यस्मादवापि सः॥ प्रत्यक्ष तामतस्यहः । स्वयमेष्यति बंधुयुक् ॥णा ततस्तृतीयेऽह्नि युधि-प्टिरः स्नातः सुवस्त्रयुक् ॥ मैं कृताई पूजनः क्षुश्-देवतेन्यो वलिं व्यधात् ॥ २०० ॥ स्वरूपन्नाजश्चत्वारः । परे धर्मसुतं मु दा ॥ नेमुः सिंहासनस्थं च । विराटोऽपि नमोऽकरोत् ॥ १॥ इदं राज्यमियं संप-तथान्य ॥६॥ For Private And Personal use only Page #685 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir दाजयदपि ते विनो ॥ विराटेनेति विज्ञत-स्तत्रास्थाइमसूः सुखात् ॥ २॥ नत्वा विराटः स्वसुता माहा -मुत्तरामनिमन्यवे ॥ पार्यपुत्राय योग्येति । धर्मपुत्रं व्यजिज्ञपत् ॥ ३ ॥ सोऽय दूतैरनि॥६॥ मन्यु-मानिनाय हरेः पुरात् ॥ समं च नागिनेयेन । तत्रागादपि माधवः ॥५॥ सुदिने माधवश्वके । मत्स्यपांडवहर्षदं ॥ प्रीत्यानिमन्यूत्तरयोः । पाणिग्रहमहोत्सवं ॥५॥ अयो ह- टो हृषीकेशो । विराटानुज्ञया समं ॥ पितृस्वना पांडुसुता-निनाय क्षारिकापुरीं ॥६॥ चत्वारः पांझवास्तत्र । यादवानां च कन्यकाः ॥ चतस्रः पर्यणेषुस्ते । दत्तास्तऊनकैर्मुदा ॥७॥ श्तश्च रुक्मिणी स्वप्ने-ऽवलक्षवृपत्नस्थिते ॥ विमाने स्वं निषमं च । दृष्ट्वाचख्यौ मुर रारये ॥ ॥ सोऽप्याह नावी ते सूनु-स्तत् श्रुत्वा कापि चेटिका । तदाह सत्यनामायै । सापि कृष्णांतिकं ययौ ॥ ॥ हस्तिमलो मया स्वप्ने-ऽदर्शि चाह हरिः पुनः॥ तत्कूटमिगितैत्विा । प्राह मा खेदमुह ॥ १०॥ नामाप्युवाच चेत्कूट-मिदं तत्परिणेष्यति ॥ पूर्व ॥६॥ यस्याः सुतो देयाः । स्वकेशा ह्यनया तदा ॥ ११ ॥ साक्षिणः प्रतिभुवश्च । कृत्वा ते तत्र जग्मतुः ॥ दैवादुन्ने अपि पुन-गर्ने च दधतुर्वरं ॥ १२ ॥ प्रद्योतनत्वात्प्रद्युम्नो । रुक्मिण्या नं For Private And Personal use only Page #686 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir कम Tमशावा मादार ॥६ ॥ नोऽलवत् ॥ जानुश्च सत्यनामाया। मिथः स्पर्धापरे हि ते ॥१३॥ । धूमकेतुस्तदा सुरः ॥ एत्य कृष्णाद् गृहीत्वान्न । प्रतिवैताब्यमन्यगात् ॥ १५ ॥ तत्र टंकशिलायां तं । मुक्त्वा देवस्तिरोदधे ॥ लात्वैनं खेचरः काल-संवरः स्वपुरं ययौ ॥ १५ ॥ प. न्यै कनकमालायै । पुत्रत्वेनार्पयच्च तं ॥ जातोऽय मत्सूनुरिति । घोषणां स्वपुरे व्यधात् ॥ १६ ॥ स तत्रापि हि पुत्रत्व-प्रीत्या ललितमानसः ॥ ववृधे नाम तस्यासी-त्प्रद्युम्नः काचनद्युतिः ॥ १७ ॥ अथ खातुरं कृष्णं । ज्ञात्वा सीमेवराईतः॥ नारदस्त्वरितं पुत्रो-ईतादप्रीयत्तदा ॥१०॥ रुक्मिण्या प्राग्जवे यञ्च । घूसृगॉक्तेन पाणिना । अंडान्यादाय मु. स्वा च । मयूरी वंचिता भ्रमात् ॥ १७ ॥ तेनाधुनापि पुत्रेण । वियोगोऽस्या बनूव हि ॥ श्रुत्वेति साक्षानं दृष्ट्वा । नारदः प्रययौ पुनः ॥ २० ॥ नविता पोडशाब्दांते । सुतेन सह संगमः ॥ इत्याईतेन वचसा । स्वस्था तस्थौ च रुक्मिणी ॥१॥ इतश्च सर्वशास्त्रास्त्र-कुशलो विक्रमी क्रमात् ॥ प्रद्युम्नो युवतीचिने । प्रद्युम्न इव सोडनवत् ॥ २५ ॥ उद्यौवनं तं कनक-माला व्यालोक्य सादरात् ।। अनूस्मरातुरा धिर धिम् । ॥६॥ For Private And Personal use only Page #687 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥६८३ ॥ www.kobatirth.org I | नारीलाम विचारतां ॥ २३ ॥ मन्यमाना निजं जन्म । तारुण्यं च वृथाथ सा ॥ विना तप्रोगमूचे तं । सविकारवचोजरैः ॥ २४ ॥ महाभाग स्मरोर्वाग्नि- तापितं महपुर्भवान् ॥ स्वदेहस्पर्शसुधया । निर्वापयतु सांप्रतं ॥ २५ ॥ इति तस्या वचः श्रुत्वा । दूनश्चितेऽति कृष्णसूः ॥ श्रब्रवीदिदं पापं । त्वं मातात्वत्सुतोऽस्मि यत् ॥ २६ ॥ साप्यूचे नास्मि ते माता । संवरेण कवचित्रवान || प्राप्तः संवर्धितश्वापि । जोगान् भुंक्ष्व ततो मया ॥ २३ ॥ गृहाण गौप्रप्यौ । विद्ये विश्वजयकमे ॥ वितथं वचनं मे तु । मा कृथास्त्वं दयामय ॥ २८ ॥ न कृत्यं करिष्यामीत्यंतर्निश्चित्य कृष्णसूः ॥ ऊचे प्रयच मे विद्ये । करिष्ये त्वचस्ततः ॥ ॥ २७ ॥ स लब्ध्वासाधयहिये | रंतुं तं प्रार्थयञ्च सा || मन्माता मनुरुस्त्वं चेत्युक्त्वा सोऽगात्पुराइदिः ॥ ३० ॥ नखैः कनकमाला स्वं । देहं दीर्त्वा कलिं व्यधात् । किमेतदिति पृवंत - स्तत्सुताश्च समाययुः ॥ ३१ ॥ ज्ञात्वा पराजवं मातुः । कुपितास्त नदायुधाः ॥ आगतो हता विद्या - बलेनाच्युतसूनुना ॥ ३२ ॥ संवरं च सुतवध-कुछं जित्वा स लीलया ॥ व्याहरत्कनकमाला-वृत्तांतं च सुदारुणं ॥ ३३ ॥ तदा च नारदोऽभ्येतः । प्रद्युम्नेन स पूजि - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥६३॥ Page #688 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir दाजय ॥ तः ॥ शांत तस्मै रुक्मिण्याः । सीमंधरजिनोदितं ॥ ३४ ॥ नामाया लानुकः सूनुः । प्र- 1 माहा श्रमं परिणेष्यति ॥ त्वन्मात्रा किल दातव्याः । स्वकेशाः पणहारिताः ॥ ३५ ॥ केशदानविप्ववेन | त्वक्ष्यिोगरुजा च सा ॥ सत्यपि त्वयि तनये । मरिष्यत्येव रुक्मिणी ॥ ३६॥ सनारदोऽपि प्रद्युम्न-स्ततः प्रज्ञप्तिनिर्मितं ॥ विमानमारुह्य ययौ । चाश्वेव द्वारिका पुरीं ॥३७॥ सविमानं मुनि वाह्यो-द्याने मुक्त्वान्यवेषनृत् ॥ जन्ययात्रामथापश्यत् । स नान्वर्थमुपागतां ॥ ३० ॥ हृत्वा विवाह्यां तन्कन्यां । सोऽमुचनारदांतिके ॥ कृष्णोद्यानं च वि यान्नि-च्युतपुष्पफलं व्ययात् ॥ ३५ ।। जलाझयेन्यः सर्वेन्यो-शोषयच्च जलान्यपि ॥ वि- तृणं च पुरं कृत्वा । बहिर्वाहमवादयत् ॥ ४० ॥ स्पृहयालुईयं मूख्या-जानुकस्तं च वादयन् । मायया पातितः सर्वै-ईस्यमानः पुरीं ययौ ॥ १ ॥ प्रद्युम्नोऽथ विजीनूय । पठन् वेदं पुरांतरा ॥ चकार सरलां दासी । जामायाः कुब्जिकामपि ॥ ४२ ॥ यग्रेच्चमर्शयन लोज्यं। मा- ॥६ याविप्रस्तया सह ॥ नामौकः प्राप लामा तु । तं न्यवेशयदासने ॥ ३ ॥ कचे च हिज रुक्मिण्या । मां रूपेणाधिकां कुरु ॥ सोऽप्यनापत यद्येवं । विरूपा ना तश्तं ॥ ४ ॥ त3 For Private And Personal use only Page #689 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माशा दाजय क्या मुंडितशिरो-जीर्णवासोंजनोदिता ॥ सा नूत्वा कुलदेव्यग्रे-जपहरुबडेति गां ॥५॥ सभुंजानोऽय विप्रोऽपि । विद्या शक्त्यानपानके || समापयञ्च चेटीनिः । समुनिष्टेति जटिपतः ॥ ६ ॥ स बालमुनिवेषोऽय । रुक्मिण्याः सदनं ययौ । सा तु तद्दर्शनादेव । दूरं प्रीत्यातिमोदिता || ७ ॥ तदासनार्थ रुक्मिण्यां । गतायां स नपाविशत् ॥ कृष्णसिंहासने म्ये | साथ दृष्ट्वा जगाविति ॥४०॥ कृष्णं वा कृष्णजातं वा । विना सिंहासनेत्र हि॥ अन्यं पुमांसमासीनं । सहते न हि देवताः ॥ ४ ॥ सोऽप्यवोचत्तपोन्नावा-मय्यलं न हि देवताः ।। षोमशाब्दतपःप्रांते । पारणार्थमिहागमं ॥ ५० ॥ नो चेद्यास्यामि नामाया । वे श्मेत्युक्तेऽत्र तेन सा ॥ पाख्यदुरंगतो नाद्य । मया किंचिहि पाचितं ॥ ५१ ॥ उगकारणे पृष्टे । पुनः सावक्कुलामरी ॥ मयाराज्ञ शिरोदाना-दद्याख्यत्पुत्रसंगमं ।। ५ ।। तदलिझाजनकथित-चूतोऽपि कुसुमैर्वृतः ॥ पुत्रागमनहेतुं त्व-मप्यहो तहिलोकय ॥ ५३॥ सोऽप्यूचे रिक्तहस्तानां । न होरा फलदायिनी ॥ साप्याख्यत्किं ददे तुभ्यं । पेयां यछेति सोऽवदत् ॥ ॥५३॥ स पेयाश्व्यमखिलं । विद्ययावालयदणात् ।। खिन्नां च तामय प्रेक्ष्य । ययाचे ॥५॥ For Private And Personal use only Page #690 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir वंजय मादा मोदकान् ॥ ५५ ॥ साप्यूचे मोदका ह्यते । कृष्णस्यान्यैः सुर्जराः॥ नाहत्यां करिष्या- मि । दत्वैतान नवते मुने ॥ ५६ ।। सोऽप्यनाषिष्ट तपसा । न मे किमपि उर्जर ॥ सासशंका ततस्तस्मा-येकैकं मोदकं ददौ ।। ५७ ॥ दनान दत्तान शीघ्रमेव । भुंजानं तं तु मोदकान् ॥ सस्मिता विस्मिता सोचे । महर्षे बलवानसि ॥५॥ इतस्तथा जपंती तां । लामामेत्यावदनराः।। फलादिरिक्तं विपिनं । निस्तृगं च तृणापणं ॥ ॥ जलाशयानिर्जलांश्च । नानुकंपतितं हयात् ॥ कन्याया दरणं चापि । तत्तश्रा विप्रनिर्गमं ॥ ६॥ युग्मं ॥ ततो विषमा सामर्या-केशानयनहेतो ॥ दासी पटलिकाहस्तां । प्रादियोऽक्मिणीगृहे ॥ ६ ॥ तस्या एव कचैर्माया-साधुः पात्राएयपूरयत् ।। प्रेषीनामांतिकमय । नापितानपि तध्धिान् ॥ ६ ॥ ततः प्रतिभुवं कृष्णं । लामा केशान- याचत ॥ त्वं मुंडासीति कृष्णोक्ते । हास्येनालं जगावसौ ॥ ६३ ॥ कृष्णेन प्रहितो रामः। केशार्थ रुक्मिणीगृहान् ॥ प्रद्युम्नविकृतं रूपं । कृष्णस्यालोक्य लकितः ॥६५॥ सनायामेत्य रामोऽथ । दृष्ट्वा कृष्णं जगाद च ।। रूपक्ष्यात्वया हंत । हेपिता हि वयं वधूः ॥ ६५ ॥ S ॥६६॥ RE For Private And Personal use only Page #691 -------------------------------------------------------------------------- ________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande झावंजय मादा० | 11६ तत्र नागां हरिरिति । प्रोचे शपथपूर्वकं ॥ माया तवैवेति वदं-त्यगानामा निजे गृहे ॥६६॥ रुक्मिण्या नारदोऽग्राख्यत् । प्रद्युम्नोऽयं सुतस्तव ॥ निजरूपधरः सोऽय । तस्याः पादौ ननाम च ।। ६३॥ रुक्मिणी प्रक्षरत्स्तन्या । बाहुच्यामासिलिंग तं ॥ स जगाद च तां मात-न वाच्योऽहं पितुः पुरः ॥ ६ ॥ इत्युक्त्वा रुक्मिणी माया-रथमारोप्य सोऽचलत् ॥ शंखं च पूरयामास । कोजयन जनसंचयं ।। ३७ ॥ हरामि रुक्मिणीमेष। कृष्णो रहतु चेहली ॥ व्याहरनिति वेगेन । स पुराद्वहिराययो ॥ ७० ॥ कोऽयं मुमूर्षुर्दुर्बुद्धि-रिति जल्पन जनाईनः ।। ससैन्योऽप्यन्वधाविष्ट । शाङ्गमास्फालयन्मुहुः ॥३१॥ प्रद्युम्नस्तच नंता । विद्यासामर्थ्यतो हारें ॥ सद्यो निरायुधं चक्रे । नितमिव दंतिनं ॥ ७ ॥ यावहिष्णुर्विषमोऽनू-नावदेत्य स नारदः ॥ तं शशंस सुतस्तेऽयं । तमालिलिंग माधवः ॥ १३ ॥ रुक्मिणीसहितः कृष्णः। सुहितः सुतसंगमात् ॥ पश्यन् पौरोत्सवात्सेकं । प्रविवेश पुरीं मुदा ॥ ४ ॥ व्यजिज्ञपदयो ऽर्यो-धनः कृष्णं प्रप्रणम्य च ॥ पुत्री मे ते सुता स्वामिन् । केनाप्यपहृताधुना ॥ ३५ ॥ प्रज्ञप्त्या तामदं ज्ञा ॥६॥ For Private And Personal use only Page #692 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाचंजय मादा ॥ त्या-त्रानेष्यामीत्युदीरयन् ॥ कलात्प्रद्युम्न प्रानैषी-नां स्वयंवरकन्यकां ॥ ६ ॥ कृष्णेन दी- - यमानां तां । मम ह्येषा वधूरिति ॥ प्रद्युम्नो न हि जग्राह । पर्यशैषीच नानुकः ॥ ७॥ अनिच्छुनापि प्रद्युम्ने-नोत्सवेन महीयसा ॥ खेचरी मापकन्याश्च । गोविंद नुड़वाहयत् ॥ ॥ ७० ॥ अन्यदा जीर्णमंचस्थां । नामामालोक्य माधवः ॥ पाच वं प्रद्युम्र-समं सूनुं च सार्थयत् ।। उए ॥ चतुर्थाराधितो नैग-मेषी देवोऽतिगोचरः ॥ कृष्णेन याचितः पुत्र । हारं दत्वा तिरोधे ।। ७० ॥ तत्स्वरूपं विदन थुनो । मातुजांबवती सखी ॥ विधाय विद्यया नामा-तुल्यां प्रैषी रेहे ॥ १ ॥ हारं दत्वा हरिस्तां तु । बुभुजेऽप दिवच्युतः॥ श्रागा. ॐ कश्चित्सुरस्तस्याः। कुतौ सुस्वप्नसूचितः ॥॥ ततो ययौ जांबवती । हटा निजनिकेतनं ॥श्राययौ सत्यनामा चकष्णौको विषयार्थिनी ॥ ३॥ अहो अततिनों गेस्या-धित यनिति केशवः ॥ रेमे तां रौक्मिणेयस्तु । विष्णोर्नजामताडयत् ॥ ४॥ प्रद्युम्नताडितांने- रौं । विदन् क्षब्धोऽय माधवः॥ जगाद नामांते सूनु-नवीनीरुश्च सोमिति ॥ ५ ॥ प्रात ववतीकंठे । तज्ञरस्य विलोकनात् ।। प्रशंसन द्युम्नमायां तु । हरिः कामं विसिस्मये ॥६॥ For Private And Personal use only Page #693 -------------------------------------------------------------------------- ________________ S KE Acharya Sha Kalassagersun Gyanmandie शत्रंजय १६७ ॥ ६ ॥ कालेऽयासूत तनयं । शांव जांबवती शुने ।। नामापिनीरुकं पुत्रं । जन्मतोऽप्य-10 माहा० तिनीरुकं ।। ८७ ॥ अथोपायाधुक्मिसुतां । वैदर्नी रुक्मिणीसुतः ॥ नपयेमे सुदारणी । शांबो हेमांगदांगजां॥1॥ __ मत्सुतंनीषयत्येष । शांबो जांबवतीमिति ॥ नामाख्यत्सापि तामूचे । कृष्णाग्रेमत्सुतो नयी ॥५॥ स्वरूपं दर्शयान्यस्ये-त्युक्त्वा जांबवतीं हरिः ॥ कृत्वानी स्वयं नत्वा-नीरो व्यापद्दधि ॥॥ तावानीरौ पुरस्यांत-र्दष्ट्वा शांवः सदागतिः ॥ प्राहानीरीमिहागच्छ । यथा गृह्णामि गोरसं ॥ १ ॥ इत्युक्त्वा शन्यवेश्मांत-स्तामाकर्षदसौ बलात् ॥ तौ तु जांबवतीकृष्णौ । प्रकटौ प्रेक्ष्य चानशत् ॥ ए२ ॥ हरिजीबवतीं प्राह । दृष्टस्तनयनयः ॥ नईसौम्यं सुतं सिंह।। मन्यते करिकर्कशं ॥ ३ ॥ अयागछद् हितीयेऽह्नि । शांबः कोलकन करः ॥ पृष्टो जगाद मवृत्त-वक्तुर्वक्वे विपाम्यमुं ॥ ए ॥ स्वैराचारीति निलको । हरि- पण! ना त्याजितः पुरं। प्रद्युम्नास हि प्रज्ञप्ती-विद्यां प्राप्य विनिर्ययौ ॥ एए || अईयन नीरुकं नित्यं । प्रद्यनो नामयोच्यत ॥ शांबवत किं न निर्यासि । त्वं रे शमते परात् ॥ ६ ॥ ८७ For Private And Personal use only Page #694 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥छष्णा www.kobatirth.org गन्नामीति तेनोक्ते । स्मशाने याहि सा जगौ || कदा मया समेतव्य- मित्यवोचत्स तां पुनः || १ || यदा हस्ते गृहीत्वाहं । शांत्रमत्रानयाम्यरे ॥ तदा त्वया समागम्य - मित्यूसापि तं कुधा || ८ || यदादिशति मे माते -त्युदित्वा रुक्मिणीसुतः ॥ ययौ स्मशाने शवोऽपि । भ्रमंस्तत्र समाययौ ॥ ७९ ॥ ततश्च जीवे जामै - कोनं कन्याशतं शुनं ॥ अमेलयत्प्रयत्नाच्च । कन्यामेकामियेष च ॥ ३०० ॥ प्रप्त्या तत्तु विज्ञाय | प्रद्युम्रो जितशत्रुराट् ॥ बज्जूव शांबोऽपि कनी । तत्पुरा वस्तुः ॥ १ ॥ जामा सुतार्थे तां कन्यां । जितशत्रुमयाचत । सोऽप्याख्यन्मत्सुतां जामावा बाहौ व्रजत्वसौ ॥ २ ॥ अन्यच्चाछादकालेऽस्याः । करं जीरुकरोपरि ॥ चेत्कारयति जामा त--नीरवेऽस्तु ममात्मजा || ३ || तदंगीकृत्य जामागा-तत्र द्युम्नप्रयुक्तया ॥ प्रत्या वेत्ति तं कन्यां । जामा शांत्रं परो जनः || ४ || प्रगती करे धृत्वा । शांवं जात्यत ॥ सुतोद्वाहोत्सवे प्रीत्या - नयत्येनमसावदो ॥ ५ ॥ नामौकसि गतः शांबो । जीवामेतरं करं ॥ स्वहस्तेनोपरिस्थेनादाय वामेन वामधीः ॥ ६ ॥ कन्यानां नवनवति-पा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६ण्णा Page #695 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय माहा णोन दक्षिणपाणिना ॥ धृत्वा च युगपछति । परितो विधिनाभ्रमत् ॥ ७ ।। युग्मं ।। वृत्तो- चाहः समं तानिः । शांवो वासगृहं ययौ ॥ नीरुश्च तेन तत्रायान । नृकुट्या नीषितोऽगम. त् ॥ ॥ गत्वा स आख्यत्रामायै। साप्यश्रद्दधती स्वयं ॥ तत्रागतैदिष्ट शांव । शांवोऽपि प्र. पनाम तां ॥ ए॥ सकोपा साप्युवाचैवं । केनानीतोऽसि धृष्ट रे ॥ सोऽप्यूचेऽहं त्वयानीतः । कन्योहाहं च कारितः ॥ १० ॥ अत्र सादी जनः सर्वः । पृड्यतां मातरादरात् । तया च पृष्टा जनता । तत्सर्व सत्यमुजगौ ॥ ११ ॥ मायी बंधुः पिता मायी । मायिनी यस्य च प्रसूः ॥ मायी सोऽउलयत्कन्या-रूपो मां सहजो रिपुः ॥ १२ ॥ इत्युक्त्वा बहुरोपात्ता । नामानिःश्वस्यमानिनी ॥ स्वगृहे दुःखिता मंचं । जीर्णमाशिश्रयत्ततः ॥ १३ ॥ युम्म ॥ वसुदेवं नमस्कत । गतः शांवोऽन्यदाब्रवीत् ॥ तात त्वया चिरं कालं । मतोहिताः स्त्रियः ॥१॥ अल्पकालेन तु मया । युगपत्कन्यकाशतं ॥ परिणिन्ये ततः सत्य-मावयोर्महदंतरं ॥१५ | वसुदेवोऽप्यय प्राह । कूपमंडुक वेत्सि किं ।। अहं हि विक्रमात्मापं । देशाद्देशांतरे स्थिति ॥ ॥ १६ ॥ स्वयंवरसमायाताः । पर्यशैवं च कन्यकाः ॥ तत्ताहक्समये वंधू-परोधादागर्म पु ॥ULL For Private And Personal use only Page #696 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रंजय नः ॥ १७॥ मायया त्वं तु निर्लज्जः । कन्याः पर्यशयः स्फुटं ॥ उलयित्वा मातरं तु । स्व- यमागा न चादरात् ॥ १७ ॥ पितामहमिति क्रुई। ज्ञात्वा शांबः प्रणम्य च ॥ जगाद तात REET कंतव्यं । बालकुललितं मम ॥ १५ ॥ विनयगर्नमन कहारि त-चनमिबमयो स निशम्य तु ॥ मनसि दर्षनरं बहुधाधरत् । सपदि तं प्रशशंस नयास्पदं ॥ २०॥ प्रद्युम्नप्रमुखा एवं । कुमारा यदुनूनृतां ॥ पांडवानां च सर्वेऽपि । संनूयाखेलयन्मुदा ॥ १ ॥ तत्र यादवसंप्राप्त-सन्मानसुहिताः सुखं ॥ स्ववेश्मनीव संप्राप्त-कामास्तस्थुर्दिवानिशं ॥ २ ॥ अयो समुविजय-प्रमुखा यादवेश्वराः ॥ संनूय बलकृष्णाद्याः। पांडवैरित्यमंत्रयन ॥ २३ ॥ सत्यप्रति.युष्मानिः । सर्वे सेहेऽरिचेष्टितं ॥ प्रलयेऽपि हि नो संत-श्चलंति नि जवाक्यतः ॥ २५ ॥ प्राप्तकालैरिदानीत-ईमाना रिपुमाः॥ व्याः कंटकिनः कामं । कीसे पिंगुत्वकारिणः ॥ २५ ॥ श्तो जगाद धर्मांग-जन्मा नादं स्वबांधवान् ॥ इन्मि श्रीलव- लानाय । स्वपदानिव संगरे ॥ २६ ॥ अथोचे शैपदीदृष्टो । जीमो निस्सीमपौरुषः॥ सोढा जवान रिपोहिं । नाहं तादृक् परानवान् ॥ २७ ॥ वध्याश्चेहिषिो जीम-मुखाश्चेत्समरो ॥६एशा For Private And Personal use only Page #697 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra Acharya Sha Kalassagas Gyanmande जय ॥३॥ . सुकाः ॥ बोध्यास्तथापि ते पूर्व । साम्नेत्यूचे युधिष्टिरः ॥ २७ ॥ समुश्विजयादीना-माझ- मादा या च रस्यितः ॥ दस्तिनागपुरं प्राप । वाग्मी दूतो जयानिधः ॥ ३० ॥ निषामेषु नदीसूनु-धृतराष्ट्रमुखष्वथ ॥ सन्नामुपेत्य विजयो । दुर्योधनमन्नापत ॥ ३० ॥ धारिकाधीशाकंसा विजयानिधः ॥ तहाचिकं महीनेत--राकर्णय मदास्यतः॥ ३१॥ सत्यप्रतिझास्ते पांडु-पुत्रास्तव तु वांधवाः ॥ निजोक्तं समयं लब्ध्वा-धुना प्रत्यक्षतां गताः ॥ ३२ ॥ गमयंतो निजं कालं । यथा ते सत्यतामिताः ॥ ददंतो राज्य जागं च। तथा यूयं प्रपद्यश्र॥ ३३॥ महीलवकृते राजन् । पुरावावयोरपि ॥ माधुना समरारंनो । नयात्पक्षद्रहो मिश्रः ॥३॥ प्रस्थं तिलप्रस्थं । वारुणावतमेव च ॥ काशी च हस्तिनाख्यं च । देह्येन्यो ग्रामपंचकं ॥३५॥ इति दूतोक्तमाकर्ण्य । जगौ दुर्योधनः क्रुधा ।। दशनोष्टं स्पृशन्मूर्ती । ददच्चक्षुनिजांतयोः ॥ ३६ ।। एते द्यूतपणाशज्यं । सनंते हारितं कथं ॥ नीमादयस्तु मत्पूर्व-विषिो न तु ॥३॥ बांधवाः ॥ ३७॥ मतितायां यभूमौ । चेहरेते हि सर्वतः ॥ स एव नूमिनागः स्या-नापरं किंचिदर्पये ॥ ३८ ॥ पांडवा मयि मित्रंतु । किंतु यदिवाजय ॥ द्यूतालब्धं तत्राप्येन्यो। For Private And Personal use only Page #698 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६९॥ www.kobatirth.org । न ददे मूलवं क्वचित् || ३५ || पुनर्जगाद विजयो | न्यायोदययुतं वचः ॥ विधेहि राजन मेवाच । मुंच गोत्रकदर्थनां ॥ ४० ॥ हिमंचकीचकवक क्रूर किर्मिरदानवान् ॥ यो जघान मरुत्सूनु-स्तस्माच्छंक्यं सुयोधन || ४१ || अपकारपरस्त्वं तु । पार्थेनोपायतः पुरा || यक्षितोऽसि तना-यमी पूज्या हि ते सदा ॥ ४२ ॥ धर्मैकसारो धर्मंग - जन्मा त्वयि तु वत्सलः ॥ नद्यदग्निमिवांजस्ता - ननुजानपि रक्षति ॥ ४३ ॥ तेऽधुना हरिणा वैरि-गर्जेच्हरिला समं ॥ वायुनेवाग्नयो युष्मान् । धक्ष्यंति किल काष्टवत् ॥ ४४ ॥ श्रीष्मकृपशेल पांडु - वि रप्रमुखैर्नृपैः ॥ जयप्रतिश्रुतिनिनं । वचः प्रोचे तदा शुनं ॥ ४६ ॥ तद्वाक्यैरिव तोयेन । तसतैलमिवाधिकं ॥ जज्वाल क्रोधजो वह्नि - दुर्योधनहृदंतरा ॥ ४७ ॥ श्रावधीरितस्तेन । हरिद्वतोऽत्यमर्षणः || धार्तराष्ट्रा अथ नष्टा । उच्चरन्निति निर्ययौ | ॥ ४८ ॥ स दूतः शीघ्रमागत्य | तत्कृष्णाय न्यवेदयत् ॥ इष्टाप्तिमुदिता जीम-मुखाश्च ननृतुर्घनं || ४ || रणरंगाजिरप्रौढ-तांडवा अथ पांमवाः ॥ समुविजयादेशा - दलबंध मिति व्यधुः ॥ ५० ॥ यादवा मत्स्यराट् धृष्ट-युम्नसत्य कि पदाः || सौजन्यमुखा श्रासन् । पांड For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ६४॥ Page #699 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय वानां वले नृपाः ॥ ५१ ॥ पुत्रः पार्थस्यानिमन्यु-मस्य च घटोत्कचः ॥ परेषामपि त- Ya त्रैयुः । पुत्राः कात्रव्रतोज्ज्वलाः ॥ ५५ ॥ इंश्चंज्ञे मणिचूड-वंशपीको वियजतिः ॥ चित्रां॥६ ॥ गदश्च पार्थस्य । स्नेहादेयुः खगामिनः ॥ ५३॥ पार्थः कर्ण सोऽपि पार्थ-मन्योऽन्यवधकांक्षया ।। वव्राते नूपपर्षत्सु । समत्सरतया पणं ॥ ५४॥ इतः कर्णादिन्तिःप्रेर्य-माणो दुर्योधनो नृपः ॥ दूतेनाजूदवपान । स्वगृहान रणकांदया ॥ ५५ ॥ नूरिश्रवा जगदत्तः । शल्यः शकुनिरंगराट् ॥जीष्मः कृपागुरुः सोम-दत्तवाब्दीकशुक्तयः॥ ५६ ॥ सौबलः कृतवर्माय। वृषसेनो हलायुधः ॥ मलूकप्रमुखा नूपा । धाराष्ट्रदलेऽमिलन ॥५७॥ विज्ञाय विदुरो गोव-कदर्शनमुपागतं ॥ वैराग्यातमादाय । ययौ वननिकेतनं ॥ ५॥ कर्णः कुंत्या स्वपुत्रत्वं । झापितोऽपि जगाविति ।। पूर्व मया निजप्राणा । दत्ता दुर्योधनाय यत् ॥ ५ ॥ परिहृत्य ततस्तं चे-दन्यं मातजाम्यहं । लजसे तत्त्वमेवाद्या-वकीर्णत्वे स्थिते मयि ॥६॥ ति कर्णगिरा कुंती । कुतैरिव निपीमिता || अर्वाक पांडुसुतेभ्योऽस्मिन् । जयमीहत व. सला ॥ १ ॥ ६ ॥ ORE For Private And Personal use only Page #700 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande मादा झालंजय इतश्च यवनहीपा-मान्यादाय केचन ॥ वणिजो क्षरिकामीयु-विक्रीणतेस्म तानि च ॥ ६ ॥ विप्लवोऽयाधिक लाग्नं । वसिजो रत्नकंचतान ॥ आदाय मगधेशस्य पुरं। राजगृहं ययुः ॥ ३ ॥ जरासंधसुतां जीव-यशसं मूल्यहानितः ॥ गृहंती तत्र वणिजः । क्रुधा तामिति चुक्रुषुः ।। ६४ ॥ किमस्मानिरिहानीता । एते त्यक्त्वा दरेः पुरीं ॥ दूरतोऽस्तु महालानो । मूलनाशोऽत्र नः खलु ॥ ६५ ॥ इति श्रुत्वा जीवयशाः । का नाम शारिका पुरी ॥ तत्र कोऽस्ति महीनेता । पुनः पप्रन तानिति ॥ ६६ ।। प्राहुस्ते पश्चिमांनोधे-स्तीरे धनदनिमिता ॥ हारिकेत्यस्ति नगरी । नगारिनगरीनिन्ना ।। ६७ ॥ तत्र यादववंश्योऽस्ति । वसुदेवनृपप्रसूः ॥ कृष्ण नष्णकराकार-प्रतापाधार इशिता ॥ ६ ॥ तन्नामश्रवणादेव । सं. जातानिज्वरातुरा ॥ रुदंती सा जरासंघ-सन्निधौ प्रार्थयन्मृति ॥ ६ ॥ जगाद नूपो मा शरोदीः। पुत्रि कंसारियोषितः ॥ रोदयिष्ये मदज्ञान-वशादेषोऽस्ति जीवितः ।। ७० ॥ इत्यु. तवा सिंहनादेन । समं नामवादयत् ॥ जरासंधः सत्यसंधी-नवनाजूहवन्नृपान ॥१॥ महौजसस्तमन्त्रीयुः । सहदेवादयः सुताः ।। चेदिराजः शिशुपालः। स्वर्णनानश्च रुक्मिरा ॥६५६!! For Private And Personal use only Page #701 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥६॥ टू ।। ७२ ॥ अन्येऽपि बहवो नूपाः । सामंताश्च सहस्रशः ॥ जरासंध समापेतुः । प्रवाहा व सागरं ॥ ३ ॥ जरासंधोऽयदुर्बोध-क्रोधयोधसमन्वितः ॥ प्रयाणमकरोत्रु-प्राणनिर्वाकारणं ॥ ४ ॥ मंत्रन्निश्चाप्यशकुनै-चार्यमाणोऽपि नूरिशः ॥ स चचालार्धचक्रेशो | नूचक्रं कंपयन बलैः ॥ ५॥ समायांत जरासंघ। नारदः कलिकौतुकी ॥ आख्यचराश्च कृष्णाय । सतृष्णाय रणाय ते ॥ ६ ॥ कृष्णवमेव कृष्णोऽपि । तेजसामेकमास्पदं ॥ अवादयप्रयागाय । नंनां नूपाश्च तेऽमिलन् ॥ ७ ॥ समुविजयस्तेषु । समुश्श्व उर्धरः ॥ तत्रागात्सर्वसन्नाही । तस्यैते तनया अपि|| महानेमिः सत्यनेमि-दृढनेमिसुनेमिनौ । अरिष्टनेमिनगवान् । जयसेनो महीजयः॥७॥ तेजसेनो जयो मेघ-चित्रको गौतमोऽपि च ॥ श्वफल्कः शिवनंदश्च । विश्वक्सेनो महारथः॥ ॥ ७० ॥ अक्षोन्यो षिदकोन्यः । समुपविजयानुजः ॥ आययौ युधि धौरेया-स्तस्याष्टौ च सुता इमे ॥ १ ॥ नवश्व धवश्चैव । क्षुनितोऽय महोदधिः ॥ अंनोनिधिजलनिधि-मिदेवो दृढव्रतः ॥ २ ॥ स्तिमितोऽपि हि तत्रागा-पंचैते तत्सुतोत्तमाः ॥ सुमिमान वसुमान ॥ए! For Private And Personal use only Page #702 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६ण्या www.kobatirth.org 1 वीरः । पातालः स्थिर एव च ॥ ८३ ॥ सागरः षट् च तत्पुत्रा । निष्कंपः कंपनस्तथा ॥ लक्ष्मीवान् केसरी श्रीमान् | युगांतश्च समाययुः || ४ || प्रययौ हिमवांस्तत्र । तनूजास्त्रयोऽयमी ॥ विद्युत्प्रज्ञस्तथा गंध - माइनो माल्यवानपि ॥ ८५ ॥ अचोऽचलपुत्रास्तु । सप्ताजग्मुर्महौजसः || महेशे मलयः सह्यो । गिरिः शैलो नगो बलः ॥ ८६ ॥ पूरयः सूनवस्तस्य । चत्वारश्च समाययुः || दुःपुरो दुर्मुखश्चैव । दर्पुरो दुर्धरस्तथा || ८७ ॥ घरणः पंच तत्पुत्राः । कर्कोटकधनंजयौ || विश्वरूपः श्वेतमुखो । वासुकिश्व समाययुः ॥ ८८ ॥ श्रययावद्भिचंशेऽपि । षट् च तस्य सुता इमे ॥ चः शशांकचंशनः । शशी सोमोऽमृतप्रनः॥ || ८ || वसुदेवश्च तत्रामा - त्सुत्रामेव वरौजसा । तत्सूनवश्च बहवो । दोष्मंतो नामतस्त्वमी | ० || अक्रूरो वैरिषु क्रूरः । क्रूरोऽश्र ज्वलनप्रनः ॥ वायुवेगोऽशनिवेगो । महेंगतिरेव च ॥ १ ॥ सार्थोऽमितगतिश्च । सुदारुदारुकस्तथा ॥ अनादृष्टिर्दृढमुष्टि हैममुष्टिः शिलायुधः || २ || जरत्कुमारवादीको | गंधारः पिंगलस्तथा || रोहिण्यास्तु सुतो रामः । सारलोऽश्र विदूरथः ॥ ७३ ॥ श्रपेतू रामतनया । नब्मुको निगधस्तथा || चारुदत्तो ध्रुवः शत्रु-दमनः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥६॥ Page #703 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ।।६।। www.kobatirth.org पीठ एव च ॥ ए४ ॥ विष्णुपुत्राश्च बहवो । युयुत्सव नृपाययुः || जानुश्व नामरश्चैव । महाजान्वजानुको || ५ || वृदध्ध्वजश्चाग्रिशिखो । वृष्णुः संजय एव च ॥ अकंपनो म हासेनो | धीरगंभीरगौतमाः ॥ ए६ ॥ सुधर्मेौदधिसूर्याश्च । चंश्व प्रसेनजित् ॥ चारुककनरताः । सुचारुर्देवदत्तवत् || ७ || प्रद्युम्रशांत्रप्रमुखा । अपरेऽपि महौजसः ॥ उग्रसेनस्तत्सुताश्च । रामविष्णोश्च भूरिशः ॥ ए८ ॥ एवं पुत्रा दशार्हाणां । बहवश्च युयुत्सवः || पितृस्वसृस्वसृसुता । अप्याजग्मुर्महानुजाः ॥ ए ॥ ततः क्रोष्टुकिनाख्याते । दिने दारुकसारथिं । तात्यकिं रथमारूढः । सर्वैर्यदुवृतः ॥ ४०० ॥ शुनैर्निमित्तैः शकुनैः । संसूचितजयोत्सवः ॥ प्रतिपूर्वोत्तरामाशां । प्रचचाल जनार्दनः ॥ १ ॥ ॥ यदूनां पांडवानां च । चलतां सैन्यभारतः ॥ चकँपे काश्यपी कामं । कुलाचलचलत्वकृत् ॥ २॥ पंचचत्वारिंशतं तु | योजनानि निजात्पुरात् ॥ गत्वा तस्थौ शनिपख्यां । ग्रामे संग्रामविइरिः ॥ ३ ॥ अर्वाग्जरासंघ सैन्या - चतुर्नियोजनैः स्थित ॥ तत्र कृष्णबले केचिदागुर्विद्याधरोत्तमाः || ४ || समुविजयं नत्वा । तेऽवोचन्द्रपते वयं For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥६॥ Page #704 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शबुजय माहाप ॥ 3000 ॥ गुणगृह्यास्त्वदीयस्य । चातुरानकाउंउन्नेः ॥ ५॥ येषां कुलेऽरिष्टनेमि-जंगशाकमो विभुः । ॥ एतौ च रामगोविंदा-वहितीयपराक्रमौ ॥ ६ ॥ प्रद्युम्नशांबप्रमुखा । नप्तारोऽमी च कोटिशः ॥ तेषां वो युधि साहाय्य-मन्यन्यः कीदृशं ननु || ७॥ विशेषकं ॥ तथाप्यवसरं ज्ञात्वा ( स्वन्नक्या वयमागताः ॥ समादिश स्वसामंत-वर्गे गणयन प्रनो ॥ ॥ एवमस्त्विति तेनोक्ते । ते नूयोऽप्येवमूचिरे || जरासंधस्तृणमसौ । केवलस्यापि शाङ्गिणः ॥ ए॥ वैताव्याशै जरासंध-गृह्या ये संति खेचराः ॥ इहायांति न यावत्ते । प्रति तांस्तावदादिश ॥ ॥ १० ॥ सेनानीश्चायमस्माकं । वसुदेवोऽस्तु तेऽनुजः ॥ प्रद्युम्नशांवसहितः । सत्येवं ते जिताः खलु ॥ ११ ॥ समुविजयः कृष्ण-मापृल्यानकईदुनिं ॥ प्रैषीत्प्रद्युम्नशांवौ च । तत. स्तैः खेचरैः समं ॥ १२ ॥ तदा च वसुदेवाय । प्रददेऽरिष्टनेमिना ।। जन्मस्त्रात्रे सुरैर्दोब्णि । बोषध्यस्त्रवारिणी ॥ १३ ॥ अथर्योधनो ज्ञात्वो-द्यतं यादवपांडवान् ॥ वधाय मगधाधीशं । नमस्कृत्य व्यजिज्ञपत् ॥ १५॥ स्वामिन के मी हि गोपालाः । पांडवा अपि के त्वमी ॥ सरिस्मान्निरत्रार्थे। ॥goo For Private And Personal use only Page #705 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir श–जयनयुक्तस्तव विक्रमः ॥ १५ ॥ अस्मानादिश तत्स्वामि-त्रद्याऽपांडवयादवं ॥ कुर्महे विश्व- माहा मस्मेर-रिपुरनोरुदारुणं ॥ १६ ॥ इत्याग्रहाजरासंधः । पट्टवंधनपूर्वकं ॥ तं न्ययुक्त रिपो ॥ १॥ व्यक्त-शक्तिं सेनायुतं रणे ॥१७॥ अथोऽरमहायोध-वृतो ऽर्योधनः क्रमात् ॥ प्रयाणैः कै चिदप्याप । कुरुक्षेत्रमतिधुतं ॥ १०॥ गजांतपपत्त्यंबु-मानुषाश्वमहोमिनिः॥ एकादशा-0 दौहिणीनि-नदीनिरिव सोऽशुन्नत् ॥ १५॥ . र्योधनोऽय प्रपिता-महं नीष्मं नमन्मुदा ॥ चकार वीरकोटीरं । स्वसेनापतिमादरात् ॥ २० ।। अक्षौहिणीनिः सप्तानि-युतास्ते पांझवा अपि ॥ चलंतोऽचलचालाय । कुरुकेत्रमुपाययुः ॥ १॥ पदेयं ततः सर्वानुमतं पांडवा अपि ॥ चमूपत्वेऽनिविषिचु-धृष्टद्युनं महौजसं ॥ २२ ॥ निवृत्तोपायत्रितया। निर्णीतरणवासराः ॥ अथानचुमहावीराः । शस्वाणि दैवतं ॥ २३ ॥ अशुजन्मल्लिकामाला-मालितान्यायुधान्यपि ॥ स्वन्नर्तृषु यशोरा- ॥१॥ शिं । दातुं तत्रोद्यतानीव ॥ ३५ ॥ नदति निशि शस्त्राने। रणतूर्याणि रेजिरे ॥ आयांतीनां जयश्रीणां । नूपुराणां रवा इव ॥ २५ ॥ इतस्तेषां वीररस । श्वालोहिततिग्मरुक् ॥ नद्ययौ For Private And Personal use only Page #706 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥30॥ जवान CERESTED रिपुतामिस्र-परमाणून हरनरं ॥ २६ ॥ वृक्षाग्रेषु खगा व्योनि । खगा अथ रवं व्यधुः ॥ व- ईयंतः सिंहनादं । वीराणां रणकांकिणां ॥ २७ ॥ सैन्ययो रणतूर्याणि । तदा ने समंततः ॥ नद्यविहयस्पर्श-कारिणो वाजिनः पुनः ॥ २० ॥ नदंतो वारणा रेजु-ऊरन्मदजलप्लुताः ॥ पर्यन्या श्व वर्षासु । हिट्जवासकशोषिणः ॥ ३५ ॥ निःस्वानकाहलानेरी-तृर्यढकाहुडुककैः। पत्त्यश्वेन्नरधारावै-रनूनादमयं जगत् ॥ ३० ॥ सुवर्णरत्नवाणः । कृपाणस्थितपाणयः ।। नल्लालयंतः फलकान् । प्रसस्नुः सर्वतो नटाः ॥ ३१ ॥ उर्धरा ध्वानयंतोऽय । धनुश्चेलुर्धनुर्धराः ॥ शवलाधारिणोऽनूवन् । सबलास्तत्पुरस्ततः ॥ ३२ ॥ संवर्मिणोऽब्धिकलोलधर्मियोऽथ हया रयात् ॥ प्रसस्त्यक्तमर्यादा-स्तूर्यध्वनिविनिणिः ॥ ३३ ॥ गजा नत्तानशुंडाग्र-जाग्रदर्गलनीषणाः ॥ रणारंजकृतादन-देवेमाः सज्जा अथो ययुः ॥ ३४ ॥ शस्त्रैकसदना नेमि-स्पंदनिष्पिष्टनूतलाः ॥ स्पंदनाः प्राचलंस्तत्रा-चलयोधवलाकुलाः ॥ ३५ ॥ - चलंतिस्म पायोधेः । पयांसि पृथुवेपनात् ।। शुशिरेषु पादपाता-दिव सैन्यनरातदा ॥ ३६॥ रणरंगाजिरे वीरे-श्चलनिस्तूर्यनादतः ॥ नयित्वा पादचारै-रारेने सैन्ययो रणः ॥ ३७॥ JADAN ॥२॥ For Private And Personal use only Page #707 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा० ॥७०३॥ विनावरीनिन्ने रेणु-नरे स्फुरति सर्वतः ॥ खद्योतद्युतिधर्माणो-ऽनूवन बाणमुखानि खे ॥ ॥३॥ निषादिनिर्गजारूढाः । सादिन्निः सादिनो मियः ॥ रथस्था रथिन्निः पत्नि-वृंदाः पनिन्निरास्फलन् ॥ ३५ ॥ संघट्टप्लाजा रोषेण । रदिनां च मियो रदैः ॥ अन्योऽन्यमौर्योधानां । पादचारैरनूषणः ॥ ४० ॥ योधा नदायुधाः क्रोधो-दोधाः संवर्मिणोऽरिषु ।। दुःप्रेक्ष्या जगतो जाताः । सहस्रांशुवग्ज्वलाः ॥ १ ॥ सनःक्ष वाजिनो गत्यो-प्लुतंतो वचनलयः ॥ सपक्षा इत्यतर्यंत । रिपुनिनयत्नंगुरैः ॥ ४२ ॥ नति सर्वशस्त्राणि । पर्वतंति च वारणाः ॥ कल्लोलंति हयास्तोय-मानुषंति च पत्तयः ।। ४३ ।। मकरंति रथास्तत्रो-खे समरसागर ॥ यानीत चवमानानि । हुंकतैगेजति स्फुटं ॥४४॥ युग्मं ॥ अथ प्रवृहमन्या स-जिमन्य रथस्थितः ॥ अविशपिसेनां तां । रविवत्तिमिरोत्करे॥ ॥ ५ ॥ तस्मिन वाणोत्करैः कोपा-प्रत्युत्कर्षशालिनि || रिपुदुनिझमनव-तहीरत्वविना- शनात् ॥ ४६ ॥ विस्फुरतमिति प्रेक्ष्य । तं बृहहलराकृपौ ॥ अधावतां शरैर्योम-व्याप्नुवंती रथस्थितौ ॥ ७ ॥ अश्रो बृहबलमन्ति-ययावेर्जुननंदनः ॥ सहायत्वे च तस्यैव । प्राप कैके ॥७०३।। For Private And Personal use only Page #708 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रंजय यराट् कृपं ॥ ७ ॥ चत्वारस्ते मियो युइ-पराः सेनाचरैनटैः ।। आलोकिरे बहिर्वृत्वा । भु- वनस्यापिनीतिदाः ॥ भए ॥ मिथो विरथिनौ खन-पासी कैकेयराट्कृपौ ॥ नद्यत्फणाधरौ ॥ सर्पा-विव विश्वयमौ ॥ ५० ॥ विजृमिणस्तथा वाणै-रजिमन्योवृहद्वलः ॥ चिच्छेद केतुभयंतारौ ।। सारौजा रणसंकटे ।। ५१ ।। गर्जनिष्टुरनिर्घोषै- श्चमि विदारयन् ॥ अथोनीमरणो धर्म-सूनुसैन्यमयाश्यात् ॥ ५ ॥ जीष्मे नीष्मरुषा बाणै-मैमपं व्यानि कुर्वति।। अस्थिरा रिपुसनानू-ौरिवाब्दे विजृनति ॥ ५३ ॥ कुशेऽनिमन्युरिषुनिः। सूतं दुर्मुखनूपतेः॥नीष्मकेतुं च सपदि । चिछेदाबादयन्ननः ॥ ५५ ॥ क्रुहेऽय नीष्मे रश्रिनो । दश पांमवसैन्यतः ॥ रक्षितुं पार्थतनयं । परिवत्रुरुदायुधाः ॥ ५५ ॥ नीमोऽपि रथचित्कारैः। कोन. यन भुवनं रणे ॥ अथाययौ नीष्मवाणै-शिवत्रकेतुरमर्षणः ॥ ५६ ॥ आत्मयुग्यगजध्वस्त। सूतस्पंदनवाजिने ॥ उत्तराय स्वर्णशक्ति-ममुचत् शब्यपार्थिवः ॥ ५७ ॥ सर्वायुधैनिषिज्ञ पि। निपत्योत्तरमूनि ॥ जग्राह तदसून शक्तिः । सुरोक्तिर्हि फलेग्रहिः॥ ५ ॥ कपिध्वजोऽय कोपेन । कांमजालैरनर्गलैः॥ वरूथिनीं विपक्षस्य । तिरयामास तीव्ररुट् ॥ ५ ॥ ॥ ४॥ For Private And Personal use only Page #709 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०५ ॥ www.kobatirth.org 1 दृष्ट्वार्जुनशरैः सेनां । दीनां कौरवभूपतेः ॥ श्रीष्मवीरव्रतो भीष्मो । दधावे ध्वानयन् धनुः ॥ ॥ ६० ॥ मार्गयंतो रिपुप्राणान् । प्राप्नुवंतोऽपि मार्गलाः || स्वसिद्धं मार्गलत्वं हि । गांगेयस्य न तत्यजुः ॥ ६१ ॥ धृष्टद्युम्नोऽथ सेनानीः । प्रतिभीष्ममवावत || दिप्ताने कजनप्राणस्तयोरासीन्महारणः || ६२ ॥ अष्टमदिनमांते | पांडवा इत्यमंत्रयन || दुर्जयः सर्वथा जीष्मः । कथं वध्योऽरिसैन्यपः || ६३ ॥ ततो जगाद गोविंदः । संधेयं स्वर्धुनीरुहः ॥ व्यस्त्रे षंढे स्त्रियां यन्न । प्रहर्त्तव्यं पराङ्मुखे ||६|| ढं शिखंडिनं पार्थ । शैपदेयं निजे रथे ॥ त्वमारोप्य व्यस्तहस्तं । प्रहरेस्तमशंकितः ॥ ६५ ॥ अंगीकृत्येति ते प्रातः । पुनः सनसैनिकाः ॥ रणाजिरमगुः पांडु -पुत्राश्च धृतराष्ट्रजाः || ६६ || नासीरस्थस्तथैवेषु - व्रातैः शांतनुजोऽब्दवत् ॥ उपदुद्राव करकैः | सरजानिव पांडवान् || ६ || स्वे रथे पंढमारोप्य । पार्थोऽपि निशितैः शरैः ॥ मंदमस्त्रविधौ निमं । जर्जरांमगसूत्रयत् ॥ ६८ ॥ वर्ममर्मनिदो बालाः । पार्थस्य न शिखंडिनः ॥ रमित्यसौ जल्पन | रथकोडे लुलोठ हा ॥ ६५ ॥ परिवत्रस्ततः सर्वे । जीष्मं ग्रीष्मे । ८८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ उण् ॥ Page #710 -------------------------------------------------------------------------- ________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagansen Gyanmandie मादा शत्रंजय सरो यथा ।। तहोचोंबुपिपासार्ताः । शोकशोषमलनहाः ॥ ७॥ तृष्णानेंऽश्र नदीसूनौ । पा- पर्थो दिव्यास्त्रवित शरैः । चकों+ जलं श्वना-विवत्सर्वचित्रकृत् ॥ १॥ दर्शयित्वाथ त॥६॥ चित्रं । धार्तराष्ट्राय सोऽवदत् ॥ विधेहि पांमवैः संधि । वनोऽधिकपराक्रमैः ॥ ३५ ॥ अना कर्णितमासून्य । तत्र क्रूरः स कौरवः ॥ कोपपाटलितं चक्षु-श्चिकेप पवनात्मजे ॥ ३ ॥ अथ गीर्वाणवाणीनि-गंगानूर्वतमग्रहीत् ॥ विमुक्तसर्वसावद्यो-ऽनशनाचाच्युतं ययौ राधा स्वसैन्येऽनिषिषेचातो । शेणं स धृतराष्ट्रसूः॥ प्रातस्तं च पुरस्कृत्य । कुरुक्षेत्रमवापतत् ॥ ॥ ५ ॥ सव्यसाची चकाराय । तस्मै प्रणतिपूर्वकं । गुरवे दक्षिणां ददो। धनुर्वेदं तदा तथा ॥ ६ ॥ तयोरथ शरवातैः । क्रमादात्मकरान हरन ॥ मिहिरो विरहोसालं । चक्रवाककुलेऽकरोत् ।। ७७ ॥ तदादूतो बहिर्नूय । सैन्यात्संसप्तकान्निधान् ॥ प्रावर्ततार्जुनो योई। मृगानिव मृगाधिपः ॥ ७० ॥ ज्ञादशेऽति गजारूढो । नगदत्तोऽय नीषणः ॥ उपकुशव कौं- तेय-कटकं पार्थनिर्गमात् ॥ उए ॥ श्रुत्वात्मसैन्ये पार्थोऽपि । तत्वोन्नप्रनवं वं ॥ मुक्त्वा संसप्तकान शीघ्रं । नगदत्तमयोधयत् ॥ ॥ जघानामर्षणः पार्थ-श्चिरं युध्ध्वाथ तं गजं ॥६॥ For Private And Personal use only Page #711 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ७०9 ॥ www.kobatirth.org जगदत्तं च देवानां । प्रतीचन पुष्पवर्षणं ॥ ८१ ॥ हते तस्मिन् हतत्राणा । कुरुसेना नृपोक्तिद्भिः ॥ रजन्यां रचयामास । चक्रव्यूहमखंमितं ॥ ८२॥ संसप्तकान् कवलय - त्यथोपाafe || जीमादिभिरभिमन्यु-श्वक्रव्यूहं वृतोऽविशत् ॥ ८३ ॥ सुयोधनकृपण-राधेयकृतवर्मणां ॥ अस्त्राण्यवगणय्यौच्चै - र्ममाथ व्यूहमार्जुनिः ॥ ८४ ॥ सुयोधनादिनिर्जीमादिषु रुषु संयुगे ॥ जयोऽनिमन्युश्च । युयुधाते मिथो जटौ ॥ ८५ ॥ श्रायसैरथ दिव्यैश्व | चिरं युध्वात्रसंचयैः ॥ अभिमन्युं निनायांत | दिनांते स जयइथः ॥ ८६ ॥ कुछ जयश्वधं । प्रतिज्ञाय दिनावधि ॥ कपिध्वजोऽथ कोपेन । जगाहे रिपुवाहिनीं ॥ ८७ ॥ ज्ञेणादिनिस्ततो रुः । कपिकेतुरमर्षणः || शरासारैररिक्षेत्रं । व्यधाडुधिरकर्द्दमं ॥ ॥ ८८ ॥ सत्यकिश्व मरुत्सूनुः । पार्थानुपदमीयतुः ॥ जीमं सुयोधनोऽरौत्सीत्परं नूरिश्रवाः पुनः || ८७ || जयस्थं दिनांतेऽय । प्राप्य शक्रतनूरुहः || तैस्तैर्भूपतिनिर्गुप्तं । रोगराज मिवापरैः || ७० || षामपि हि वीराणा-मस्त्रैस्तेषां सुपातिनिः ॥ प्रलयोदशं कानू-द्विश्वस्यापि सुदुस्सदा ॥ १ ॥ सत्यकेर्वधनिष्णातस्य भूरिश्रवसो भुजं ॥ चिच्छेद पार्थस्तं रो For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण || 303 | Page #712 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassarsur Gyanmandie मादा संजय पा-त्सत्यकिस्तु व्यसुं व्यधात् ।। ए॥ विरथ्यरथसारथ्यं । व्यस्त्रं कृत्वा जयश्यं ॥ जघान पार्थो घस्रांते । स्वांते संधां स्मरनिजां ॥ ३ ॥ रणे चतुर्दशदिना-वधौ कयमुपाययुः ॥ on धार्तराष्ट्रस्य सप्ताप्य-दौहिण्योऽवीणखदाः ॥ ए ॥ रात्रियुनिवज्ञशा-स्ततस्ते धार्त राष्ट्रजाः ॥ सुप्तेषु पांडुपुत्रेषु । घूकपातमुपाययुः ॥ एए ॥ नाममूर्तीमवत्रीमो । विविधास्त्रैघंटोत्कचः ।। मायायुदेश्व युयुद्धे । तत्र वित्रासिताहितः । ए६ ॥ कर्णोऽय कुपितः कांडै-रकांडकृतमंडपैः ।। तिरयामास तत्तूरी । सोऽपि तान मृदयालुनात् ॥ ए७ ॥ देवदत्तां ततः शतिं । स्फुर्जवह्निकसावृतां ॥ मुमोच शक्तिं राधेयः । प्राणानय घटोत्कचः ॥ एज् ॥ प्रातशेणोऽय विशण-रणकर्मा कृतांतवत् ॥ विराटपदौ युध्वा । देहांतरमन्नयत् ॥ ए॥ म्लानेऽय तपसः सूनु-तैन्ये निधनतस्तयोः ॥ स्थिरीकुर्वन् निजान् धृष्ट-घुम्नो शेणं रुषाययौ ॥ ५०० ।। पतजं त्रसदश्वं । वस्यस्त्यंदनमेतयोः ।। चिरं समरमालोक्य । दधु तिं ख- गा अपि ॥१॥ ___ तो मालवनून -रश्वत्थामा गजो हतः ॥ इतोऽश्वत्थामेत्यासीत् । सर्वत्र ध्वनिरन्नु ARPAN ॥७॥ For Private And Personal use only Page #713 -------------------------------------------------------------------------- ________________ Acharya Shri Ka www.kobatirtm.org y San Mahavir Jain Aradhana Kendra anmandir नंजय ॥३०॥ ता ॥ २॥ मन्यमानो निजं पुत्रं । इतं शेणस्तया गिरा ॥ रणकर्मणि मंदोऽनूत् । किंकर्न- मादा० व्यजडो गुरुः॥३॥ विव्याधाप शरैर्धष्ट-युम्नस्तं उलसबलः॥विधुरः सोऽप्यनशना-द्रह्मलो ययौ गुरुः ॥४॥ स्वपितुईननं ज्ञात्वा-श्वत्थामा तु बलोइतः ॥ सनां पांमवतन्नत्तु-रनाशयदिषुव्रजैः॥ ५॥ नारायणीयं रोपाच्च । तक्ष्यायास्त्रमामुचत् । तत् स्फुलिंगकणैः काटाः । पूरयविद्युते दिवि ॥ ६ ॥ कृष्णोक्त्या विनयप्रदै-स्तदस्त्रं पांडवैरथ ॥ निन्ये विफलतां तूर्य । विनयात्किं न सिध्यति ॥ ॥ इत्यं महारणे तस्मिन् । हादशप्रहरायुषि ॥ बहवः कयमासेषुः । कयं च बहवः परे ॥ ७॥ ततोऽनिषिच्यत विमं । सेनानीत्वेगन्नूपतिः ।। धान राष्ट्रैर्बलवती । ह्याशा सर्वशरीरिणां ॥ ॥ पुरस्कृत्य ततः सर्वे । कर्णमन्यर्णपौरुषं॥ गांधा। रेया रणमयु-युयुत्सव नदायुधाः ॥ १० ॥ संफेटः सैन्ययोर्जझे । प्रोबलवस्त्रदंतुरः॥ पुस्सदः । सर्वजंतूनां । दुनेंदश्च परस्परं ॥ ११ ॥ कर्णान्यानकोदंमः । कर्णोऽर्गवसमध्वनिः ॥ पपात | वातवित्रस्त-समस्तरिपुरादितः ॥ १२॥ विष्वगूर्ध्वमधो यह-दुष्णांशुस्तारयेत्करान् । तदासीनत्तनूजोऽपि । तथारिघु शरान् विपन ॥ १३ ॥ For Private And Personal use only Page #714 -------------------------------------------------------------------------- ________________ Sh in Arkende Acharya Sha Kalassaganan Gyanmandir झात्रंजय मादाम ॥१00 R पार्यकर्णावयान्योऽन्यं । समानभुजक्रमौ । युयुधाते शरैरुस्त्रै-रिवाकौं प्रलयोदितौ । ॥१४॥ दुःशासनमरौल्सीच । नीमः पूर्वरुषेरितः॥ निपात्य च भुवः पृष्टे । तनुजावुदपाटयत् ॥ १५ ॥ वीक्ष्येव नास्करो नूमि । रक्तां दुःशासनासृजा ।। तन्वन द्यामपि तहाँ । । वारुणी दिशमाश्रयत् ॥ १६ ॥ प्रातः पार्थवधापेक्षी । राधेयः शल्यसारथिः ॥ शंखस्वनमिषार्जन । रणाजिरमवाप्तवान ॥ १७ ॥ विदायसि दिशि मायां । परितः प्राणिवर्गिषु ।। अलक्ष्यंत तयोर्बाणा । वार्षुकाब्दकणा इव ॥ १७ ॥ पार्थो गारुडशस्त्रेण । कर्णमुक्तसरीसृ- पान || न्यवारयत्पराण्येवं । प्रत्यस्त्रैः सर्वमंत्रवित् ॥ १५ ॥ पूर्वोपकारसंक्रीत–पन्नगें। इसहायिना । धनंजयो न्यहन कर्ण-मर्णवान्यर्णगे रवौ ॥ २०॥ पुनः प्रातः पुरस्कृत्य । सेनानी शल्यमाजये । मंदोत्साहा अपि ययु-धृतराष्ट्त नूरुहाः ॥ ३१ ॥ भुंचत्यरिमनःशल्ये। शरान् शल्ये समंततः॥ एको युधि स्थिरो ज । तत्रैकः स युधिष्टिरः ॥ २२ ॥ सहदेवोऽपि संक्रुः । संक्रुई शकुनिमित॥ रुरोध शरसंघातैः । पूरयन गगनार्णवं ॥ ३३ ॥ उत्तरस्य स्मरन् शख्यं । शक्त्या सफलया क्रुधा ॥ जघान तपसः सूनु-बैरियादी हि वीररुट् ।। २४॥ ॥१०॥ For Private And Personal use only Page #715 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय स्वकर्मलऊितो नीरु-स्तदास्तं कर्मसाहिणि ॥ गते सुयोधनो नंष्ट्वा । सरोतः प्राविशत्कुधीः माहाण ॥ २५ ॥ अश्वचामा कृतवर्मा । कृपो दौर्योधनीं गतिं ॥ पश्यतः पदवीं दृष्ट्वा । ययुस्तत्सरसिर पुतं ॥ २६ ॥ यावत्तत्र स्थित दुर्यो-धनमेते वनापिरे ॥ तावनत्पृष्टगाः पांडु-पुत्रा अपि समाययुः ॥ २७॥ एकया तत्सरोऽप्येते-दोहिण्या कोनितारयः ॥ संवेष्ट्य तमिति प्रोचुरुपैरंजस्तिरोहितं ॥ २७ ॥ न युक्तं तव वीरें । दुर्योधन पलायनं ॥ पूर्वकीर्तिगुणकात्र-पलायनमिदं ननु ॥ ३ ॥ किं चात्र शक्यते स्थातुं । रुष्टे सम्यक् किरीटिनि ॥ यः शोषयितुमीशोऽस्ति । विद्यास्त्रैरपि वारिधिं ॥ ३० ॥ नालं चेत्सकलैयोडे । तदैकेनैव केनचित् ।। यु. स्वेप्सितयुइन । बुधस्व मनसि स्वयं ॥ ३१ ॥ श्रुत्वेति व्याजहाराध । मनस्वी धृतराष्ट्रसूः ।। गदायुइन योत्स्येऽहं । सह नीमेन दो मता ॥ ३२ ॥ अंगीकुर्वनिरेतैस्त-सरसः शीघ्रमेव सः ॥ प्राऽरासीजलचर-सत्ववजयकां ॥११॥ कया ॥ ३३ ॥ सन्यीनूय स्थितेपूच्चै-रपरेषु युधि मारुतिः ॥ दुर्योधनश्च सगदौ । मिश्रो रो| पादधावतां ॥ ३४ ॥ तौ वंचयंतौ सुचिरं । गदाघातं परस्परं ॥ द्युसदामपि उप्रेक्ष्यौ । जा SHARANE For Private And Personal use only Page #716 -------------------------------------------------------------------------- ________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagasan Gyanmandir मादा शनंजय तौ ताम्राननौ रुपा ॥ ३५ ॥ नत्प्लुतिप्रवणं नीमो । गदया पादयो रुपा ॥ र्योधनं निहत्यो- Vol -रखोग्यदिलातले ॥ ३६ ॥ पतितस्यापि तस्याय । मौलिं मारुतिरहिनिः ।। अचूरयहलव॥१२॥ र-श्चिने रोपमवाप च ॥ ३७ ॥ झातेयशंकितः किंतु । चित्ते कोपपरो हली ॥ मुक्त्वा तथैव कौंतेया-नवमन्य च निर्ययौ ॥ ३० ॥ तेऽपि स्वबलरक्षायै । धृष्टद्युम्नशिखंमिनी ॥ नियुज्य कृष्णानुगता। ययुः सांत्वयितुं वलं ॥ ३५ ॥ कृतवर्मकृपाचार्या-श्वत्यामानस्त्रयोऽप्यमी ॥ तावत्सुयोधन दृष्टं । रणनेत्रमुपाययः ॥ ४०॥ तश्रावस्थं च तं वीक्ष्य। निंदतः स्वं नृपं जगुः ।। प्रसीद्यादिश नो येना-द्यापि हन्मो हि पांडवान् ॥ १ ॥ पासवान् हन्म इत्येषां । वचसाप्युत्सवन्मनाः ॥ स्पृशंस्तान्पाणिना नूप-स्तक्ष्याय निसृष्टवान् ॥ ४२ ॥ तेऽपि शून्ये बले गत्वा । धृष्टद्युम्नशिखंडिनौ ॥ चिरायुध्ध्वा च दत्वा च । प्रजहुः पांडवात्मजान ।। ३ ॥ स तेषां शिरांसि चानीय । सुयोधनपुरोऽमुचत् ॥ सुयोधनोऽपि गानां । मत्वा तानीत्यवोच- 2त ॥ धिक् स्तनंधयमौलीनि । किमानीतानि मे पुरः ॥ नागधेयानि ताशि । न वा यैः पांडवक्षयः ॥ ४५ ॥ नन्चरनिति पुःखार्नः । प्रापदंतं सुयोधनः ॥ कृपाद्या लजितास्तेऽपि ॥१२॥ For Private And Personal use only Page #717 -------------------------------------------------------------------------- ________________ Acharya Sh Katasagaran Gyanmande Shah Aradha kende शत्रुजय माहा 11 ७१३॥ । क्वचिजग्मुः शुचाकुलाः ॥ ४६॥ श्तोऽनुकूल्य नक्तयुक्तैः । सीरिणं पांडवा अपि ॥ प्राप्ताः स्वसैन्यं तनयान् । हतान् ज्ञात्वा शुचं दधुः ॥ ७ ॥ तेषां च धार्तराष्ट्राणा-मन्येषां च पृपासुताः ॥ सरस्वतीनदीतीरे । प्रेतकार्याणि चक्रिरे ॥ ४ ॥ इतो दुर्योधनं ज्ञात्वा । हतं मगधनूपतिः ॥ तदैव प्रज्वलत्क्रोधः । प्राहिणोत्सोमकं नृपं ।। ४ ॥ सोऽपि पांडुसुतैर्युक्तं । समुविजयं नृपं ॥ एत्याचख्यौ जरासंध-वाचिकं धीरमीरिति ॥ ५॥ यतो मत्सखा पांडु-पुत्रैऽयोधनो नृपः ॥ युष्मद्वलादृशं तेन । ऽये कंसवधादपि ॥ ५१ ॥ तत्सांप्रतं च मे देहि । रामकृष्णौ च पांडवान् ॥ नो चेदायत एवास्मि । रणधुयों नव ध्रुवं ॥ ५५ ॥ जरासंधोक्तमित्येष । नन्चरन् रोषपोषितं ॥ धिक्कृतो रामकृष्णान्यां । तमत्वाख्यत्स्वनूभुजे ॥ ५३॥ श्तश्च हंसको मंत्री । जरासंध जगाविति ॥ नत्साहप्रभुशक्त्योदि । मंत्रशक्तिबलीयसी ॥ ५४ ॥ अमंत्रात्कंसकालाद्याः । प्रापुस्तं तं परानवं ॥ अतो मंत्रधुरीणानां । संपदः स्युः पदे पदे ॥ ५५ ॥ अधुनोदयजाजोऽमी । यादवाः सर्वथैव हि ॥ स्वामिना च पुरा दृष्ट-स्तेषां ॥१३॥ For And Personal Oy Page #718 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendra www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir माहा० शत्रंजय तादृक् पराक्रमः ।। ५६ ॥ रामकृष्णौ च तस्मानौ । जातौ सर्वोत्तरौजसौ ॥ तत्पुत्रौ च म दावीरौ । द्युन्नशांबौ तथापरे ॥ ५७ ॥ तत्कुले नेमिरेको य-बैलोक्यविजयकमः ॥ युयुत्स॥३१॥ ते हि कस्तेन । नतेन त्रिदशाधिपः ॥ ५० ॥ तनादृग्विक्रमाधाराः। पांडवा अपि तहले ॥म. हानेमिस्तु तेष्वेको । ग्रहेष्विव दिवाकरः ॥ ५॥ ॥ एवं कालवलं ज्ञात्वा । शत्रूणामुन्नतिं च तां । न योद्दु युज्यते स्वामिन् । सहसा महसः कयात् ॥ ६ ॥ इत्यस्य वचसा दीप्त-को- पो राजारुणेक्षणः ॥ जगाद यऽनिर्मूढ । नेदितोऽस्ति ध्रुवं नवान् ॥ ३१ ॥ तव मत्रैः सहा मीषां । गोपालानां बलं रणे । हत्वा स्वदुदितुः संधां पूरयिष्येऽय मंत्रिक ॥ ६२ ।। इत्युक्या मंत्रिलिप-श्चक्रव्यूहमकारयत् ॥ प्रातर्यदूश्च समरे । शनिपल्ल्यां न्यमंत्रयत् ॥६॥ जरासंधः स्वयं पट्ट-बंधपूर्व निजे बले । हिरण्यनानं सेनानीं । चकाराखिलसम्मतं ॥४॥ २. गरुडव्यूहमासूत्र्य । प्रातस्ते यादवा अपि ॥ सुनिमित्तधृतोत्साहाः । समराजिरमासदन ॥६५॥ समुविजयोऽयात्म-बले बलवतां प्रभु । सेनानीत्वे ह्यनादृष्टि-मन्यषेचयउत्सवैः ॥६६ ॥ द्योतयंत रुचाकाशं । रग्रं मातलिरप्यत्र । आनिनायें निर्देशा-नेमिस्तं च समाश्र ॥१४॥ For Private And Personal use only Page #719 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय का यत् ॥ ६७ ॥ परस्परास्वसंघट्ट-स्फुरहहिकणौटबणो ॥ तावा मिलतां व्यूहौ । प्रलये ही 5- वापरौ ॥ ६ ॥ तेषां तूर्यरवैर्वा जि-हेषितै रथचीत्कृतः ॥ नटवेडानिरासीञ्च । जगदप्य॥ १५॥ तिनंगुरं ॥ ६ ॥ चक्रव्यूहाग्रगौरै- पहुंकारनसितैः । अश्रानज्यंत कृष्णस्य । सैनिकाः प्रथमे रणे ॥ ७० ॥ अवामवामपकाच्यां । महानेमिधनंजयौ ॥ व्यूहस्य मुखतस्तह-दनादृष्टिरधावत ॥ १ ॥ सिंहनादं महानेमि-देवदत्तं च फाल्गुनः ॥ बलाहकमनादृष्टि-दध्मौ खं महाध्वनि ॥७॥ तेषां शंखस्वनैर्धन्व-कारैरथचीत्कृतः॥ दारोत्करैश्च शत्रणां सैन्यं दैन्यं परं ययौ ॥ ३ ॥ तैस्त्रिनिर्विनिदे कोपा-त्रिषु स्थानेषु वैरिणां ।। व्यूहस्तन्मार्गमा वीरा-स्तदंतश्चाविशन घनाः ॥ ४ ॥ अश्रो रुक्मी महानेमि । शिशुपालो धनंजयं ॥ हिरण्यनानोऽनादृष्टिं । यो क्रोधादधावत || ५ | पलामपि मिश्रस्तेषां । विविधायुधवर्षिणां ॥ समरः सोऽमरैरप्य-सह्योऽनू दतिनीषणः॥॥ ६ ॥ न स सादी निषादी नन पदाती रथी न च ॥ महानेमेः शरा र यत्र । न विशश्रमुरुजताः ॥ ७ ॥ महानेमिशाप्तं । रुक्मिणं रहितुं नृपाः । वेणुदारि ॥१५॥ For Private And Personal use only Page #720 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir Hदानासापकारा पाr0 ॥१६॥ मुखाः सप्त । जरासंधाज्ञया ययुः॥ ७॥ महानेमिः शरैस्तेश-मष्टानामपि सायकान् ।। चिछेद लघुहस्तत्वा-ज्ज्योतीषीव विनाकरः ॥ ७ए ॥ वरुणाप्तामथो शक्तिं । रुक्मी शैवेयसंहतौ ॥ मुमोच व्यंतराः क्रूरा । व्यजूंनत तदग्रतः ।। ७० ॥ अरिष्टनेमेरादेश-मथासाद्य स मातलिः । महानेमेः शरे वजं । समक्रमयदाशु च ॥ १॥ तहजारघातेन । महानेमि पातयत् ॥ शक्तिं तां रुक्मिणं नाले । जघानान्येन चेषुणा ॥ २॥ पतंतं वेणुहारी तं । क्षिप्त्वा स्वे स्पंदने ययौ । सप्ताप्यन्ये च नूपाला। दुवुर्जयनंगुराः ॥ ३ ॥ न्यहन समुविजयो । धुमं च स्तिमितो नृपं ।। नश्कंठं सुसेनं च । कोन्योऽहोन्यपराक्रमः ॥ ८ ॥ एवं यादववीरेंई-जरासंधस्य नूभुजः॥ समरे जनिरे क्रुद-बहवो बलशालिनः ।। अपि तीबकरो वीर-तीव्रतामसहः किमु ॥ जगाम पश्चिमांनोधि । सैनिकाश्च निजाश्रयं ॥ ॥ ६ ॥ प्रातर्हिरण्यनानोऽय | महारथिनृपैर्वृतः ॥ जगाहे यादवीं सेनां । नदीमिव महा- पः ॥ ७॥ अधावतामय क्रुझे । जयसेनमहीजयौ ॥ ननोननस्याविव तौ ॥ शरधारान्निवार्षिणौ ॥ ॥ महायुश्मनूतेषा-मस्वैर्दिव्यैस्तश्रायसैः ॥ त्रिजगन्माथशंकानू-द्यथा ॥१६॥ For Private And Personal use only Page #721 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥ १७॥ दिविषदामपि ॥ ७॥ ॥ क्रुझे हिरण्यनानोऽथ । लब्ध्वावसरमात्मनः ॥ अवधीज्जयसेनं च माहा० ॥ महीजयमश्राचिरात् ॥ ॥ दृष्ट्वा तधं कुशे-ऽनाधृष्टिः स्पष्टविक्रमः ॥ रथं रथ्यान सारथिं च । हिरण्यं च क्रमादहन् ॥ १ ॥ रथनेमिरय श्रुत्वा । स्वबंधू निहतौ रुषा ॥ एएकोनविंशतिपुत्रान । जरासंधस्य चावधीत् ॥ ए ॥ रथनेमिर्महौजस्वी । जरासंधस्य नूनृतः॥ विलोड्य सकलां सेनां । ववले स्ववलंप्रति ॥ ए३ ॥ चकाराय जरासंधः। प्रातः से. नापतिं नृपं ॥ शिशुपालं प्रतिज्ञां च । रामकृष्णवधे स्वयं ॥ ए ॥ शिशुपालं पुरस्कृत्य । जरासंघचमूरथ ॥ यनिमंत्रयामास । रणसत्रे बुनुदितान् ॥ ए५ ॥ हंसकोक्क्या जरासंध। उपलक्ष्य वलाच्युतौ ॥ प्रत्यप्रेरयदीालू-रथं नीतिप्रदोऽरिषु ॥ १६ ॥ क्रुई यममिवाया। तं वीक्ष्य बलसूनवः ॥ दशाधावंत रोषेण । वर्षतः शरधोरणीः ॥ ए ॥ विब्रुवन् शिशुपा-शु लोऽपि । वीरंमन्यो निजं रथं ॥ निनाय कृष्णपुरतो । मुमोच च शरोत्करं ॥ ए ॥ मुकुटं ॥१७॥ कवचं धन्व । सारथि च रथं हयान् ॥ शिरोऽपि शिशुपालस्य । क्रमाकृष्णोऽग्निडुषा ॥ ॥ ए ॥ अथाष्टाविंशतिः पुत्रा । जरासंधस्य रोषिणः ॥ रामेण सहायुध्यंत । तदस्त्रैर्मति . For Private And Personal use only Page #722 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirthora Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा ॥३१॥ मासदन ॥ ६ ॥ हत्वा रामसुतान रोषा-जरासंधोऽपि नूपतिः ॥ जघान गदया रामं । मूर्वि रामोऽप्यमूर्वत ॥ १॥ जिघांसु तं पतंतं च । जरासंध कपिध्वजः ॥ अंतरा योधयामास । सर्ववीरशिरोमणिः॥२॥ तयानतं विदन् रामं । रोषणो रुक्मिणीपतिः॥ एकोनसप्ततिपत्रान। जरासंधस्य चावधीत् ॥३॥अस्ताचलंप्रति गते । रवावध रणाजिरात् ॥ स्वाम्यादेशगते सेने । तदापासरतां क्रमात् ॥५॥ मत्वाथ पुर्जयान शत्रून् । हेतिनिर्मगधाधिपः ।। स्वसिक्षममुचक्षत्रौ । जरामसुरसुंदरी ॥ ५ ॥ विना रामं हरि नेमि । सा जरातिजरत्वकृत् ॥ संचकामाखिलांगेषु । कालरात्रिरिवापरा ॥६॥ विज॑नमाणया स्वैरं । तया सर्वत्र सा चमूः॥ घदुच्चासमात्रानू-सर्वश्रा ब्रष्टचेतना ॥ ७ ॥ अग्र प्रातः प्रबुझः सन् । दृष्ट्वा तइञ्चमू नि। जां ॥ षन्म्लानमना नेमि । प्रोचे विष्णुः प्रतापनाक् ॥ ॥ किमंग समजूत्सैन्ये । बंधो नः क्षयसनिनं ॥ वलस्तु घातविधुरः । संतोऽसंत श्वापरे ॥ ॥ नेत्रे श्वावां हि परं । गते देहे स्व नुज्ज्वले ॥ ततः किं लाव्यथो हन्मि । त्वया शत्रून सहायिना ॥ १० ॥ उलप्रियो ॥१॥ For Private And Personal use only Page #723 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय माहा ॥ रिपुस्त्वेष । मिशेषबलसंयुतः ॥ इतमात्मवलं हंतु-मेति तत्समरे नव ॥ ११ ॥ त्वद्दोमब- लादेव । त्रैलोक्यं तन्मयं व्रजेत् ॥ इंज्ञदयश्चामी। त्वत्पुरः किंकरा श्च ॥ १२ ॥ इति श्रुत्वा हरेर्वाक्यं । विलोक्यावधिनापि च ॥ नेमिर्जगाददतेंदु-द्युतिपापतमोहरः ॥ १३ ॥ शृणु श्रीकांत संभ्रांतो । रिपुस्ते विक्रमौजसा ॥ यन्मुमोच जरां तेन । तयायं विधुरो जनः॥ १४॥ सत्य है।त जवान शत्रु-नेकोऽपि रणसंकटे ॥ जरया परमेते ती प्राणान मो कंति तच्छृणु ॥ १५ ॥ पाताले धरणेस्य । विद्यते देवतालये ॥ नविष्यत्पार्श्वनाथस्य । प्रतिमा महिमाधिका ॥ १६ ॥ आराध्य धरणे त-मुपवासैस्त्रिन्निस्यहं ॥ प्रतिमां तां च याचस्व । स ते दास्यति सेवितः ॥१७॥ तस्याः पादांबुजस्नात्र-पयसा कृतसेचनं ॥ तव सैन्यमिदं मोह-मुन्फित्वोत्यास्यति क्षणात् ॥१८॥ कृष्णोऽप्युवाच तद्ध्यान-निरते मयि कश्चमूं ॥ पास्यत्येनां जिनोऽप्याह । पाताई शत्रुसंकटात् ॥ १५ ॥ श्रुत्वेति हर्षनाक् कृष्ण -स्तदाराधनतत्परः ।। बभूव विशदामान-ध्यानप्रदिप्तमानसः ॥ २०॥ इतश्च स जरासंधः । समियाय सुविक्रमः ॥ चतुरंगचमूयुक्त-स्तहलं च तथा विदन ॥१॥ For Private And Personal use only Page #724 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥॥ ROSC ॥ १ ॥ ननोमपमातन्वन् । रविमानादयन् सुखं ॥ वाणवृष्टिं व्यधात्सोऽय । धाराधर- ! वापरः ।। २२ ॥ अश्र नेमिनिदेशेन । मातलिः स्वबलानितः । वात्त्यावर्तमिव स्वैरं । ब्रामयामास स्पंदनं ॥ २३ ॥ अपूरयन्महाशखं । त्रिजगध्यापिनिःस्वनं ॥ शाक्रीयं च चकोंच्चैधनू रौरवं विनुः ।। श्च ॥ सर्वतोऽपि मुमोचोच्चैः । शरान संख्यातिगान लघु ॥ रिपवः सर्वतस्तं चा-पश्यन सर्वमयं यथा ॥ २५ ॥ तझ्यावर्ततद्वाण-धोरणीजेत्तुमक्षमाः ॥ दूरे तस्थुपाः सर्वे । तइये सादियो यथा ॥ २६ ॥ चिच्छेद कवचेष्वास-मुकुटध्वजसायकान्॥ नृपाणां लगवान् प्राणान् । नाहरत्स दयामयः॥ २७ ॥ तो ध्याननिलीनस्य । कृष्णस्य पुरतोऽनवत् ॥ पद्मावती तृतीयेऽह्नि । प्रत्नापुंजांतर स्थिता ॥३०॥ वीक्ष्य तां पुरतः कृष्णः। सुरीगणसमन्वितां ॥ प्रणम्य नक्तिमान प्राह। स्तुतिपूर्वमिदं वचः॥ शए । धन्योऽद्याहं कृतार्थोऽस्मि । पवित्रोऽद्यास्मि पावने ॥ अद्य मे सफलाः कामा । यदनूदर्शनं तव ॥ ३० ॥ वर्णयामि कियदेवि । वैनवं ते स्वजिह्वया ॥ शकादयोऽपि यक्तुं । सम्यग्नो विबुधाधिपाः ॥३१॥ इति नक्तिवचःप्रीता । प्राद सा परमेश्वरी॥ यत्कृते संस्मृता कृष्णाजवताहंत ॥॥ For Private And Personal use only Page #725 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagar www.kobatirtm.org Shin Mahavir Jain Aradhana Kendre Gyanmandir माहा झात्रंजय दुच्यतां ॥ ३२ ॥ अवोचदच्युतः श्रुत्वा । तचः परमेश्वरि ॥ यदि तुष्टासि तदेहि । पार्था- से दिवम तं ॥ ३३ ॥ यौतऊरया प्रस्तं । सैन्यं तस्मात्रवारिनिः॥ सजीनूय रिपून हंति । ॥ १॥ सदा त्वां पूजयत्यपि ॥ ३४ ॥ अश्रो पद्मावती प्राह । कृष्ण सार्चात्र न व्रजेत् ॥ तां विनैद जवत्सैन्यं । सचैतन्यं करोम्यहं ॥ ३५ ॥ अथैनं ते रिपुं दन्मि । जरासंधं ससैनिकं ॥ बध्ध्वाय पुरतस्तेऽमुं । कणादेव समानये ॥ ३६॥ यद्यदसि तत्सबै । करोमि नवदीप्सितं ॥न पुनः प्रतिमामत्र | समानेतुं समुत्सदे ॥३७॥ ततः कृष्णोऽवदद्देवि । त्वयैतत्सकलं न वेत् ।। इठं कृते न चास्माकं । पौरुषं किंचिदीक्ष्यते ॥ ३० ॥ ततो यदि प्रसन्नासि । तत्तामची ददस्व मे ॥ प्रसादाने यया हन्मि । स्वयमेष रिपून रणे ॥ ३५ ॥ इत्यत्याग्रहतो वि. प्यो-नक्त्या पद्मावती ततः ॥ स्मृत्वा! तां समानीय । दत्वास्मै तु तिरोदधे ॥ ४ ॥ अथाच्युतोऽर्चाचरण-व्युतस्नात्रजलेन सः ॥ असिंचत्सैन्यमखिलं । तदुत्तस्त्रौ च तत्द- कोणात् ॥१॥ पांचजन्यं तथा दध्मौ । सहर्षो रुक्मिणीपतिः ॥ तवाकर्णतो जातो । नितर्घातो वैरिणां यथा ॥ ४२ ॥ ततो लदं नृपान् जित्वा । जरासंधं जिनोऽमुचत् ॥ प्रतिविष्णु ॥७१ ।। For Private And Personal use only Page #726 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendre www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir मादा शत्रंजय विष्णुनैव । वध्य इत्यनुपालयन् ।। ६३ ॥ जातेऽय सकले सैन्ये । रणसजे जिनेश्वरः ॥ वि- र राम रणात्सैन्य-रकायै केवलं स्थितः ॥ ॥ तध्यामवधूयाथ । लांगली धृतलांगलः ॥ ॥शा बहुशचूर्णयामास । मुशलेन रिपुव्रजान् ॥ ४५ ॥ जरासंधोऽय रोगांधः । प्रतिकृष्णं निज रथं ॥ अचालयचरासारैः। कर्वन वैरिष दार्दिनं ॥ ४६॥ कृष्णवर्मेव कृष्णोऽपि । वैरिकाष्टेषु ऽस्सहः ॥ प्रास्पदं तेजसामेकं । दधावे स्पंदनस्थितः ॥ ४ ॥ तयोः स्यदनयोश्चक्र-पिष्टा नः कणशोऽत्नवत् ।। मतागतैश्च विश्वेऽपि । प्रदोलो रणधुर्ययोः ॥ ४ ॥ आयसैरायसान्यME स्वै-र्दिव्यैर्दिव्यानि तौ मिश्रः ॥ अस्त्राणि जनतुर्वीरौ । नयाद् दृष्टौ सुरैरपि ॥ Hए ॥ प्रती•णास्त्रोऽय चक्रस्य । जरासंधोऽस्मरया ॥ तच वह्निकणाकीर्णं । तत्पाणौ ऽतमागमत् ॥ ॥ ५० ॥ गोप गर्व विमुच्याद्या-प्याज्ञां मन्यस्व मेऽधुना ॥ जीवन पुनः स्वकर्म त्वं । लप्स्यसे चारणं गवां ॥ ५१ ॥ न चेचक्रमिदं कृष्ण । मूर्टानं तव नेत्स्यति ॥ विब्रुवाणं जरा- संध-मिति तं प्राह माधवः ॥ ५५ ॥ युग्मै ॥ हत्वा तां मामहं सत्यं । पातास्मि निजकर्मतः॥ मुंच चक्रं जरासंध । चिरयस्यधुना कयं ॥५३।। जरासंधोऽपि रोषेण । ब्रमयित्वा विहा ॥२२॥ For Private And Personal use only Page #727 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥३३॥ यसि ॥ चक्रं मुमोच कल्पांत-वह्निवजीतिदायकं ॥ ५ ॥ तच्च प्रदकिणीकृत्य । कृष्णं क- करे ययौ ॥ स्वमईचक्रिणं जानन् । कृष्णस्तश्पिवेऽमुचत् ॥ ५५ ॥ चक्रकृत्तगलनाल प्रापत-जूतले मगधनूपतिर्दुते ॥ प्राप च प्रचुरकर्मनारित-स्तुर्यनारकसखित्वमाकुलः ॥ ५६॥ विष्णुरेष नवमोनवमौजो-बिनुदभ्रविशदोच्चसुकीर्तिः ॥ नचरंत इति नाकिगणा शक् । कष्णमूर्ति ववृषुः कुसुमौ ॥ ५७ ॥ अथो जरासंधसुताः समेत्य । नेमुर्मुकुंदं सहदेवमुख्याः ॥ सनावयंस्तानपि स प्रमोदा-दस्थापयशजग्रहे पुरे तु ॥ ५० ॥ कृष्णोऽत्र वामेय जिनस्य मूर्ति-ममेयत्नक्तिर्यदुनिः प्रणुत्रः ॥ अस्थापयनत्र निजां च मूर्तिं । तचासने तच्च पुरं चकार ॥ एए॥ श्रीशंखेश्वरपार्श्वविबममलं संपूज्यसंपूजितं । प्रीत्या यादवनायका बहुतरां लक्ति निजे मानसे ॥ संमातुं ह्यनलं नविष्णव इव स्तोत्रैः पवित्रैस्ततो । दृष्टानेकमहामनावसुन्न- गं नाथं तथैवास्तुवन् ॥ ६ ॥ तनाहग्वरपौरुषाकरमन श्रीनेमिनं यादवा । हर्षोनालविलो चनांशुकुसुमैर्वाणीसुधावहितैः प्रानचुः प्रणिपत्य मातलिरपि प्राप्यैतदाज्ञा पुनः । प्रीत्यै स्व ॥२३॥ For Private And Personal use only Page #728 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥४॥ पतेवनूव नावहीरत्वसंकीर्तनात् ॥ ६॥ प्रस्थं पांडवानामयोध्यां । प्रादात् कृष्णो- - रुक्मनानस्य हर्षात् ॥ शौर्यगं तं महानेमये चा-न्येन्यस्तक्ष्यद्यायोग्यमेव ॥ ६॥ चकानुगोऽय जरताईमसौ विजेतुं । संवेष्टितो यऽनिरुच्चपदाग्ररूद्वैः ॥ मार्गे मिलहिजयदमकतप्रमोदो । विष्णुश्चचाल सबलः सवलस्ततो नु ॥ ६० ॥ जरताहनिवासिदेवता-कलितां कोटिशिलां ततो दरिः ॥ चतुरंगुलमुद्दधारनू-वलयादाकलयनिजां स्थिति ॥ ६१ ॥ मासैः प. निरसौ विजित्य वसुधां राज्ञां सहस्रः सदा । नक्तिप्रशिरोजिरर्चितपदस्तैः षोडशांकैस्ततः ॥ तत्तत्प्रौढभुजाप्रतापलितप्रत्यर्थिसार्थो हरिः। स्वीयां प्राप पुरीं सदुत्सवमयीमेकातपत्राश्रितः ॥ ६ ॥ नम्रानेकनरेश्मौलिमणिरुकोचिष्णुपादांबुजो। नारीनेत्रसुपात्रपेयसुन्नगप्रत्यंगचारुत्वन्नृत् ॥ विद्यानृत्सुरसेवितो गुणगणाधारो रमावल्क्षनः । स्फुर्जत्कीर्तिनदीनगः सनरतस्या, सुखेनान्वशात् ।। ६३ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्यांतर्भूतश्रीरैवताचलमाहा म्यपांडवादिसंग्रामवर्णनो नाम बादशमः सर्गः समाप्तः ।। श्रीरस्तु ॥ ॥७ ॥ For Private And Personal use only Page #729 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥ त्रयोदशमः सर्गः प्रारभ्यते ॥ माहाण 11 ॥ सुरासुरा अप्यतुलप्रमाणं । नमंति वशंजलयो यमुच्चैः ॥ ध्यायति यं योगविदो हृदंतस्तं नेमिनाथं प्रणतः स्तवीमि ॥ १ ॥ अथ प्रभुनेंमिजिनः समान-देहोपमानस्त्रिदशैरमानः ॥ वृतोऽनितोऽपि प्रतिबंधमुक्तो । रेमे रमेशाशयसम्मदाय ॥ ॥ यथा यथा नेमिजिनान्निलाप-स्तथा तयाचेष्टत देवसार्थः ॥ नाथोऽपि तत्तत्प्रतिकर्त्तमिव-निलानुरूपं विदधे सुराणां ॥ ३ ॥ यं यं प्रदेशं रविवञ्चचार । विभुः स स स्यादधिकाजिरामः ॥ मुमोच यं यं स सुरोपरोधात् । स शोन्नया तहिरहादिवौनि ॥ ४॥ अयोपकार्येष विभुः सलील । विनोदयन सेवेकदेववृंदं ॥ संरक्षितं रक्षकलक्षशखै-जगाम कृष्णायुधधाम नाम ॥॥राहोर्नयाकिंभुवमिपुरागात् । कीरा धितो वा नवनीतपीमः ॥ यशश्चयो वाय हरेनिरीक्ष्य । शंखं सुखं चे- तसि चेति दध्युः ॥ ६ ॥ गतागतत्रस्त इहांशुरागा-पुर्वानलो वाब्धिविरोधनष्टः ॥ करोत्करैसाप्तमुदीक्ष्य चक्र । चक्रुश्च ते तत्र वितर्कमित्यं ॥ ७॥ स्वदेडवक्वारमिलत्खगानां । जो ॥२५॥ For Private And Personal use only Page #730 -------------------------------------------------------------------------- ________________ Acharya Sh atasagar Gyantander शत्रंजय मादा० ॥६॥ गीशनोगाग्रमणिप्रकाशां | पुष्पोमवत्कांतिकलापरम्यां । व्यलोकयस्तेऽय गदां मुरारेः ॥ ॥ ॥शकोऽनूजत्वं हरये ददौ य-ततोऽस्य चापेन शरासनस्य ॥ शाक्रस्य दत्तं निजजन्मवत्त्वं । तदृश्यतेऽत्रेति जगुः स्फुटं ते ॥ ए | तत्तहिपदोत्करपातनोगा-दागादसंख्यत्वमयं प्रतापः ॥ वीक्ष्याच्युतस्यायुधवृंदमन्य-दचिंतयंश्चेति सुरा वितर्क ॥ १७ ॥ इतश्च विश्वोभरणप्रवीणः । कुतूहलात्कंबुमणोद्दिधीर्घः ॥ चे नृपत्यायुधवेश्मरक्षा-धिकारिनितिनरात्प्रणम्य ॥ ११ ॥ स्वामिनसि स्वांसविधूतवैररी । मुरारिबंधुर्यदि वीर्यसिंधुः ॥ तथापि मायासपरोंबुजेऽनू : । कमोऽसि नोर्तुमपीममीषत् ॥१शा निशम्य वाणीमिति स स्मितश्री-संजावितामर्त्यगणो जिनेशः ॥ नय शंखं रदनांशुयोधि-द्युतिं प्रदध्मौ किल लोलयेव ॥ १३ ॥ स पांचजन्यप्रनवः प्रणादः । पुरीं प्रपूर्य प्रचुरं प्रसर्पन ॥ पयोधिपूर परतीरपारं । संप्रापयन कंपयतिस्म पृथ्वीं ॥ १४ ॥ हत्वाधिना तुंगतरंगघातैः । समुहता मत्स्यगणाः पतंतः॥ पुरांतराकुटिमसौधमूर्ध्नि । दधुस्तदंतःस्थितकामचिन्दं ॥ १५ ॥ वियुज्य पृथ्वी जननीमुदस्य । ये धातवो दूरमवापिता हि ॥ ब्रस्यन्महासौधमिषेण तेऽस्याः । ) ॥६॥ For Private And Personal use only Page #731 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11993 1 www.kobatirth.org संयोगमा पुर्जल जोत्यशब्दात् ॥ १६ ॥ स्थातुं न सका ह्यभवन् गजास्ते । दया रयात्कंपमश्रायुश्च ॥ रथा वृथा यानविधौ विधूता । वनूवुरुत्सर्पति तन्निदादे ॥ १७ ॥ कर्णेषु वाक्कीलकघातपाता - दचेतना भुव्यलुग्न जनौघाः ॥ तद्दुःखदूना इव शीरिशार्ङ्गि - दशाई मुख्या श्रपिचुक्षुभुते || १८ || चमत्कृततः कणमीक्षणे - गुन्भेष्य मूर्धानमसौ विधूय || जगाद तन्नादविघूर्णमान-सन्येषु शार्ङ्ग बलमस्खलकीः ॥ १९७ ॥ किं नूतनः कश्चिददभूतः । पुरा मुरारिर्जितवैरिवारः ॥ किं वा नवः कोऽपि जिनेोक्तमुक्त - चक्रीव वजी भुवि जुंनमाणः ||२|| त्रैलोक्यलोकेऽस्ति परो नरो न । यः होजयेन्मां च बलं बलेन ॥ केनेव तहादित एष शंखः । प्रयोजकृत्सर्वजनस्य पश्य ॥ २१ ॥ सन्नह्यतां रे रणकर्कशांगा । गाढं गजान् वाजिगलान्नुदंतु || उत्तेजयत्वस्वजरं दतं । स्फुरविप्रांशुकरोपमानं ॥ २२ ॥ श्रायांतु ते वभुजोर्जवीर्य - विध्वस्त विश्वारिचमूसमूहाः || वीराः स्वबादूहृतमेरुशैला । हेलावलोल्लंघितवार्धिवेलाः ॥ २३ ॥ इत्युच्चरन् विस्फुरदेोष्टघृष्टा - घरः कराघात विकंपितमः ॥ स्मृत्यागतानंग विभीषणांगः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ १२३ ॥ Page #732 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥श्ना सिंहासनाद् घगुदतिष्टदेषः ॥ २४ ॥ साटोपमन्योऽपि जनः समन्युः । कुर्वन् करोलालिमादा० तशस्त्रजालैः ॥ खं दंतुरं कोनितपर्षदंत-रुनिष्टदशोऽस्य किलावनासे ॥ २५ ॥ नेऽस्तदैवाद्यरणार्थवादा । वादित्रवृंदा वसुधां विहायः ॥ प्रस्फोटयंतः प्रतिशब्दघाता-त्संरावयंतः ककुनोऽपि हंत ॥६॥ गजाश्मिान निधोरगर्ज-स्तुरंगरंगत्प्रचुरोमिवर्मा ॥ शस्त्रांबुपूर्णो नरवाहिरासी-दृशं तदोहेल श्लातलांतः ॥ २७ ॥ निःस्वाननिःस्वानभुजा निघात-हयोच्चऽषागजबंहितैस्तैः । तखघोपैटसिंहनादै-स्त्रैलोक्यमप्याप चलाचलत्वं ॥ ३० ॥ सन्नाह्य याबच्चतुरंगसेना-मियेष गंतुं मुरजित्तदैव ॥ नपेत्य नत्वास्त्रगृहाधिकारी। व्यजिज्ञपत्तं विनयावनम्रः॥ श्ए ॥ शार्ङ्ग धनुर्दिवतोऽवधूय । खजः करग्राहसहो न चेति ॥ गदागदाभुन जरत्यसौस्त्री । चकं नृशं क्रंदति हस्तगं मे ।। ३०॥ इत्थं कृतावज्ञमसौ विमुच्य । शस्त्राणि सामान्यन्नयंकराणि ॥ विनोदमीपक्षमते मदी- ॥७॥ | यं । ख्यातश्च शुक्लेष्वयमादिमस्तत् ॥ ३१ ॥ स्वामिनयोक्तैरपि वार्यमाण-स्त्वठंखमादाय कुतूहलेन ॥ अपूरयबंधुररिष्टनेमिः । संक्रांतत्वत्तहलवानिवोच्चैः ॥ ३२ ॥ तन्मुंच शत्रूचितसैन्य For Private And Personal use only Page #733 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1192011 www.kobatirth.org संगो-व पौरुषमत्र नाय || जवच्चमूजार विकारमग्नः । शेषा हिरण्या हितन्त्री तिरस्ति ॥ ३३ ॥ श्रुत्वा तादृग् निजबंधुवीर्यं । चमत्कृतीतर्भधुसूदनोऽस्यात् ॥ तथैव विव्व इव व्यरंसीदायासतोऽय प्रचचाल नापि ॥ ३२ ॥ संदर्श्य किंचित्रिजवीर्यमित्थं । मुमोच शंखं जगवांस्तथैव || जगत्पुनः स्वां प्रकृतिं प्रपेदे । कार्य निदानानुगतं हि तत् ॥ ३३ ॥ प्रमंस्तथैवास नेमिनाथ | टाट्टमालामणिकुट्टिमानि ॥ त्रस्ताश्वमातंग कुलानि पश्यन् । रयादयान्माधवपर्षदंतः ॥ ३४ ॥ कुंता सिपुत्री कुलिशा सिल्ली-कुद्दालडुःस्फोटधनुर्धरौधैः ॥ रोमांचवर्मोच्चतरांगरदैः । क्वचिदैवीररसावदातां ॥ ३५ ॥ सिंदूरपूरारुलपालिजा - लोहार्गलैति विग्रहेः ॥ वारीधृतैर्वाब्दवृतादिवृंदैः । क्वचित्परीतां नित्रिमं नदद्भिः || ३६ || फेनावृतोर्मिप्रकरानुकारैः । सन्नादिनिर्वाजिगणैः क्वचिह्ना ॥ सुखाधिरुयैर्वहुदेषमाणैः । खुरांचलैः माग || ३७ ॥ संयुज्यमानाश्वधृताग्रजागैर्भृशं च कुकिंनरिनिर्महास्त्रैः ॥ कचिरुपां घृतांगे - रारोहणायोप्रनटाधिनाथैः ॥ ३८ ॥ वेश्मेव वीरानुतरौनीति - रसोचयानां घनवादनौधैः ॥ जटोनव कृतिशस्त्रनादै - ईरेः सज्ञां प्रापदरिष्टनेमिः ॥ ३५ ॥ कु 43 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥७२॥ Page #734 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रंजय माहा० ॥३णा के॥ आक्रम्य चकेन पदेन पृथ्वी-मन्येन रुध्ध्वा च पदासनाग्रं ॥ स्थितं रुषोल्लासिमुखारु- - णत्व-विडंबितोद्यत्खररश्मिवि ॥ ४० ॥ सोष्णोक्तियुक्त्यानुमितांतरस्थ-कोपानलं कंप्ररददाग्रं ॥ वलित्रयाधारसलाटपट्ट-स्वेदोदबिंदुप्रकरानुविई ॥ ४५ ॥ गदामवष्टन्य करेण तत्तकार्येषु वीरान वहु योजयंतं ॥ तत्तणोभूतजयोगर्वो-डुरं हरि नेमिरपदयदेने ॥शा विशेकालीलाचलान्यामय लोचनान्यां । तत्तजनोद्योगविलोकनोत्कं ॥ वीक्ष्यान्युपेतं सहसैव नेमि । लज्जावनम्रोऽन्नवदच्युतो शक् ॥४३॥ तूष्णीं स्थितेष्वन्यजनेषु विष्णुः। कृत्वाकृतेः संवरणं कणेन ॥ ससंभ्रमालापनन्नावितात्म-प्रीतिः प्रभुं प्राह हसन्मुखाजं ॥ ४५ ॥ ब्रातः स्मृतान्यागत पांचजन्य-स्त्वया किमापूरि विदूरिताशः ।। यत्क्षुब्धमद्यापि ससागराईि। च. राचरं विश्वमिदं समस्ति ॥ ४५ ॥ वालोचिताः संति पराः क्रिया हि । क्रीमाकृतेऽस्मत्सदने घनास्ताः ॥ मृइंगरंगाय न ता वनूवुः। शंखोवृतिः कर्कशदेहयोग्या ॥ ६ ॥ तदाशयार्थप्र- तिचक्रवाचं । विनाव्य तां नेमिजिनो गन्नीरं ॥ अक्षुब्धचित्तः सदजेन रंग-रसेन चेत्युत्तरमाससाद ॥ ७ ॥ तादृग्वलं तस्य च धीरतां ता-मालोक्य साशंक श्वाह विष्णुः॥ रामा ॥३॥ For Private And Personal use only Page #735 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३॥ ननेहानिरतो गनीरं । वचः शुचि स्वाऽ च कर्कशं च ॥ ४० ॥ वातस्तवानेन जनोत्तरेण माहाण । वलेन गांनीर्यगुणेन हृष्टः ॥ जाने त्वया विश्वमिदं मदीयं । भ्रमन्महाशासनवासयोग्यं ॥ ॥ ४५ ॥ यदोः कुलं विश्वमसंकरिष्णु । त्वयाय हीरांकुरदीप्तनासा ॥ प्रासादयंत्यन्यकुलानि काच-कल्यानि संकल्पयताधिशोनं ॥ ५० ॥ मदोजसा यदसौ महीशान् । वलस्तृणं) चिंतयतीह तकृत् ॥ त्वदोजसा विश्वपतीनशेषान् । मन्ये तृणायावरजोनवीर्यात् ॥५१॥ तवेयताप्येष बलेन बंधो। सुधांधसोरोधकरां समृईिमुदः प्रपत्रोऽस्मि तथापि दोष्णोः । स्व. योर्वलं दर्शय मे प्रसत्यै ॥ ५॥ श्रुत्वा तयुक्तिं निजन्नावलिप्ता-मक्षुब्धचित्तो वसुधावलोकी॥मित्युवाचोचितकार्यवेदी। ने.. दीयसां प्रीतिकरो जिनेशः ॥ ५३ ॥ बंधू ततस्तौ परबंधुयुक्ता-वुत्सादधैर्याविव देहनाजौ। ॥ नल्याय सिंहासनतोऽस्ववेश्म । निरीक्ष्यमाणौ ययतुर्जनौधैः ॥ ५५ ॥ दध्यावयो नेमिजि- ३१॥ नः कृपालुः । प्रायः परापायविमुक्तशक्तिः ।। बंधुर्ममायं हरिराहितांत-स्तुबत्वतोमय्यपि शं- कते हा ॥ ५५ ॥ नादं स्पृहावान भुवनाधिपत्ये । जवांबुधौ नो पतयालुरस्मि ॥ आदित्सुक For Private And Personal use only Page #736 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३३॥ www.kobatirth.org चैतमित्यथैनं । वच्मि त्रिशुद्ध्यापि न मन्यतेऽसौ ॥ ५६ ॥ दोष्लोरसा पालितलेन पादैया हतोऽयं कथमत्र जावी || रंजातरुः परिपदानि सोढा । नैरावतस्योलिखितानि तानि || ७ || नायं यथानर्थमुपैति मत्तो । मत्तो यथा वेत्ति च मे वलांशं ॥ स्यान्मान सिद्धिश्च यथास्य कार्य । विचार्य सर्वे हि मया तथैव ॥ ५८ ॥ संचिंत्य चित्तांतरिदं जिनेंदु-र्जगाद गोविंदममंदबुद्धिः ॥ गंजीरखाग्नार विगर्हिताब्धि- ध्वनिः प्रकुर्वन् मुखरा दिशोऽपि ॥ ५ ॥ पादप्रहारावनिपातपांशु - पूरोकमात्पामरहर्षकारि ॥ नियुइमेतन्नहि युक्तमुक्तं । सुव्यक्तनिःशेपरणस्य साधोः ॥ ६० ॥ दिव्याय सैरप्यहितप्रयोज्यैः । शस्त्रैर्न शस्तो रण श्रावयोर्हि ॥ बंध्वोर्मिथोऽप्यात्मवदंगयोर्न । नेदोऽस्ति खेदोदयमेवकारी ॥ ६१ ॥ मिथोऽपि बाह्वोर्नमनानमायां । जयाजयौ शकू कलयाव आवां ॥ स्यान्मान सिश्चि न देहपीडा । व्रीडावदा क्रीउनमात्रतोऽपि ।। ६२ ।। हरिस्तदंगीकरणादुदस्त - बाहुर्वभूवादितमानसारः ॥ एकेन दंतेन यकदंत-श्वेोच्चशाखो डुरिवोपवातः ॥ ६३ ॥ वामेन दोष्णाश्र विभुर्मृणाल -वीलालसं माधवबाहुनालं || अनामयत्तह्वलगर्वधन्व-धर्माणमात्मोच्चकरेषुरेखं ॥ ६४ ॥ वामं भुजं स्वं वि I For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ३३२ ॥ Page #737 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥ ३३॥ भुरप्युदस्य । व्यागयत्तस्य विहस्य किंचित् ॥ एकोच्चसच्चूंग श्वाशिनासा-श्चैकोच्चतालः कि- माहा मु वृतजालः ॥ ६५ ॥ सौजसासावपि नाम्यमानः । कृष्णेन नेपक्ष्यनमद् दृढीयान् ॥ प्रनंजनेनातिबलेन वृताः । क्षुभ्यंत एतेन न जातु मेरुः ॥ ६६ ॥ अवेष्टयहाहुयुगं हरिःस्वं । नेमे जस्यानित एव साक्षात् ।। शाखामिवाहिपचयो वटशे–ोंगीव नोगेन च चंदनः ॥६॥ तथापि तस्मिन्न नमत्युदारे । वृषाकपिर्शक कपिवललंबे॥आकुंचितांहिः किल वष्गुलीव। कुलायवत्पतिविशेषकस्य ॥ ६ ॥ वैलक्ष्यलकत्वमथ कणेन । प्रबादयनछहसो मुरारिः ॥ विमुच्य नेमीशभुजं भुजंग-नोगोपमं तं सहसालिलिंग ॥ ६ए ॥ वत्स त्वयाऽतुछबलेन मन्ये । तुणाय विश्व जयता तथा मां | कुलं च सर्वेषु कुलेषु मेरु-भिवाषुि प्रोच्चतम निज हि ॥ ७० ॥ प्रसनगंजीरगिरेति नेमि-मालाप्य कृष्णो विससर्ज सद्यः । श्राहस्मथ च प्रस्मितमुत्स्मयान्यः । स सीरिणं शंकितचित्तवृतिः ॥ ३१ ॥ यहंधरेषोऽस्ति क्लैकसिंधु- ॥३३॥ * स्तसिंधुसीमावनिमंडलं किं ॥न साधयत्यात्मवलं बलेति । नयेथा शारदवारिदानः ॥शा ज्ञात्वाशयं सीरपतिः सशंकं । स शाणिः शांतमनाः शशंस ॥ स्वयं ह्ययं त्यक्तसमस्तसं For Private And Personal use only Page #738 -------------------------------------------------------------------------- ________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagansen Gyanmandie शत्रंजय माहा० ॥३॥ मो-ऽनंगोपमर्दी न नवान्निलाषी ॥ ३ ॥ रागादिरोगापगतो मुमुक्षुः । प्रतीक्षते यः समयं । व्रतस्य ॥ स एव संसारनिबंधन किं । समीदते राज्यमिदं मदाय ॥ ७ ॥ अदृष्टचिद्योगविनोगनाजो। नवाजिलापःसुखहेतुरस्ति ॥ मरावनासादितचूतवृदो । जनोऽनिला कु. रुते करीरे ॥ ७५ । रामोक्तितोऽपीत्यमसौ मुरारि-स्तथापि नेमेरनिशंकतास्मात् ॥ अंतर निगढो हि पलालपले-ऽनिशंकनीयः खलु वहिसः ॥ ७॥ शकोऽय विज्ञाय विनोविलासं । विश्वस्य विस्तारितहर्षवासं ॥ त्वरैत्य नत्वा च जिनं जगाद । कृष्णं जिनौजोधृतचित्नसादं ॥ ७ ॥ पुंसां त्रिषष्टेरपि वीतरागा । मध्ये नवत्युनमवीर्यवर्याः॥ विश्वस्य विन्यासविधौ समर्था-स्तथापि संसारपराङ्मुखास्ते ॥ ७० ॥ अस्मादृशा अप्यमराधिनाथा । यस्याग्रतो नांति च किंकरानाः ॥ स विश्वनाथः कथमीहतेद-स्तुळ हि राज्यं हणनंगुरं यत् ॥ ७ए ॥ आकर्णयाद्याईदाहृतं य-जावी जिनो यादव- गोत्ररत्नं ॥ ज्ञाविंश आजन्मविकारमुक्तः। सेत्स्यत्यसौ शांतमनाः कुमारः ॥०॥ त्वया पुराप्यस्य जनातिशायि । तत्तादृशे कर्मणि पौरुषं तत् ॥ दृष्टं ततः किं निजमानसांत-विक ॥३५॥ For Private And Personal use only Page #739 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय पजालं वितनोषि कृष्ण ॥ १ ॥ असौ निजं कालममुं कियंतं । प्रपाल्य लोको इरणाय Y नायः ॥ चारित्रमादाय पवित्रमूर्ति-मुक्तिं गमिष्यत्यपुनर्नवाय ॥ २ ॥ 13 इति शक्रोक्तमाकर्ण नित्रसंशय आशये। स्वागसः कृमयामास । नेमिमालिंगयन हरिः ॥ ३ ॥ विमौजसं विसृज्याथ । नेमिमादाय माधवः ॥ ययावंतःपुरे चार-पालानाम दिवदित्यथ ॥ ॥ नासौ महंधुरेषोऽत्र । निषेध्यः प्रविशनहो ॥ सत्यनामादिन्जिात-जा यानिः सह खेलतु ।। ५ ।। इत्युल्लाप्य विसृज्यापि । नेमि पीतांबरः पुनः ॥ खेलत पुरंघोनि-निर्विकारं च नेम्यपि ॥ ६ ॥ ग्रीष्मेऽन्यदा तपत्यकें। जलसंपर्कतर्कनृत् ॥ जगाम रैवते शाम । सनेमियुवतीसखः ॥ ७ ॥ विविशुस्तत्र सरसी-नीरेषु सुदतीजनाः ॥ तदधिष्टायिदेवीवत् । प्रेरिताः शार्ङ्गपाणिना || ॥ जलास्फालनसंजात-कंकणध्वनिरच्युते ॥ पुपोष स्मरनूपाल-तूर्यनादमुदं चिरं ।। नए ॥ काचित्कुंकुमपिंडेन । निजघान हरेरुरः ॥ सरागां कुर्वती प्रोच्चैः । पर्वताधित्यकामपि ॥ ए० ॥ नवलज्जलयंत्रांबु-धारानिः कापि माधवं ॥ कादंबिनीव सिंचंती । करछैलमिव व्यधात् ॥ १॥ एवं क्रीमारसे कामं [ प्रसरत्य ॥३५॥ यस्ता For Private And Personal use only Page #740 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१३६॥ www.kobatirth.org च्युतः प्रियाः || प्रेरयामास नेमेस्त- तत्क्रोडानर्महेतवे ॥ ९२ ॥ ताः परावर्त्य वेगेनो- दस्तशृंगा मृगेणाः ॥ श्राछोटयन् पयोनिर्द्दक्-विज्ञागेन च नेमिनं || ३ || नृत्प्लुतंत्यः पय- त्रिस्तनघटाः स्त्रियः || चुचुकायश्रवहारि । नमेरुरसि चिक्षिपुः ॥ ए४ ॥ नेमिरप्यविकारः सन् | कृतप्रतिकृतैश्विरं । चिक्रीड तासु दस्ताग्र- इतवारिनरैरलं ॥ ९५ ॥ खेनंतं नेमिनं दृष्ट्वा । हृष्टो दामोदरश्विरं || रमित्वा दंसवत्तीर-माश्रयछलनावृतः ॥ ९६ ॥ निरगान्नेमिरप्यंनो-मध्यादध्यास्त तत्तटं ॥ जामादत्तासनश्चचे । रुक्मिण्या नमपूर्वक || 9 || किं देवर वृथा जन्म । जार्याविरहितो निजं ॥ एकाकी कुठे | नयसि - रिग्रहः ॥ ए८ ॥ षोडशस्त्रीसहस्राणां । नोक्तुर्विष्णोरसि प्रियः ॥ बंधुस्तदेकामपि नो । स्वीकुर्वन हि लज्जते ॥ ९९ ॥ ततो जांबवती प्राह । क्लीवोऽयं सखि देवरः ॥ किं च गृहव्ययोछि- स्तत्तदर्जन वर्जितः || १०० || श्रायास्तीर्थकृतः सर्वे । भुक्तराज्या गृहाश्रमाः || प्रव्रज्य निर्वृतिं प्रापु - नूतनोऽयं हि तीर्थकृत् ॥ १ ॥ साग्रहं नामयाप्येवमुक्तो ने मिर्व्यचिंतयत् ॥ हो जवाब्धौ पतिताः । पातयति परानपि || २ || वाङ्मात्रेणानुमंतत्र्य - स्तदमीषां मया For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ।।७३६ ॥ Page #741 -------------------------------------------------------------------------- ________________ Acharya Shri Ka www.kobatirtm.org y San Mahavir Jain Aradhana Kendra anmandit शवजय मादा ।।७३३॥ ग्रहः ॥ ब्लेन साधयिष्यामि । पश्चादप्यात्मकांक्षितं ॥ ३ ॥ विमृश्येति विभुः प्राद । करि- ध्ये वः समीहितं ॥ कास्तेऽवसरझा हि । ये नवंति स्वकर्मणां ॥४॥ हृष्टस्ततो हृषीकेशो । गजमारोप्य नेमिनं ॥ महोत्सवैः प्रियायुक्तो । झारिकामधिजग्मिवान् ॥ ५ ॥ समुविजयायाख्य-~ीशिवायै च नेमिनः ॥ प्रियास्वीकारमाकार-प्रोक्तमप्यच्युतः पुनः ॥६॥ नामा स्वन्नगिनीं राजी-मती लावण्यसंपदां ॥ जगाद योग्यां श्रीनेमेः । सर्वस्त्रीगर्वतस्करीं ॥ ७॥ स्वयमुत्थाय गोविंदः । साश्चर्यजनवी क्षितः ॥ उग्रसेननृपागारं । जगामाथ जनाधिपः ॥ ॥ अभ्युत्थायोग्रसेनोऽपि । तं निवेश्य वरासने ॥ स्वं प्रशंसन गदापाणिं । पप्रचागमकारणं ॥ ७ ॥ हरिर्जगाद मधो-ममाधिकगुणस्पृशः ॥ नेमेधूस्तव सुता। राजीमत्यस्तु कांक्षिता ॥१०॥ अयोग्रसेनः सानंदो । निजगाद गदाधरं ॥ इदं गृहमियं लक्ष्मी-स्तवैवात्रार्थना हि का ॥ ११ ॥ अन्युत्थायात्र गोविंदः । समुविजयाय तत् ॥ निवेद्याजूदवल्तब्ध-प्रत्ययं * क्रोष्टुकिं नरैः ॥ १२ ॥ कृष्णपृष्टोऽय वैवाह्यं । लग्नं क्रोष्टुकिरुजगौ ॥ श्रावणश्वेतवष्ट्यां च। ॥३७॥ For Private And Personal use only Page #742 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय वधूवरविवृक्ष्ये ॥ १३ ॥ सत्कृत्य कोष्टुकिं कृष्णो । व्यसृजनक्तिपूर्वकं ॥ आख्यत्तऽग्रसेनाय माहा । ततो शवप्यसज्जतां ॥ १४ ॥ विवाहासत्रदिवसे । कृष्णोऽपि धारिकापुरीं ॥ प्रत्यर्ल्ड च प्रति. ॥३॥ धारं । रचयामास तोरणान् ॥ १५ ॥ नचैः शृंगारयामासु-मंचान रत्नमयान जनाः ॥ त दंतरेषु मुमुचु-गंधवापजा घटाः ॥ १६ ॥ अथो दशार्हा मुशली। शाी च श्रीशिवामुखाः रोहिणी देवकीरेव-त्याद्या नामामुखा अपि ॥१७॥ सर्वाः संस्थापयामासुः। प्राङमखं नेमिमासने । नपयामासतुः प्रीत्या । स्वयं च बलशाहिणौ ॥ १७ ॥ ॥ स्नानांते ने. मिनं सिंहासने संस्थाप्य शानृित् ॥ नाराचधारिणं बह-प्रतिसरमश्रो व्यधात् ॥ १५ ॥ गत्वोग्रसेनवेदमांत-बोलां राजीमती हरिः॥ कौसुनवसनां तह-दध्यवासयदादरात् ॥३०॥ अथ प्रातस्तु गोशीर्ष-चंदनालिप्तविग्रहः ।। श्वेतस्रम्हारवसन-चामरत्रमंडितः ॥ १ ॥ पुका रोगैः कोटिनिप-कुमारैकवीक्षितः॥ श्रीनेमिः श्वेततुरग-मारुरोह रथं वरं ॥२२॥ श्री- ॥३॥ नेमेः पार्श्वतोऽनूवन । गजारूढा महीभुजः ॥ पृष्टे दशार्दा गोविंदो । मुशली चावतस्थिरे ॥ ५३ ।। तत्पृष्टे शिविकारूढाः । सर्वाश्चांतःपुर स्त्रियः॥ अभूवन नूषणोजिन-किरणैद्योंतितां For Private And Personal use only Page #743 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1133011 www.kobatirth.org बराः ॥ २४ ॥ उच्चार्यमाणैर्धवलै - नृत्य निर्नर्त्तकी जनैः ॥ पठनिर्वदिनिर्वाद्यमानैस्तूयैरनेकशः || १५ || वीक्ष्यमाणोऽहिकोटी जिः । स्तूयमानः कवीश्वरैः ॥ वप्यमानो रामानि-श्चिंत - यन् जवनाटकं || १६ || चचाल भगवान्नेमिः । स्वगृहाज्ञजवर्त्मनि ॥ उपोग्रसेन सदनं । पइयन् सुरकृतोत्सव || २७ ॥ ॥ इतो राजीमती स्नाता । सर्वाभरणभूषिता ॥ श्वेतवसना पूर्ण मासी रात्रि रिवोविनी ॥ २८ ॥ सवयस्कसखीवृंद-वृता पद्येव साजिनी ॥ वरागमनतूर्याणि । श्रुस्वोत्फुल्लांग काजवत् ॥ २९ ॥ ॥ जावज्ञाथ सखी प्राह । धन्ये राजीमति त्वया ॥ किमाराक्षे जिनस्तीर्थे । यल्लब्धोऽयं वरो वरः ॥ ३० ॥ यस्मै देवा नमस्यति । यः प्रभुर्जगतामपि । तदागमनतूर्याणि । श्रूयंते शृणु सुंदरि ॥ ३१ ॥ यद्यप्यतः स्थितं नेमिं । पश्यत्यपि च पश्यसि ॥ श्रागतं तथाप्येनं । पश्यामश्चेत्प्रसीदसि ॥ ३२ ॥ इति श्रुत्वा समं ताजि - मैंजीरर लितैः स्मरं ॥ जीवयंती गवाक्षांतः । प्राप राजीमती डु || ३३ || जगाद स्फारिताहीं तां । सखी सखि विलोकय ॥ त्रैलोक्यसुंदरी नेमि - रिति त्वत्पतिरतः ॥ ३४ ॥ मिलती चामरे नेमि-मुखज्योत्स्ना विनाव्यते || गगोर्मिसंपृक्तजला For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥७३५॥ Page #744 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा ॥४०॥ शत्रंजय । यमुनेव तरंगिणी ॥ ३५ ॥ नमः शिरप्ति संपूर्ण-शर्वरीश्वरसोदर ॥ उत्रं धत्ते सितांनोज- लुब्धहंसश्रियं सखि ॥ ३६ ॥ दृष्ट्वा राजीमती दृष्टया । नेमि त्रिभुवनोत्तरं ॥ दध्यौ चेन्मत्पतिर्नेमि-स्तदा लाग्यं विजेंलितं ॥ ३३ ॥ स्फुरणाद् दक्षिणांगस्य । तदैवाचिंत्य साऽशुनं ॥ जगादाशकुनादालि । जाने नेमिः सुर्खनः ॥ ३० ॥ साप्युवाच प्रतिहतं । शांतं सख्यशु. नं निजं ॥ नेमिरायात एवात्रा-ध्यदे संदेह एष कः ॥ ३५ ॥ अथ नेमिरश्रः प्राप । नो जवेश्म तदा रयात् ।। प्राणिनां चाशृणोन्नेमिः। करुणस्वरमस्मरः ॥ ४० ॥ संविदानोऽपिलSEगवान् । पप निजसारथिं ।। किमेष पशुसंघातः । करुणं रौति चाग्रतः ॥ १ ॥ स जगाद नमन् स्वामि-त्रमी यतिराहृताः॥ विवाहे जोज्यसात्कत्तुं । किं न वेत्ति विभुः स्वयं ॥२॥ तक्त्या स दयाधारो । दूनोंतर्जगतां विभुः ॥ अचिंतयददो विश्वं । सर्व तत्वार्थवर्जितं ॥३॥ यदन्यजनवबंधु-स्नेहपाशनियंत्रितैः । अस्मानिरपि कर्मेद-मीहगारन्यते दहा || ४ | आपातमात्रसौख्याय । कः कुर्यात्कार्यमीदृशं ॥ कणोद्योतकृते कः स्वं । दहेन्मंदिरमग्निना ॥ ॥ ४५ ॥ तदलं वधुवर्गस्य । स्नेहेन विषयेण मे ॥ प्रस्थितस्य शिवागार-मर्गलेनैव पाप्म | For Private And Personal use only Page #745 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय ना ॥ ६ ॥ इत्यालोच्य विभुः सूत-माह रथ्यान निवर्तयः॥ त्यक्त्वाई मानवीं मुक्ति-मुक्षे- माहा ढानंतसौख्यदां ॥४॥ ।। ७१ व्यावर्नितरअं नेमि-मालोक्याथ यदूत्तमः ॥ समुविजयः स्वेन-मंतरेऽतिपउन्मनाः ॥ ॥ वत्सातुनमते स्वछ । सदुत्सवमये कणे ॥ त्वयेदं बंधुवर्गस्या-रज्यते खदायि किं ए । इतः शिवापि नीरंगी-उन्नास्याश्रुविमिश्रहक् ।। मनोरडु मे वत्स । मा नांदीरिति वागिता ॥ ५० ॥ कृष्णरामावपि श्रुत्वा । चलितं नेमिनं गृहात् ॥ स्पंदनं नेमिनाथस्य । परिवव्रतुरुत्सुकौ ।। ५१ ।। अन्येऽपि वातरः सर्वा । मातरस्तमवेष्टयन् ॥ तारका श्व शीतांशु । सपुण्यमिव संपदः ॥ ५२ ॥ तैर्वृत्त विभुरात्मानं । मेने मुक्तिपत्रांतरा | साम्य चिनहरैः स्वैरं । मोहस्तेनानुगैरिव ॥ ५३॥ शिवासमुविजया-वाहतुर्वत्स किं त्वया ॥ क्रि-2 र यतेऽस्मत्कलंकाय । स्वांगीकृतविमर्दनात् ।। ५४ ॥ प्रावाल्यादपि नस्तात । त्वया पूर्णो म. ? | * नोरथः ॥ शिखां तस्याधुनापि त्वं । समुहर परिग्रहात् ॥ ५५ ॥ अथो जगाद गोविंद-स्त नावमविदन्नदः ॥ अत्र पुण्यकणे बंधेो । किं ते वैराग्यकारणं ।। ५६ ॥ वात्सल्यामृतकुख्या For Private And Personal use only Page #746 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय र नौ । पितरौ ते वयं पुनः ।। तव कल्याणनिर्माण-प्रवीणाः पार्श्ववर्तिनः ॥ ५७ ॥ राजीव- | लोचना राजी-मत्यपि त्वयि रागिणी ॥ सत्यप्येवं कवं खेदो-दस्त्वां व्यथयत्यलं ॥रणानचे ॥४२॥ स्वाम्यपि नो पितृ-बंधुभ्यो मेऽरतिः क्वचित् ॥ किंतु संसारकांतारे । विन्नेमि विषयारितः ॥ एए ॥ अनादिन्नवभुक्तास्ते । नवंति च नवा नवाः ॥ एष्वतृप्तः पुनर्जतु-नवे ब्रमति मूढधीः ॥ ६ ॥ हितमिबत चेयूयं । मयि वात्सल्यशालिनः ॥ दोहार्थमनुमन्यध्वं । तदा मां नवकातरं ॥ ६ ॥ इत्याकर्य विनोर्वाचं । हेतुयुक्तां यदूत्तमाः ॥ किंचिक्तुमनीशास्तेनवन्न्यंचितकंधराः ॥ ६ ॥ लोकांतिकास्तदैवैत्य । देवाः सारस्वता विभुं ॥ नत्वोचुनगवंस्तीथे । प्रवनय दयोदयिन् ॥ ६३ ॥ तदैव स्पंदनं त्यक्त्वा । नगवान शकदेशितैः ॥ अमरैराहतैव्यैनं दातुमना ययौ ॥ ६ ॥ राजीमती तु तत् श्रुत्वा । स्फुर्जथुप्रहतिप्रनं ॥ तदैव गतचैतन्या । लुलोठ धरणीतले ॥६५॥ सखीशतसमानीत-शीतवैः कणादन ॥ गतमूर्ग लुलत्केशा । विललापेति सा नृशं ॥ ६६ ॥ निजार्जितेन लाग्यन । ज्ञातस्त्वं पुर्खन्नः पुरा ॥ स्वीकुर्वता नु वाक्येन । म ॥२॥ For Private And Personal use only Page #747 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ।। ७५३॥ त्वया साधु नाचरि ॥६७ ।। नांगीकुर्वति तत्कर्म । संतोऽलं पालितुं न यत् ॥ शुनं वाप्य- माहा शुन्नं वापि [ स्वीकृतं पालयंति ते ॥ ६ ॥ यथा रागो मयि स्वामि-स्तथा मुक्तौ च मा कृथाः ॥ मत्यागान्मुक्तिमाप्नोपि । मुक्तेस्त्यागान किंचन ॥६५॥ इत्यालपंत्यास्तस्यास्तु । नोग्यकर्मात्रटत्तदा ॥ साना सख्यस्त तहःखं । किंचित्किंचिल्यवर्तयन ॥ ७० ॥ स्वामी यश्राश्रदानेन । कल्पधुरिव जंगमः ॥ वनीपककुलान्यन्दं । यावदप्रीणयत्ततः ॥ १ ॥ विज्ञायावधिनायज्ञ-स्तदैवैत्य दिवो मुदा ॥ जन्मानियेकवद्दीका-निषेकं चक्रुरीशितुः ॥ २ ॥ - नानोत्तरकुरौ नक्या । शिबिकायां सुरासुरैः ॥ क्तृतायां जगतामोश । आरोहणविधि व्यधात् ॥ ७३ ॥ धृतसर्वायुधः शकै-ज्यिमानश्च चामरैः ॥ हरिमुख्यनृपैः प्रीत्या । पूज्यमानोऽनुगामितिः ॥ १४ ॥ वीक्ष्यमाणो जनवातैः । स्तूयमानः सुरासुरैः । गीयमानगुणः स्व-श र्ग-नागस्त्रीमानुपैरपि ॥ ५ ॥ त्रिजगहिस्मयं कुर्वन् । सर्वान्तरणनूषितः ॥ स्वामी रैवत- ॥४३॥ कोद्यानं । ससाम्रमशिप्रयत् ॥ ६ ॥ युग्मं॥ ___ शिविकाया अनोत्तीर्य । नेमिराजरणादिकं ॥ मुमोच चाग्रहीत्प्रीत्यै । हरिक्तिलरा For Private And Personal use only Page #748 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir शत्रुजय ॥४॥ नतः ॥ ७७ ॥ त्रिशत्यब्दमिते जन्म-दिनात्काले गते विभुः ।। श्रावणस्य श्वेतषष्टयां । पूर्वा- * मादा - ह्वे चित्रगे विधौ ॥ ७० ॥ कृतषष्टतपाः पंच-मुष्टिकं लोचमाचरत् ॥ केशान् शक्रो न्यधात्वीर-वाझै वासस्तु तनुजे ॥ ७ ॥ युग्मं ॥ निरुझे तुमुले स्वाम।। सामायिकमशिश्रयत् ॥ मनःपर्ययसंवंत। जजे ज्ञानं तुरीयकं ॥ उए तहज्जग्राह नपानां सहस्रं व्रतमन्वमुं॥ शक्रकृष्णादयो नमि । नत्वा चागः स्वमाश्रयं ।। 10॥हितीयेऽयथ गोष्टांत-वरदत्तहिजोकसि ॥ पारसं परमानेन । चकार परमेश्वरः॥ ॥ तत्रापि पंच दिव्यानि । विदधुर्विबुधेश्वराः॥ अन्यतस्तु विभुः कर्म-कृयाय विजहार च ॥शा व्रतादव चतुःपंचा-शदहस्सु गतेष्वगात् ॥ सहस्राम्रवनं नेमि-तसाश्रयमाप च ॥ ३ ॥ ध्यानांतरजुषस्तत्राश्विन्यमायां विनोरण ॥ घातिकर्मक्षयाजझे । केवलं त्वाष्ट्रगे विधौ ॥ ७ ॥ सद्यः सुरेशश्चलिता-सनास्तत्रैयरुर्मुदा ।। चक्रुः समवसरणं । तं चानूषयदोशिता ॥ ५ ॥ अथोद्यानपति- ॥ गत्वा । धारिकां प्रणिपत्य च ॥ ज्ञानं शशंस श्रीनेमे-रुत्पन्नं मुरवैरिणे ॥ ७६ ॥ दत्वा त। स्योचितं दानं । दशारपरैः समं ॥ मातृवंध्वंगनापुत्रैः । सोत्सवं स गिरेिं ययौ ।। ७ ॥ For Private And Personal use only Page #749 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४५ ॥ www.kobatirth.org तत्र प्रदक्षिणीकृत्य । नत्वा स्तुत्वा च नेमिनं ॥ निषसादानुशक्रं स । यथाईमपरेऽपिच ॥ || || सर्वे निजेयो भुवनेभ्य एयु-रन्येऽपि देवा जिननक्तिनाजः ॥ श्रथ मिश्रः स्वीयसमृद्धियोगा-त्स्पर्शपराःस्वस्वपदे निषेदुः || ८‍ || इतश्च तचासनकाननौघ - पुण्यांबुदोत्पन्नतडित्प्रायाः ॥ कुष्मांडिकायाश्चरितं सुचारु । प्रारभ्यते विघ्ननिघातनिघ्नं ॥ ए ॥ श्रीनेमिनाथांहिसरोजंगी । योगीश्वरी प्रार्थितकामधेनुः ॥ अंबा जनांबा त्रिदशी सुखाय । भूयात्रा बिवराम्रलुंवी || १ || समग्रराष्ट्राभरणं सुराष्ट्रा । सिहोऊयंता शिरोट्‌याद्व्यः ॥ स्वर्जयत् श्वमो विधाय । मुक्तोपमो योऽखिलतीर्थकेषु ॥ ९२ ॥ तत्रोऊयंतस्य हि दाहिलाये | दाक्षिण्ययुक्तं च नयप्रपन्नं ॥ रुद्ध्या कुबेरोपममर्त्ययुक्तं । पुरं कुबेराधिमस्ति शतं ॥ ९३ ॥ यत्रोच्चसौधाग्रगता मनुष्या । यक्षापनांगःकणवा हिनिस्ते । मरुनिरीपञ्चपलैश्च मोचा- दलैः श्रमांनो विलयं नयंति || ३ || चित्रावलोकाछिकसङ्गनादि - पद्मानि सद्मानि वनानि तानि || यत्रोच्चशालः कृतवैरिमालः । प्रासाद प्रापादितपापसादः ॥ ७४ ॥ चैत्येषु चैत्येषु निषेव्य मूर्ती - त्रातां चित्रमयी रमायाः ॥ षटूकर्मशर्माणि नराः सुजक्त्या । यु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ४५ ॥ ॥ Page #750 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥ ६॥ क्या वनंतेऽशुनकर्मघातात् ।। ए || तत्पाति पोकारियशोनिहारि-गुणोऽरिकुंनीशविदारि- सिंहः ॥ कृष्णो नृपो यादववंशरत्न-मयत्नसंपन्नसमीहितार्थः ॥ ६ ॥ तत्रानवद्भरिगुणाजिरामः । षट्कर्मसंसाधनपूर्णकामः ॥ विप्रो जिनाहिस्मरणैकवप्र-संरक्षितझादशसद्वतश्रीः ॥ ए॥ रत्नत्रयाधार इहास्ति धर्म-स्तचिह्नसूत्रत्रयनूषितांगः ॥ साधूक्तसूक्तामृतसिक्तबोधि -दुर्देवनटोऽद्भुतहृद्यविद्यः ॥ एए || कुछ ॥ तत्सूनुरूनीकृतवादिविद्यो-इलूद्देवलाकुक्षिसरोमरालः ॥ लोकप्रियः स्वस्य गुणेन सोम-नहान्निधो बुझिनिधानमान्यः ॥ २०० ।। मुखेंना धिक्कृतचंबिंवा । बिंबाधराराधितशीलधर्मा ॥ शर्मास्पदं पत्युरसत्यहीना । तस्यांविकाख्या समन्नूकलत्रं ॥१॥ लक्ष्मीश्चला वाक्यफला च वाणी । शशांकलेखा कुटिला च खस्था ॥ सापल्यशल्या च शची ततोंवा । केनोपमीयेत सुवृत्तयुक्ता ॥ २॥ दिवं गते तऊनके जिनेंइ-धर्मोऽपि सोमस्य दिवं जगाम || अंवा तु तत्संगतितो बजार । नकलावत्वमुदारबुदिः ॥शा अथान्यदा श्राइदिने दिनेशे । समाश्रयत्यंबरमध्यदेशं ॥ मासोपवासोतकर्महर्म्य-मु. निध्यं सोमगृहानवापत् ॥ ४॥ तपःकमान्यामिव पुष्पदंतौ । दस्त्रौ महारोगचिकित्सक ॥६॥ For Private And Personal use only Page #751 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४ ॥ www.kobatirth.org त्वात् || जीवेंदुजौ वा विबुधेंइसेव्यौ । तौ वीक्ष्य दर्ष समवापदेवा ॥ ५ ॥ अचिंतयञ्चांतरनंक्ति - रिमौ मुनी कांतिधुनी गिरीशौ ॥ श्रगण्यपुण्येन गृहांगणं मेऽलंचक्रतुः पर्वदिने - द्य सद्यः || ६ || शर्मास्पदं पर्व ममाद्य सर्व-सुखान्यसंख्यानि तु पुण्यलब्धौ ॥ डुग्धाब्धिधौते इव लोचने मे-नूतां सुपूते मुनिदर्शनेन ॥ ७ ॥ श्रार्याप्यनार्यास्ति गृहे न मे न । दा रतिमेति च || शुनि धान्यानि च धाममध्ये | मुनी ततोऽमू प्रतिलानयामि |||| इत्यंतरा हर्षजरादुद - रोमांचितांगी सहसासनात्सा ॥ नृत्याय चान्नानि करे गृहीत्वा । तत्वादिदं दिवोचत् || || युवामवामप्रकृती कृतीशौ । शंके कृतैस्तैः सुकृतैर्मयैव ॥प्रागृहान् कृपया ततो नु । गृह्णीतमन्नानि नवामि पुण्या ॥ १० ॥ वीक्ष्यैव चित्तान्न विशुद्धिमस्या | दधार पात्रं मुनिरर्व्यपात्रः ॥ वापि तस्मै प्रददौ मुदा त दन्नं गतेर्बीजमिवोत्तमायाः ॥ ११ ॥ यदूचतुस्तौ प्रमदेन धर्म-लानं वलाजितकल्मषेनं ॥ तेनैव तस्या इनवैरिणे| मुक्तातिवोजः प्रवितन्यतेस्म || १२ || वाचंयमौ जग्मतुरोकसोऽस्या । न चित्तवृत्तेः शुनवृत्तशुक्तेः || कर्मैघघाताद् गृहकर्मणि स्स्राक् । मंदत्वमासीच्च शुनायतेर्वा ॥ १३ ॥ अथबि For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण 1138311 Page #752 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३४८ ॥ www.kobatirth.org कायास्तदवेक्ष्य दानं । कृत्त्येव मूर्त्ता कलहप्रियेव ॥ काचित्तदीयप्रतिवेश्मिनी त्रा-गुत्तानपास्वगृहादुदस्थात् ॥ १४ ॥ साचीकृतास्याऽरुणनेत्रपद्मा । वित्रासयंती वचसा जनौघान् ॥ श्राहत्य हस्तेन कटीतटांत । वक्तुं कटु प्राक्रमत क्रुधार्त्ता ॥ १५ ॥ स्वातंत्र्यमेतधुते धिगस्तु । वस्तु त्वया किंचिदचिति नैतत् ॥ यत्कव्यहव्याद्यविधाय धान्य-मदा ग्रधन्याय नयो न तेऽयं ॥ १६ ॥ श्वभ्रूने ते सद्मनि यत्त्वयैत- दारभ्यते वैश्यकुलानुरूपं ॥ नाद्यापि पिंडः पितृषु दिजेषु । जोज्यादि न स्वैरविहार एषः ॥ १७ ॥ इत्यारटंती गृहिलेव सोच्चैः। श्वश्रूं तदीयां निकटौकसोऽपि ॥ कार्य च स्वोक्ति - खीं वितेने । वात्येव धूम्यां जगदर्त्तिकर्त्री ॥ १८ ॥ त्वया दयाधारतया व्यधायि । नैतच्छु हा यददायि तस्मै ॥ सत्यां मयि त्वत्प्रसरः कथं स्ता - दस्ताघचेतोऽब्धिनृतः सुखाय ॥१॥ इति छ्योरंतरगाय सांवा । बजार का शशनृत्कलेव || कादंबिनी राहुविज्ज्ञांतरस्था | कंप तथेषच्च हृदि प्रपेदे ॥ २० ॥ इतः स सोमोऽपि न सौम्यवृत्ति - राकार्य विप्रान् स्वगृहानुपेतः || श्रुत्वा तयोरुक्तिमयुक्तकोषः । संतर्जयामास नृशं प्रियां स्वां ॥ २१ ॥ सा सानिमानाज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ७४८ ॥ Page #753 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७४॥ रिवैव www.kobatirth.org नवाक्यदूना । मौनान्विता सूनुयुगं गृहीत्वा ॥ स्मृत्वा मनस्याप्तवचो मुनीनां । दीनानना संचरतिस्म हात् ॥ २२ ॥ श्वश्वोर्मयाज्ञा न कदाप्पखंड | पत्युर्हितं भक्तियुतं व्यधायि ॥ सर्वा कर्मा शर्मदीनं । करोमि गेहस्य विकारवर्ज || २३ || पुण्याह्नि यत्पुण्यतमायदान - मदायि वाचंयमशेखराय ॥ तच्छ्रेयसे प्रत्युत तेभ्य एव । मुचैव मां तत्प्रतिघः किलोति || २४ || पिंकादिनिश्चेत्तनयप्रदत्तै- र्मृता लनंते परमां प्रसत्तिं ॥ तदंबुसेकैर्ज वितातिशुष्क स्तरः स्फुरत्पल्लवपेशलांगः ॥ २५ ॥ मिथ्यात्वमूढैः शुनपात्रदान- ममी निराकुत्सितमपसत्यैः ॥ वैरोचनं मंगलमरुिग्नि- खिव चांदं कणदांध्यचित्तैः ॥ २६ ॥ वृथाश्रवा तेषु मम प्रजापो । मत्कर्मलानोऽयमुपस्थितो हि ॥ श्रतः परं मे गृहवासदास्य-मवश्यनाशं समुपैतु सत्यात् || २ || तावेव मेऽतः परमस्तु पुण्यैौ । मुनी शरण्यौ शरणं जवाब्धौ ॥ श्री रैवते दैवतमाकलय्य । नित्यं तपस्यामि कुकर्महान्यै ॥ २८ ॥ इत्यंतरामृश्य सुतं वदंती । एकं कटौ हस्तगतं परं च || विमुच्य शोकं जिनपादपद्म-स्नेहाद विध्यातसुनक्तिदीपा || ॥ २७ ॥ चित्ते मुनी तौ च गिरिं स्मरंती । विमुक्ततत्तद्गृहवासबंधा || अंबा चचालाचल For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ४५॥ Page #754 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir हात्रंजय माहा० ॥५०॥ निश्चयासौ । नुन्नेव निवासबलावलातिः॥ ३० ॥धकं ।। यावत्पुरोपांतमियाय दुःखा-कुला महीदत्तविलोचनांबा ॥ अस्पष्टवर्ण स विवर्णतानाग् । रुरोद तावधिभुकृत्कटिस्यः ॥ ३१ ॥ लालाविलास्योऽश्रुविमिश्रनेत्रों-नोन्नः स चाजल्पदनस्पतृष्णः ॥ शुक्लंकरोऽन्यस्तु विदस्त नच्चै-रुवाच मे भोजनमंबदेहि ॥ ३२ ॥ आदितेनेति तयो रयेण । पुनर्नवीनूतशुचाकुलासौ । मुमोच वाष्पाणि विलोचनाप्रा । न्नुनानि तान्यामिव संप्रविश्य ॥ ३३ ॥ वेश्मार्थना सुखनृत्यवर्गे। देहेऽप्यनीहां दधती वनेऽत्र ॥ विस्मृत्य वाचंयमवाक्यसारैः । शोकं प्रपन्नास्मि जिनाहिसेवां ॥ ३४ ॥ बालाविमौ मुग्धमुखौ बुभुको-दन्यासमन्यू समयानलिझौ । तउत्सुकत्वेन ममाशु नाशं । करिष्यतः पूर्वमहो स्वघातात् ॥ ३५ ॥ धिग्मां स्वपुत्रानिमतप्रदाना-सहां समग्राशुनकर्मकौं ॥ मातः प्रसीदावनि देहि रंध्रे । यथा तदाश्रित्य नयामि खं ॥ ३६ ॥ स्रष्टास्मि किं सृष्टरसृष्टियो- ग्या । तत्तस्थुमग्निप्रनवाखुपत्नी ॥ खानि सर्वाण्यपि चैककाल-मयातरेऽसौ समयोऽस्ति सद्यः ॥ ३७ ॥ वृत्रास्त्यरण्ये रुदितं ममाथ । यदैवत्रो दययाश्रितं हि ॥ स्वकर्मनोक्त्री ५॥ For Private And Personal use only Page #755 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11942 11 www.kobatirth.org निपादपद्म-भृंग्यस्मि सर्व पतितं सहिष्ये || ३८ ॥ इतीरयित्वा निषसाद याव - निःश्वासवात्या धुतपार्श्ववृक्षा ॥ तावत्सरोऽबांबुनृतं पुरस्ता - दस्ताघमालोकयदजगर्ज ॥ ३९ ॥ तचैव पार्श्वतिये घरेफ - ऊंकार संरावितको किलाभ्यां ॥ माकंदकाभ्यां परिपाकपिंगा - प्रलंबि कायाः करगा व्यधायि ॥ ४० ॥ श्रपाययतल मंजलिया - मनोज यत्तत्फलमंगजौ सा ॥ वीक्ष्योत्तमं दानफलं च तादृक् । चकार धर्मे रतिमादरेण ॥ ४१ ॥ इतस्तथा तामनिशय कोपा - नवान्न निर्माण विधौ पुरानं ॥ नष्टिवचेतसि चिंतयंती । श्वश्रूस्तदीया सदनांतरागात् ॥ ४२ ॥ स्पर्शोपलेनाय इवासनानि । स्पर्शेन कल्याणमयानि मुन्योः || दृष्ट्वा न्नपूर्णानि च सर्वतोऽपि । पात्राणि सा प्रीतिमवाप कामं ॥ ४३ ॥ मूढा - त्मना चंडि विकेयं । रे कोपिता कोऽपि न तावकोऽत्र || दोषः परं दानफलं तवौको-योयं न रंकद्विजपुत्रिकासि ॥ ४४ ॥ यदत्र दानं प्रददे तदेत - ददर्शि ते शर्मकरं कलांशं ॥ तस्यास्तु पुण्यानुतवैजवाया । जावी सुरेंशर्च्य नदर्क उच्चैः ॥ ४५ ॥ इत्यंबरोदतमसौ निशम्य | जीतेव निःसृत्य जगाद पुत्रं ॥ पश्यैौकसौंतर्धनधान्यनंगी - मंगीकुरु स्वस्य पुनर्वधूटीं || For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ १५१ ॥ Page #756 -------------------------------------------------------------------------- ________________ Acerva Sh a man Shun Mahavir Jain Aradhana Kendra मादा० झात्रंजय ॥ १६ ॥ विशेषकं ।। वत्सानुनीय त्वरितं ममोच्चैः । प्रीत्यै वधूमानय मानयेमां ॥ विना त Ks या मे हृदयं च गेहं । देवार्चयेवासदिवामरौकः ॥ ४७ ॥ निशम्य वाणीमिति मातृवक्ता॥५॥ नत्स्नेहमोहादपि सोत्सुकोऽसौ॥ तदैव तस्याः पदवीं प्रपदे । पूरः पयोधेरिव चंश्किायाः ।। ___ दृष्ट्वा वने सूनुयुगावलंवि-करध्यामद्भुततत्पन्नावां । तामाह वाले कणमेकमत्र । प्रती. व मामस्फुटवर्णमित्थं ॥ ४५ ॥ सापि प्रयांती प्रतिशब्दमस्य । स्खलनदीनूरुहकोटरांतः।। निशम्य वक्रीकृतवक्त्रपद्मा । पृष्टे तमैदिष्ट समापतंतं ॥५०॥ अये मयि कु वैष केन । संतर्जितोऽकारणवैरिणेव ॥ प्रजनेनाग्निरिवान्युपैति । के प्रार्थयेऽहं शरणं वनेऽत्र ॥१॥ प्रसह्य मामेष विधृत्य घातै-विवयिष्यत्यदयोऽधुनैव ॥ त्रातास्ति कोऽप्यत्र न किं करोमि। निःस्वामिकेवांबरसंलवेव ।।५२॥ जिजीविषा कास्तु ममाथवा किं । गृहस्यवासेन च दासवृत्त्या ।। यद्दान वित्तं नियतं मयार्जि । तदेव मे स्तात्परलोकयाने ॥ ५३ ।। हंता ह्यसौ मांतु कदर्शनाजि-स्त्यजामि तत्पूर्वमसून स्वयं स्वान् ॥ इत्थं विमृश्ावटतीरमाप्य । तस्थौ मुमूर्षः पतनेन साथ ॥ ६ ॥ नूयाङिनांही शरणं च सिक्षा । मुनी च तौ मे धुतपापनारौ ॥ ॥५२॥ For Private And Personal use only Page #757 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Shri Kailassagar Gyanmandir www.kobatirtm.org शत्रंजय मादा० ॥५३॥ दयोदयो ज्ञारवरो हि धर्म-स्तहानमाहात्म्यविज्जैनणेन ॥ ५५ ॥ हिजे दरिदे कृपणे च नि- ले । म्लेले कलंकिन्यधमे परस्मिन् ॥ कुलेंगबंगालकुरौ च कछे। सिंध्वादिदेशेषु च मा जनिमें ॥५६॥ अर्थित्वर वित्वकार्प-एचत्वानि मिथ्यात्ववलाधिपत्वं ।। विषास्त्रमद्यादिरसापणत्वं । सत्वक्रयो मास्तु लवांतरेऽपि ॥ ५७ ॥ देवादिरत्नत्रयज्ञातृताध्य । दातर्यधीशे च शुनाशुलझे ॥ कुले सुराष्ट्रामगधे च कीर-काश्मीरदिग्दक्षिणजे च देशे ॥५७ ॥ ममावतारोऽस्तु धनित्वदातृ-त्वारोग्यताक्षप्रगुणत्वमस्तु ॥ सत्वानुकंपार्नजनस्य रक्षा । योगाश्रयो दानजवपन्नावात् ॥ ५॥ कृत्वेति सत्याश्रयणं सती सा। विश्राम्य चिनं जिनपादपो ॥ युता सुतान्यां सहसैव ऊंपा-मदात्तदा साहसशोनितांगा ॥६० ॥ कुलकं ॥ तपमुन्मुज्य नटीव वेषां-तरं गता व्यंतरदेवसेव्या ॥ बन्नूव देहद्युतिपूरिताशा। सूनुक्ष्यानंदिमुखार विंदा ।। ६१ ॥ मामेति जल्पन्नयमन्युपैति । यावत्पुरस्ताच व्यलोकयत्तां ॥ विशीर्णदेहावय- वां सपुत्रां । कूपांतरा खेदमवाप चोच्चैः ।। ६२ ॥ अकाल एवेदमकल्पि बाले । त्वया कथं रोपवशेन सद्यः ॥ अभूवमीदगू जड एष तत्किं । विदुष्यपि त्वं कृतवत्यदो हा ।। ६३ ॥ किं ॥५३॥ . ५ For Private And Personal use only Page #758 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shn KallassagarsanGyanmandir माहा शत्रुजय जीवितेनेह कलंकितेन । त्वया विना मानिनि निष्फलेन ॥ गत्वा गृहान् स्वस्य मुखं जना जावितनह कलाकतना त्वया विना Maa नां । कथं कथं दर्शयिता हताशः ॥ ६३ ॥ कलत्रपुत्रांगजमृत्युःख-दूनस्य मे सौख्यकरो ॥ हि मृत्युः ॥ सर्वस्य नाशे सहसान्युपेते । सर्वोऽपि नाशं सममेव यातु ॥६५॥ दुःखातु रोऽसाविति चिंतयित्वा । तामेव संस्मृत्य तदैव कूपे । ऊंपामदान्मृत्युमवाप्य चासी-देवासनेनारिसुरोऽवधिः ।। ६६ ॥ कसापकं ॥ इतस्तत्रैणाधिपवाहनां तां । सूनुक्ष्यान्यूनमुदावदातां ॥ तत्कालजातावरणपिकालि-मालासमालोकनदत्तरागां ॥६७ ॥ नद्यन्ननारत्नकरानदेह-युतिहृतान्यत्रिदशप्रनौघां ॥ मुखेंदुहस्तैरिव शुभ्रवस्त्रै-विन्नूषितांगावयवप्रदेशा॥६॥ मुखांशुपीयूषपयोधिमध्ये । खेलन्मुखा विध्यदंतरत्नां ॥ भ्रूमूलनासानुतवंशपत्र-समाधरौष्टां वरकंबुकंग ॥ ६॥ ॥ तां वीक्ष्य स-शं कावयवानवद्यां । सनूषणैर्जूषितदेहदेशां ॥ उपास्यमानां सुरसुंदरीनि-नवावतारातिशयिप्र- ॥५॥ नावां ॥ ७० ॥ पाशाम्रखंब्यौ दधती कराभ्यां । वामेतरान्यां तनयांकुशौ च ॥ वामांगगान्यां कनकप्रजानां । वरप्रदानप्रवणार्थवाणी ॥ १ ॥ जत्योल्लसन्मूर्तिरुदाररागः । संगो For Private And Personal use only Page #759 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७५५ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir पाणिनि वेत्रं ॥ वेत्री सुरस्तां प्रणिपत्य हर्षा - छक्तुं तदा प्राक्रमतामितोक्तिः ||१२|| कुलकं ॥ देवि त्वया पूर्वजवे तपांसि । दानानि तीर्थाश्रयणानि कानि ॥ कृतानि यध्यंतरसुंदरीणां । जातासि नः स्वामिनि सेवनीया || १३ || तदुक्तिमाकर्ण्य कृतावधाना । स्वर्यूप पूर्ववं विलोक्य ॥ तस्मै निवेद्यापि तथा जिनांही । असस्मरद्योगयुतेव मौनात् ॥ ॥ ७४ ॥ तदैव देवैः परिक्लृप्तयान-संगीत काकनदत्तकर्णा || उद्योतयंती ककुभः क्षलेन । श्रीवतादि समवाप सांबा ॥ ७५ ॥ इतस्तदेवाविरजूद रिष्ट- मेर्वरं ज्ञानमुदस्तकर्म ॥ गत्वा च वेगेन सज्ज्ञासु तस्या - शृणोदारामिति धर्मवाणीं ॥ ७६ ॥ धर्मो जगद्वंधुरकारणेन । धर्मो जगत्सल प्रार्त्तिदर्त्ता ॥ देकरोऽस्मिन् भुवने हि धर्मो । धर्मस्ततो जक्किनरेण सेव्यः || १७ || सत्पात्रदानं प्रथमात्र शाखा । धर्मडुमे शीलमखंडमन्या ॥ ततस्तपोऽपायजरापहारि । जवोपत्री शुजजावना च ॥ ७० ॥ सिकता दिसुतीर्थसेवा | देवार्चनं सद्गुरुसेवनं च ॥ अघौघदन्मंत्रपदानि पंच । तदग्रशाखाकुसुमकुराणि ॥ ७९ ॥ फलं तु मुक्तिः शुभयोगसेवा - निःश्रेणिमाश्रित्य For Private And Personal Use Only मादा० ॥ ५५॥ Page #760 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ उ५६ ॥ www.kobatirth.org तदीयमुच्चैः ॥ शमांतरादारुमुदारसत्वै - गृह्येत चित्तानिलकंपदीनं ॥ ८० ॥ विशेषकं ॥ निशवाणीमिति निस्ते । पणीकृताऽहिंसनधर्मदेहां ॥ सर्वेऽपि तृप्तिं समवापुराप - दिषानुियोग सुधापवित्रां ॥ ८१ ॥ वैराग्यरंगावरदत्तनूपो । ज्यां सहस्रेण च सेवकानां ॥ स मं व्रतं प्राप गणेशतां च । दशान्यगछेशमुखां जिनस्य || २ || प्रवर्त्तिनी नूपसुता ततश्चा - नूहिली नाम समं परानिः ॥ दशाईनोजाच्युतसीरिमुख्या -स्तन्नार्य संश्च गृहस्थधर्मे || ३ || संघश्चतुर्धेति च तत्र जात-श्वतुर्गतिध्वांतविघातदीपः ॥ चतुर्वृषागारदृढाद्यधारो । जगद् गुरोर्मुक्तिकलत्रहारः ॥ ८४ ॥ निपीय शक्रो विभुतविकायाश्वरित्रपीयूषमतिमानक्तिः ॥ चकार तामन्यसुरोपरोधा - तचासनारिष्टनि पिष्टजुष्टां ॥ ८५ ॥ इतोऽनवौतम गोत्रजन्मा । गोमेधमुख्याध्वरकारकत्वात् || गोमेघनामा हिजरा क लावान् । सुग्रामवासी हिजलसेव्यः ॥ ८६ ॥ तत्पातकान्नष्टकलत्रपुत्रः । कालक्रमेलोतकुष्टरोगः ॥ मुक्तोऽनुगैरप्यतुलार्त्तिदूनो ऽकदथ्यैतोत्पन्न कठोरकीटैः ॥ ८७ ॥ अंगारशय्या खिललीनमूर्तिः । सोऽमन्यतैतन्नरकातिशायि || दुःखं ददद्देहमशेष रोम - कूपाश्रितं मानसमय Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only मादा० ॥७५६॥ Page #761 -------------------------------------------------------------------------- ________________ Shri Mahavir lain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहा १७५७॥ * कारि ॥ ॥ मार्गे लुठं श्रवदपूर्ति । लालाविलं शुष्कसमग्रधातुं ॥ दुर्गंधलुब्ध्यागतम- किकाढ्यं । तं वीक्ष्य कश्चिन्मुनिराह शांतः ॥ ए || न त्वयाकारि यदंगिघातो । धभैकबुध्ध्या कुगुरूक्तिलानात् ॥ अत्रोग्रपापधुसुमं हि लब्ध्वा । फलं पुनः प्राप्स्यसि ऽर्गतौ तत् ॥ ॥ ततोऽधुनाप्याश्रय जीवरदा-मयं जिनोक्तं शुलधर्मसारं ॥ सर्वेषु सत्वेषु निजापराध-कांतिं च देह्याश्रय तेषु च त्वं ॥ १ ॥ तत्पापशांत्यर्थसमर्थमीड्यं । श्रीरैवताईि स्मर मानसांतः ॥ सर्वहिलुब्धाखिलदेववृंद-सव्यं जिनौकःशातपूतपृष्टं ॥ ए१ ॥ इत्युक्तिमासाद्य मुनेः स साम्य-पीयषपर्णो रहितो विकल्पैः॥ शांतार्तिरासाद्य मतिं करोन । यतेश्वरोऽनूत् प्रवरहिपूर्णः ।। ए ॥ त्रैलोक्यनाथस्य गुणानसंख्यान । स्तुवन् पवित्रास्यधरो वनूव ॥ रत्नत्रयाधारवृषाधिवासो । यकः स वाक्यान्मुनिपुंगवस्य ॥ ए३ ॥ वामेषु दोष्णु त्रिषु शक्तिशूले । दधन्न तनकुलं क्रमेण ॥ अन्येषु चक्रं पशुमातुलिंग । गोमेधनामा मनुजा- सनः सः । ए४ ॥ अंबव लक्क्या कृतयानयात-स्तदैव सोऽप्युच्चपरिचदः सन् ॥ गत्वा जिनं रैवतकाश्सिंस्थं । ननाम तस्योपकृति विदानः ॥ ॥ निशम्य सोऽपीशवचः प्रबुद्धः । श. एजा For Private And Personal use only Page #762 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रंजय काश्रितबिव वनार नेमेः ॥ सासने सर्वसमीहितार्थ-दाता ह्यधिष्टातृपदं जनानां ॥ ६ ॥ इतश्च नेमिनं नत्वा । सुरेशे रचितांजलिः ॥ अपृचछरदनोऽनूत् । केन पुण्येन तेऽनुगः 13५८ ॥॥ ॥ कृपावान विभुरप्याख्य-व्योद्दोधकृते ततः ॥ नत्सर्पिण्यामतीतायां । सागरोऽहं स्तृतीयकः ॥ ए७ ॥ वरज्ञानधरः पृथ्वीं । पावयन स्वाहिरेणुनिः ॥ समवासरऽद्याने । चंपापुर्याः पवित्रगीः ॥ एए । युख्य ॥ लोकपुंसो विचारस्या-वसरे विश्वविश्ववित् ।। स जमाद शिवागार-विचारमिति पावनं ॥ ३०० ॥ पंचचत्वारिंशल्लक-योजनायामविस्तृता ॥ नुत्तानवत्राकृतिन्न-दस्ति सिडिशिलोज्ज्वला ॥१॥ चतुर्विंशतिमे नागे । सिक्षास्तत्र निरंजनाः ॥ अनंतानंतचिपाः। संति न प्रच्यवति च ॥॥ अनंतमचलं शांतं । शिवं - ख्यातिगं महत् ॥ अक्षयारूपमव्यक्तं । तत्स्वरूपं जिनोऽभुते ॥ ३॥ स्वसंवेद्यमिदं मुक्तिसुखं न वचनातिथि ॥ खन्नते कर्मणां नाशा-ऊनो योगपवित्रितः ॥ ४ ॥ इतः पंचमकल्पे- शः । श्रुत्वा वाणी जगद् गुरोः ।। मंदः स्वर्गसुखे नाधे । प्रणिपत्य व्यजिज्ञपत् ॥ ५॥ स्वामिन् ममापि संसार-नांतिरस्तमुपेष्यति ॥ कदापि शिवसौख्यस्य । संगति विनी न वा BAR ॥५॥ For Private And Personal use only Page #763 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 113421 www.kobatirth.org स्वाम्यप्यथाद ब्रह्मे । जाविनोऽरिष्टनेमिनः ॥ द्वाविंशस्यावसर्पिण्यां । जाविन्यां गणनृत्पदं ॥ ७ ॥ प्राप्य संवोध्य नविकान् । रैवताचलमंमनः ॥ त्वं योगयुक्त्या मुक्त्याख्य-पदं प्रा प्स्यस्यसंशयं ॥ ॥ युग्मं ॥ स ब्रह्मेशे निशम्येति । प्रमोदोत्फुल्ललोचनः ॥ नत्वा जिनं स्वकल्पेऽगा-नृशं मय्यनुरागवान् || ए || स्वस्योपकारं विज्ञाया -ऽस्मत्तोऽस्मद्ध्यानधारकः ॥ रत्नसारैरधान्मेऽसौ । मूर्ति नेत्रामृतांजनं ॥ १० ॥ संगीतकं तदग्रेऽपि । चकारानिशमप्यसौ || अपूजयत्रिसंध्यं तां । नित्यात्प्रतिमा मित्र ॥ ११ ॥ इत्यायुर्निजमापूर्य । स तद्ध्यानकमानसः ॥ लब्ध्वोत्तरोत्तरन्नवान् । वरदत्तोऽनवत्त्विह ॥ १२ ॥ यदनेन कृतास्माकं । मूर्तिः संपूजितापि च ॥ तत्फलेन गणेशत्वं । लब्ध्वा मुक्तिमुपेष्यति ॥ १३ ॥ तत्सामयिक नृत्थाय । ब्रह्मेोऽथ नमन विभुं ॥ जगाद साद्यापि विनेो । पूज्यतेऽर्चा हि वो मया ॥ १४ ॥ मत्पूर्वैरपि सा शकै क्याराधा स्तुता नता ॥ अधुना तु त्वदादेशाकृत्रिम वेद्मि नापरे ॥ १५ ॥ विभुरप्याह तचक्र | मूर्तिमानयतामिह ॥ नित्याचरहिता नान्या । कल्पे जवति भूमिवत् ॥ १६ ॥ स्वाम्यादेशाडुपादाय । शक्रस्तां शीघ्रमाययौ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥७५ Page #764 -------------------------------------------------------------------------- ________________ San Anaked Acharya Sh Kalassagansen Gyanmandi माहा० शत्रंजय का कृष्णस्त्वाकृते नाना-नामचर्चा सधवान्मुदा ॥ १७ ॥ जगाद विष्णुर्मचैत्ये । स्थापितेय - मयात्र किं । कालं स्थास्यत्यथान्यत्र । क्व च पूजामवाप्सति ।। १७ ॥ उवाच स्वाम्यपीयं ॥६॥ ते । प्रासादे त्वत्पुरावधि ॥ पूजामाप्स्यत्यतः शैले । कांचनाख्ये सुरैः कृतां ॥ १५ ॥ हिस हस्रीमतिक्रम्य । वर्षाणामतिदुःखदा । अस्मत्रिणसमया-दंबादेशाक्षणिग्वरः ॥२॥ ततोऽप्यानीय रत्नाह । एनां संपूजयिष्यति ॥ पुना रैवतके त्रैव । सप्रासादां सुवासनः ॥ १ ॥ बस्ने । स्थात्वा लकं सहस्राश्च । समास्तिस्रः शतध्यं ॥ पंचाशति तयात्रासौ । तिरोधास्यत्यतः पुनः॥२॥ एकांतकुःखमाकाले । ततोबैनां पयोधिगां ।। कृत्वार्चयिष्यति धनं। ततोऽन्येऽपि सुरा हरे ।। २३ ॥ स कः पुण्यतमोजावी । योऽी रत्नोऽर्चयिष्यति ॥ विज्ञप्त इति कृष्णेन । जगदगुरुरुवाच तु ॥॥ त्वत्स्थापिता विगमा-हिमलो नाम पार्थिवः ॥ नविष्यत्यत्र जैनें-धर्मधुर्धरणोऽरः ॥ २५ ॥ स रैवते मुख्यशृंगे । चित्रवर्णविनिर्मितां ॥ अस्मन्मार्ने स्थापयिता । प्रासादे काष्टकूटजे ॥ २६ ॥ ___ तस्यामेवाय॑मानायां । सुराष्ट्रायां च निवृत्तौ ॥ कांपीळ्याख्ये पुरे नावी । नाम्ना रत्नो ॥६॥ For Private And Personal use only Page #765 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय वणिग्धनी ॥ २७ ॥ हादशाब्दी ततः कृष्ण । पुष्कालोऽत्र पतिष्यति ॥ घनः प्राणिगणः प्रा- माहा० रण-प्रयाणं हि विधास्यति ॥ २७ ॥ स्थितिहीनस्तु रत्नोऽपि । त्यक्त्वा देशममुं रयात् ॥ दे||७६१॥ शादेशांतरं गचन् । काश्मीरे स्थितिमष्यति ॥ए ॥ स तत्रोपाय॑ वित्तानि । गृहीत तत्फलं व्ययात् ॥ श्वन संघजनं नक्क्या-ययिष्यति जिनार्चने ॥ ३० ॥ विशेषोत्साहितस्तैस्तु । रत्नो दर्षनरोज्ज्वलः ॥ देवालयस्थमस्त-मर्चयन संघशोजितः ॥ ३१ ॥ पुरे पुरे जिनौकासि । नतनान्यपि कारयन् ।। पूजयन् गुरुमानंद-सूरिं स हि चलिष्यति ॥ ३२॥ युग्मं ॥ नूतव्यंतरवताल-रहोयकोनवं पथि ॥ प्रत्यूहमंबिकाध्याना-त्स संघस्य हरिष्यति ॥ ३३ ॥ क्रमेण स्वपुरं प्राप्या-मंत्र्य संघ चनक्तितः ॥ शत्रुजये जिनं नत्वा । रैवतेऽत्र समेष्यति॥३॥ अस्मद्झानपदेऽस्माक-मर्चयन प्रतिमा मुदा ॥ आरुह्यति महाशृंग-मंगरंगत्सुखोन्मुखः । ॥ ३५ ॥ गईश्वत्रशिलाधस्ताद् । ट्यत्यस्याः सुकंपनं ।। आकार्याथ गुरुन् नत्या । त- ॥ तुमपि प्रक्ष्यति ॥ ३६ ॥ गुरवोऽवधिना ज्ञात्वा । वक्ष्यत्येवं तमादरात् ।। तीर्थग्रंशोऽप्ययोशर-स्त्वयैव नवितात्र हि ॥३७॥ व्याहरिष्यति रत्नश्चे-नीर्थनगो मया विनो॥ तदलं ८९ For Private And Personal use only Page #766 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय तत्र यानेन । नमस्याम्यत्रगो जिनं ॥ ३० ॥ त्वत्तो न तीर्थविध्वंसः । किंतु त्वदनुगांगितः॥ नावी त्वत्तोऽधिकः सोऽपि । तीर्थोक्षरो जिनोदितः ॥ ३५ ॥ निशम्येति गुरोर्वाणी । सोत्स॥६॥ वं संघनायकः ॥ कारयिष्यति संघस्य । प्रवेशं तीर्थमानवैः ॥ ४० ॥ इतः सहर्षाः सर्वेऽपि। का गजेंपदसंडकात् ॥ कुंडातपानीयैः। शहः स्नास्यंति सत्वरं ॥४१॥ ततः प्रमोदपणी गाः। धौतवासांसि बिभ्रतः ॥ तत्तोयपूर्णकलशा-स्ते विक्ष्यति जिनालयं ॥ ४५ ॥ देववर्यैकार्यमाणा । अतनापाविदोऽय ते ॥ लेपमूर्त्ति ममांनोनिः । स्नापयिष्यंति संमदात् ।। ५३ ॥ । तदन्नः स्पर्शनादेव । लेपमूर्निर्गलिष्यति ।। अत्याईमृपिंड इव | स्थास्यत्यासनगा क्षणात् ॥ ॥ ॥ तां वीक्ष्य रत्नः शोकाग्नि-संशुष्याइर्मपत्वलः ।। तदैव मूर्डित श्व । नावी किंकर्तताजमः ॥ ५ ॥ तीर्यध्वंसकर धिग्मां । धिग्मेऽज्ञातृत्वमीदृशं ॥ धिगज्ञानानुगवातं । तीर्थध्वंसकरं हि यत् ॥ ४६ ।। आगतानामिहास्माक-मासीत्सनक्तिजं फलं ॥ येन तीथोवृतिं त्य- त्वा । तीर्थध्वंसोऽनवाइदा ॥ ७ ॥ कैः कैर्दानैस्तपोनिर्वा । हनिष्याम्येनसं ह्यदः ॥ नृत्यानामपराधे य-स्वामिदंमः प्रकीर्तितः ॥ ४ ॥ चिंतातिरथवामूलि-रखं व्यालिरागसि ॥ ॥६॥ For Private And Personal use only Page #767 -------------------------------------------------------------------------- ________________ Acharya Shin Kasagarson Gyanmandie शत्रुजय माहान ॥६३॥ DATE ममास्तु शरणं नेमिनाथोऽतःपरमीदृशः॥ ४ ॥ इत्युक्त्वा सोऽखिलैलोकैार्यमाणोऽपि मां स्मरन् ॥ दृढासने निराहारो।निषीदिष्यति सत्ववान् ॥ ५० ॥ कुलकं । निषेषोऽश्रो तस्येत्य-मुपसर्गेऽप्यकंपिनः ॥ निराहारस्य मासांते । नविष्यत्यंबिका पुरः॥ १ ॥ अंबादर्शनसंजात-सम्मदः स क्षणादपि॥स्वतपःप्रत्ययं ज्ञात्वा-न्युत्यानं च विधास्यति ॥ ५२ ॥ वदिष्यत्यंबिकाप्येवं । वत्स त्वं किं विषीदसि ॥ धन्योऽसि तीर्थयात्रानि-रेनान पुण्यानि खन्नयन ॥ ५३ ।। प्राचीनविगमालेपः । प्रत्यब्दं नूतनो नवेत् । प्रतिष्टापदमेषोऽस्ति । शंकुः पुनरत्नंगनृत् ॥ ५४॥ संचारय पुनर्लेपं । प्रतिष्टामपि कारय । पूर्वत्यागादंशुकानि । नूतनानि नवंति हि ॥ ५५ ॥ अथ वक्ष्यति र. नोऽपि । मैवं मातर्वचो वद ॥ जातोऽस्मि पापवानेव । पूर्वमूर्तिविनंगतः ।। ५६ ॥ तवादेशान लेपं । यदि संचारयाम्यहं ॥ तत्राप्यन्योऽपि कोऽप्यज्ञो-ऽहमिव ध्वंसयिष्यति ॥५॥ तदनंगां परां मूर्ति । प्रसन्नार्पय कांचन ॥ येनांनःस्नात्रपूजानिः। प्रीयते जनमानसं ॥ ॥५॥ इत्यनाकर्णितामिव । कृत्वा तरिमंबिका ॥ तिरोधास्यत्यसौ तीव्र-निश्चयस्तु त ॥६३ ॥ For Private And Personal use only Page #768 -------------------------------------------------------------------------- ________________ Shin Mahalin Aradhana Kendre www.kobatirtm.org Acharya Shri Kalassagarsur Gyanmandit माहा ॥ ६ ॥ पिष्यति ॥ एए | तस्योपसर्गसंसर्गान् । दोलाय रचयिष्यति ॥ अंवा स तु महासत्वः। महातवः। स्मरिष्यत्येव मां दृढः ॥ ६॥ ततः कुष्मांडिनी साक्षा-मर्जरपंचास्यवाहना ॥ नद्योतयंती सर्वाशा-स्तत्पुरः स्थास्यति स्थिरा ॥ ६१ ॥ तुष्टास्मि वत्स सत्वेन । तीब्रेणानेन तेऽधुना ॥ मनोऽनिलषितं स्वस्य । मार्गयस्व ममाग्रतः ॥ ६ ॥ इति तस्या वचः श्रुत्वा । स एवं व्याहरिष्यति ॥ तीर्थोहारं विना नान्यो । मातमेंऽस्ति मनोरथः ॥६३ ॥ युग ॥ वजमूर्ति विनोः कांचि देहि मे शाश्वतास्ति या ।। यामेर्चयंतोबुपूरैः । पूरयंति जना मुदं ॥॥ ततो वदिष्यत्यवापि । तीर्थो हारकरो नवान् ॥ गदितो गतरागैस्त-देहि साई मयाहृतः ॥ ॥६५॥ विनैव मत्पदन्यासं । मान्यतो निदिपेशं ॥ इति श्रुत्वा तदैवासौ । तत्पृष्टे च खमिष्यति ॥ ६६ ॥ ततोबा शिखराण्यन्या-न्यपसव्येन मुंचती॥ पूर्वस्यां दिशि हेमाशे। सि नास्यं वदिष्यति ।। ६७ ॥ चैत्यस्य कांचनाख्यस्य । रक्षार्थमसि नाकिन्निः ।। मुक्तः स्वजत्या पिहित-हारमुद्धाटय धुतं ॥६॥ इत्यादेशादंबिकायाः। स तउद्घाटयिष्यति ॥ तदैव तत्कांतिन्नरो। बहिरुयोतयिष्यति ॥ उधा For Private And Personal use only Page #769 -------------------------------------------------------------------------- ________________ Acharya Shin Kalassagasan Gyantander शत्रंजय माहा ॥६५॥ ॥ ६ ॥ घटवस्त्रोपमं क्षारां-तरंबा विक्ष्यति कणात् ॥ सूचीबइगुणाकारो । रत्नोऽपि श्रा- वकाग्रणीः॥ ७० ॥ तत्र स्थितांबा विवानि | प्रत्येकं दर्शयंत्यदः॥ तं वदिष्यति वत्सैपां। कर्तृन शृणु समाहितः ॥ १ ॥ सौधर्मपतिना नीलो-पलैरेतहिनिर्मितं ॥ धरणेनादिनाचैतत् । पद्मरागाश्मनिवरैः ॥ ७२ ॥ अमूनि जरतादित्य-यशोबाहुबलिमुखः ॥ विधाय रत्नमाणिक्यैः । पूजितानि निरंतर ॥ ३३ ॥ ब्रह्मेरिदमुद्दाम-रत्नमाणिक्यसारजं ॥ चिरमप्याचे कल्पे स्वे । शाश्वतप्रतिमोपमं ॥ ४ ॥ अमूनि कृष्णसीरिन्यां । कारितान्यर्चितान्यपि ॥ एषु यशेचते तुन्न्यं । तमृहाण मदाज्ञया ॥ ५ ॥ अयो रत्नमणीहेम-मयान्यस्मिन जिघृक्षति ॥ वदिष्यत्यं बिका वत्स । गृहाणामूनि मा शृणु ॥ ७६ ॥ कालेऽतो दुःषमानानि । लोकोत्नाव्यतिनिघृणः ॥ सत्यशौचदयाहीनो । गुरुदेवाज़निंदकः ॥ ७ ॥ न्यायदिनाः परश्य-परदाराकृतादराः ॥ भूपा म्लेच्छाश्च नूपीते । नविष्यत्यपि तस्कराः॥ ७० ॥ निर्मर्यादाः कदाप्यते लोनादाशातनां ततः ॥ करिष्यति मयि कापि । गतायां शून्यमंदिरे ॥ ७ ॥ तस्मादुःशरतो दान्याः। पश्चात्तापो नविष्यति ॥ नानूतायां तथा लक्ष्म्यां । गतायां सहसा ययाणा ॥६५॥ For Private And Personal use only Page #770 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६६ ॥ www.kobatirth.org तदिदं ब्रह्मशक्रस्य । सुस्थिरं विबमावद || विद्युछह्निजलायोऽश्म - कुलिशैरप्यनंगुरं ॥ ८१ ॥ सेति व्याहृत्य तत्कांतिं । स्तृतां द्वादशयोजनीं ॥ माययाद्वाद्य तपो- पलकत्वं विधास्यति ॥ ८२ ॥ तत्सूक्ष्मतंतु निर्वध्वा । तमंचा कथयिष्यति ॥ यत्र मोक्ष्यसि तत्रैतत् । स्थास्यव्यििरव स्थिरं ॥ ८३ ॥ 1 अनुशास्येति तं दत्वा । विंबमंबा वजिष्यति ॥ सोऽप्यन्यककुनालोक - हीनस्तच्च दरिव्यति ॥ ८४ ॥ ] ॥ क्रमादस्खलदं हिस्त-दुइहंस्तूलवत्पथि || प्रासादारमासाद्य | चिंतामिति करिष्यति ॥ ८५ ॥ मुक्त्वेदमंत्र मध्यस्थ - पूर्वबिंबविलेपनं ॥ हत्वैतत्स्थापयाम्यंतरिति मोति तत्र सः ॥ ८६ ॥ यावत्प्रमार्ण्य चैत्यांत - रेषोऽन्येष्यति संमदात् ॥ तावत्तन्मेरुवत्तत्र । ध्रुवमालोकयिष्यति ॥ ८७ ॥ मर्त्यकोटिनिरप्येत-नैव चालिष्यते यदा ॥ - सौ पूर्ववत्तीव्रं । तपिष्यति तपः स्थिरः ॥८८॥ सप्तोपवासपर्यंते । स्वप्नैबा दर्शयिष्यति ॥ व्या हरिष्यत्यपि स्वैरं । किमिदं वत्स तन्यते ॥ ८० ॥ यत्र मोक्ष्यसि तत्रैव | स्थास्यतीदं वचो | || विस्मृत्येति त्वयामोचि । कथमत्रैव शाश्वतं ॥ ७० ॥ मा कुरु त्वं वृथायासं । ध्रुवं Acharya Shn Kallassagarsuri Gyanmandir For Private And Personal Use Only मादाण ॥७६६|| Page #771 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1138911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेरुसुनिश्चलं ॥ न चलिष्यत्यदो देव-दानवैरप्यतः पदात् || १ || प्रासादमेव व्यावृत्त्य । पविमानमुखं कुरु ॥ यथा त्वंपश्चिमं पुण्यं । तावकं जावि शाश्वतं || २ || अन्यत्र नाविनस्तीर्थो -ारा नूयांस एव हि । जवानेवात्र तीर्थस्यो - धारकृद्विववत् स्थिरः ॥ ए३॥ अं तनुशास्येति । वरं दत्वातितोषभूत् ॥ तिरोधास्यति वेगेन । तथा सोऽपि करिष्यति ॥ ॥ ए४ || अथ रत्नः समं संधै - ईर्षोत्कर्ष रोहुरः ॥ तथैव विदिते चैत्ये । प्रतिष्टां कारयिष्यति || ५ || सूरिमंत्रपदाकृष्टे दैवतैः सूरिभिस्तदा ॥ तद्विवमपि चैत्यं च । साधिष्टायिक - रिष्यति ॥ ए६ ॥ ततः सोऽष्टविधामच । कृत्वा दत्वा महाध्वजं ॥ जक्तिनम्रो मुदोदारो । मामिति स्तोष्यति ध्रुवं ॥ ए७ || जयानंत जगन्नाथ । जयाव्यक्त निरंजन ॥ चिदानंदमय स्वामिन् । जय त्रैलोक्यतारक ॥ ५८ ॥ जंगमे स्थावरे देहे । सदा त्वमसि शाश्वतः ॥ श्र प्रच्युतो ह्यनुत्पन्नो । धात्वामयविवर्जितः || ९ || त्रिदशैरप्यचाल्योऽसि । सुरासुरनराचितः ॥ अचिंत्यम हिमोदार - विनिर्जितरिपुव्रजः || ४०० ॥ उत्रत्रयीमिलच्चारु- चामरघ्यवीजितः ॥ प्रातिहार्यश्रियोदार | विश्वाधार नमोऽस्तु ते ॥ १ ॥ इत्यनिष्टुत्य रोमांची | पंचांग स्पृष्ट 1 For Private And Personal Use Only माहाण् ॥ ७६ ॥ Page #772 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६८ ॥ www.kobatirth.org नूतलः ॥ साक्षादिव स मां पश्यन् । मूर्त्तिं तां प्रणमिष्यति ॥ २ ॥ तत्कंठे स्वयमेवाथ । पारिजातमस्रजं ॥ श्रंबा निधास्यति समं । क्षेत्रपालमुखामरैः ॥ ३ ॥ ततः स कृतकृत्यः सन् । वसन् सौराष्ट्रमंडले ॥ सप्तक्षेत्रोत सद्वीज- फलं मोक्षमवाप्स्यति ॥ ४ ॥ Acharya Shn Kallassagarsuri Gyanmandir इत्थं स रत्तः प्रतिमां । कृष्ण पूजयिता मम ॥ जावी त्वमपि तीर्थस्यो द्वारतस्तीर्थकुस्किल || ५ || तदाकर्ण्य विनोर्वाणीं । कृष्णः संजातसंमदः ॥ ज्ञानस्थाने विनोश्चत्यं । कारामाशिपः ॥ ६ ॥ गणनृत्रिर्विनोर्वासैरपि प्रातिष्टपत् स तत् ॥ कृष्णोऽश्व जलयात्रायै । सुरमत्यन्यमंत्रयत् ॥ ७ ॥ वाद्यमानेषु वाद्येषु । कुंनहस्तांगनाजनैः ॥ समं परि1 वृतो देवैः । कृष्णः कुंडान्यगादत ॥ ८ ॥ पूर्वमैरावते कुंके । गत्वा तन्निर्णयाय सः ॥ पप्रन्न शक्रं गोविंद । एतन्नामार्थ एवं कः || ए || जगाद महरिः पूर्व-मायाते जरतेश्वरे || तत्काज्ञेऽत्र विदधे । कुंरुमेतदिजाधिपात् ॥ १० ॥ चतुर्दशसहस्राणां । नदीनां वारिराशयः ॥ पेतुरस्मिस्ततः पूतं । कुंडे कश्मलघात्यदः ॥ ११ ॥ पयसास्य जिनो येन । स्वयं स्नात्वा च स्त्रापितः || तेन कर्ममलैर्लिप्तः ( स्वात्मा पावित एव च ॥ १२ ॥ कासश्वासारु चिग्लानि For Private And Personal Use Only मादा० ॥ ७६८ १९ Page #773 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥७६॥ www.kobatirth.org प्रसूत्युदरजा रुजः ॥ नश्यत्यस्यांबुपानेन । वाह्या आंतरगा इव ॥ १३ ॥ इदं तु धरण । नागेनाकारि पावनं ॥ एतच्च चमरेल । स्वयुग्येन कलापिना ॥ १४ ॥ एतयोरंबुनिरपि । जंगमं स्थावरं विषं || कयश्वासादयो रोगा । विश्वंत्यसहिष्णवः || १५ || भूर्भुवस्वस्त्रयीराज्यं । न दूरेऽप्यनयोर्जलैः ॥ यः स्नाति जिनमात्मानं । चातिशुद्धमना जवन् ॥ १६ ॥ अमूनि वलिसूर्ये - निर्मितान्यपराण्यपि ॥ कुंडानि कश्मलहरा - एयथ तद्वैः पयोऊरैः ॥ १७ ॥ अंबया जस्तो हार - संख्यात्विदमदीपि यत् ॥ तेनांबाकुंरुमधुना | वैशिष्टाख्यमजायत || ॥ १८ ॥ इरिः पुनर्दरं प्राह । को विशिष्टोऽजवन्महान् ॥ यन्नाम्नालोपि तत्पूर्वं । नाम देव्याः सुपावनं ॥ १८५ ॥ जगाद सौधर्म - पतिः शृणु हरे कषां ॥ विशिष्टस्य जिनस्याब्ज-वचोमधुविमिश्रितं ॥ २० ॥ प्रसीदष्टमविष्णौ क्ष्मां । पालयत्यब्धियां तटे || विशिष्टनामा प्रावाजां । पतितीव्रताः क्वचित् ॥ २१ ॥ वेदवेदांग विज्ञानन - कौटिल्य कुशलां कलां ॥ सोऽर्च्यते कार्यतो लोकैः । कंदमूलफलांबुभुक् ॥ २२ ॥ नटजाजिर विस्तारि - नीवारादारकारिणीं ॥ सोऽ ५७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥७६५॥ Page #774 -------------------------------------------------------------------------- ________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Ka Ganand शत्रंजय ॥७॥ न्यदा लकुटेनेणी । न्यहन्मंदपदो रुपा ॥ २३ ॥ तेन घातेन सा दीर्णो-दरभ्रस्यचिशूत्करा ॥ * माहा० ॥ लोलखुरोत्कीरत्पृथ्व। । प्राणांस्तत्याज पीडिता ॥ २४ ॥ तदालोक्य विशिष्टोऽपि । कष्टमंतरदूयत । अहस्यत जनै ल-स्त्रीघातक इति घृतं ॥ २५ ॥ प्रायश्चित्तचिकीः सोऽपि । पापत्तीर्गतानुगः ॥ नदीहृदगिरिग्राम-वाईिश्वभ्रमदज्रवत् ॥२६॥ अष्टपष्टिमितान्येवं । ती न्येष विहृत्य च ॥ मन्यमानो निजं शुई। पुनः स्वपदमाप्तवान् ॥ २७ ॥ ततः कश्चित्रमन जैन-मुनिनिपवित्रितः ॥ तस्योट जतटं प्राप्य । स्थिरोऽस्यात्प्रतिमाधरः ॥ २० ॥ - तश्च पर्यंतपुर-वासिनो मुनिमागतं ॥ ज्ञात्वैत्य नक्तितो नेमुः। संशयध्वांतनास्करं ॥३॥ व्याख्यायमानं सर्वेषां । श्रुत्वा पूर्वनवान्मुनि ॥ विशिष्टोऽन्येत्य पात्र । तत्कर्मास्ति ममाय न ॥ ३० ॥ मुनिराह कथं शैल-नदीभ्रमणमात्रतः ॥ निविकं याति तत्कर्म । विना क्षेत्र विना तपः ॥ ३१॥ क्लेश एव हि मिथ्यात्व-तीर्थभ्रमणतो नवेत् ॥ विना रैवतकं शैलं ।। ॥30॥ तनत्पापव्यपोदकं ॥ ३२ ॥ विशिष्टोऽप्यथ पप्रच। मुने क्षेत्रं तपो हि यत् ॥ त्वयाख्यायि समग्रं तद् । ब्रूहि मत्पापशांतये ॥ ३३ ॥ मुनिराह सुराष्ट्राख्ये । देशे क्षेत्रं हि रैवतः ॥ पं. . For Private And Personal use only Page #775 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय 11७१॥ चावनिग्रहोऽरिष्ट-नेमेराराधनं तपः ॥ ३४ ॥ अस्ति चेत्पापतो नीति-मतिः पुण्येऽतिनिर्म- माहा ला ॥ सत्याप्तिप्रतिभुवं तश्वतमनिश्रय ॥ ३५॥ श्रुत्वेत्युत्फुल्लनयनो । विशिष्टः शिष्टबोधिनृत् ॥ चंकालपाटकमिव । तदाश्रमपदं जहै | ॥ ३६ ॥ तमालश्यामलं नेमिं । स्फुरतेजोऽनिनासितं ॥ संस्मरन्मनसा साम्या-इवताश्मिी वापसः॥ ३३ ॥शंगं प्रदक्षिणीकृत्य | मुख्यं विविन्नासुरः ॥ उत्तरस्याः स पद्याया। मार्गेणाराहदापिं ॥ ३७॥ मुक्त्वा दक्षिणतत्र-शिलामंबामिरेरधः ॥ अंबाकंडमवाप्यासौ । तज्जलैः स्नानमातनोत् ॥ ३ए । कुर्वन स्नानं हृदंनोजे । ध्यायन स्फटिकनिर्मलं ॥ आ त्यं स महः प्राप । सद्ध्यानध्येयविस्मृति ॥ ४० ॥ यावत्स्नात्वा बहिर्याति । तावदाकाशगीरिति ॥ अनूज्जातोऽसि शुरूस्त्वं । मुने हत्याविवर्जितः ॥ ४१ ॥ अंबाकुंडजलस्नान-ध्यानर युक्तस्य तेऽशुनं ॥ प्रवीणं सकलं कर्म । ततो नेमि समाश्रय ॥ ४२ ॥ इत्यंबरगिरं श्रुत्वा !!! विशिष्टो हृष्टमानसः ॥ तदैव नेमिनाौको-मध्ये नेमि नमोऽकरोत् ॥ ५३ ।। अलिष्टुत्यापि सनक्या । ध्यात्वा तं च समाधिना ॥ तप्त्वा तत्र तपोऽत्यर्थ-मवधिज्ञानमाप सः ॥४॥ For Private And Personal use only Page #776 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय पूर्वमेव धरन वेषं । जिनध्यानपरायणः ॥ क्रमादवाप देवत्वं । परमपिवित्रितं ॥ ५ ॥ य- माहाo कृष्णात्र विशिष्टस्य । हत्यादोषोऽनशनतः ॥ तत्रानैवेदमाख्यातं । कुंड लोकेषु पावनं ।।। ॥७॥ ॥४६॥ वातव्याध्यश्मरीमेह-कुष्टदद्रुमुखामयाः॥ नश्यत्यस्यांबुसंसर्गा-नहइत्यापि पु स्तरा ॥४७॥ श्रुत्वेति कृष्णः कुंडानां । प्रनावं तादृशं हरेः ॥ आदाय तेषां चांनांसि । नेमिमंदिरमाप्तवान् ।। 1 || समामिविनोः स्नात्रं । कर्परागचंदनैः ॥ विधाय पजां विधिव-हKष्णुरारात्रिक व्यधात् ॥ Uए । नक्तिदामोदरे बह । इति दामोदरानियां ॥दामोदरान्निधे - रे । स स्वमूर्तिमकारयत् ॥ ५० ॥ विशेषादधिकां नातं । ज्ञापयन स्वस्य मूनि ॥ दधार नेमिनोबिंवं । कृष्णो धाःस्थोऽनवत्स्वयं ॥ ५ ॥ यत्रामुचधिभुर्वस्त्रं । तत्र वस्त्रापयानिधे ॥ तीर्थेऽनूत्कालमेघाख्यः। शास्ता क्षेत्रपतिर्गिरौ ॥ ५५ ॥ अमलत्वविधानेन । प्राणिनां स्वजल- ॥७॥ में प्लुतैः ॥ तटिन्याममलकीतौ । नवोऽनूदेवताधिपः ।। ५३ ॥ इतः कर्णाटदेशेऽनू-चक्रपा पिनराधिपः ॥ प्रियंगुमंजरीनाम । तत्पत्नी च गुणोज्ज्वला ॥ ५ ॥ सान्यदासूत तनयां। For Private And Personal use only Page #777 -------------------------------------------------------------------------- ________________ www.kobatirthora Acharya Shin Kasagar Gyanmandir Shri Mahavir Jain Aradhana Kendre शत्रंजय ॥७३॥ नारीदेहां मनोहरां ॥ कपिवक्त्नां च तां वीक्ष्य। राजा चित्ते विसिस्मये ॥ ५५ ॥ रिष्टशंकी मादा नृपः शांति-कर्म सर्वत्र निर्ममे ॥ चैत्ये चैत्ये च देवानां । पूजा पात्रार्चनं तथा ॥५६॥नित्यं नित्यं नृपागारे । वईयंती श्रियं तु सा ॥ क्रमादंगेषु लावण्य-मपुषत्सुन्नगोनमा ॥५॥ सौजाग्यमंजरी नाना । चतुःषष्टिकलाकला || सान्यदा जनकोत्संग-मलचक्रे सन्नासु च ॥ ॥५॥श्तो वैदेशिकः कश्चि-प्राप्तो नृपसत्नांतदा ॥ चकार सर्वतीर्थानां । महिमोत्कीर्तनं वरं ॥ एए ॥ पुंडरीकाश्मिाहात्म्य-मुक्त्वा रैवतनूनृतः ॥ इत्युजगार संसार-तारणं पुर एयकारणं ।। ६० ॥ राजन रैवतकशैल-नन्मीलत्पुण्यसंचयः ॥ निमीलदुःखदारियो । जयत्यजय एनसा ॥ १ ॥ सर्वकल्याणनिर्माण-प्रवीणे रैवते गिरौ॥नवइयेऽपि नोन्नीति-- रिद्यस्य तथैनसः ॥ ६ ॥ तत्र शृंगाशि पूतानि । नद्यो निमरणानि च ॥ धातवो नूरुहाः सर्वे । सुखाय सकलां गिनां ।। ६३ ॥ देवाः सेवापरा नेमे-यंत्र प्राप्ताः सुपावने ॥ स्वर्गस्य ॥३॥ सुखसर्गस्य । न स्मरंत्यपि नूपते ॥ ६ ॥ सौजाग्यमंजरी सेति । शृण्वंती रैवतप्रथां ।। क्रमादासादयामास । मूर्ती पूर्वनवस्मृति ॥ ६५ ॥ शीतोपचारनिचयैः। क्रमादवाप्तचेतना॥ For Private And Personal use only Page #778 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४ ॥ www.kobatirth.org जगाद पितरं दुःखा- तुरं सेति प्रमोदनाक् ॥ ६६ ॥ ममाद्य मंगलं तात । शृएवत्र किल का रणं ।। प्राग्नवे रैवते शैले- नूवमेका कपिप्रिया ॥ ६७ ॥ सदा चापल्यतस्तत्र । विवेकविमुखा सती ॥ श्रमं सर्वशृगेषु । नूरुहेषु नदीष्वपि ॥ ॥ ६८ ॥ मुख्यशृंगात् प्रतीच्यां तु । नद्यस्त्यमलकीर्त्तिका ॥ नानादप्रजावाढ्या | नेमिहष्टिपवित्रिता || ६ || सा कपी सर्ववृक्षेषु । ब्रमंती स्वेच्छया किल || जातिचापल्यतस्तत्रा कपिलैर्वृता ॥ ७० ॥ नृत्फालाथ महावल्ली-वितानैर्वकंठिका || जदौ कणादसौ प्राएणां - स्तिर्यग्जवकलंकितान् || ११ || तीर्थवासादहं राजन् । जातास्मि तव नंदना ॥ वपुर्वै चित्र्यामेतत् । शृणु चित्रकरं मम ॥ ७२ ॥ लतापाशनिबछाया - स्तस्या यत्सकलं वपुः ॥ विमलकीहि । नयां वक्त्रं विनापतत् ॥ ७३ ॥ जातास्मि तेन सर्वाग-स्फुरल्लावएयमंदिता || निर्मि च कपिवक्त्रं । तन्नदीजल वर्जितं || १४ || मन्निरस्तत्र संस्थं तन्नद्यां तस्य दिप प्रो ॥ यथा विमंबनाहीनं । निजं जन्म नयाम्यहं ॥ ७५ ॥ अनेन रैवताख्यान - श्रावणात्स्मारितास्मि यत् ॥ तन्मधुरसौ नूनं । पितर्मान्यस्त्वया घनं ॥ ७६ ॥ इ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥१३४॥ Page #779 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||७७५ ॥ www.kobatirth.org ति पूर्वजवं श्रुत्वा । सुतायाः प्रीतमानसः ॥ नरैर्नराधिपो नद्यां । तविरोऽपातयद् डुतं ॥७७॥ सा तदेव मुखेनें । जिगाय शुभलोचना || राजा तु तीर्थमाहात्म्यं । दृष्ट्वा चित्ते विसिस्मये ॥ ८ ॥ संसारविमुखा साथ । निश्ध्यि पितरं बलात् ॥ स्वविवाहोत्सुकं चेले । प्रति है - वतपर्वतं || ७ || तपस्थती तपस्तीव्रं । सा जिनध्यानतत्परा || बहून्यशुजकर्माणि । क्रमादक्षिपन्मनाः || ८ || तीर्थमोहान्मृता सानू - तत्रैव व्यंतरामरी ॥ तन्त्रदी हृदमास्थाय । संघ विघ्नौघनाशिनी ॥ ८१ ॥ अथ तत्पप्रथे तीर्थ । पृथु माहात्म्यमत् क्षितौ ॥ सा च व्यंतरदेव्यासी - तदा सर्वसुरानुगा ॥ ८२ ॥ इंः कोणे च वायव्ये । पुरमिंज्ञनिधं निजं ॥ विधाय मूर्ध्ना नेमिं च——धरन्नस्थादरिष्टनुत् || ३ || ब्रह्मज्ञेऽय निजां मूर्ति | हारे रुमरनामनि || व्यान्न मिजिनध्यान- पूतः संघस्य वृक्ष्ये ॥ ८४ ॥ नंदनऽथ रुझेऽनू मल्लिनाथानिधो बली ॥ गिरिधारे जिनध्यान—पूतमानसवासनः ॥ ८५ ॥ श्रस्यान्महाबलद्वारे | वलनः स्वयं बली । शिरश्वत्रीकृतजिन - पादपद्मगतातपः ॥ ८६ ॥ द्वारेऽस्याह्नकुलाख्ये तु । स्वयं वायुर्महाबलः ॥ प्रत्यूहतृणसंघातं । सहसोसाययन् जने ॥ ८७ ॥ तश्रोत्तरकुरुस्थाना For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण 13 Page #780 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १७६ ॥ www.kobatirth.org स्तस्थुः सप्तापि मातरः ॥ द्वारे वदर्याः स्वस्वास्त्र - इतप्रत्यूदशात्रवाः ॥ ८८ ॥ केदाराख्ये तु केदार - नामा रुझेऽरिक्षकः ॥ एवमाशासु सर्वास्वा सन्नष्टौ त्रिदशोत्तमाः ॥ ८ ॥ प्रातिहार्या यथा चाष्टौ । जिने तरािवपि ॥ श्रत्राष्टौ देवतास्तछत् । प्रतिहारा नदायुधाः || || सर्वेऽपि मूर्ध्ना नेमीश- पादपद्मपवित्रिताः || महाप्रजाव वित्रस्त - प्रत्यूहव्यूह निर्मलाः ॥ १ ॥ सर्वेऽप्यसंख्य त्रिदशाः । पूर्यमाणसमीहिताः ॥ नानायुधयानभृतो ऽभुवन जविकवत्सलाः ॥ ॥ ७२ ॥ मुख्यशृंगोत्तरेणासी मेघनादो महाबलः ॥ इप्सितदो ऽभवद्दल - मेघनादोऽभिरक्षिता ॥ ए३ ॥ सिदेनास्यस्तु पूर्वस्यां । सिंहनादोऽपि दक्षिणे । एतैश्चतुर्भिस्तच्छृंगं । चतुर्मु खमिवाभवत् ॥ ७४ ॥ मुख्यशृंगाच्चतुर्दिक्षु । द्वे द्वे ये शिखरे लघु ॥ तत्र तत्र मृतो दग्धा । मर्त्यः स्यात्रिदशोत्तमः ॥ एए ॥ तत्र स्थितास्तपस्यतो । नेमिध्यानपरायणाः ॥ लब्ध्वाष्टसि श्रीर्मनुजाः । प्राप्नुवत्यव्ययं पदं ॥ ७६ ॥ वायाकल्प डुमास्तत्र । वल्ल्यो वांछितदानदाः ॥ रसकूप्यः कृष्णचित्राः । संति लभ्याः स्वपुण्यतः || ए || प्रतिमं प्रति सरः । प्रतिकूपं प्रतिपदं || प्रतिस्थानं सुरा आसन । ने For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३७६ ॥ Page #781 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माना मिध्यानपरायणाः॥ए हारांतर्नायक इव | तन्मध्योचशिरःस्थिता ॥ सिंहासनांबा सशत्रु JA मन्नू-संघस्येष्टार्थदायका ॥ एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोक1939॥ नाख्यं तच्चूंग-मनूतविपावितं ॥ ५० ॥ अंवा गिरेदक्षिणतो । यको गोमेधनामनुत् ॥ त स्यौ सर्वास्त्रसंरुद-युशेधुररिपुव्रजः ॥ १ ॥ नुत्तरेण महाज्वाला-निधा देवी प्रसन्नहक् ॥ अस्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥२॥ यत्र मुक्तं च लानं च । पूजाद्यते च शाङ्गिणा ॥ उत्रं सासीचिला लोके । नाम्ना उत्रशिलेति च ॥ ३ ॥ वहून्येवं हि शंगाणि । कंदरा अपि नूरिशः ॥ शिश्रियुर्वहवो देवा । जिनसेवापरायणाः ॥ ४॥ स्थानेष्वेवं समग्रेष्व-धिष्टितेषु सुरैरथ ॥ गिरिर्जातः सुरमय । श्व स्वर्गान्मनोहरः॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः-पुनरागमनोत्सुकाः ॥ ६॥ उत्तरन्नथ क- । प्योऽपि । सतृष्णः पुण्यकर्मणि ॥ पथि विंगुहामध्ये। मुनिमेकमलोकयत् ॥ ७॥ तदैव हृ- टहृदयो । हृषीकेशो नमन्मुनि ॥ तउक्तं चोजयंताः । प्रनावमशृणोद् घनं ॥ ७ ॥ चारुत्वं च गिरेः पश्यं-स्तत्रस्त्रोऽग्र जनार्दनः ॥ व्यलोकयनिरेिं वायु-कोणेऽपृच्छच्च तं मुनि ॥ ! For Private And Personal use only Page #782 -------------------------------------------------------------------------- ________________ San Ana Kendra Acharya Sh Kalassagansen Gyanmandi माहाल ॥30॥ शवंजय ॥ ॥ मुनिराहोजयंताहि-शिर इत्यनिधानतः ॥ अयं गतोऽप्युमाशंभु-रिति नाम्नान- विष्यति ॥१०॥ तग्राहि वैताब्यगिरौ । रुझे विद्याबलात्ततः ॥ रुज्ञनिधो महीं सर्वा-माक्रमिष्यति खेचरः॥११॥ नमेति वल्लना तस्य । जीवितव्यमिवापरं ॥ नविष्यत्यनवद्यांगी। बहुनारीपतेया रपि ॥ १२ ॥ जनस्तन्नीतितः सर्व-स्तवांत्यै शंभुमित्यमुं ॥ नदीर्य सोम सनत्या । ध्यास्य तीटसुरेंश्वत् ॥ १३ ॥ स्वध्या तुष्टो । दास्यत्यनिमतं सदा ॥ जनस्तेन विशेषात् । सदैवाप्यर्चयिष्यति ॥१५॥ नगारामनदीचैत्य-स्थानेषु स रमन्मुदा ॥ नजयंतशिरस्येत्योमया सह तपिष्यति ॥ १५ ॥ चारणमितस्तत्र । स्थितं नक्त्या नमस्यति । तस्योपदेशमासाद्य । स पापारिमिष्यति ॥ १६ ॥ पुःखशेर्विषयस्यायं । मूलं नारी विदन्नुमां ॥ त्यक्त्वा सहस्रविंदौ स। कंदरायां तपिष्यति ॥१७॥ तद्योगरहितोमापि । तत्प्रवृत्तिमजानती ॥ तपियति तपस्तीव्र । स्थिता विंदुशिलोपरि ॥ १७ ॥ तद्ध्यानयोगसंतुष्टा । साक्षायेप्सितं वरं ॥ अस्या निश्चलचित्ताया । गौरीविद्या प्रदास्यति ॥१॥ तशास्वं पति ज्ञात्वा । गत्वा ॥33॥ For Private And Personal use only Page #783 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा CHER शत्रंजय तमतिरूपिणी ॥ दोन्नयिष्यति सा ध्याना-नार्याः क्षुभ्येत को न हि ॥२०॥ तथैव स पु- K नस्तस्यां । प्रेममनो रमिष्यति ॥ तन्नाना प्रथिते शैले-ऽस्मिन्नुमाशंभुनामनि ॥ ३१ ॥ स॥ 3 ॥ हस्रविंदौ यत्तेन । नेमिराराधितो जिनः ॥ तेनार्दन नविता सोऽय-मुत्सर्पिण्या सुरार्चितः ॥ २२ ॥ कृष्णोऽपीति मुनेः श्रुत्वा । नत्वा तं च जिनेश्वरं ॥ परिवारयुतोऽप्याप-त्पुनः स्वां हारिकां पुरीं ॥२३॥ प्रबोधयन्नय स्वामी । गिनि विकमानवान्॥ विजहार धरापीठे । सहस्रांशुरिवांगवान् ॥ ३॥ राजीमत्यय संविग्ना । श्रीनमेव्रतमासदत् ॥ वसुदेवं विनान्येऽपि । दशार्हाः प्रानजस्तसदा ॥ २५ ॥ रथनेमिमहानेमि-मुख्या अन्येऽपि सूनवः ॥ यदनां प्रावस्ती ।तपोऽपि नि रमापयन् ॥ २६ ॥ अनूतस्यामथो पुर्या । स्थापत्या नाम काचन ॥ सार्थवाही तत्सुतश्च । स्थापत्यासूनुरित्यपि ॥ ७॥ स ज्ञात्रिंशत्प्रियानाथ-स्तश्रा सुखशताश्रयः ॥ निनाय सु * वढून्युच्चै-दिनानि त्रिदशोपमः ॥ ॥ सोऽन्यदा नवदावाग्नि-शमिन नेमिनो वचः ॥ शु श्राव विषयग्रामा-हिमुखश्चानवदणात् ॥ ए॥ दीक्षायै जननी स्वस्य । प्रणश्यत्कर्मवं ! For Private And Personal use only Page #784 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre www.kobatirtm.org Acharya Shr KailassagarounGyanmandir शत्रंजय ॥ ॥ मातहतमाल-माहा ॥ ७ ॥ धनः ॥ स च स्थापत्यांगजन्मा । प्रार्थयझिविधाग्रहः ॥ ३० ॥ स्वापतेयत्नतं सापि ।स्थालमादाय माधवं ।। व्यजिझपत्स्वपुत्रस्य । दोकादानोदिताग्रह ॥ ३१ ॥ कृष्णोऽपि नवतृष्णाकृ-चस्तस्य पुरो जगौ ॥ स चात्यंतविरक्तत्वा-तत्वात्तन्मन्यतेस्म न ॥ ३२ ॥ ततो हृष्टो हृषीकेशो । दीक्षादानानिलाषिणां ॥ पुर्याघोषयदाहाना-करं तमनुयायिनां ॥३३॥ ततः स. हस्रं पुरुषा । अमिलन व्रतकांक्षिणः॥ समं तैरय तस्यापि। कृष्णो दीदोत्सवं व्यधात्॥३॥ स च नेमिजिनध्यान-निधानाधिपतिर्यतिः॥ श्रुतज्ञानवरो जझे । क्रमानैर्यतिन्निः समं ॥ ॥ ३५ ॥ जीवाजीवादितत्वज्ञ। स्वामी सूरिपदे न्यधात् ॥ सोऽपि तैर्यतिन्निः साई। विजहार धरातले ॥ ३६ ॥ स्थापत्यासूनुराचार्यो। विहरन् शैलके पुरे ।। व्यधादणुव्रतधरं । शी लकं नाम पार्थिव ॥ ३० ॥ ततः सौगंधिकापुर्यां । वनस्थः स प्रसिझिनाक् ।। सुदर्शनेन ज। तेन । परिव्राजां नमस्कृतः ॥ ३० ॥ स श्रेष्टी धर्ममाकर्ण्य । तस्माजीवदयामयं ॥ जग्रा- हाग्रहतः को हि । चिंतारत्नं न कांदति ॥ ३५ ॥ परिबाड् तद्गुरुः पूर्वः । शुकः शिष्यस- इस्रयुक् ॥ देशांतराउपायात-स्तं पुरं नृशमुत्सुकः ॥ ४० ॥ अन्यादृशमिवालोक्य । सुदर्श ॥०॥ For Private And Personal use only Page #785 -------------------------------------------------------------------------- ________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandie शत्रुजय माहाण ॥७ ॥ नमुवाच सः ॥ गुरोः पाखंमिनः कस्मा-दयमासादितो वृषः ॥ १ ॥ स जगाद चतुझन -धरः शीलगुणोज्ज्वलः ॥ दयामये गुरुर्धर्मे । स्थापत्यासूनुरत्र मे || ४२ ॥ सुदर्शनेन तैः शिष्य-भलाशोकवने वृतः ॥ शुकस्तं मुनिमालोक्यो-पन्यासे प्रश्नमाददे ।। ५३ ॥ अनेकांतार्णवावर्त-भ्रस्यत्पदततिः शुकः ॥ मानिरुत्तरश्चके । स्थापत्यासूनुसूरिणा ॥ ४ ॥ सोडईन्मतामृतस्वाद-लोलुपः शिष्यसंयुतः ॥ जग्राह चारुचारित्रं । क्रमासूरिपदं तथा ॥ ४ ॥ स्वकालमश्र विज्ञाय । स्थापत्यासूनुरश्रमः ॥ पुंडरीकाचले प्रापा-नशनं नवन्नीरुकः॥ ॥ ४६ ॥ मासांते तीर्थमाहात्म्या-जिनध्यानपरायणः ॥ परिवारयुतः प्राप । स्थापत्यापत्य। मयं ॥ ४ ॥ विहरन स शुकाचार्यः । शैलकाख्यं पुरं गतः ॥ अदीयन्त्रीलकं तं ।मंत्रि पंचशतीयुतं ॥ ४७ ॥ अधीतक्षादशांगोऽय । शैलकोऽपि महातपाः॥ प्राप्तसूरिपदः पृथ्वीं पा। दन्यासैरपावयत् ॥ भए ॥ शुकन्नट्टारकोऽप्येवं । विहृत्य वसुधां चिरं ॥ शत्रुजये महातीर्थे- ऽनशनात्प्राप केवलं ॥ ५७.मासांते ज्येष्टराकायां । सहस्रमुनिमंडितः ॥ सिहानंतचतुष्कोऽ8 सौ । सिमानां पदमासदन ॥ ५१ ॥ इतः श्रीशैलकाचार्यः । कालातिक्रांतनोजनात् ॥ रोगा ॥१॥! For Private And Personal use only Page #786 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८२ ॥ www.kobatirth.org क्रांnay: प्राप । शैलकं नाम पत्तनं ॥ ५२ ॥ मद्दुकस्तत्सुतो राजा । ज्ञात्वायातं मुनीश्वरं || परिवारयुतो गत्वा । प्रणनाम सुनक्तिमान् || ३ || पुण्यपोषकरां वाणीं । तोषनृन्महुको नृपः ॥ निशम्य स्वगुरोर्धर्मं । जग्राह श्रावकोचितं ॥ ५४ ॥ शुष्क मांसरसं कृष्णं । तं नत्वा नृपतिर्जगौ ॥ युष्मदादशेतः शुद्धै- श्चिकित्साम्येष वो गुरो || ५५ || तदादेशमथ प्राप्य । वैद्यैरेनं महीपतिः । श्रचिकित्सयदात्मानमपि दुष्कर्मरोगतः ॥ ५६ ॥ रसगृभ्रममुं ज्ञात्वा | मुक्त्वा पंथक शिष्यकं । विजहारान्यतः सार - स्तत्परीवार आरतः ॥ ५७ ॥ अन्यदा कार्त्तिके मासि । राकायां स हि पंथकः || प्रतिक्रामन् प्रगे सुतं । मूर्ध्नाजागरयङ्गुरुं ॥ ॥ ए८ ॥ को मां जागरयत्युच्चै रुच्चरन गुरुरुचितः ॥ पंथकोऽपि तथालोक्य | विनयादित्यवोचत || ५८ ॥ धिग्मया कामणादंना चतुर्मासिकपारले || यूयं जागरिताः पूज्या - स्तत्कमध्वं कमापराः ॥ ५ए ॥ तस्येति विनयं वीक्ष्य | गुरुश्चेतसि लतिः ॥ निनिंदात्मानमत्यथे । तथा चारित्रदूषकं ॥ ६० ॥ धिग्मया रसनेंरेण । निर्जितेनाजितात्मना || आनिन्ये घरत्नस्य । मालिन्यं शिथिलत्वतः ॥ ६१ ॥ प्रतिक्रमयितानेन । निशतंशविनिर्गमात् ॥ दिधा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० 1195211 Page #787 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1196311 www.kobatirth.org जागरितोऽस्म्येव । गतमोहांधकारतः ॥ ६२ ॥ इत्यात्म गर्दायुक्तो । मुक्तदोषपरिग्रहः ॥ संसक्तः परिवारेण । विजहार स भूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः || गत्वा शत्रुंजये तीर्थे। जग्राहानशनं सुधीः || ६४ ॥ मुनिपंचशतीयुक्तः । केवलज्ञान निर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदि शिवं च लेनिरे ते ॥ तेनोच्चैरिदम तितीर्थमा दिवंयं । नानापि प्रबलकुकर्ममदि ॥ ६५ ॥ इतश्व पांगवा नेमेः । श्रुत्वा शत्रुंजयमथां ॥ स्वजन्म सार्थकं कर्त्तुं । चक्रुर्यात्रामनोरं || ६६ || पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यभाषत ॥ मनोरथोऽयं जो वत्साः । शुनोदर्को विज्ञाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्त्तास्मि । महापुण्यवतां हि वः ॥ ६८ ॥ इत्यादेशं पितुः प्राप्य | पांडवाः प्रीतिशालिनः ॥ तदैव भूपतीन सर्वो - स्तद्यात्रायै न्यमंत्रयन् ॥ ६० ॥ सहर्षास्तेऽथ भूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्व परिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽश्र मणीबिंबं । स्वर्ण देवालय स्थि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ७८३ ॥! Page #788 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा० ॥४॥ तं ॥ पांमवास्ते पुरस्कृत्य । चेलुः सबल वाहनाः ॥ १ ॥ साधर्मिकाणां वात्सल्यं । गुरुज्ञा- नजिनार्चनं ॥ भ्रष्टाईनुवनोहरं । कुर्वाणाः प्राचलंच ते ॥ ॥ सुराष्ट्रादेशपर्यंते । कृष्णोऽपि यदुनिः समं ॥ समेत्यामिलदानंदा-त्पांमवैः प्रीतिशालिनिः॥ ३ ॥ तीर्थपूजां संघपूजां । कृत्वा च विधिनाय ते ॥ शत्रुजयं महाशैलं । मुदारुरुहुरुच्चकैः ॥ ॥ ॥ मुख्यं शृंग च वृदं च । त्रिपादकिणयत्रय ।। नेमुस्ते पाउकां जर्नुः । पूजितां च सुरासुरैः ॥ ५ ॥ यावन्मियो दत्तबादू-वासुदेवतपःसुतौ ॥ वरदत्तगुरूपेतौ । चैत्यं प्राविशतां मुदा ॥ ७६ ।। तावसस्तदृशसंधि-प्ररूढातितृणांकुरं ॥ देहं जराक्रांतमिव । तचैत्यं तावपश्यतां ॥ ७ ॥युग्म मध्ये च जगवडिंबं । तथालोक्यातिपुःखतः ॥ अदूयेतां मनाग्मर्म-कंतनादिव धार्मिकौ ॥ ॥७॥ धर्मसून हरिःप्राह। कालमाहात्म्यतोऽप्यदः।। जके सुजर्जरं तीर्थ। कुर्वतो राज्यमावयोः॥ ॥ ततः पाडुसुरोऽन्येत्य। प्राह कृष्णं प्रसन्नाहक ॥ सर्वत्र कर्मणि नवा-नलंकर्मीणविक्रमः ॥७॥ त्वया च रैवतोझरः । पुराधायि सुमेधसा ॥ मत्सूनवे पुंडरीको-- रपुण्यं ददस्व तत् ।। ७१ ॥ प्राह कृष्णोऽपि संप्रीतो । युष्मदत्यर्थनात्र का ॥ एते यूयं वयं ॥3 ॥ For Private And Personal use only Page #789 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1136411 www.kobatirth.org ह्येते । न पुराप्यंतरं क्वचित् ॥ ८२ ॥ ततः स त्रिदशः प्रीतः । प्रशंसन कृष्णमानसं ॥ युधिष्टिराय दत्वा | मणि वेगात्तिरोदधे ॥ ८३ ॥ ८८ ततः शिल्पिनिनंदा - धर्मसूनुर्विनोर्वरं ॥ प्रकारयन्महाचैत्यं । नित्यचैत्यनिनं शुनं || ४ || पारिजातडुशाखानिः । शंकुं निर्माय निर्मल ॥ तं मगिं जगवन्मूर्त्ति - हृदये सोऽ ध्यरोपयत् ||५|| ततः सुगंधिनिव्यै - दिव्यैः शिल्पिनिरर्हतः ॥ स निर्मापयदानंदा - डिंब पां तनूरुहः || ६ || तक्तिरागरक्तं किं । पुण्यांशूदयमत्किमु ॥ नक्तिसीमंतिनीजाल-कुंकुमानं च तौ ॥ ८७ ॥ ततः श्रीवरदत्तेन । सुलने गणधारिणा । तचैत्यमपि बिंबं च । धसूः प्रत्यतिष्टपत् ॥ ८८ ॥ विश्वालंकरणस्यापि । नृपोऽलंकरणोत्करं । रचयामास तस्योचैरलंक निजं कुलं ॥ ८ ॥ पूजामथ व्यधात्पूर्ण - कामः सोऽष्टविधां प्रजेोः ॥ महाध्वजं ददौ चैत्ये । परमं धर्मलक्षणं ॥ ५० ॥ यथाकाममविश्रांतं । दानं दत्वा च याचकान् ॥ अपूजयच्च श्रीसंघ - मनघं तीर्थमादिमं ॥ ५१ ॥ शक्रोत्सवं च निर्माय । चामरत्रमोहणं ॥ रात्रिकां चकाराथ | दानं प्रादात्तपःसुतः || २ || विधायेत्यखिलं कर्म । धयै धर्मसुतस्त 1 Acharya Shri Kallassagarsuri Gyanmandir For Private And Personal Use Only माहाण् || 3041! Page #790 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ।।७७६॥ तः ॥ सर्वानुमोदितो नूपै-रवारोहत्समं नगात् ॥ ए३ ॥ चंझनासे श्रीचंद-प्रत्नं नाम च है माहा - रैवते ॥ अर्बुदे च युगादीशं । ततो नेमुः समाहिताः ॥ ए॥ ॥ वैनारेऽप्यन सम्मेते । चतुविशतिमहतां ॥ दशत्रिकनिवज्ञनिः । पूजानिस्तेऽप्युपागमन || एप ॥ संघाधिपतिकर्तव्यं । विधायेत्यममी शुनं ।। पुण्यपूतांतराः प्रापुः । क्रमेण हारिकां पुरीं ॥ ७ ॥ हारिकायां हरि मुक्त्वा। सत्कृतस्तेन नूषणैः॥ विसृज्य नृपतीन् सर्वान् । पांडुसूः स्वपुरं ययौ ।ए॥ व्यधायि पांडवैरित्नं । श्रीशत्रुजयपर्वते ।। नहरो निजपुण्यस्यो-भारवन्मंगलप्रदः । ए॥ अथान्यदा पुनः स्वामी। सहस्राम्रवनांतरा ।। समवासरदत्यापि । कृष्णस्तं च नमोऽकरोत् ॥ ए | पप्रबहारिकयं स-मृक्ष देवविनिर्मिता ॥ यदवश्व स्वयं नाश-मायास्यत्ययवान्यतः॥ ६०० ॥ स्वामी जगाद शांवाथै-र्मयांधैस्तव नंदनैः ॥ हतो हीपायनो धक्ष्य-त्यवश्य हारिकां पुरीं ॥१॥ जराकुमारात्स्वभ्रातु-स्तवापि मरणं ननु ॥ श्रुत्वेति कृष्णो दूनोंत- ॥६॥ नत्वा नाथं ययौ पुरीं ।। ३॥ जराकुमारस्तत् श्रुत्वा । नसिंतोऽशेषयादवैः ।। जगाम - प्रदायै । दूरं च वनवास्यनूत् ॥ ३॥ हीपायनोऽपि लोकोक्त्या । तदाकान्यतो ययौ र For Private And Personal use only Page #791 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय (130911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कृष्णोऽपि स्वरान्मद्यं । चिक्रेप गिरिगहरे || ४ || कादंबर्या कंदरायां । सा तीरडुसुमोकरैः ॥ स्थित काले बभूवाति - मदधमात्रतः ॥ ५ ॥ शांबोऽन्यदाप्यर्टस्तत्र । गंधमाघ्राय लोलुपः ॥ पायं पायमतृप्तः सन् । तामवर्णयडुच्चकैः || ६ || घूर्णमानास्तयान्येऽपि । कुमारा गिरिगह्वरे ॥ भ्रमंतो ददृशुपा-यनं ध्यानजुषं द्विषं ॥ ७ ॥ असावस्मत्पुरी दग्धा । यदून् दंता च तद् डुतं ॥ हन्यतामेष एवात्र । हनिष्यति हतः कथं ॥ ८ ॥ ते शां बेनेति निर्युक्ताः । कुमारास्तं क्रुधातुराः ॥ लकुटैर्यष्टिनिर्मुष्टया | कुट्टयित्वा ययुः पुरीं ॥ ९ ॥ त दाकर्ण्य च लोकोक्तया । दूनतः पुंडरीकदृक् ॥ तदैव सीरिया साई । गत्वा तमनुकूलयत् ॥ ॥ १० ॥ दुर्विनीतैर्मम सुतै- रेतन्मयादिचेष्टितं || क्षमस्वाद्य कमाधार । न कोपस्त्वादृशामयं ॥ ११ ॥ न कुप्यंते मनाक् संतः । पीडिता अपि बालिशैः ॥ किं राहुं पीमितोऽपः । करैर्ददति जातुचित् ॥ १२ ॥ पायनोऽप्यथ प्राह । वृथा कृष्ण तवार्थना ॥ निदानं द्वारिकां दग्धुं । मयाकारि पुरार्त्तितः ॥ १३ ॥ युवां विनापरे सर्वे । यदवोऽप्यत्र वह्निना ॥ धयंते नियमाज्जात-मलं चा For Private And Personal Use Only माहाण् || ७८७ ॥ Page #792 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 960 11 www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir टूक्तिपाटयैः || १४ || नजाव्यमन्यथा जावी त्यामृशन माधवो ययौ | तपस्व्यपि निदानेन | मृत्वा वह्निष्वजायत ॥ १५ ॥ द्वितीयेऽयथ गोविंदः । स्वपुर्यामित्यघोषयत् ॥ निपिष्टये ह्यरिष्टस्य | जनाधर्मेषु तिष्ठत ॥ १६ ॥ तदस्थाज्जनः सर्वः । सर्वज्ञो विहरन्नथ ॥ उपेत्य समवासार्थी - तत्र रैवतकाचले ॥ १७ ॥ कृष्णोऽभ्येत्य जिनं नत्वा | मोहविशविणीं गिरं । अशृणोत्नेन प्रद्युम्न - शांबाद्याश्च प्रवव्रजुः || १८ || रुक्मिणीजांत्रवत्याद्या । वह्वयश्च यडुयोषितः || जगृहुर्व्रतमन्याश्च । श्रवकत्वं सुवासनाः ॥ १५ ॥ पप्रच च हरिः स्वामिन् । कदा मे नगरयः ॥ स्वाम्याह द्वादशाब्दांते । रुष्टो धयति सोऽसुरः ॥ २० ॥ तत् श्रुत्वा विमनाः कृष्णो । ययौ स्वां नगरीं विभुः ॥ अन्यतो विजहारांशु-रिवाज्ञानांधकारनुत् ॥ २१ ॥ कृsourदेशेन सर्वोऽपि । विशेषाधर्मवाननूत् || दीपायनासुरः सोऽपि । स्वावकाशमलोकयत् ॥ || २२ || नहियो छादशाब्दांते । तपस्सु सकलो जनः ॥ मद्यमांसाशनः स्वेच्छा - विहारी समजायत || २३ ॥ बलवान् सोऽमरः पुर्या-मुत्पातानुपकल्पयन् ॥ वात्यानिस्तृणकाष्टानि । चिपतिस्तथा जनान् ॥ २४ ॥ पष्टिं बाह्याः कुलकोटी - सप्ततिं तु मध्यगाः ॥ संपीड्य For Private And Personal Use Only माहाण् 1190011 Page #793 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रंजय माहाण ॥जना द्वारिकापुस्। सोऽसुरोऽग्निमदीपयत् ॥ । दह्यमानाः सुरात् सर्वे-प्यास्फलंतः परस्परं ॥अशक्ता गंतुममुंचन् । प्राणान् वेश्मधनैः सह ॥ २६ ॥ वसुदेवो देवकी च । रोहिणी च समाधिना || अग्निनानानं प्राप्य । स्वयं देवत्वमासदन ॥२७॥ बलविष्णू तु देवोक्या। बहिणूत्वा निजां पुरीं । जीर्णोद्यानस्थितावूज़ | दह्यमानामपश्यतां ॥ ७ ॥ ज्वालामा। लाकुलामेतां । दृष्टुमप्यक्षमाविमौ ॥ उद्दिश्य पांडुमधुरां । पांडवाननिचेलतुः ॥ २० ॥षएमासी यावदप्येषा । सलोका क्षारिकापुरी॥ दग्धाग्निना प्लाविता च । पयःपूरेण वार्धिना। ॥३०॥ हस्तिकल्पं पुरं प्राप । नक्तानयनहेतवे ॥ विशन् बलस्तदीशेना-दंतेनान्यवेष्टयत ॥ ३१ ॥ स्वक्ष्वेडाहूतकृष्णोऽथ । बलं तं सवलं नृपं ॥ विजित्यामोचयनत्र । बुभुजाते तु तौ वहिः ॥ ३२ ॥ गन्नप्राग्रतः कृष्णः। सतृट् जलकते बलं ॥ प्रैषीत्स्वयं तु वृताधः। सुवापांशुकसंवृतः ॥ ३३ ॥ इतश्च स जरासूनु-मंगयेन निवर्तयन् ।। पीतांबरं न्यहन पादे । मृगबुद्ध्या शरेण सः ॥३५॥ अथोत्यायाह कृष्णोऽहं । इतः केनास्मि पत्रिणा ॥ बलेन स स्वमाख्यातु । मोत्रं For Private And Personal use only Page #794 -------------------------------------------------------------------------- ________________ Acharya Shin Kasagarson Gyantande San Anda शत्रंजय माहा० ॥ए नाम च सत्वरं ॥ ३५ ॥ वृतांतरस्यो जारेयो-ऽप्याह हो जरासुतः॥ जराकुमारोऽहं शा- हि-रक्षार्थ वनमाश्रितः॥ ३६ ॥ हादशाब्दी ममात्रान-त्रापश्यं मानुषं क्वचित् ॥ कोऽसि तत्त्वं ब्रवीष्येवं । यो हि मद्रातपीडितः ।। ३७ ।। कृष्णोऽन्यवोचदेोहि । यत्कृते वनवास्यनूः ॥ स एवास्मि हरिस्तते । प्रयासोऽयमनूवृथा ॥ ३० ॥ नवितव्यमिदं सत्यं । नात्र ते दृषणं मनाक् ॥ याहि यादि वलो हन्या-त्रचेत्त्वां मध्धक्रुधा ॥ ३५॥ अनिझानं कौस्तुनं मे । गृहाण व्रज पांमवान् ॥ प्रवृत्तिं कथयः सर्वा । सहायास्तव संतु ते ॥ ४० ॥ इत्युक्तोऽपि स जारेयः । कथंचिच्च न्यवर्तयत् ॥ घातातिश्च गोविंदः । कुलेश्यामाप च क्षणात् ॥१॥ तया विपद्य तृतीया-मवनीमापदच्युतः ॥ पूरितायुः सहस्राष्ट्रीं । यावद्यादवनायकः ॥ ४॥ श्तश्च पुत्रपुटके-नादायांबु हली क्षणात् ॥ आगतोऽपश्यदनुजं । शयानमवनीतले ॥४३॥ सुखं सुप्तोऽयमिति स । बुद्ध्या तस्थौ कणं बलः॥ विशतीमतिकाः कृष्ण-वक्वे वीक्ष्य त्व- यत ॥४४॥ अश्रुवंतममुं स्नेहात् । पुनः पुनरधूनयत् ॥ ज्ञात्वा परासुं च बलो सरोद च ॥४५॥ तद्भातकं वने पश्यन् । यदा नापश्यउच्चकैः॥ सिंहनादेन स तदा । कंपय ए॥ For Private And Personal use only Page #795 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय (190? 11 www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir रुहागिनः ॥ ४६ ॥ स्नेहात्तं स्कंधमारोप्य । स बभ्राम बनाइनं ॥ कणाच्च मुक्त्वा मृडुनि चोनिरुदलापयत् ॥ ४३ ॥ मासीमतिचक्राम । स एवं स्नेहमोहितः ॥ ततस्तत्सारश्रिर्देवी --नूतः सिद्धार्थ प्राययौ ॥ ४८ ॥ बहुष्टरथोदार - स्थलारोपितवीरुधः ॥ दग्धडुसेकादमरो । रामं किंचिदंबोधयत् ॥ ४५ ॥ तत्तन्निदर्शनाशमो -ऽनुजं मृतममन्यत । स्वं निवेद्यामरः सोऽपि । तत्स्नेहं तममोचयत् ॥ ५० ॥ बलस्तेनैव देवेन । समं देहस्य शार्ङ्गिणः ॥ संस्कारमकरोत्सिंधु- संगमे वहिदारुनिः ॥ ५१ ॥ चारणविरोऽन्येत्य | श्रीनेमिप्रहितो बलं ॥ संबोध्यादी कयत्सोऽपि । तुंगका शिखरं ययैौ ॥ ५२ ॥ रामविरन्यदा इंगे | पारणाय विशन स्त्रियं ॥ स्वरूपमोहिताम । तीं घटशंकया || ३ || दृष्ट्वोनिः स्वदेहेऽपि । मया नातः परं पुरि ॥ वेशनीयमिति प्राप्या - निग्रहं वनवास्यंभूत् ॥ ५४ ॥ युग्मं ॥ तपस्य तोयास्य मुनेः । साम्यनाजोऽनुजावतः ॥ सिंहव्याघ्रादयो जीवा । दुष्टत्वं तत्यजुर्निजं ॥ ५५ ॥ कश्विदको मृगः पूर्व-नवसंत्र६ एत्य तं || सदैव शिष्यवत्तस्य । पर्युपास्तिमधान्मुदा || ६ || रथकृत्यैन्यदैकस्मिन् । For Private And Personal Use Only माहाण ॥ १५१ ॥ Page #796 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय प्राप्तेऽत्र नृपकर्मणे ॥ पारणार्थमगादेण-पुरस्सरमसौ मुनिः ॥ ५७ ॥ रथकृतं निरीक्ष्याति- माहार 1 मुमुदे स्वं ननंद च ॥ अनैर्विशुरामर्षि । नत्या स प्रत्यलानयत् ॥ ५० ॥ तद्दातृत्वं च पा-१ ॥॥ त्वं । मुनेत्याजिनंदयन् ॥ हर्षाश्रुमिश्रनयनो । मृगस्तस्थौ धृतोन्मुखः ॥ एए ॥ आई बिन्नेन तरुणा। पतता ते त्रयो मृताः॥ पद्मोत्तरविमानांत-ब्रह्मकल्पेऽनवन सुराः॥१०॥ * तुंगीशगे तपस्तप्तं । यत्र रामार्पणा महत् ॥ तेन तीर्थमिदं सर्व-कल्मषकालनकम ॥६॥ तुंगीगिरिर्महातुंगः । कुरंगेनापि यत्र हि ॥ प्रापि स्वर्गे सुरंगत्वं । तपोदानानुमोदनात् ॥ ॥६॥ यस्तत्र नेमिनं नक्क्या । त्रिसंध्यं नमति प्रभु ॥ लवत्रयांतराप्नोति । स मुक्तिसुखसंगतिं ॥३॥ प्रद्युम्नसांबप्रमुखाः । कुमारास्तेऽत्र नेमिनं ॥ आराधयंतो विधिवत् । प्रापुरित्यनुशासनं ॥ ६॥ ॥ वत्सा गत सिज्ञादि । कुगतिहारमुकं ॥ तत्र वो ध्यानयुक्तानां । मुक्तिलानो ॥२॥ नविष्यति ॥ ६॥ ॥ इति स्वामिगिरं श्रुत्वा । ते सार्दा हि त्रिकोटयः॥ मुनयस्त मुदा नत्वा। चेलुः शत्रुजयंप्रति ।। ६६ ॥ राजादनीं जिनं चापि । मुक्त्वा दक्षिणतोऽय ते ॥ तस्यैव For Private And Personal use only Page #797 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir शबंजय माहा ॥ ३॥ सप्तमे शृंगे । तस्यू रैवतकांतिके ॥ ६७ ॥ तत्रासनसमातीना । जितादाः साम्यसंगताः॥ श्वासप्रश्वासयो शा-शिरेरुटुंकिता इव ॥ ६॥ कणादर्हन्मयं ज्योतिर्ध्यात्वाथ लयलानतः॥ ध्यातृध्येयध्यानन्नेदं । मुक्त्वा झानं च लेनिरे ॥ ६॥ गुन। अशेषाएयपि कर्मालि । क्षिप्त्वा ते क्रमयोगतः ।। अव्यावाधं पदं प्रापु-मुक्तिसंझं महोज्ज्वलं ॥ ७० ॥ अध्युटा कोटिरप्येवं । शृंगे सनसंझके । मुक्तिं यत्रापुरापन-तज्ञतानां दहेन्मनः ॥ १ ॥ स्तिसिौधांगणं शैलः । सत्यं यत्रागतैनरैः॥ कपर्दिगोमेधदौवा-रिकोद्योगात्तदाप्यते ॥ ७ ॥ इतश्च स जरासूनुः। पांडवानेत्य कौस्तुन्नं ॥ दर्शयन् हारिकादाहा-दिकं सर्वं शशंस च ॥ ॥ ३॥ पांमवा अपि तबोका-संसाराब्धि तितीर्षवः॥ प्रव्रज्यायानसंगत्यै । तहिथं विभुमस्मरन् ॥ ४ ॥ नेमिरप्यथ सर्वझो। धर्मघोषं महामुनि ॥ प्रैषीत्पांमवबोधाय । मुनिपंचशतीयुतं ॥ ५ ॥ पांमवा अपि तं नंतुं । परिवारयुता द्रुतं ॥ ऐयरुर्देशनां चापि । शुश्रुवु- मोहनाशनी ॥ ६ ॥ तेथ नत्वा मुनि स्वस्व-नवान् पप्रच्छुरादरात् ॥ ज्ञात्वा झानेन मु. निर-प्याख्यनीरया गिरा ॥ ७॥ पुर्यासनचले पूर्व । बांधवाः पंच कषुकाः ॥ परस्पर ए! १०० For Private And Personal use only Page #798 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre Acharya Shri Kailassagaur Gyanmandir शत्रुजय ॥७ ॥ प्रीतिरसां-बुध्यवुमनुजा इव ॥ ७० ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुन्नकः ।। इति ना- माहा मनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७ ॥ अन्यदा ते नवोहिग्ना । मग्ना दारिद्यकर्दमे ॥ यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमासदन ॥ ७ ॥ निस्पृहा निजदेहेऽपि । तपोऽर्ककिरणैरलं ॥ गुरुग्रीष्मोनवैः कर्म-पवलं ते व्यशोषयन् ॥ १॥ कनकावलिनामाद्यः । परो रत्नावली तपः॥ मुक्तावली पुनर्देव-स्तुर्यः सिंह निकेतनं ॥ ॥ आचाम्लवईमानाख्यं । सुलशेऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-नूवन पंचाहनिग्रहात् ॥ ३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ते प्रांत नानान्मृत्वा-ऽनुत्तरे नाकिनोऽनवन् ॥ ४॥ ततश्च्युत्वा पांडुसुता । नवंतस्तेऽनवनिह ॥ अस्मिन्नेव नवे मुक्ति-लानो वो नवितात्रुतः ॥ ॥ इति श्रुत्वातिसंवेगा-दासत्रांश मुक्तिमिछवः ॥ परीक्षितं न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ६ ॥ कुंत्यपि पदी दीक्षां ॥ प्रापतुनिनबंधने ॥ पंच ते च तपश्चक्रु-र्नानानिग्रहनूषिताः ॥ ७ ॥ आर्यानार्येषु देशेषु । नेमेर्विहरतः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ७ ॥ चत्वारिंशत्सहस्रा For Private And Personal use only Page #799 -------------------------------------------------------------------------- ________________ Acharya Shri Kasa Shin Maha www.kobatirtm.org Gyanmandit Jain Aradhana Kendra शत्रंजय माहाण 1 ॥ णि । व्रतिनीनां सुमेधसां । श्रावकाणां लकमेकं । नवषष्टिसहस्रयुक् ॥ नए ॥ श्राविकाणां त्रिलक्ष्येको-नचत्वारिंशत्सहस्रयुक्॥ एवमासीहिन्नोः सर्वः। परिवारः स्ववोषितः॥०॥ निर्वागसमयं ज्ञात्वा । स्वस्यासन्नं जगछिभुः॥ सुरासुरनरध्येयो। रैवताचलमाप्तवान् ॥१॥ पर्यतदेशनां तत्र । जगधिभुरसूत्रयत् ॥ प्रबुशच जनाः केचि-प्रव्रज्यां जगृहुस्ततः॥ए॥ । अथानशनमापेदे। पादपोपगमं प्रभुः॥चलितासनाश्च शक्रा-स्तत्राज्येयुः शुचाकुलाः ॥३॥ । त्वाष्ट्र शुचिसिताष्टम्यां । शैलेसीध्यानतो विभुः । निर्वृतो मुनितिः सार्धं । पत्रिंशैः पंचन्तिः शतैः ॥ ३ ॥ शनैः संनूय कल्पा-काष्टैररिष्टनेमिनः ।। मुनीनामपि देहानां । विदधे वह्निसंस्कृतिः॥ ए४॥ नंदिश्वरेऽय निर्माया-ष्टाह्निमाखंझला महं ॥ पुनः स्वपदमासे-जिनध्यानपरायणाः॥ ॥ ५ ॥ यत्र दीक्षाज्ञानमोक्ष-मयं कल्याणकत्रयं ॥ श्रीनेमेरत्नवन्नौमि । तं श्रीरैवतपर्वतं ॥ए । यत्राईतामेकमपि । नवेत्कल्याणकं किल ॥ तत्तीय मुनयः प्राहु-रुजयंतस्ततोऽधिकः ॥ ए ॥ पवित्रा जगवत्पादैः । रैवताचलरेणवः ॥ पुनति विश्व संसक्ताः । शुकिच्च TO ! For Private And Personal use only Page #800 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir जा इव || || पर्वताः सर्व एवैते । जलस्थलखचारिणः ॥ जीवाः संत्यत्र ये शैले । जवत्रयमुमुक्षवः ||७००|| नूरुहा दृषदो भूमि-वाय्खंब्व ग्रिशरीरिणः । अचेतना अपि शिवं । यातारोऽत्र कियन्नवैः ॥ १ ॥ सर्पिर्घृताभ्यां ध्माता य-मृत्तिका गुरुयोगतः ॥ हेमत्वं लभते त स्य | महिमा वते कथं ॥ २ ॥ तपःकमान्यां संयुक्तस्तथा साम्यरसप्लुतः । त्यक्त्वा धातुमयं देहं । देही प्राप्नोति शाश्वतं ॥ ३ ॥ यथा स्पष्टमयः स्पर्शो-पलेनाप्नोति मतां ॥ तथास्य स्पर्शतो देही । जवेच्चिन्मयरूपजा || ४ || मलयाशै यथान्येऽपि । यांति चंदनतां डुमाः ॥ तथात्र पापिनोऽप्यंगि- गणा यांति प्रपूज्यतां ॥ ५ ॥ वंधवोऽथ विजोरष्टौ | म हिष्योऽपि च शार्ङ्गिणः ॥ राजीमती च नूयांसः । परेऽपि प्रययुः शिवं ॥ ६ ॥ विहरतोऽथ ते पांडु - नंदना दस्तिकल्पके ॥ पुरे जनाजिनाधीश - निर्वाणं शुश्रुवुस्तदा ॥ ७ ॥ तदाकशुचाक्रांता । रैवतं दक्षिणे व्यधुः ॥ ययुश्च पुंरुरीकादिं । प्रापुरनशनं तथा ॥८॥ क्रमा दूधातीनि कर्माणि । क्षिप्त्वा मात्रा समं च ते ॥ अंतकृत्केवलालोका । निःश्रेयसमशिश्रयन् ॥ ए ॥ पांडवानामनुप्रापु-र्मुनिपंचशतानि च ॥ सहस्रे हे शिवागारं । प्राप्तानंतचतुष्टयाः For Private And Personal Use Only मादा० 11311 Page #801 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sha Kalassagar Gyanmande शत्रंजय ली ॥१०॥ शेपदी पंचमं कल्प-मवापानष्पपुण्यनृत् ॥ अन्ये तु मुनयः केचि-विवं स्वर्ग च माहा केचन ॥ ११ ॥ ॥७॥ इतश्च नारदः श्रुत्वा । धारिकादाहमीशितुः ॥ यदूनां च कयं दूनो । ययौ शत्रुजयं गि रें ॥ १२ ॥ निंदनविरतिं स्वस्य । युगादीशं नमन् जिनं ॥ शृंगे तत्रैव जग्राहा-नशनं न-) रु वनाशनं ॥ १३ ॥ स चतुःशरणं कृत्वा । चत्वारि मंगलान्यपि ॥ चतुरस्त्रिकशुद्ध्या स । क पायान चतुरोऽमुचत् ॥ १४ ॥ चतुःशाख श्रयन धर्म । चतुर्थ ध्यानमास्थितः ।। चतुर्थमपि तस्यांशं । लब्ध्वागात्पंचमी गतिं १५ ॥ नत्सर्पिएयवसर्पिण्यो-रित्येवं नारदा गिरौ । शत्रुजये ययुः सिहि-मनंतध्यानयोगतः ॥ १६ ॥ श्वं श्रीरैवतासिन्नवपृथुतरोदारमाहात्म्यमेतत् । पुण्यं किंचित्सुरेश प्रकटितमिह तत् सिझिौलानुसारि ॥ शेषोशरस्थिति वा शृणु मसृणमना नाशिनीमंहसां या-मस्महणीश्रवंतीश्रवदमृतनवां नावतो नावितात्मा ॥१॥ ए|| इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशजयमहातीर्थमाहात्म्ये श्रीनेमिदीक्षाज्ञान निर्वाणपांडवोहारादिवर्णनो नाम त्रयोदशमः सर्गः समाप्तः ॥ श्रमिस्तु ॥ For Private And Personal use only Page #802 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १७५८ ॥ www.kobatirth.org ॥ चतुर्दशमः सर्गः प्रारम्यते ॥ फलाम किराद्यस्य । मुखेंदोर्नखदीधितेः ॥ तमस्त्रिजगतो यातं । स पार्श्वः पातु वो जिनः || १ || जंबूद्दीपेऽत्र जरते । पुरी वाणारसी वरा || गंगानुबिंबनात्स्वःपू- रिवासौ राजवत्यनूत् ॥ २ ॥ ऐवाको भारते वंशे । यशश्वत्रो गुणालयः ॥ तत्रासीदश्वसेनाख्यो । जिनाशाकलितो नृपः ॥ ३ ॥ अनिरामगुणोद्दामा । वामावामाशयाजनि ॥ सर्ववामाशि रोरत्नं । शीलधामास्य वल्लभा ॥ ४ ॥ सान्यदा यामिनीयामे । तुयें वर्यसुखाकरान् ॥ शयाना शयनीयेापश्यत्स्वप्नांश्चतुर्दश ॥ ५ ॥ चैत्रे सितौ चतुर्थ्यां ने । विशाखायां जिनेश्वरः || तभ प्राणतादागा - दुद्योतश्व जगत्रये ॥ ६ ॥ पूर्णेऽथ काले पौषस्य | दशम्यां मैत्र सुतं ॥ सासुत श्यामलं सर्प-ध्वजमिड्यं सुरासुरैः ॥ ७ ॥ देवीनिर्देववृंदैश्च । कृते मेरौ महोत्सवे || नूपोऽपि विवोत्कर्षा - सहर्षस्तं व्यधाहहु ॥ ८ ॥ अंबास्मिन् गर्भगे पार्श्वे । सर्प सतत ॥ इतीव निर्ममे तस्य । पार्श्व इत्यभिधां पिता ॥ ए ॥ अल्पदोषनृदित्या For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण ॥७८॥ Page #803 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण झा–जयते । बाल्यं तेनानुनूय च ॥ सर्वदोषमुचा मुक्तं । युक्ता तत्र विचारणा ॥ १० ॥ पित्राग्रहा- त्स तारुण्ये । नरवर्मनृपात्मजां ॥ प्रनावती महोत्साहा-दूढवान सत्पन्नावतीं ॥ ११ ॥ प. ispenरिव्राजकमन्येयुः । कठं शतपोम ॥ हगत् स बोधयामास । धूमा हिनिदर्शनात् ॥१॥ ज्वालाकुलस्त्यजन प्राणान ( सर्पः पार्थावलोकनात् ॥ अनूत् श्वज्रपति ना । धरणोऽकर रुणोनितः ॥ १३ ॥ ॥ निंद्यमानः को लोकै-हिंसामिश्रकुकर्मनृत् ॥ वहन पार्श्वे रुषं मृ. त्वा । मेघमाल्यमुरोऽजवत् ॥ १५ ॥ त्रिंशदब्दीमतिक्रम्य । लोकांतिकसुरार्चितः ॥ दत्वा संवत्सरं दानं । प्रभुर्दीक्षात्सुकोऽजनि ॥ १५॥ पौषे सितौ च राधाया-मेकादश्यां कृताष्टमः ॥ प्रागंशेऽह्नि विभुर्दीक्षा-मग्रहीत्रिशतीनृपः ॥ १६ ॥ मनःपर्यवसंझे च । झाने जाते विनोः सुराः ॥ नत्वा स्वं स्वं पदं प्रापुः। स्मरंतो मानसे जिनं ॥ १७ ॥हितीयेऽह्नि कोपकेटे । सन्निवेशे जगत्प्रभुः॥ चकार प- रमानेन । पारणं धन्यवेश्मनि ॥ १७॥ बिहरन कलिगिरौ कुंड-समस्य सरसस्तटे ।। कादंबर्यामटव्यां स । कायोत्सर्गमदात्प्रभुः॥१॥ ॥ महीधरो गजः पातुं । जलं तत्र समागतः॥ MATALEARS ए! For Private And Personal use only Page #804 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir छात्रंजय दृष्ट्वा विभुं पूर्वनव-स्मरणात्सेवतेस्म सः॥२०॥ अपि पार्श्वस्थिता देवाः। संगीतकमसूत्र- माहा | यन् । त्रिसंध्यं वांगणे॥ प्राप्ते कल्पझै क नदासते॥१॥ विनौ गतेंगराजस्तु । नंतुं तत्राग-1 16000 महि ॥ अप्रेक्ष्यातिविषमोऽनू-ऋष्टचिंतामणिरिव ॥ २ ॥ मूर्गलुं तमिति प्रेक्ष्य । नृप तत्पीतिहेतवे ॥ तत्र चक्रुः सुरा मूर्ति । नवदस्तमितां प्रत्नोः ॥ १३ ॥ मृतः कालवशाइस्ती । तत्रानूक्ष्यंतरामरः ॥ सोऽप्यन्ये च मनःकामं । तद्ध्यातृणामपूरयन् ॥ २५ ॥ अंगराजोऽपि हृष्टः सन । व्यधात्मासादमुच्चकैः ॥ कलिकुंममिति ख्यातं । तीर्घमेतनदाद्यनूत् ॥ २५ ॥ कलौ गिरौ कुंडतटे। प्रतिमा यो जगत्प्रनोः॥ पश्यति स्मरति प्रीत्या-र्चयत्यस्येहितं नवेत् ॥ २६ ॥ महातीर्थमिदं देव-नत्याधिष्टितमीप्सितं ॥ दत्ते नवक्ष्यस्यापि । मंत्रध्यानानतोऽधिकं ॥ २७॥ लब्ध्वा सकुरुतो धर्म । कलिकुंडस्य योऽर्हतः ।। ध्यायत्यशंकचित्तःसंस्तस्य दूरे न सिध्यः॥ २०॥ क्षुशेपसगैयों ध्यायन । शुन्यत्यपि कदाचन ॥ स सिंहजे ॥10॥ भता गोमायु-फेत्कृतैरिव नश्यति ॥ श्ए ॥ ब्रह्मचारी मिताहारी । दांतो विजितशात्रवः ।। जपन मंत्रं गुरोर्वाक्या-दचिरात्सिभिमाप्नुयात् ।। ३०॥ For Private And Personal use only Page #805 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० ॥ १॥ इतो विभुः शिवपुर्यां । वने कौशांबके ददौ ॥ कायोत्सर्गमियायाशु । धरणस्तत्र वंदि- तुं ॥ ३१ ॥ व्युदस्यतेऽनेन मम ।नवताप इतीव सः॥ प्रनोरुपर्यधान्नागः । स्वफसातपवारणं ॥ ३२ ॥ अंतःपुरीजनरग्रे । विनोः संगीतकं व्यधात् ॥ तादृशानां हि सत्रक्ति-वल्ख्येवं पल्लवत्यपि ॥ ३३ ॥ तदादि सा पुरी जझे-ऽदिग्त्रेत्यनिधानतः ॥ यथा यथा महांतः स्युयत्र स्यातत्तथैव हि ॥ ३४॥ गत्वा तत्राहित्रायां । यो नमत्यनिशं जिनं ॥स नम्यते ज-र गलोकै-लब्ध्वा पदमखंमितं ॥ ३५ ॥ तस्यावध विनू राज-पुरे प्रतिमया स्थिरः ॥ आगत्येश्वरनूपेन । वंदितश्चातिसंमदात् ।। ३६ ॥ ज्ञात्वा पूर्वनवं स्वामि-दर्शनाच्छुन्नदर्शनः ॥ तत्राकार्षिन्महोत्तुंगं । प्रासादं पृथिवीपतिः ॥ ३७ ॥ स्वस्य प्राग्नवमूर्नेि च । कौकुंटीमीश्वरो व्यधात् ॥ यत्तदाद्यन्नवतीर्थ । कुर्कुटेश्वरमित्यदः ॥ ३० ॥ सुराः सन्निहितास्तहि । तीर्थमा विश्य तस्थुषः ॥ तद्ध्यातणां सदा कामं । व्यधुः कल्पश्मा इव ॥ ३५ ॥ यस्तत्रस्थं जिनं ध्याय-त्यनिश नक्तिनासुरः ॥ किंकरंति सुरास्तस्य । पूर्णकामस्य वेश्मनि ॥ ४० ॥ इतश्च विहरबाय-स्तापसाश्रमसन्निधौ ॥ पुरासन्ने व्यधात्कायो-सर्ग नेनुं कुकर्मणां ॥ १ ॥श्तो ॥१॥ १०१ For Private And Personal use only Page #806 -------------------------------------------------------------------------- ________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir शत्रंजय माहा ॥७॥ दशनवारातिः । कासुर नपेत्य च । उपसर्गान् ब्लान्वेषी । कर्तुमारताद्भुतान् ॥ ४२ ॥६- पिपिडिपाराति-वेतालव्यालवृश्चिकैः ॥ अप्योन्यं विभुं ज्ञात्वा । विचकार पयोमुचः॥३॥ नन्मूलयन डुमान गल-शैलानुमाययन बलात् ॥ कल्पांतारंनकारीव । ववौ वायुः सुफुःसहः ॥ ४ ॥ स्फोटयन वसुधां शैलान् । पाटयंस्त्रासयन गजान । जगर्ज निष्ठुरं मेघः । प्रभुदानकरः किमु ॥४५॥ स्वस्य प्रवेशयोग्यां किं । गतौ कुर्वनिवांबुदः ॥ धारासारैर्महाती त्रै-ववर्षाशनिदृशं ॥ ६ ॥ न श्वभ्रषु न गनीसु।न नदीनिझरेष्वपि ॥ तमोवत्तज्जलं कापि। न ममौ सर्वतो लुगत् ॥ ४॥ यथाशनिर्यथा विद्युत् । यथा वारि प्रसर्पते ॥ तथा तश्रा विनोान-प्रदीपस्तु प्रबंधते ॥ ४० ॥ न स्थिरायां न जूधेषु । विन्नौ स्थैर्यमनूतदा ॥ यदकंपंत तेऽप्युच्चै-न प्रभुानतो मनाक् ॥ ४ ॥ प्रवर्धनंबुपूरोऽय । नीचगाम्यपि यो नृशं ॥ तत्संगादिव सोऽप्युच्चै-विनोनासापुटं ययौ ॥५०॥ श्तो धरणनागस्य । तत्संगादिव विष्टरं ॥ अकंपतोललझाझे । पोतवत्सोऽप्यचिंतयत् ॥५१॥ अचाल्यं मेरुवत्केन । मदासनमचालि रे ॥ बजेणाद्य शिरस्तस्य । हत्वा संचूर्ण ॥ २॥ For Private And Personal use only Page #807 -------------------------------------------------------------------------- ________________ Shin Mahavir lain Aradhana Kendra Acharya Sha Kalassagas Gyanmande शत्रुजय याम्यहं ॥ ५॥ कोपाटोपादिति ध्यात्वा । युक्ते ध्यानं स यावता ॥ तावत्तथास्थं स्ववि- माहा० भु-मपश्यच्चाप्यदूयत ॥ ५३॥ तदैव सपरीवार-स्तत्रैत्याहिशरीरनृत् ॥ फणात्रमधानोगी। -कोर्धरन् स्वामिनं स हि ॥ ५५ ॥ संगीतकं विनोरग्रे-सूत्रयत्नधूजनः ॥ समवृत्तिर्विभुश्वासीद् । झ्योरपि स दोषमुक् ॥ ५५ ॥ व्यरमत्स यदा वृष्टे-र्न तदा धरणः क्रुधा ॥ स्व नृत्यानादिशन्मक्षु । विपक्षयदक्षिणान् ॥ ५६ ॥ मेघमाली स तान दृष्ट्वा । कोपारुणविलो7 चनान ॥ तं द्रुत्वा विनोः पादा-नशिश्रयदमंदधीः ॥ ७ ॥ संजहाराब्ददं त-तत्रत्योवाच सोऽसुरः॥ अनात्मझेन यत् स्वामिन् । मयाचरि क्षमस्व तत् ॥ ५॥ दासोऽतःपरमस्मीश । तव विश्वजनप्रनोः ॥ त्वं सदा तु दयाघारो। विशेषादपि तां कुरु ॥ एए॥ त्रैखोक्यत्राणजन्नाथ । यन्मां मर्षितवान् जवान ॥ तद्धियैव हिवन सूर्यः। खद्योतं किं न लऊते ॥ ६० ॥ कोऽपीठमनूत्स्वामि-सेवको धरणेऽवत् ॥ धरणानुमतितः संघे । प्रत्यूहव्यू- ॥३॥ हनाशनः ॥ ३१ ॥ धरणेकगद्यास्ते । बनूवुः पार्श्वशासने ॥ महोत्सवकरास्तन-समीहितविधानतः ॥ ६॥ गतेष्वय विभुं नत्वा । तेषु स्वं स्वं पदं प्रति ॥ स्वामी विहर्जुमन्यत्र । For Private And Personal use only Page #808 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendre Acharya Shr KailassagarounGyanmandir मादा शत्रुजय ययौ तीर्थीकृताश्रयः ॥ ३ ॥ अश्य काशीवने चैत्र-चतुर्यो धातकीतले ॥ राधायां चतुरशीतौ । गतेऽयाप स केव॥०॥ ॥ ६५ ॥ सुरासुरैः समवस-रणे कृते जगभुिः ॥ चकार देशनां पुण्य-नाट्यनांदी जग न्मुदे ॥६५॥ अश्वसेनमुखास्तत्र । नरेशाः परिवव्रजुः॥ वामाप्रजावतीमुख्या । नार्यश्च जिनबोधिताः ॥६६॥ हस्तिसेनमुखाः केचित् । सम्यक्त्वं च प्रपेदिरे ॥ तन्नार्योऽपि स्फुरछील-कमलोन्मीलनांशुन्नाः ॥ ६ ॥ आर्यदत्तमुखास्तस्य । बनूवुर्दश सूरयः ।। मूर्तास्ते यतिधर्मस्ये-वांशा वभुरुपासकाः॥६॥ संपन्नोऽतिशयैः स्वामी। विजहार धरातले ॥स्थाने स्थानेऽपि तीर्थानि । कुर्वनंहिनिवेशनात् ॥ ६॥ आससाद च तीर्थेशं । क्रमानुजयं विभुः ॥ आद्याईत्रिव नव्यानां । तत्पन्नावमसूत्रयत् ॥ ७० ॥ विभुव्याख्यानतः सर्प-नकुकर लेनकुरंगकाः ॥ प्रबुज्ञः प्रययुस्तत्र । स्वर्ग साम्यसमाश्रयाः ॥ १॥ रैवतादिषु शंगेषु । विहत्य त्रिजगत्प्रभुः॥ पुनः काशीमवासीत्स । त्रिदशैः सेवितक्रमः ॥ ३॥ हस्तिसेनोऽय * तद्वंधु-स्तत्रैत्य विभुमानमत् ॥ सुरेश अपि संनूय । जक्तिनुन्नाः समाययुः ॥ ३३ ॥ इतः For Private And Personal use only Page #809 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८०५ ॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir कृपालुरीशोऽपि । तेषां तारणकारले || सर्वभाषानुयायिन्या । गिरारत देशनां ॥ ७४ ॥ शत्रुंजयः सुरेशार्चा | संघपत्वं च सद्गुरुः ॥ सम्यक्त्वं शीलसाम्ये च । शिवसौख्याय सप्तकं ॥ ७५ ॥ अनंतज्ञवसंभूत-दुः कृतज्ञेहकृतिरिः ॥ शत्रुंजयः सिद्दिपदं । शाश्वतः सेव्यते न कैः ॥ ७६ ॥ रागद्वेषद्दिषद्व्रात- ही वंद्यपदांबुजः ॥ जिनो वजिनसंघातं । पूजितो हंति देहिनां ॥ ७७ ॥ अर्जयंस्तीर्थकृतोत्रं । स्वगोत्रं च पवित्रयन || संजयनपरान् पुण्यं । संघेशः सेव्यते न कैः ॥ ७८ ॥ मिथ्यात्वधर्मसंघूर्णि-जनं सम्यग्वचोऽमृतैः । निर्वापयन गुरुर्ध्यातः | पातकांत करोंगिनां ॥ ७९ ॥ तावज्जीवो भ्रमत्यत्र । नवे मिध्यात्वमोहितः ॥ सम्यक्त्वं न स्पृशत्येष । यावन्निःशेषपापनुत् ॥ ८० ॥ जलत्य निर्विषं सर्व । पीयूषत्यही रज्ज्वति । किंकरति सुरा यस्मा-तवीलं सेव्यमंगिनिः ॥ ८१ ॥ स्वनाववैरिणोऽप्यं गि- गला यद्वैरवर्जिताः ॥ मित्रत्यन्योऽन्यमासेव्यं । साम्यं सिद्धिनिबंधनं ॥ ८२ ॥ सप्तैते सप्तनरक-ध्वांतजित्सप्तसािः । एकोत्तरसप्तकर्म-समाप्तेश्व शिवाप्तये ॥ ८३ ॥ हस्तिसेनो निशम्येति । नक्त्योत्याय नमन जिनं ॥ कृतांजलिपुटः संघ अपन For Private And Personal Use Only मादा० ॥ ८० ॥ Page #810 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Sh Ka Gyanmandi शत्रंजय ॥ ६॥ पतित्वं प्रार्थयन्मुदा ॥ ४ ॥ इंशहतैजिनेशेऽपि । वासाइतकौरमुं ॥ प्रातिष्टिपत्स्वयं स- माहाण घ-पतिमुत्सवमंदिरं ॥ ५ ॥ स तदैव समं संधै-र्देवालयमनुव्रजन् ॥ पूर्वसंघपवन्मार्गे । चार्चतिस्म जिनान् गुरून् ॥ ६॥ शत्रुजयमपि प्राप्य.। नदीन्यो जलमाहरत् ॥ महोत्सवैर्युगादीश-मस्नपन्मुन्मयो जवन् ॥ ७ ॥ शृंगे शृंगेऽपि चैत्यानि । कारयन् वित्तवृष्टिमान ॥ स हि पुण्यघनः संघ-मर्चतिस्म महोदयी ॥ ॥ चंझनासे श्रीशैले। गिरिनारगिरा. वपि ॥ नत्वा स्तुत्वा च तीर्थेशान् । दानं पंचविधं ददौ ॥ ॥ ॥ क्षेत्रेषु सप्तसु स्वं स । स्वबीजमिति निक्षिपन् ॥ निश्रेयःफललब्धौ ज्ञग् । नावांनोनिरसिंचयत् ॥ ए ॥ धर्म चतुसर्विधं ध्यात्वा । चलितस्तं पथि प्रभुं । नत्वा काशीमयासीत्सो-ऽवासीहाँसीमचैत्यकृत्॥१॥ जिनश्चिने गुरुर्ने । वाचि तत्वं श्रुतौ श्रुतं ॥ करे दानं शिरस्याज्ञा । धर्मिणस्तस्य सर्वदा) एस्तो विहरतोऽनूवन् । सहस्रा विंशतिर्विनोः ।। शतानि च नव प्राप्त-लब्धयो वतिनो ॥६॥ गणे ॥३॥ सहस्रास्त्रिंशतिः साष्टा । व्रतिनीनां च श्रावकाः ॥ सदं सहस्रा आसंस्ते । ॐ चतुःषष्टिमिताः प्रनोः ॥ एव ॥ सप्तसप्तिसहस्राणि । त्रयो लदाश्च श्राविकाः॥ विभुस्वह For Private And Personal use only Page #811 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८०७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तविन्यस्त-धर्माणो ह्यपरे न हि ॥ एए ॥ आयुर्वर्षशतं प्रपाख्य जगवान् सम्मेतशैलं गतो । मासेनानशनेन कर्मविलयं कृत्वा त्रयस्त्रिंशता ॥ सार्धं तैः भ्रमणैः सिताष्टमदिने मासे शुचौ निर्वृतो । राधायां त्रिदशैः कृतांत्यकरणः श्रीपार्श्वनाथो जिनः ॥ ए६ ॥ श्रीदस्तिसेनोऽपि निजं तनूजं । महारथे युज्यमथो विधाय ॥ शत्रुंजये साम्यसमाश्रयेण । समाश्रयत्सि - शांतः ॥ ७ ॥ ये सिद्धा मुनयोऽपि संघपतयस्तीर्थो धृतिमह्निणः । केचित्ते सुरराज ते कथिताः कालेऽवसर्पत्यपि ॥ अस्मत्तोऽपि च ये हि नाविन इहैकांतं महादुःखिनो । यावत्तानपि जावनासुरमनाः पुण्यान् शृणु प्रस्तुतान् ॥ ए८ ॥ श्रीशत्रुंजयशैलराजचरितं श्रोतुश्च वक्तुस्त्रिधा । शुद्धया बुद्धिविवर्द्धनं रविरिवाऽज्ञानांध्यनुन्निर्मलं || रुग्दारिद्र्यविषापमृत्युशमनं पीयूषवत्स्वादु यत् । कृत्वा कर्मनिषूदनं किल ददात्यानंदमुचैः पदं ॥ एए ॥ इतो वैरमस्माकं । गतानां वचसा नृपः ॥ कृत्वा यात्रां श्रेणिकोऽपि । चैत्यान्यत्र पुरेऽपि च ॥ ॥ १०० ॥ अस्मन्निर्वाणतो वर्षे - स्त्रिभिः सार्धाष्टमासकैः ॥ धर्मविप्लावकः शक्र । पंचमारो भविष्यति ॥ १ ॥ ततः शतैश्चतुर्भिः पद्- षष्टिनिर्वत्सरैर्दिनैः ॥ पंचचत्वारिंशतापि । विक्र For Private And Personal Use Only मादा० ॥ ८०७ ॥ Page #812 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || GOG || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्को महीमिमां ॥ २ ॥ सिद्धसेनोपदेशेना- तृणीकृत्य जिनोक्तवत् ॥ अस्मत्संवत्सरं लुत्वा । स्वं तमाविष्करिष्यति ॥ ३ ॥ युग्मं ॥ इतश्च कांपिल्यपुरे | सुरेशाईहाईते || जविता जावरुश्रेष्टी । व्यवहारिशिरोमणिः ॥ ४ ॥ वित्री जावला नाम । तत्पत्नी तीव्रशीलना ॥ धर्माश्रिता कांतिरिव । रेजे या जावडानुगा ॥५॥ गृहवतं पालयतो -स्तयोर्यास्यति वासराः ॥ सुखमाकालवत्स्वैर-धर्मकर्मसमाश्रयात् ॥ ॥ ६ ॥ चंचलाचंचला लक्ष्मीः । स्वलक्ष्मकलितालयात् || पालितापि चिरं तस्य । पलास्यत्यपि पश्यतः || ७ || यातेऽपि इविणे सत्वं । न तयोर्यास्यति क्वचित् ॥ तत्वसाध्या हि यत्सर्वाः । क्रियाः पुंसां मनीषिताः ॥ ८ ॥ अल्पवेषधरो ह्यल्प - सगोऽल्पस्वमान पुनः ॥ सोऽनपजावनृधर्मे । कर्त्ता दट्टार्जनाद्ययं || ए || त्रिसंध्यं जिनमर्चित्वा । नमिष्यति गुरुनसौ ॥ छ्योर्हि संध्ययोर्जत्या । प्रतिक्रस्यति निर्मलः || १० || अन्यदा विहरतौ द्वा-वैष्यI तस्तगृहान् मुनी ॥ जावला प्रतिलाभ्याथ । प्रक्ष्यति स्वधनागमं ॥ ११ ॥ विदित्वा तयो - रेको । व्याहरिष्यति तामिति ॥ विक्रेतुरद्य तुरगी । ग्राह्या बहुधनाप्तये ॥ १२ ॥ सावद्यम For Private And Personal Use Only माहा० ॥८८॥ Page #813 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय मादा ॥om प्यदोऽस्मानि-रुक्तं बहुशुन्नाय ते ॥ त्वत्सूनुस्तु ततो च्या-तीर्थमप्युहरिष्यति ॥ १३ ॥ सा नस्यत्यय तो हृष्टा । धर्मलानाशिषं च तौ ॥ दत्वा स्वाश्रयमासाद्य । गुरुपादान् श्रयिष्यतः ॥ १४ ॥ सा च हट्ट गृहात्प्राप्ता । तुरगीक्रयिकं नरं ॥ दृष्ट्वा पत्युर्मुनेर्वाक्यं । वक्ष्यतीहगू हितप्रदं ॥ १५ ॥ किंचिदुःज्ञररौक्येण । च्येणाचीं स नावडः ॥ गृहिष्यति गृहायातां । कामधेनुमिवांगिनीं ॥१६॥ मुक्त्वा सर्वाणि कर्माणि । स तामेव श्रयिष्यति ॥ शुलोदक हि यस्तु । पाल्यते सर्वयत्नतः ॥ १७ ॥ समये साथ सर्वांग-स्फुरलकणलक्षितं ।। न. बैःश्रवोऽनुजन्मान-मिवाश्वं प्रसविष्यति ॥ १७ ॥ त्रिदायनः किशोरोऽप्रास स्वतेजोनिरंशुवत् ।। राजस्पृहायै नविता । तत्तजननिवेदितः ॥१५॥ तपनोऽत्र नृपोऽन्येत्य । तद्गृहान स्वयमुत्सुकः ॥ तस्मै लदत्रयं दत्वा । वितमश्वं गृहिष्यति ॥ २० ॥ सोऽपि तहविणैरवी-नयतीः संग्रहिष्यति ॥ तत्तत्तरगरवानां । खानीर्दारिद्यनाशिनीः॥१॥ सप्तन्निः सप्तितिः सप्त-सप्तिभुवनमेककं ॥ नद्योतयत्यदःमूनु-स्त्रिलोकी द्योतयिष्यति ॥ २॥ इति चास्य नविष्यति । त्रिगुणास्ते ततोऽपि च ॥ क्र૧૦૨ For Private And Personal use only Page #814 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || G20 || www.kobatirth.org मादस्याः क्रमक्रांत - दिक्चका बहुविक्रमाः || २३ || बुम्मं || सर्वेषामधिपं ज्ञात्वा । विक्रमार्कस जामः ॥ तानेकवर्णानादाय । करिष्यत्यस्य ढौकनं ॥ २४ ॥ तुष्टोऽय विक्रमादित्य-स्तस्य सौराष्ट्रमंले || छादशान्यपुरोपेतां । दाता मधुमतीं पुरीं ॥ २५ ॥ वाद्यमानेषु षु । त्रचामरचिह्नितः ॥ पठनिर्मागधैः सारं । गायनिर्गायनीजनैः || २६ || हयवृंदैर्जनवा - वृतो मधुमतीं पुरीं || उत्तोरणामथाभ्येत्य । जावको वेक्ष्यति स्वकां ॥ २७ ॥ तस्मिन्नेव तस्य । जार्या पूर्वेव जास्करं ।। लक्षणव्यंजनोपेतं । प्रसविष्यति नदनं ॥ २८ ॥ संपलोदितस्तस्या-नंदवादिर्मुखेंदुना ॥ सूनोरमंदमुठेलो । न केनापि स्खलिष्यति ||१|| पुत्रातिश्रुतिप्रीतः । प्रविश्य स्वपुरं रयात् ॥ ददद्दानमसौ दीनान् । दयया तोषयिष्यति ॥३०॥ प्रसीदिष्यति सर्वाशा । वायुर्वास्यति सौख्यकृत् ॥ सचराचरजीवानां । मनः शांतिभुपेष्यति ॥ ३१ ॥ स स्वसूनोरनूनोच्च-नाग्यज्ञासुरवर्ष्मणः ॥ कर्त्ता स्वगोत्रानुमतं । गोत्रं जावड इत्यथ ॥ ३२ ॥ मुनं ॥ स लाब्यमानो धात्री जि - स्तत्पयः पानपोषितः ॥ सुरनूरुहव त्पः । पूरयिष्यति वांछितं ॥ ३३ ॥ निमित्तोक्तनूनागे । शुद्धे स्वविजवोदयात् ॥ जावडो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ रणा Page #815 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा श–जयन्यां पुरी नाना। तेनैव स्थापयिष्यति ॥ ३४ ॥ इष्ट संजायते पुण्यात् । पुण्यदास्तु जिनेश्व- राः ॥ आसन्नपुण्यदस्तेषु । श्रीवीरः परमेश्वरः ॥ ३५ ॥ इतीव तत्र सोऽस्माकं । प्रासाद कारयिष्यति ॥ पार्थे च पौषधागारं । धर्मध्यानविधीचया ॥ ३६ ॥ युग्मं ॥ मुक्त्वायरिंखनविधिं । पादचंक्रमणकमः॥ कुमारः पंचवार्षीयः।कलान्यासं विधास्यति ॥ ३५॥ स्थिते मध्यं वयस्तस्मिं-स्तत्पितुर्मनसि तथा ॥ तद्योग्यकन्याचिंता च । प्रवेशं हि करिष्यति ॥ ॥३०॥ विज्ञाय कांपील्यपुरे । स्वजातीयान सहस्रशः ।। तत्तल्लक्षणददं स। स्वं शालं प्रेपयिष्यति ॥ ३५ ॥ इतः स गवन् कांपिढ्यं । शत्रुजयतले पथि ॥ घेटीग्रामे निशामेकामुषिष्यति निमित्ततः॥४०॥ इतस्तत्र पुरे सूर-स्तजातीयो वणिग्वरः ॥ वसत्यस्य सुतारत्नं । सुशीलेति नविष्यति ॥४१॥लब्धवाणीवरा सा तु । देव स्त्रीसमविग्रहा ॥ स्वगृहाजिरमासाद्य तमीविष्यति कौतुकात् ॥ ४२ ॥ मातुलो जावडस्यापि । तारास्विव शशिप्रत्नां ॥ कन्यास्वन्यासु तां वीक्ष्य । स विस्मयमवाप्स्यति ॥ ५३॥ ज्ञात्वा तन्नाम तमोत्रं । तामाकार्य निमित्त वित् ॥न ॥१२॥ For Private And Personal use only Page #816 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir ॥ १ संगेऽप्यधिरोप्यैत-तातमाह्वयिता जनात् ॥ ४ ॥ ग्रामोचितामुपादायो-पदां सूरोऽपि त माहा० क्षणात् ।। तं नमस्तेन चालिंग्या-सिष्यते निजसन्निधौ ॥ ४५ ॥ नहास्य मधुरैवाक्य-स्तं ॥ सानंदं स कोविदः ॥ कन्यां स्वन्नागिनेयाय । मार्गयिष्यति तत्समां ॥ ४६॥ स्वाशक्त्या न म्रवदनो । यावत्सरो नविष्यति ।। तावत् स्मित्वा स्वयं कन्या। तमेवं व्यादरिष्यति ॥४॥ योऽनिजातो नशे कर्ता। मचतुःप्रश्रनिर्णय ॥ स वरोऽस्तु ममानयो। नोचकर्तास्मि सनपः ॥ ॥ इति तऽक्तिमाकर्ण्य । स प्रमोदपरः कनी ॥ सकुलामपि तां लात्वा । पुरमेष्यति सत्वरः ॥ ४ ॥ तत् श्रुत्वा नावडोऽप्युच्चैः। कौतुकोत्तालमानसः ॥ आदाय स्वजनानस्म-चैत्ये स्थास्थति पुत्रवान् ॥ ५० ॥ विनूषितांगी कन्यापि । वृता तत्स्वजनैर्घनैः ।। चैत्यमेत्य जनानी २. सर्वान्। चक्षुषालोकयिष्यति ॥ ५१ ॥ सर्वत्र व्रमणात खिन्न-मिव तच्चक्षुरुच्चकैः ॥ जावडयु- ॥१२॥ नि लावण्य-सरस्याश्रममेष्यति ॥ ५ ॥ इत्स्मितोच्चासत्रा । मनोरथरथस्थितं ॥ सा सुशीला सुशीलानिर्वाणीनिस्तं वदिष्यति ॥ ५३॥ धर्मार्थकाममोक्षाख्या-नमून शास्त्र For Private And Personal use only Page #817 -------------------------------------------------------------------------- ________________ Shin Mahavir lain Aradhana Kendra Acharya Sha Kalassagas Gyanmande माहा शत्रुजय को समर्चितान् ॥ चतुरः पुरुषार्थान मे। पुरश्चतुर वर्णय ॥ ५५ ॥ सर्वशास्त्रपयोराशि-मंथरः 1 स कुमारराट् ॥ मंदरक्षुब्धपायोधि-ध्वनिरेवं वदिष्यति ॥ ५५ ॥ तत्वरत्नत्रयाधारः । सर्व ॥१३॥ नूतहितप्रदः ॥ चारित्रलक्षणो धर्मः। कस्य शर्मकरो न हि ॥५६॥ हिंसास्तेयपरशेह मोहक्लेशविवर्जितः ॥ सप्तक्षेत्रोपयोगी स्या-दर्थोऽनर्यविनाशकः ॥ १७ ॥ जातिस्वन्नावगुणन-सुप्तान्यकरणः कणं ॥ धर्मार्थावाधकः कामो । दंपत्यो वबंधनं ॥ ५॥ कषायदोषापगतः। साम्यवान् जितमानसः ।। शुक्लध्यानमयः स्वात्मा-ध्यदो मोक्ष नदीरितः॥ए। सेति निर्णयमासाद्य । नारत्यनुमितं मुदा ॥ स्वचक्षुःषट्पदाधारां। तत्कंठे मोक्षति सजं ॥ ॥६॥ हर्षोत्कर्षान्मनःप्रीत्या । पितृभ्यां शुलवासरे ॥ तयोः कारिष्यते काम। विवाहोन्योऽन्यरक्तयोः ॥ ३१ ॥ कदाचिद्योगतो रात्रि-शशिनोहगययोः ॥ दीयमानाधिकत्वाच्च । न तयोरुपमानवत् ॥ ६ ॥ धनार्जने रिपुध्वंसे । चतुरश्चतुरः पृथक् ॥ नपायान कुर्वतस्त- स्य । सेत्स्यत्यस्त्रियश्चतुः। ६३ ।। कियत्यपि गते काले ।नावमेऽय दिवं गते ॥ जावमः स्वपुरीमेतां । धर्मवत्पालयिष्य १३! For Private And Personal use only Page #818 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शत्रजयति ॥ ६४ ॥ दुःखमाकालमाहात्म्या-न्मुंजलानां बलं वलात् ।। पयोधिपूरवत्पृथ्वीं । प्ताव- यित्वा गृहिष्यति ॥६५॥ गोवान्यधनवालस्त्री-मध्यमांत्योत्तमान् जनान् ॥ सौराष्ट्राकच॥१५॥ लाटादीन् । लात्वा यास्यंति मुझलाः ॥ ६६ ॥ स्वस्वोचितेषु कार्येषु । वर्णान् संजाप्य मुन लाः ॥ दत्वा बहूनि वित्तानि । योजयिष्यति मंझले ।। ६७ ॥ तत्रापि जावमः श्रेष्टी । सर्व वस्तुष कोविदः ॥ अर्जयिष्यति वित्तानि । धर्माणीव विचारवान् ॥ ६॥ आर्यदेश श्व स्वीय-झातिमेकत्र वासयन् ॥ तत्रापि चैत्यमस्माकं । कारयिष्यति धर्मवान् ॥णा आर्यानार्येषु देशेषु । विहरंतो मुनीश्वराः ॥ तत्रायास्यति सानंदो। वदिष्यति च जावमः ॥ ७० ॥ धर्मव्याख्याकणे सिह-शैलोचमहिमोदये ॥ पंचमारे जावमाख्य-स्तीर्घाइतेति श्रोष्यति ॥ ॥ १॥ ततः प्रणम्य सानंदो । मुनीनेवं स प्रक्ष्यति ॥ स जावडोऽहमन्यो वा । यस्तीयों रकृद् गुरो ॥ ७२ ॥ उपयोगेन विज्ञाय । गुरुस्तु व्याह रिष्यति ॥ अनूवन पुंफरीकाधि- टातारो हिंसकाः क्रमात् ॥७३॥ मद्यमांसासकैस्तैस्तु । पंचाशयोजनावधि ॥ परितः पुंकरीका-रुइस प्रवितन्यते ॥ ४॥ यस्तं चावधिमुलंध्य । भ्रमत्यर्वागू जनः क्वचित् ॥ ॥ - For Private And Personal use only Page #819 -------------------------------------------------------------------------- ________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय कपर्दी यहो मिथ्यात्व। । तं हिनस्त्यतिरोषणः ॥ ७५ ॥ अपूज्यो नगवान जातः । श्रीयु- माहा गादिजिनेश्वरः॥ समयेऽस्मिस्तक्षरे । लाग्यवांश्च नवानहो ॥ ७६ ॥ कारितं बाहुबलिना। ॥१५॥ बि श्रीप्रथमप्रनोः ॥ चक्रेश्वरी सुरीं नक्त्या । मार्गय त्वं जिनोदितः ॥ ७॥ इति श्रुत्वा गुरुं नत्वा । प्रमोदोत्फुल्ललोचनः ॥ जावडः स्वगृहान गत्वा । जिनमर्चि-M अष्यति ध्रुवं ॥ ७० ॥ कृत्वा बलिविधानं च । संतोष्य क्षुश्दैवतं ॥ मनस्याधाय चक्रेशां । त विष्यति समाहितः ॥ ७ ॥ मासिकात्तपसः प्रांते । तुष्टा चक्रेश्वरी सुर। ॥ साक्षात्वा महापुंसं । तमेवं व्यादरिष्यति ॥ ७० ॥ याहि तक्षशिलाइंगं । जगन्मलं च तत्प्रभुं ॥ सन्नाप्य धर्मचक्राग्रे । विचमाईतमोक्ष्यति ॥ ॥ जिनोदितो नवान लाग्य-नासुरो मत्प्रसा. दतः ॥ विधास्यति महातीर्थो-चारं सारं सुधर्मिणां ।। ७२ ॥ आकर्ण्य कर्णपीयूष-निलमतश्चः स शकू ।। चलिष्यति चोपतक्ष-शिलां देवीं स्मरन् हृदि ॥ ०३ ॥१५॥ । संतोष्य प्रतिमा विनोः ।। देव्योपदिष्टांस श्रेष्टी। प्रीतिमान् प्रार्थयिष्यति ॥धा लब्ध्वा । प्रसादं नूपाला-धर्मचक्रमुपेत्य च ॥ नक्त्या प्रदक्षिणीकृत्या-र्चयिष्यनि समाहितः ॥ ५॥ For Private And Personal use only Page #820 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir झजय ॥१६॥ कियत्यपि गते काले । ज्योत्स्नाक्तमिव निर्मलं ॥ झपनस्वामिनो बिवं । पुंगरीकक्ष्यान्वित | माहा ॥ ६ ॥ मून तत्सुकृतमिव । दृक्पीयूषनिनं पुरः ॥ आविनविष्यति रया-नाग्यात्किं नोपसन्यते ॥ ७ ॥ युग्मं ।। पंचामृतैः स संस्नाप्य । पूजयित्वा जगभिं ॥ रथेऽधिरोप्य पुर्यत-नेष्यत्युत्सपूर्वकं ॥ ॥ साहाय्यं नूपतेर्लब्ध्वा । तत्रस्थानिजगोत्रिणः ॥ पुरस्कृत्यैकनक्तेना-नुतीर्थं स चलिष्यति ॥ ए || नूमिकंपमहाघात-निर्घाताग्निप्रदीपनं ॥ मिथ्याहक्सुरसंबई। विघ्नव्यूहं पदे पदे ॥ ए॥ नाग्योदयाशिलुप्यासौ । सौराष्ट्रामंडले कमात् ॥ निजां पुरी मधुमती-मलमासादयिष्यति ॥ ५ ॥ पुरस ॥ इतश्च पूर्वं तेनैव । पूरितान्यत्नवन किल ॥ वाहनानि महाचीण-चीनोटान प्रतिस्फुटं ॥ ए॥ ब्रमित्वा वायुवशतः। स्वर्णहीपं समासदन ॥ अग्निदाहात्सुवर्णत्वा-निश्चितं पोतधारितिः ॥ ३ ॥ अष्टादशापि पोतास्ते । नृतास्तज्ञतुन्निर्नृशं ॥ प्रवेशकाल एवाप्स्य । समेष्यति सुन्नाग्यतः ॥ ए ॥ त्रि- १६॥ निर्विशेषकं । नत्वैकोऽय नरः प्राप्तं । पुरीपरिसरे मुनि ॥ श्रीवजस्वामिनामानं । तस्मायावेदयिष्यति ॥ ए॥हितीयस्तु हादशाब्द-प्रांते पोतानुपागतान् ॥ कयिष्यति सानंदः । For Private And Personal use only Page #821 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥८१॥ www.kobatirth.org स्वर्णधानृतान || ६ || ताभ्यां दोलितचित्तः सन् । स एवं चिंतयिष्यति ॥ क्व लक्ष्मीलक्ष्मीकृत्पापा। क स पुण्यो मुनिर्ननु || १ || नंस्ये पूर्वं वज्रमुनिं । श्रोष्ये तवचनान्यपि ॥ यत्तद्दर्शनतोऽपि स्या-त्र दूरे जगतोऽपि सा ॥ ए८ ॥ इत्यामृश्य स धन्यात्मा - जंगमं तीर्थमागतं ॥ महोत्सवैः समं लोकै-स्तं वदिष्यति जावडः ॥ एए ॥ स्वर्णनोजांतरस्थस्य | वज्ज्रस्यास्येंऽदत्तदृक् ॥ निषीदिष्यत्यसैौ याव-नावदुद्योतयन् दिशः ॥ २०० ॥ विद्युद्दममिव व्योनि । दर्शयन् जन चित्रकृत् ॥ दिवोऽभ्येत्य सुरो नत्वा । मुनिमेवं वदिष्यति ॥ १ ॥ युमै || स्वामिन् सुकर्मणः सूनु - स्तीर्थमान पुरेशितुः ॥ नाना कप दुर्दातो । मद्यपोऽहं पुराजवं || २ || कृपाकूपारज्जवता । प्रत्याख्यानप्रकाशनात् ॥ शत्रुंजयस्मृतेः पंच परमेष्टिपदादपि ॥ ३ ॥ उद्धृतोऽस्मि पतन् श्वभ्रे । मद्यपाननवैनसा || यथा तथा शृणु स्वामिन् । तवोपकृतिलक्षणं ॥ ४ ॥ ॥ मद्यपानरसे मनं । मामालोक्य कृपापरैः ॥ प्रत्याख्यानावलंबो यो । ददे पूज्यैस्तमासदं ॥ ५ ॥ अन्यदा चंशालायां । जशसनमत्रिश्रितः ॥ अपिबं सह नारीजि-नम्ना कादंबरी सुरां ॥ ६ ॥ चत्रकारोपिते मयेऽस्मरं यावत्तवाकरं । ताव 703 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ १७॥ Page #822 -------------------------------------------------------------------------- ________________ Acharva Sh Kal a nd Shun Mahavir Jain Aradhana Kendra शत्रंजय कुनिजग्धाहि-गरलं तत्र चापतत् ॥ ७॥ अजाननपिवं तहि। विषाचामूर्वमुच्चकैः ॥ अ- माहा - स्मरं च महामंत्र। पश्यस्त्वामेव सर्वतः ॥ ७॥ निंदन स्वव्यसनं नूयो-नूयस्त्वामेव संस्मप रन् || मंत्रोच्चारपरो मृत्वा । यकेष्वनवमीदृशः॥ ॥ नाना कपर्दी यशोऽहं । यदलकर नुश्रितः ॥ विश्वोक्षारक्षमः स्वामिन् । ब्रूहि किं करवाणि तत् ॥ १० ॥ विनयादारमित्युक्त्वाश ॥ सर्वान्तरणभूषितः ॥ पाशांकुशमातुलिंगा-कधारिदोश्चतुष्टयः ॥ ११ ॥ गजारूढो निधाने शैः । सेवितः सर्वतोऽमरैः सुवर्णवर्णनदेहो । निषीदिष्यति तत्पुरः ॥१२॥ युक॥ वजर स्वामी ततः सिम-मिनावमुदीर्य तं ॥ श्रुतझानधरस्त्वेवं । जावडं व्याहरिष्यति ॥ १३ ॥ यात्रां कुरु महानाग । तीर्थमेतत्समुझर ॥ वयं च यतस्त्वनाग्या-देतत्कार्यावलंधिनः एमा इति श्रुत्वा स नृत्याय । वस्तूत्तार्य च वाहनात् ॥ कल्याणकामनः कृत्वा । कल्याण Rस चलिष्यति ॥१५॥ तत -रक्षकाः सिमतनतः ॥ ज्वरयिष्यति संघेश-पत्नी ॥ १ जयमती सतीं ॥ १६ ॥ वजस्वामी तु दृग्दाना-चिकित्सिष्यति सनपाः॥ कृपा किरति हि ध्वांत । जास्करस्तु व्यपोहति ॥ १७॥ यकलदैवतो व्योन्नि । कप: दुष्टनाकिनां ।। समाप ॥ For Private And Personal use only Page #823 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥८१॥ www.kobatirth.org तंति विघ्नानि । निस्यत्यतिदुःसहः || १८ || वायुना जलदं वायुं । गिरिला पविना गिरिं ॥ गजं सिंहेन सिंह च | सरमेण मुनीश्वरः ||१|| वह्निं तोयेन तोयं च । वह्निनाहिं गुरुत्मता निर्हस्पत्यसुरोत्पन्नां । श्रीवज्जो विघ्नसंतति ॥ २० ॥ युग्मं ॥ क्रमादादिपुरं प्राप्ते । श्रीसंघे ते सुराधमाः || कंपयिष्यति शैलं । वातो तडुपत्रवत् ॥ २१ ॥ श्रीवः शांतिकं कृत्वा । ती श्रतोयाक्षतैः सुमैः ॥ आहत्य शैलमापात् । करिष्यति पुनर्घुवं ॥ २२ ॥ जगवत्प्रतिमाम1 ये । कृत्वा संधेऽधिरोहति ॥ शैलेंदे वज्रनिर्दिष्टा-दनि ध्वनति डुंदुजौ ॥ २३ ॥ शाकिनीभूतवेताल - रक्षः कुग्रहसंग्रहान् ॥ जीवलान् दर्शयिष्यति । मिथ्यात्विसुरसंचयाः ॥ २४ ॥ युम्यं ॥ वज्रस्वामिकपर्द्दिन्यां । विघ्नध्वांते हते सति || पुष्पदंतायामिव स । शैलशृंगमुपेयति ॥ २५ ॥ कीकसास्थिवसारक - खुरकेश पलादिनिः ॥ क्लिन्नमालोक्यं ते शैलं । विषीदिव्यंति मानवाः || २६ ॥ श्रानाय्य नद्या वारीणि । नरैः श्रीजावरुः क्षणात् ॥ स्वचितमि व शैलेशं । कालयिष्यति निर्मलः ॥ २७ ॥ प्रासादान् पतितान् भ्रष्टान् । सतृणान् वायुकंपितान् ॥ दृष्ट्वा संघाधिपः काम-मरतिं लप्स्यते मुहुः || १८ || निशायामुषिते संघे । तत्रै For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ श्णा Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailasagaran Gyanmandi मादा शत्रंजय वासुरसंचयः ॥ रथस्थां प्रतिमां नर्नु-रवारोहयिता गिरेः॥ २७ ॥ प्रातमैगलनादेन । प्रबु- शे जावडः सुधीः ॥ अदृष्ट्वा प्रतिमां नर्तु-विषादिष्यति निर्जरं ॥ ३० ॥ तहिझायोपयोगेन। ॥२०॥ - वजो यकस्य तस्य तां ॥ दर्शयिष्यति आनंदी । स चारोहयिता पुनः ॥ ३१ ॥ व पुना रात्रौ प्रसुप्तेषु । तेषु मिण्याविनः सुराः ।। गिरेरुत्तारयिष्यति । यावउल्लंधितं दि वा॥ ३२॥ प्रातः संघजना एनां। प्रापयिष्यति पर्वतं ।। अनिर्विमाः सुरास्ते तु । पुननें. व्यंति जतले ॥ ३३ ॥ इत्येकविंशतिघस्राः। कृतप्रतिकृतस्तयोः॥ यास्यति न पुनः कश्चिउछिजिष्यति चाग्रहात् ।। ३४॥ रात्रावाकार्य यदेशं । बजस्वामी च जावडं ॥ व्याहरिष्यति यद्यद । स्मर शक्तिं वदानुगान् ॥ ३५ ॥ व्याप्य व्योम सुरैः सार्ध । तिष्टासुरतुणानलः॥ मन्मंत्राश्रितगात्रस्त्व-मन्नेद्यो वववत्परैः ॥ ३६ ॥ सन्नार्यस्त्वं तु संघेश । चतुर्धाधर्मधारकः ॥ ध्यायनादिजिनं पंच-परमेष्टिं स्मरन् हदि ॥ ३७॥ रथावश्चक्रपर्यते । प्रतिमास्थैर्यकृत्स्वप॥ समर्था अपि ते नालं । युवा संघयितुं मनाक् ॥ ३७॥ ॥ अस्मालिः सह संघोऽयं । सर्वो वालाबलादिकः ॥ आप्रजातं प्रतिमया। तिष्टत्वादिजिनं स्मरन् ॥ ३७॥इति ॥२०॥ For Private And Personal use only Page #825 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाण ॥ २१॥ ट 32 श्रुत्वा गुरोर्वाक्यं । सर्वेऽपि स्वस्वकर्मणि ॥ त्वरिष्यंति स्वयं वजो । ध्याने स्थास्यति निश्च- खः ॥ ४० ॥ फेत्कारान् कलितारावान् । कुर्वतोऽप्यसुरा घनाः॥न प्रवेशं क्वचित्पापा । खप्स्यते ध्यानपुण्यतः॥४१॥ प्रकाशयति मात। प्रातः पुण्यप्रकाशकः॥ पूर्णध्यान रुर्वज-स्तावत्तच्च दृश्यति ॥ ४२ ॥ ततो मंगलतूर्याणि । वादयंतः समंततः ॥ प्रतिमा प्रापयिष्यति । प्रासादे तेऽतिसम्मदात् ॥ ४ ॥ ततो वजश्व संघेश-स्तत्पत्नी च महाधराः ॥ चैत्यमाविक्ष्य यत्नेन । प्रमृदंति विसंस्थुलं ॥४४॥ इष्टदैवतनाशाय । वजो ध्यानसमाधिना ॥ सर्वत्राकृतविदेपा-बांतिक प्रविधा- स्यति ॥ ४५ ॥ पूर्वः कपर्दी पूर्वी तां । मूर्निमध्यास्य कोपनः ॥ प्रस्थास्यत्यसुरैः कैश्चि-दृ. तोऽनर्यविधित्सया ॥४६॥ भ्रस्पर्णामिमां बाह्ये । दृढां मध्येऽय नूतनां । स्थापयामीति बुव्या ता-मुहरिष्यति जावडः ॥४७॥ श्रीवजस्वामिना मंत्रैः । स्तंजितः सोऽसुरव्रजः॥ त मुपशेतुमीशो न । पूत्करिष्यति दारुणं ॥धा तेनोचैर्ध्वनिनाव्योम-व्याप्नुवानेन खेचराः॥ दिग्दतिन्निः समं दूरं । दूरानदयति नीतितः ॥ ४ए ॥ कपिष्यति वितिः शैलैः । सममंबु ! For Private And Personal use only Page #826 -------------------------------------------------------------------------- ________________ Shin Maha Jain Aradhana Kendra www.kobatirtm.org Acharya Shet Kalassarsur Gyanmandir शवंजय मादा ॥॥ घिवीचिवत् ॥ एष्यति मूर्ती सर्वेऽपि । गजसिंहनरोरगाः ॥ ५ ॥ प्रासादाः कुटिमान्याशु । पतिष्यति सन्नरूहाः॥ शैलोऽपि च विधा नावी । दक्षिणोत्तरखंमतः॥ १ ॥ विना वजं जाव च । तत्पत्नी च परे नराः॥ विचेतना नविष्यति । लुम्तो विगतासुवत् ॥ ५॥त. थास्थितं जन वीक्ष्य । कपर्दी वजवोधितः ॥ दधलं करे धास्य-त्यसुरं तर्जयन नृशं॥५३॥ विच्यन् पूर्वकपर्दी ज्ञकू। नंष्ठा पायोनिस्तटे ।। चंप्रन्नासक्षेत्रांतः। स्यास्यत्यपरनामन्नत ॥ एच॥ ततो जनं बोधयितु-मादिमूविनोरिति । अधिष्टातन वजगुरु-ाहरिष्यति सामगीः॥ ५ ॥ जावडानीतबिंब तु । प्रासादांतर्निषीदतु ॥ विवेनानेन सहिता। नवंतश्चात्र सुस्थिताः ॥ ५६ ॥ आदौ नतिः स्नात्रपूजे । ध्वजारात्रिकमंगलं ॥ विधाय मुख्यनाथेऽस्मिस्ततोऽप्यस्मिन् करिष्यते ।। ५७ ॥ अस्यैव मुख्यनाथस्य । नवत्वाझा सदा स्थिरा ॥ इहग्रीतिन्निदो नूयात् । कपर्दी मूईनेदकः ॥ ५॥ शुनोदर्कामिमामाज्ञां । दत्वा वजो गुरुः सुरान् ॥ सुस्थान कर्ता करिष्यति । तेऽपि लोकान प्रमोदिनः ॥ ५ ॥ ततो जयजयारावपूर्वमंगलनिःस्वनैः ॥ प्रतिष्टाया महस्तत्र । नावी प्रकटदैवतः ॥ ६॥ गुरौ या नक्तिरर्चा ॥२२॥ For Private And Personal use only Page #827 -------------------------------------------------------------------------- ________________ Acerva Sh a man Shun Mahavir Jain Aradhana Kendra माहा ताजय या। जिने दानं च यन्महत् ॥ नावनायाः प्रमोदो यो । नैर्मल्यं यच्च मानसे ॥६१ ॥त. त्सर्वं च बनूवास्मिन् । जावोऽन्यत्र न क्वचित् ॥ यादृग्गोपयसि स्वाद-स्तादृक् तक्रे क॥७३॥ नवेत् ॥ ६ ॥ युम ।। अथ ध्वजान्निरोपाय । सन्नार्यः संघनायकः॥ मुक्क्योकोदेहलीतुल्यं । प्रासादाग्रं श्रयिकष्यति ॥६३ ॥ अहो धन्योऽस्मि संसारे-ऽप्यहो नाग्यं ममाद्भुतं ॥ यदन्यपुष्करस्तीर्थो-चार चक्रे मयानघः ॥ ६५ ॥ मन्त्राग्यैर्लब्धिसंपन्नः। संसारार्णवतारकः॥ प्रत्यूदव्यूहन्निज-स्वामी गुरुरन्नन्मम ।। ६५ ॥ श्रीवाहुबलिना ध्यातं । सत्पन्नावं महर्दिमत् ॥ दुःप्राप्यमन्यैलब्धं य-ळिंबं तत्रापि जाग्यवान् ॥ ६६ ॥ शत्रुजयं महाती । प्रापं मुक्तिदं ह्यदः ॥ सुप्राप्यं यन्मया चक्रे । ततोऽधिकतरोदयः ॥६७ ॥ श्रीवजबोधितो यकः। प्रत्यकोऽमरकोटिन्तिः॥ कपर्दी विघ्नमर्दी मे । तत्र लाग्योदयो महान् ॥६॥ मानुष्यन्नववृक्षस्य । मुख्य फलमिदं ननु ॥ यत्संघं पुरतः कृत्वा । नम्यतेऽत्र जिनेश्वरः॥६७ ॥ प्रजातमद्यैव मम ।सफलं मेऽद्य जन्म च ॥ अद्यैव देवता तुष्टा । अद्यान्नूच्च सुमंगलं ॥ ७० ॥ कृत्वेदमन्त्रुतं पुण्यं । पुनः ॥२३॥ For Private And Personal use only Page #828 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir ज्ञानंजय माहार ॥ श् ॥ कर्मवशोंगवान् ॥ आरोशदिनिानैः । स्वं कलंकयतीह हा ॥ १ ॥ नववासममुं मु- क्वा । जिनध्यानपरायणः ॥ दिपामि यदि कर्माणि । तदा सिधिर्ममाग्रतः॥ ७॥ तयोरित्यं चिंतयतो- वनानावितात्मनोः॥ निष्कलंक शुन्नध्यानं । दणादावि-विष्यति ॥७॥ कु बाहुल्याइर्षसंपत्ते-रायुषः कयतोऽपि तौ । प्राप्य हृत्स्फोटनं कल्पं । प्राप्स्येते तुयमुच्चकैः ॥ ४ ॥ नत्तमे तु तयोर्देदे । आदाय व्यंतरामराः ।। केप्स्यति वीरपाश्रोधौ । कगादतीयवासनाः ॥ ५॥ इतः शत्रुजये जाज-नागस्तस्यैव नंदनः ॥ तावनालोक्य संघश्च । विषीदिष्यति निरं ॥ ॥ तयोवृत्तांतमावेद्य । चक्रेश्वर्यपि हर्षदं । इटोक्तियुक्तिजिरम-नुचैराश्वासयिष्यति ॥ ॥ ७॥ जाजनागोऽय तं संघं । पुरस्कृत्य गुरूक्तितः॥ रैवताभिषु शैलेषु । नमिष्यति जिनान्मदा ॥ ॥कारयित्वाथ चैत्यानि । स सर्वत्र शनोदयः ॥ पालयिष्यति चाचारं । पैतकं सर्वकर्मसु । उए । विक्रमादित्यतस्तीर्थे । जावमस्य महात्मनः ॥ अष्टोत्तरशताब्दांते नाविन्युइतिरुत्तमा || ७० ॥ कियत्यपि गते काले । ततो विद्याबलादलं ॥ वौज्ञः संबोध्य ॥श्वा For Private And Personal use only Page #829 -------------------------------------------------------------------------- ________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रंजय ॥ ५॥ नूपालान्। पुर्जयाः परवादिन्निः ॥ विलुप्य शासनान्यन्या-न्यात्मधर्म जगत्यपि ॥ स्था-1 माहा पयंतो ग्रसिष्यति । तीर्थानि सकलान्यपि शास्तश्च लब्धिसंपन्नः। सर्वदेवमयो गुरुः॥शशिगवांबुधिशशी। सूरिावी धनेश्वरः ॥शासोऽनेकतपसा पुण्यो । वजन्तीपुरनायकं ॥ शिलादित्यं जिनमते । बोधयिष्यति पावने || || निर्वास्य मंडलाहौशन् । शिलादित्येन सरिराट् ॥ कारयिष्यति तीर्थेषु । शांतिकं चैत्यसंचयं ॥ ५ ॥ सप्तसप्ततिमब्दानामतिकम्य चतःहाती ॥ विकमार्काविलादित्यो नविता धर्मवृहिकृत् ॥ ६ ॥ ततः कुमारपालस्तु । बाहमो वस्तुपालकः ॥ समराद्यानविष्यति । शासनेऽस्मिन् प्रत्नावकाः॥७॥ जपा म्लेडा नविष्यति । व्यलुब्धाश्च मंत्रिणः॥ निजाचारपरिभ्रष्टा । लोकाः प्रायोऽन्यवं. चकाः ॥ ॥ गीतार्था लिंगिनः केचित् । केचिदाचारवर्जिताः॥ सावरा अपविद्यासु । विद्यासु न च नाविनः ॥ ए ॥ ततो मनिवृतेरब्द-शतेष्वेकोनविंशतौ ॥ चतुर्दशसु याते- ॥२५॥ (म्लेवनंदनः॥ एचैत्राष्टम्यां नृपो विष्टौ । पाटलीपुत्रपत्तने ॥ नावी कल्किचतुर्वक्त्र-रुश्नामत्रयान्वितः ॥ १ ॥ ॥ तदा च मथुरापुर्य-कस्मान्मुशलिकृष्णयोः १०४ For Private And Personal use only Page #830 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ८२६ ॥ www.kobatirth.org ॥ पतिष्यत श्रायतने । वातादतजरडुबत् || २ || नविष्यतीतयः सप्त- जयं गंधरसयः ॥ किं च तदा राज-विरोधोऽरिष्टकोटयः ॥ ३ ॥ त्रिंशद्वत्सरांतेऽसौ । राजा कल्की नविष्यति ॥ खातयिष्यति नंदस्य । राज्ञः स्तूपान् हिरण्मयान् ॥ ए४ ॥ श्रर्थार्थी खान यि वाच । पुरीं वित्तं गृहिष्यति ॥ करदानखिलान्न नूपा - नात्मनः स विधास्यति ॥ ९५ ॥ खन्यमाने पुरे धेनु-मदेवीति नामतः ॥ श्राविर्भविष्यति मुनीन् । पीडयंती शिलामयी ॥ ॥॥ तदरिष्टं भविष्यंत्या । वृष्टेर्हेतुं च केचन || विज्ञायान्यत्र यास्यति । स्थास्यत्यन्ये तु तत्र च || ९७ || लात्तान्यलिंगिकोऽसौ । जैनधनपि मार्गयन || कल्की कोपात्पुरीदे वै-लादेव निषेत्स्यते || ८ || वृष्टयाश्राब्दः सप्तदशा - होरात्राणि पुरं कृणात् ॥ प्लावयिष्यति कल्की च | सूरिः प्रातिपदः कियान || ए || संघलोकः कियानुच्चैः । स्थास्यति स्थलमूर्द्धनि || अपरे तु प्रयास्यंति पूरेण पयसांपतिं ॥ ३२० ॥ युग्मकं ॥ नंदव्येश स पुरीं । नूतनां कारयिष्यति ॥ पंचाशददीं च ततः । सुनिहं नावि धर्मवत् ॥ १ ॥ श्रश्रासन्नावसानस्तु । heat पानः परैः || लिंगानि त्याजितैजैना-नुपोष्यति दुष्टधीः ॥ २ ॥ सूरिः प्राति For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ८२६॥ Page #831 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥२७॥ पदः संघः । कायोत्सर्ग प्रदास्यति ॥ विप्ररूपेण शक्रोऽपि । चलितासन एष्यति ॥ ३ ॥ न-10 मादा तिप्रत्युक्तिनिर्वार्य-माणोऽपि न विरंस्यति ॥ यदा कल्की तदा शक-घातात्पंचत्वमेष्यति ।। ॥५॥ षडशीतिवत्सराणी-मायुः संपूर्य कल्किराट् ॥ नारको नरकावन्यां । पुरंतायां नविव्यति ॥ ५ ॥ शक्रः कल्किसुतं दत्तं । राज्ये पैत्येऽधिरोप्य च ॥ अनुशिष्याहतं धर्म | संघी नत्वा गमिष्यति ॥६॥ जानन पापफलं ताहक । दत्तः शक्रानुयोगतः ॥ सूरेः प्रातिपदस्योक्या-ऽर्हचैत्यानि विधास्यति ॥ ७॥ पुरस्कृत्य ततः संघं । गुरु दत्तः क्षितीश्वरः ॥ शत्रुजयादितीर्थेषु । यात्रोझरे करिष्यति ॥॥ त्रिखंभेजारते ग्रामे । पुरे खेटे च कटे ॥ पत्तने च गिरौ तीर्खे-प्यार्यानार्येऽपि मंगले ॥ ५॥ अर्हदायतनान्युच्चैः। कारयिष्यति दत्तराट्र पालयिष्यति गुर्वाज्ञा-महिंसानिरतः सदा ॥ १० ॥ सुगमे ।। वर्षिष्यति घनः काले । नविष्यति न चेतयः ॥ गोमहिष्यश्वसंकीरी । विश्वं च सुरस- प्रवत् ॥ ११ ॥ राजानो न्यायनिष्णाता । मंत्रियो जनताहिताः॥ लोकाः समृधर्माणो। दते राज्यं प्रकुर्वति ॥१२॥ पंचमारकपर्यंत । यावदेवमतः परं ॥ प्रवृत्तिर्जिनधर्मस्य नवि ॥ For Private And Personal use only Page #832 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२८॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ष्यति निरंतरा ॥ १३ ॥ श्रतःपरं दुःखमाया | जना धर्मविवर्जिताः || निःस्वाः स्वल्पायुषो रोग - प्रस्ताः करनिपीडिताः ॥ १४ ॥ अर्थलुब्याच राजानो । रताऔर्येऽतिनीपणाः ॥ कुशीलाः कुलनार्योऽपि । ग्रामाः प्रेतवनोपमाः || १५ || निर्लज्जा निर्दया लोका । गुरुदेवा दिनिंद ॥ विष्यतिक्रमाद्दीन-हीनसत्वा नराः खलु ॥ १६ ॥ आचार्यो दुःप्रसहाख्यः । फश्रीरिति साध्यपि ॥ श्रावको नागिलो नाम । सत्यश्रीः श्राविका पुनः ॥ १७ ॥ विमलवादन इति राट्र | मंत्री च सुमुखानिवः ॥ अपश्चिमजाविनो हि । दुःखमायां हि जारते ॥ १८ गुरुदुः प्रसादेशा - ज्ञजा विमलवाहनः ॥ विमलाज्ञविहारं । यात्रां चापि करियति || १ || करयप्रमाणांगा । विंशत्यब्दायुषो नराः । केचिधर्मरताः प्रायो । निर्धर्मा जाविनो घनाः ॥ २० ॥ हादशाब्दी गृहे नीत्वा ष्टाब्दी दुःप्रसहो व्रते ॥ पर्यंतेऽष्टमतेन । सौधर्म कल्पमेष्यति ||२१|| पूर्वाह्वेऽथ चरित्रस्य । मध्याह्ने राजधर्मणः || अपराह्ने यो व ह्नेः । क्रमादिष्ठं जविष्यति ॥ २२ ॥ इवं च दुःखमा वर्ष - सहस्राएयेकविंशतिः ॥ एकांतदुःखमाकालो-प्येवमानो भविष्यति || २३ || तदा च पशुवखोका । निर्लज्जा बिलवासिनः ॥ For Private And Personal Use Only माहा० ॥ ८३८॥ Page #833 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० आनंजय मत्स्यादाश्च जविष्यति । वीजमात्रकृते किल ॥ २४॥ शत्रुजयोऽपि शैलें-स्तदा सप्तकरो- नतः ॥ नविष्यत्येवोत्सर्पिण्यां । पूर्ववक्ष्मेिष्यति ॥ २५॥ तत्राप्याद्याइतस्तीर्थे। पद्मना॥७॥ - नस्य पूर्ववत् ॥ नहारोऽपि च तन्मूर्ती-राजादन्यप्यसौ तथा ॥ २६ ॥ नविष्यत्येष शैलेंद स्तारयिष्यति देहिनः॥ कीर्तनादर्शनात्स्पर्शा-निवत्कलितोदयः॥ २७॥ यम॥ धरितन्नरविकारध्वांतविध्वंसबरः । सुकृतशतसुलभ्यः क्षुभ्यदप्रिहंता || असममहिमपात्रं मोक्षदः शस्तपुण्यो । जयति गिरिवरेंः पुंडरीकः सुजः ॥ २०॥ सकलकरणबोधोद्बोधजाग्रधिवेके । निजमनसि सदा यैर्वीतरागोऽध्यरोपि ॥ लवशतनवपुण्यैर्लन्यते पुंडरीकः । सकृदपि नरनाङ्गः सेवितुं तैस्त्रिशुद्ध्या ।। २५ ॥ कणमपि गिरौ स्थित्वा योऽत्र प्रयात्यतिदूरतः। सन. वति जने पुण्यः सेव्यो ह्यलब्धजनाचले ॥ स च जिनपतिं त्यक्त्वा नान्यं नजत्यविशंकितः । यति नु सुधीलब्ध्वा चिंतामणिं किमु कर्करान् ॥ २ ॥ है कलयसि कथं पीडां पापानृशं किमु तप्यसे । वृतनियमजैर्दुःखरात्मा कथं वहु युज्य ते ॥ श्रय गिरिममुं रागषमानलसाम्यनाक्। हिपसि च यथा कर्माण्णुर्घनं निबिडान्य ॥ For Private And Personal use only Page #834 -------------------------------------------------------------------------- ________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir माहा० शत्रंजय पि ॥ ३० ॥ तावत्पापन्नटस्तनोतु विकटां नीति ब्रमन् नूतले । तावत्संसृतिरासरत्वविरतं Ko शाखाशतैर्गमा ॥ यावजाग्रदमंदबोधकलितः प्राणी न सिक्षाचले। तीयेशं प्रथमं स्मरप्र॥३०॥ - मथनं ध्यायत्यघौघडुहं ॥ ३१ ॥ कस्त्वं रे कलिकाल कान्यहह रे पापानि तृष्णेऽसि का। केऽमी रे विषयाः क्याय जगतो युष्माकमुज्जूंनितं ॥ पश्यंतु प्रसन्नं निरुकरणैः शत्रुजयेऽत्र स्थित-युष्मन्मूल विमूलनाय नगवान् संसेव्यते योगिनिः ॥ ३२ ॥ शृंगाण्यस्य गुहातटागविपिनान्यापस्तु कुंडान्यपि । धुन्योऽप्यश्मकणा मृदः सकलमप्यन्यद्यदत्र स्थितं ॥ निचैतन्यमपि क्याय निबिमस्य स्यान्महापाप्मनः । किं त्वेतस्य निगद्यते निजमनो रुध्ध्वात्र यस्तिष्ठति ॥ ३३ ॥ गदितमेतदमुष्य गिरेमया। किमपि सच्चरितं सहजं मनाक् ॥ यदि नवंति मुखे रसनाशतं । तदपि नो सकलं खलु पार्यते ॥ ३४ ॥ आयासर्बहुन्जिरलं वचोविलासै-तृित्वं यः दि पापनीतिरस्ति । मुक्त्वा तत्सकलकदर्थनां निजस्या-दीशं तं नजत सदेह पुंगरीके ॥ ३५ ॥ प्रबोधामृतमंगिवर्मे-ऽनिवृष्य वीरो विरराम वादः॥ चित्तांतस्तामलवीजपु ॥३॥ For Private And Personal use only Page #835 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||८३१ ॥ www.kobatirth.org - डुमोदयं वदितुमुत्सुकः किं ||१६|| प्रफुल्लनेत्रैः स्थिरचित्तदेहैः । सर्वैः पपे यशगवत्सुवाi || स्थिरा स्थिरोन्मेषविमेषिनेद - स्तदाजवच्या पृतनेत्रदेहैः | ३७ || जातं स्वराविष्कृतसरसाकुलैः । सर्वैः पुरा किं तु तदा मुदाश्रयैः ॥ स्वराकुलैः कैश्चिदन्यतोच्चकै - रन्यैस्तु जागायिनी रसाकुलैः ॥ ३८ ॥ पुण्यचितिं दर्चुमनूद्य नृत्सुकः । क्षितिं विहर्तुं समन्नूत्स उत्सुकः ॥ ये चाजवंश्वाविरताः परेऽपि । बनूवुरत्राविरताश्च ते परे || ३ || देशनामिति विधाय नायको - saraरहिमल शैलमूईतः ॥ तेऽपि तीर्थनतिनो नराः सुराः । प्रापुराश्रममयो निजं निजं ||४|| श्री शत्रुंजय शैलराजम हिमप्रोत्कीर्त्तनाद्यत्कृतं । पुण्यं तेन ममास्तु बोधिरमला मिथ्यात्वनिर्नाशिनी ॥ ऊनं चाप्यधिकं प्रमादवशतोऽज्ञानाद्यदूत्सूत्रम - प्युक्तं तत्र ममास्तु दुःकृतमहो मिथ्या जिनध्यानतः ॥ ४१ ॥ मिथ्यात्व दादरोऽरिविजयाज्जातप्रतापोत्करो । नव्योहोध करो दुरंत रितध्वांत श्रियस्तस्करः ॥ गोनिः स्वस्य विबोधितांगिकमलः प्रोन्मीलदंशू। पायादादिजिनो रविः प्रतिदिनं सिद्धोदयादिस्थितः ॥ ४२ ॥ सूरिः सौगतशेमुष विमुखयन श्रीगां बुधे-शेगुलो धनेश्वर इति श्रीसिधभूमीनृतः ॥ माहात्म्यं यदु For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ||८३१|| Page #836 -------------------------------------------------------------------------- ________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३२॥ वशंजूषणमणेरत्याग्रहादाईत-स्याकार्षिबहुहर्षदं नृपशिलादित्यस्य तीर्थोवृतेः ॥ ३ ॥ या- माहा० वजागर्ति जैनस्त्रिजगति जनतादत्तशर्मा सुधर्मो । यावच्चाकाशतरूपे कलयत सदयं पुष्पदंतौर तमोतौ ।। तत्तत्पुरत्नवृत्ताश्रय इह वसुधामंडले मानान-स्तावनंदत्वमंदोदयि विविधरसांनोनिधिय एषः ।। ४४ ॥ श्रीश्रीमान् यवंशजूषणमणी राजा शिलादित्य इ-त्याख्यः ख्यातयशा जिनार्चनरतः शत्रुजयाडीशितुः ।। माहात्म्यं स धनेश्वरं गुरुवरं नत्वोपरोध्य स्वयं । ग्रंथे कारयतिस्म यत्तदस्त्वहरहः संघस्य सर्वेष्टदं ॥ ४५ ॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमहातीर्थमाहात्म्ये श्रीपार्श्वनाथादिमहापुरुषसचरित्रवर्णनो नाम चतुर्दशमः सर्गः समाप्तः॥ श्रीरस्तु ।। ग्रंथाग्रंय ( १0000) ॥समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ या ग्रंय जामनगरनिवासि पंमित श्रावक हीरालाल हंसराजे पोताना अने परना हितमाटे गपी प्रसिह कर्यो .॥ श्रीरस्तु ॥ ॥३॥ For Private And Personal use only Page #837 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobator Acharya Shri Kallassagansar Gyanmandir For Private And Personal use only Page #838 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirthora Acharya Shri Kallassagansar Gyanmandir ॥ इति श्रीशत्रुजयमाहात्म्यं संपूर्ण ॥ For Private And Personal use only Page #839 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पुस्तकादय । मुनिराज श्री श्री विजय बलम www.kobatirth.org 3d विजारी विवेक For Private And Personal Use Only श्री Acharya Shri Kailassagarsuri Gyanmandir Page #840 -------------------------------------------------------------------------- ________________ Shin Mahawan Aradhan Acherva Sha Kalla s Gyanmandir Free Andreaseny