________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २०५ ॥
www.kobatirth.org
: कलायकं ॥ रजधिकारैर्युमलिं । खद्योतमिव सैनिकैः ॥ स्थिरामप्य स्थिरा कुर्वन् । शोषयन मार्ग निम्नगाः || ८ || सरांसि च स्थलीकुर्वन् । गजदानैर्नवान्यपि ॥ समंततः स्थलीर्निना । श्रमार्ग मार्गमेव च ॥ ५० ॥ नित्यं नित्यं प्रयाणेन । योजनावधिना नृपः ॥ दिनैः कतिपयैः प्राप । बहली देशसंनिधिं ॥ ५१ ॥ विनिर्विशेषकं ॥
इतः श्रीचक्रा पूर्व | सैन्यावासकृते नराः ॥ प्रहिता एत्य भूपाल - मिति हर्षाश्यजिज्ञपन || १ || जय स्वामिन्नुत्तरस्यां । विद्यते विपिनं दिशि || गंगातटे विटपिनां । विटपैः पद || ३ || तत्र चारुहिरण्यो - मणिरत्नमयो महान् ॥ प्रासादस्तातपादानां | विद्यते हृद्यसंश्रयः ॥ ए४ ॥ तस्यांतः संयमी कश्चिद्विपश्चित्कुलमंमनं ॥ सद्ध्याननिरतस्वतः । सुखं तिष्टति शिष्टधीः ॥ ए५ ॥ इत्याकर्ण्य वचोऽमीषां । जरतः सुकृतादरः ॥ जगाम तत्र विपि । नतु श्री प्रथमाईतं ॥ ५६ ॥ यथाविधि जिनं नत्वा । पूजयित्वा स्वनक्तिनिः ॥ freeसाद वेदिकायां । रत्नमय्यां महीपतिः ॥ ९७ ॥ पश्यन्नितस्ततो दृष्ट्वा । तं मुनिं प्रणनाम च ॥ उवाच च सनमक्ति-युक्तं सक्ष्यक्तवर्णत् ॥९८॥ मुने स्वमसि विद्यानृत् । मयि युद्धा
૨૭
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माडा०
॥। २००५||