________________
Shin Mahalin Aradhana Kendra
www.kobatm.org
Acharya Shn KailassagarsunGyanmandir
शत्रुजय
मादा०
॥१४॥
राश्च दैत्याश्च । किराता अपि ऽदमाः ॥ १ ॥ न कोऽप्यस्य वाहुबलेः । सामंतस्य समोऽ- प्यनूत् ॥ संत्यस्य वहवो वीरा । रणकर्मणि कर्कशाः ॥ ४२ ॥ यथैकः परसेनासु । नवे त्पौरुषमंमितः॥ तथास्य सकला वीराः। परमंमलनेदिनः ॥ ४२ ॥ अस्य ज्येष्ठः सोमयशाः । सूनुरन्यूनविक्रमः ।। स लकं दंतिनां योक्ष । त्रिलही रश्रवाजिनीं ।। ४३ ॥ कनीयान बांधवस्तस्य । नाम्ना सिंहरो बली ॥ महारश्री दिव्यशस्व-पवित्रितभुजव्रतः ।। ४ ॥ सिंहकर्णः परः पुत्रः। क्षुब्धार्णवसमध्वनिः ॥ बलादुःश्रति प्राज्यान । पर्वतानपि पाणिना ॥ ॥ ४५ ॥ अजेयो विश्ववीराणां । कुमारः सिंहविक्रमः ॥ सिंहसेनोऽपरः पुत्रो । रिपुसैन्यकयहमः ॥ ६ ॥ कुमारेषु त्रिलकेषु । कनीयानपि पुर्दमः ॥ एकोऽप्यकोहिणी जेतु-मनष्णुरिति श्रुतिः ॥ ७ ॥ अनूहिग्जयदंलेन । केवलं दिनिरीक्षणं ॥ यु हि वाहुबलिनाधुना नावि घराधवाः ॥ ४ ॥ ततो नवनिः सेनानी। सुषेणः सर्ववाहनैः॥ प्रवाहैरिव पा- थोधि-रनुगंतव्यमुच्चकैः॥ ४ ॥ इत्यादेशं समासाद्य । चकिणस्ते तु हर्षिताः ॥ जग्मुर्निजं निजं स्थान-मीशानृण्याप्तिकांक्षिणः ॥ ॥ खजमुझरचकासि-कुंतवाणासनादिकान् ।।
॥१४॥
For Private And Personal use only