________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११३ ॥
www.kobatirth.org
त्र चकासिरे || ३ || तत्र वाहुवलेगृह्या । जटास्तं कर्कशं रणं ॥ मेनिरे महत्साहाः । सदुत्सवमिवागतं || ३१ || चतुरंगचमूचकै - स्त्रिलकेस्तनयैर्वृतः ॥ उदारैः स्फारशृंगारे-मूतैर्वीररसैरिव ॥ ३२ ॥ जानिः स्वाननिःस्वानै- र्दिशो मुखरर्थस्तरां ॥ ध्रियमाणातपत्रेण । चाराज्य विषितः ॥ ३३ ॥ स स्वस्थ करणं । नई करिणमुत्तमं । श्रारुरोह वाहुवलिः | शुभेऽह्नि कृत मंगलः ॥ ३४ ॥ ॥ सारस्फारपरीवारः । श्रीबाहुव लिनूपतिः ॥ सोऽपि स्वदेशपर्यंते । स्कंधावारं न्यवीविषत् ३५|| प्रातर्बाहुव लिवरं । सर्वराजकसम्मतं ॥ सेनापतिं सिंहरथं । चक्रे तनयमात्मनः ||३६|| रणपट्टे स्वयं मूर्ध्नि । न्यधात्तस्य महीपतिः ॥ रराज तेन सोऽप्युच्चैस्तेजसे वोर्ध्वगामिना || ३७ ||
जरतेशोऽपि भूपाला - तुमतं स्वदले व्यधात् ॥ सेनापतिं सुषेणाख्यं । वैरिसेनाविमर्द्दनं ॥ ३८ ॥ हृय नृपतीन् सर्वान् । दूतेन जरतेश्वरः || सपादको टिपुत्रांश्च । तान् श्रीसूर्ययशोमुखान् ॥ ३५ ॥ नामग्राहं यथैकैकं । संज्ञाप्य बहुमानतः ॥ अन्वशादिति तां की। शको वैमानिकानिव ॥ ४० ॥ युष्मानिर्दिग्जयोऽकारि । जिता नूपतयोऽखिलाः ॥ विद्याध
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ११३ ॥