________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥२०
॥
वाससी शुची ॥ श्रीयुगादिजिनाधीश-मर्चयत् कुसुमैर्वरैः ॥ ६॥ ननाम पौषधौकास्या- न । मुनीन वांवितसिहये ॥ तमलानाशीरासी-नस्यातोऽधिकसिहिदा ॥ ६ ॥ ततः सुवेषः सानंदः । पौरुकविनूषणः ॥ चक्री स्वपुरपर्यंत । स्कंधावारं न्यवीविशत् ॥ ॥ अयस्कांतसमाकृष्टा । अयोनावा श्व स्फुटं ॥ देशमामाधिपाः सर्वे । नानादादुपाययुः ॥ ॥१॥ पर्वता व तत्रैयु-जैगमाः करिणो हयाः॥ तत्र मानवपायोधौ । कल्लोला श्व
तेऽनवन् ॥ ७ ॥ तस्मिन भुवननायेऽथ । प्रवाहा श्च नूनृतां ॥ आजग्मुः सैन्यनिचयाः । - सर्वे तस्याधिकारिणः ॥ ३३ ॥ पतिपुत्रवतीनिः स-कुलकन्यान्निरादरात् ॥ अखंभैरहते - राजा । कृतमंगलवाईनः ॥ ७॥ || स्तूयमानो वैदिदैः । सेव्यमानः सुरैर्नृपः ॥ गीयमानः पु. रंध्रीति-वर्वीक्ष्यमाणो महाजनैः ॥ ५ ॥ गजरनं महातुंगं । धवलं तद्यशःप्तमं ॥ पक्षध्यकरद्दानं । कस्तूरीपत्रवलिक ॥ ७॥ पर्वतांनोधिनिम्नानां । लीलयोल्लंघनकम ॥ स य- दाणां सहस्रेण । सर्वतोऽधिष्टितं सदा ॥ ७७ ॥ नाना सुरगिरि पूर्व-गिरि जास्करवत्तदा ॥ आरुरोह दिनारंन्ने । यात्रारंजकृते कृती ॥ 3 an कुलकं ॥
॥२०॥
For Private And Personal use only