________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin
Ganande
माहान
शधुंजय तदंशा श्व चान्येऽपि । गजाश्वरप्रवेसरान् ॥ ससन्नाहाः शस्त्रनृत-स्तदैवारुरुहुः कणात् ।
॥ उए ॥ संपूर्णसोमप्रतिमं । कल्याणकलशावृतं ॥ अघिष्टित नागसुरैः। सहस्रेण जया||श्० ॥ जिधं ॥ ७० ॥ उत्ररत्नं परत्र-त्रासकृत्तस्य चक्रिणः ॥ विकासं शिरसि प्राप । शेषादेरिव
सन्मणिः॥१॥ ममं ॥ सहेलालिमहेलानि-धाज्यमानोऽय चामरैः॥ नुनोद गजरत्नं
स । पादांगुष्टेकचालनात् ॥ ७ ॥ स निःस्वानप्रतिध्वान-बधिरा रचयन दिशः ॥ ब्रह्मांक * मुखरीकुर्वन् । नजानांकारवर्तितः ।। ६३ ।। मांगल्यतूर्यनिर्घोषैः । पुष्णन वारणवृहितान ।।
किरणैरिव मानमो-चालीसन्धर्महीपतिः ॥ ॥ ॥ माझमंगलमिव । दीप्यमानं समंततः ॥ चक्ररत्नं सैन्यपुरो । वनूवारसहस्रनृत् ॥ ५ ॥ दिग्नागा दृढदंताया। नवंत्वपि कुलाचलाः । नो नो नजादीनपरा-नपि शेष सुयष्टिवत् ॥ ६॥ दूराहूरं दिशो यांतु। विपुले विपुला नव ॥ त्वमाकाशावकाशं हि । देहि संप्रति सत्वरं ॥ ७॥ अद्य श्रीजरता-
धीशः । सैन्यसंजारनारतः ॥ निःस्वानईदुनिध्वान-रेष वो दलयिष्यति ॥10॥ इत्यादिअन बंदिविरुदान । श्रुण्वन जरतनूपतिः ॥ चचाल रणचित्कार-वाचालीकृतदिङ्मुखः ॥ नए
100
For Private And Personal use only