________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा०
शत्रुजय जय सोत्सुकः ॥ साई नमिविनमिच्या-मापतः स्मरसीद तत् ॥ एए ॥ अधुना सर्वसत्वेषु ।
तव वृत्तिरमूदृशी ॥ तद् ब्रूहि निजवैराग्य-कारणं करुणाकरं ॥ २०० । इत्युक्त्वा हेतुजिज्ञा॥२१॥ सुं। जगाद नृपति मुनिः ।। जितौ तौ नमिविनमी । अहं च नवता तदा ॥ १॥ स्वामि
नः संनिधि गत्वा । कत्या राज्यं स्वसूनवे ॥ वैराग्याइतसाम्राज्य-मस्मानिर्जगृहे नृप ॥ ॥॥ नित्यं श्रीमयुगादीश-सेवां तावत्करोम्यहं । जवक्ष्यस्य साम्राज्य-दायकं तेवते न कः॥ ३ ॥ क्वाधुना विद्यते तात। इति पृटोऽथ चक्रिणा ॥ पुनर्मुनिर्जगादेवं । चक्रिन श्रुणु कुतूहलं ॥४॥ स्वाम्यस्ति श्रीप्रनोद्याने । सांप्रतं सुरसेवितः ॥ धरणेऽस्तु तत्रागा-दनंताहिसमन्वितः ॥ ५ ॥ धरणेस्तदा नत्वा । पप्रल त्रिजगजुरुं ॥ सर्वदेवेष्वनंतस्या-धिका देहद्युतिः कथं ॥६॥ प्रभुरप्याह जातोऽय-मितस्तुयें नवे गते ॥ आनीरो मुनिदोषाय । पोपाय परमांहसां ॥ ७ ॥ मृत्वाथ नरके भुक्त्वा । विविधा वेदनाः स हि ॥ ततो बनूव सुग्रा- मे।हिजः कुष्टार्तिपीमितः ॥ ७॥ तेनान्यदा सुव्रताख्यः । शिष्यो नः पृष्ट नजगौ । प्राग्नवे नवता दूनो । मुनिस्तेनासि कुष्टवान् ।। ए ॥ आराध्यो न विराध्यो हि । कथंचिद्यतिरुत्त
॥१॥
For Private And Personal use only