________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ २१२ ॥
www.kobatirth.org
की - कर्मानंतचतुष्टयः ॥ १७ ॥ तच्छ्रुत्वानंतनागोऽपि । ययौ शत्रुंजयं गिरिं ॥ श्रहं चतीमुद्दिश्य । समं तेनैव साग्रहं ॥ २० ॥ अष्टाह्निकां ततः कृत्वा । स महोत्सवपूर्वकं ॥ ययौ पुनर्निजं स्थानं । जक्त्या तीर्थस्य संस्मरन् ॥ २१ ॥ शत्रुंजयसमं तीं । नास्ति त्रिभुवनेऽप्यहो || यस्य स्मरणमात्रेण । विपदो यांति दूरतः || २२ ॥ तीर्थात्तीर्थं श्रमन्नेष | सर्वत्राहं -महीपते । त्रागां श्रीजिनं नंतुं । दृष्टस्त्वं च प्रसंगतः ॥ २३ ॥ श्रीबाहुबलिनः पुत्रो । नाना सोमयशा इति । तेनायं श्रीयुगादीश - प्रासादस्तु विनिर्ममे ॥ २४ ॥ श्रीयुगादिजिनाधीश- त्रैलोक्य जननायकः ॥ त्वं तु तस्य तनूजोऽसि । दृष्टो रम्यमिदं मम ॥ २५ ॥
श्रुत्वेति जारत चक्री | स्मरन शत्रुंजयस्य सः ॥ शेषजस्वामिनश्चापि । निर्वेदान्मुनिमानमत् ||१६|| दत्वाशीषं मुनिश्वागा-बक्री चावाससंचयं ॥ तत्रैवादापयञ्चारु-डुमसंजारजासुरे ||१७|| इतो बाहुबलिरपि । श्रुत्वा जरतमागतं ॥ स्वसिंहनादेन समं । ततो जामवादयत् ||२८|| ससैन्यं जरतं जेष्याम्यहं जेष्याम्यहं मिश्रः ॥ स्पर्द्धमाना महावीरा । रयात्सर्वेऽन्युपागमन् ॥ २५ ॥ अंतर्गत निजं तेजो । दर्शयत इवोच्चकैः ॥ शस्त्रैदेतुरिताकाशा | वीरास्त
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ११२ ॥