________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २८६ ॥
www.kobatirth.org
त् ॥ अंतःक्रु महोत्साहो । धीरगंजीरवाग्नरैः ॥ ५७ ॥ युक्ता कमा युगादीश- सूनो तव नरेश्वर || अपूर्वो बांधवस्त्रेदः । मां कारयति त्वयि ॥ ५८ ॥ एकहस्ततलाघात । इव स्नेहोऽस्ति वां प्रजो ॥ स त्वां तु शत्रुवद् द्वेष्टि । स्निह्यत्यस्मिन जवान पुनः ॥ एए ॥ नोपेक्षणीय वातापि । स्वाज्ञानंगकरो नृपैः ॥ राज्ञामाशैव ज्योत्स्नेव । सर्वतेजस्करा हि सा ॥ ६० ॥ क्रियते दिग्जयो भूपैः । कृतार्थैर्निजराज्यतः ॥ अपि तेजोऽभिवृद्ध्यर्थं । केवलं न तु लोमतः || ६१ || नोपेयो बंधुरूपोऽपि । रिपुरायतिमित्रता || रोगराज गनूतोऽपि । दंति
विवर्द्धितः ॥ ६२ ॥ यावत्सैन्यरजोराजि --- विज्ञायं नार्कमंगलं ॥ तावत्यजति विवायः । किमेष निजमलं ॥ ६३ ॥ न यावत्त्वगजानीक - नरादवनता धरा || तावन्मानोद्धुरस्यास्य । कथं स्यात्कंधरा नता || ६४ || विलंबः सर्वथा कार्यो । न त्वयात्र मनागपि । नो चेदमून मंत्रमुखान । वद राजन्नयोक्तिनिः ॥ ६५ ॥ मंत्रिणोऽपि सुषेणोक्तं । प्रतिशब्दा इवैव तत् ॥ प्रोत्साहयंतो नूपालं । तथेत्यूचुर्विशेषतः ॥ ६६ ॥ प्रवादयन्नृपो जंना मदंजां रणकर्मणि ॥ अमिलन्नादतस्तस्याः । सर्वतोऽपि महीधवाः ॥ ६७ ॥ चक्री शुभेऽह्नि सुस्नातो । दधानो
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ २०६ ॥