________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २१२ ॥
www.kobatirth.org
मैः ॥ समास्तदपि । पापं पृष्टानुगं जयेत् ॥ १० ॥ सन्मानितो मुनिर्दत् । स्वर्गादिगतिमुत्तमां ॥ श्रसन्मानानु मूलाग्नि-रिवानंतकुलं दहेत् ॥ १० ॥ पुनश्वामय विध्वंसोपायं पृष्टो मुनिर्जगौ ॥ शत्रुंजयं गिरिपतिं । त्वं जजस्व महामनाः || ११|| रागद्वेषविनिर्मुक्त -स्तत्र साम्यरसाश्रयः ॥ जवान कर्मक्षयं कृत्वा । रोगोन्मुक्तिमवाप्स्यसि ॥ १२ ॥ वज्रीनूतेयः कर्मच्यो । गाढेन तपसा यथा ॥ मुच्यते देहवांस्तछत् । पुंमरीकस्य सेवया | १३ | प्रायः पापपरित्यक्ता स्तिचो ऽप्यत्र वासिनः ॥ प्रयांति सुगतिं तीर्थ-माहात्म्याद्दिशदाशयाः ॥ १३॥ सिंहा मिजल धिव्याल भूपाल विषयुदजं || चौरारिमास्जिं चास्य । स्मृतेर्नश्येनयं नृणां ॥ १४ ॥ उग्रेण तपसा ब्रह्मचर्येण च यदाप्नुयात् । शत्रुंजये तन्निवसन् । प्रयतः पुण्यमश्रुते ||१५|| नूर्भुवःस्वस्त्रये तीर्थ । यत्किंचिन्नाम विद्यते । तत्सर्वमेव दृष्टं स्याद् । दृष्टे श्रीविमलाचले ॥ ॥ १६ ॥ श्रुत्वेत्यसौ मुनिमुखात् । पुंमरीकं गिरिं ययौ ॥ कुर्वन् यथोक्तं समभूत् । क्रमाशेषविवर्जितः ॥ १७ ॥ विशेषादथ वैराग्यं । संपन्नोऽनशनेन सः ॥ मृत्वानंतो बभूवायमतद्युतिधारकः ॥ १८ ॥ तीर्थसेवाप्रभावेण । जवेऽसौ तृतीये ह्यतः ॥ मुक्तिमेष्यति निः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २११ ॥